SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानां जीवैश्याभिप्रायेणवा हेअर्जुन श्लेषेण अर्जुनवक्षनाना संबोधयन्नावतज्ञानत्वं सूचयति तानि जन्मान्यहं सर्वज्ञः सर्वशक्तिरीश्वरोवेद जानामि सर्वाणि मदीयानि त्वदीयान्यन्यदीयानि च नवमज्ञोजी प्रस्तिरोभूतज्ञानशकिर्वेच्थ नजानासि स्वीयान्यपि किं पुनः परकी याणि हेपरन्तप परं शत्रु भेददृष्ट्या परिकल्प्य हन्तुं प्रवृत्तोसीति विपरीतदार्शवाभ्रान्नोसीति सूचयति तदनेन संबोधनद्वयेनावरणविक्षपौ बावन्यज्ञान धौ दर्शितौ // 5 // नन्वतीतानेकजन्मवत्खमात्मनः स्मरास चेहि जातिस्मराजीवस्त्वं परजन्मज्ञानमपि योगिनः सार्वात्म्याभिमानेन 'शास्त्रदृष्टयातुपदेशोवामदेववादिति न्यायेन संभवति तथाचाह वामदेवोजीवोपि 'अहं मनुरभवं सूर्यश्वाहं कक्षीवानाषिरास्म विप्रइत्यादिदाशतय्यां' अतएव न मुख्यं सर्वज्ञत्वं तथाच कथमादित्यं सर्वज्ञ मुपदिष्टवानस्यनीश्वरः सन् न हि जीवस्य मुख्यं सार्वज // श्रीभगवानुवाच // बहूनि मेव्यतीतानि जन्मानि तव चार्जुन // तान्यहं वेद सर्वाणि न त्वं वेत्त्य परन्तप // 5 // अजोपि सन्नव्ययात्मा भूतानामीश्वरोपि सन् // प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया // 6 // 52525151625 |संभवति व्यष्टपाधेः परिच्छिन्नत्वेन सर्वसंबन्धित्वाभावात् समष्ट्यपाधेरपि विराजः स्थूलभूतोपाधित्वेन सूक्ष्मभूतपरिणामविषयं मायापरिणामविपयंच ज्ञानं न संभवति एवं सूक्ष्मभूतोपाधेरपि हिरण्यगर्भस्य तत्कारणमायापरिणामाकाशादिसर्गक्रमादिविषयज्ञानाभावः सिद्धएव तस्मादीश्वरएय कारणोपाधित्वादतीतानागतवर्तमानसर्वार्थविषयज्ञानवान्मुख्यः सर्वज्ञः अनीतानागतवर्तमानविषयं मायावृत्तित्रयमेकैववा सर्व विषया मायावत्तिरित्यन्यत् तस्यच नित्येश्वरस्य सर्वज्ञस्य धर्माधर्माद्यभावेन जन्मैवानुपपन्नमतीतानेकजन्मवत्वन्तु दूरोत्सारितमेव तथाच जीवत्वे सार्वज्ञ्यानुपपतिरीश्वरत्वे च देहग्रहणानुपत्तिरिति शाइयं परिहरन्ननित्यत्वपक्षस्यापि परिहारमाह अपूर्वदेहेन्द्रियादिग्रहणं जन्म पूर्वगृहीतदेहेन्द्रियादिवियोगोव्ययः यदुभयं तार्किकैः प्रेत्यभावहत्युच्यते तदुक्तम् 'जातस्य हि धुवोमृत्यु वजन्म मृतस्य चेति' तदुभयञ्च धर्माधर्मवशाङ्गवति धर्माधर्मवशत्वं चाज्ञस्य जीवस्य देहाभिमानिनः कर्माधिकारित्वाद्भवति For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy