________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir शरीरस्थोपि तत्कर्मणा न लिप्यते स्वयमसङ्गत्वादित्यत्र दृष्टान्तमा: सौरम्यादसङ्गस्वभावत्वात् आकाशं सर्वगतमपि नोपलिप्यते पड़ादिभिर्यथेति दृष्टान्तार्थः स्पष्टमितरत् // 32 // न केवलमसनस्वभावत्वादात्मा नोपलिप्यते प्रकाशकत्वादपि प्रकाश्यधर्न लिप्यनहानि सदृष्टान्तमाह यथा रविरेकएव कृत्स्नं सर्वमिमं लोकं देदेन्द्रियसङ्घातं रूपवस्तुमात्रमिति यावत् प्रकाशयति नच प्रकाश्यधलिप्यते न वा प्रकाश्यभेदाविद्यते तथा क्षेत्री क्षेत्रज्ञरकएव कृत्स्नं क्षेत्र प्रकाशयति हेभारत अतएवन प्रकाश्यधर्मेलिप्यते न वा प्रकाश्यभेदादिद्यत इत्यर्थः 'सूर्यायथा सर्वलोकस्य चक्षुन लिप्यते चाक्षुषैर्बाह्यदोषः एकस्तथा सर्वभूतान्तरात्मा न लिप्यने लोकदु: यथा प्रकाशयत्येकः कृत्स्नलोकमिमं रविः॥क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत॥३३॥ क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुपा // भूतप्रकृतिमोक्षंच ये विदुर्यान्ति तेपरम् // 34 // इतिश्रीमद्भगवतीतासूपनित्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञवि. भागयोगोनाम त्रयोदशोऽध्यायः // 13 // खन बाह्यइति' श्रुतेः // 33 // इदानीमध्यायार्थ सफलमुपसंहरति क्षेत्रक्षेत्रज्ञयोः प्राग्व्याख्यान योरेवमुक्तेन प्रकारणान्तरं परस्पर लक्षण्यं जायचैतन्यविकारित्यनिर्विकारत्वादिरूपं ज्ञानचक्षुषा शास्त्राचार्योपदेशजनितात्मज्ञानरूपेण चक्षुषा ये विदुर्भूतप्रकृतिमोक्षच भूतानां सर्वेषां प्रकृति रविद्या मायार या तस्याः परमार्थात्मविद्यया मोक्षमभावगमनंच ये विदुर्जानन्ति यान्ति परं पदार्थात्मवस्तुस्वरूपं कैवल्यं न पुनर्देहमाददतइत्यर्थः नदेवममानित्यादिसाधननिष्टस्य क्षेत्रक्षेत्रज्ञविवेकविज्ञानवतः सर्वानर्थनिवृत्त्या परमपुरुषार्थसिद्धिरितिसिद्धम् // 34 // इतिश्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वरसरस्वतीश्रीपादशिष्यमधुसूदनसरस्वतीविरचितायां श्रीभगवबीतागृहार्थदीपिकायां क्षेत्रक्षेत्रज्ञविककोनाम त्रयोदशीध्यायः // 13 // For Private and Personal Use Only