SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir विकार्याने विक्रियावानतोनार्थापत्तेः सामान्यतोवृष्टस्यवा विषयइत्यर्थः लौकिकशङ्कस्यापि प्रत्यक्षादिपूर्वकत्वात्तनिषेधेनैव निषेधः ननु वेदेनैव तत्र छेद्यत्वादि ग्रहीप्यतइत्यतआह उच्यते वेदेन सोपकरणेन अच्छेद्याव्यक्तादिरूपएवायमुच्यते तात्पर्यण प्रतिपाद्यते अतोन वेदस्य तत्प्रतिपादकस्यापिछेद्यस्वादि प्रतिपादकत्वभित्यर्थः अत्र नैनं छिन्दन्ति इत्यत्र शस्त्रादीनां तन्नाशकसामर्थ्याभावउक्त अच्छेद्योऽयमित्यादौ तस्य छेदादिकर्मत्वायोग्यत्वमुक्त अव्यक्तोऽयमित्यत्र तच्छेदादिग्राहकमानाभावउक्तइत्यपौनरुक्त्यं द्रष्टव्यं वेदाविनाशिनमित्यादीनां तु श्लोकानामर्थतःशद्वतच पीनरुक्त्यं भाष्यकृभिः परिवृतं दुर्बोधत्वादात्मवस्तुनः पुनः पुनः प्रसङ्गमापाद्य शद्वान्तरेण तदेव वस्तु निरूपयति भगवन्यासुदेवः कथंनुनाम संसारिणां बुद्धिगोचरमापनं तत्वं संसारानिवृत्तये स्यादिति बदभिः एवं पूर्वोक्तयुक्तिभिरात्मनोनित्यत्वे निर्विकारत्वे च सिद्धे तव शोकोनोपपत्रइत्युपसंहरति तस्मादित्यर्थेन एतादशात्मस्वरूपवेदनस्य शोककारणनिवर्तकत्वात्तस्मिन्सति शोकोनोचितः कारणाभावे कार्याभावस्यावश्यकत्वात् तेनात्मानमविदित्वा यदन्वशोचस्तयुक्तमेव आत्मानं विदित्वातु नानुशो अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतं॥तथापि त्वं महावाहो नैवं शोचितुमर्हसि // 26 // चितमहसीत्याभिप्रायः // 25 // एबमात्मनोनिर्विकारत्वेनाशोच्यत्वमुक्तं इदानीं विकारवत्वमभ्युपेत्यापि श्लोकहयेनाशोच्यत्वं प्रतिपादयति भगवान् तत्रात्मा ज्ञानस्वरूपः प्रतिक्षणविनाशीति सौगताः देहएवात्मा सच स्थिरोप्यनुक्षणपरिणामी जायते नश्यतिचेति प्रत्यक्षसिद्ध| मेवेतदिति लोकायतिकाः देहातिरिक्कोपि देहेन सहैव जायतेनश्यति चेत्यन्ये सर्गायकालएवाकाशवज्जायते देहभेदेप्यनुवर्तमानएवाकल्पस्थायी नदयति प्रलयहत्यपरे नित्यएवात्मा जायते त्रियतेचेति तार्किकाः तथाहि प्रेत्यभावोजन्म सचापूर्वदेहेन्द्रियादिसंबन्धः एवं मरणमपि पूर्वदेहेन्द्रियादिविच्छेदः इदं चोभयं धर्माधर्मनिमित्तत्वात्तदाधारस्य नित्यस्यैव मुख्य अनित्यस्यतु कृतहान्यकृताभ्यागमप्रसङ्गेन धर्माधर्माधारत्वानुपपत्तेर्नजन्ममरणे इति वदन्ति नित्यस्याप्यात्मनः कर्णशष्कुलीजन्मनाप्याकाशस्येव देह जन्मना जन्म तन्नाशाच मरणं दभयमोपाधिकममुख्यमेवेत्यन्ये तत्रानित्यत्वपक्षेपि शोच्यत्वमात्मनोनिषेधति अथेति पक्षान्तरे चोप्यर्थे यदि दुर्बोधत्वादात्मवस्तुनोसकृच्चवणेप्यवधारणासामर्थ्यान्मदुक्तपक्षानङ्गीकारेण पक्षान्तरमभ्युपैषि तत्राप्यनित्यत्वपक्षमेकाश्रित्य यद्येनमात्मानं नित्यजातं नित्य For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy