________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir 512516161556 अपुकत्य कुतोनास्ति बुद्धिरित्यतआर चरतां स्वविषयेषु प्रवर्तमानानामवशीकृतानानीन्द्रयाणांमध्ये यदेकमपन्द्रियमनुलक्षीकृत्य मनोऽनुविधीयते प्रेर्यते प्रवर्ततइति यावत् कर्मकर्तरिल कारः तादन्द्रियमेकमपि मनसानुसृतं अस्य साधकस्य मनसोवा प्रज्ञामात्मविषयां शाखीयां को अपनयति मनसस्नाइप माविष्टत्वात् यदैकमपीन्द्रियं प्रशां हरति तदा सर्वाणि हरन्तीति किमुवक्तव्यमित्यर्थः दृष्टान्तस्तु स्पष्टः अम्मत्येर जापनीतरगसारथ्य न भवनि सूचयिनमम्भसीत्युको दार्शन्तिकेप्यम्भःस्थानीये मनचाचल्ये सत्येव प्रज्ञाहरणसाममिट्रिायन स्थानीय मनास्थैर्यहति सचितम् // 17 // हि यस्माद सर्वशः सर्वाणि समनस्कानि हेमहाबाहो इतिसंबोधयन | सर्वशः निवारणाक्षागल्यामन्द्रियशनिवारणेपि वं क्षमोसीति सूचयति स्पष्टमन्यत् तस्येति सिद्धस्य साधकस्य च परामर्शः इन्द्रि इन्द्रियाणां हि चरतां यन्मनोनुविधीयते // तदस्य हरति प्रज्ञां वायु वमिवाम्भसि॥६७॥ तस्मायस्य महावाहो निगृहीतानि सर्वशः // इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिठिता // 68 // या निशा सर्वभूतानां तस्यां जागति संयमी // यस्यां जायति भूतानि सा निशा पश्यतोमुनेः // 69 // यसंगमप स्थितपशंपति लक्षणस्य मुहूंपति प्रज्ञासाधनहास्य चोपसंहरणीयत्वात् // 68 // तदेवं मुमुक्षुणा प्रज्ञास्थैर्याय प्रयत्नपू मिन्द्रियसंयमः कर्तब्यइत्युक्त स्थितप्रज्ञस्य तु स्वतःसिद्धपन सन्द्रियसंयमइत्याह या वेदान्तवाक्यजनितसाक्षात्काररूपाऽहंब्रास्मी प्रज्ञा सर्वमानामशानां निशेव निशा तां प्रत्यप्रकाशरूपत्वात् तस्यां ब्रह्मविद्यालक्षणायां सर्वभूतनिशायां जाति अज्ञाननिद्रायाः | / प्रबुद्धःसन् सावधानोवर्तते संयनी इन्द्रियसंगमवान् स्थितप्रज्ञइत्यर्थः यस्यां तु दैतदर्शनलक्षणायामविद्यानिद्रायां प्रसुप्तान्येव भूतानिजागति (खवयवहरन्ति सा निशा नश्काशने आत्मतत्वं पश्यतोपरोक्षतया मुनेः स्थितप्रज्ञस्य यावद्धि न प्रबुध्यते तावदेव स्वमदर्शन बाधपर्यनात्यात् भनस्थ नत्त्वज्ञान काले तु न भ्रमनिमित्तः कश्चियवहारः तदुक्तं वार्तिककारीः 'कारकव्यवहारे हि शुद्धं वस्तु न वीक्ष्यते शुद्धे वस्तुनि सिद्धेच कारकव्यापतिस्तथा काकोल फनिशेशा संसारोजामवेदिनोः या निशा सर्वभूतानाभित्यवोचत्स्वयं हरिरिति' तथा च 152525252525251525255051550-500 For Private and Personal Use Only