SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir यथा दीपेनान्ध कारोनवर्तनीये दीपोत्पत्तिमन्तरेग न कर्म गोभ्यासस्य चापेक्षाविद्यमानस्यैव च वस्तुनोभिव्यक्तित्ततोनानुसनस्य कस्यचिदुत्पत्तिस्तथा ज्ञानेनाज्ञाने निवर्ननीये न ज्ञानोत्पत्तिमन्तरेणान्यस्य कर्मणोभ्यासस्य चापेक्षाविद्यमानस्यैव च ब्रह्मभावस्य मोक्षस्याभिव्यक्तिस्ततोनानुत्पन्नस्योत्पत्तिर्यन क्षयित्वं कर्मादिसापेक्षत्वं वा भवेदिति रूपकाल कारेण सूचितार्थः भास्वतेत्यनेन नीवपवनादेरि संभावनादेः प्रतिबन्धकस्याभावः सूचितः ज्ञानस्य च दापसाधम्यं स्वविषयावरणनिवर्तकलं स्वव्यवहारे सजातीयपरानपेक्षत्वं स्वोत्पत्त्यतिरिक्तसहकार्यनपेक्षत्वमित्यादिरूपकवाज द्रष्टव्यम् // 11 // एवं भगवतीविभूति योगं च श्रुत्वा परमोत्कण्ठितः परं ग्रह्म परं धाम 5 15152505515515 तेपामेवानुकम्पार्थमहमज्ञानजं तमः।।नाशयाम्यात्मभावस्थोज्ञानदीपेन भास्वता // 11 // // अर्जुनउवाच // परं ब्रह्म परं धाम पवित्रं परमं भवान् // पुरुष शाश्वतं दिव्यमादिदेवमजं विभुम् // 12 // आहुस्त्वामृपयः सर्वे देवपिनारदस्तथा // असितोदेवलोव्यासः स्वयं चैव ब्रवीपि // 13 // 总部总经总部的各尽快长长长长长5 आश्रयः प्रकाशोवा परमं पवित्रं पावनं च भवानेव यतः पुरुष परमात्मानं शाश्रतं सर्वदैकरूपं दिवि परमे व्योनि स्वस्वरूपे भवं दिव्यं सर्वप्रपञ्चातीतं आदि च सर्वकारणं देवं च द्योतनात्मक स्वप्रकाशमादिदेवं अतएवाज विभुं सर्वगतं त्वामाहुरिति संबन्धः // 12 // आहुः कथयन्ति वामनन्तमहिमानं ऋषयस्तत्वज्ञाननिष्ठाः सर्वे भगुवसिष्ठादयः तथा देवर्षिनारदः असितोदेवलच धौम्यस्य ज्येष्टोभ्राता व्यासच भगवान् कृष्णद्वैपायनः एतेऽपि त्वां पूर्वोक्तविशेषणं मे मद्यमाहुः साक्षात् किमन्यैर्वनभिः स्वयमेव त्वं च मचं ब्रवीति अत्रऋषित्वेऽपि साक्षाइकतणां नारदादीनामनिविशिष्टत्वात्पथग्रहणम् // 13 // सर्वमेनटुक्तमृषिभिध त्वया च तवृतं 26 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy