________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir जीवानां जीवैश्याभिप्रायेणवा हेअर्जुन श्लेषेण अर्जुनवक्षनाना संबोधयन्नावतज्ञानत्वं सूचयति तानि जन्मान्यहं सर्वज्ञः सर्वशक्तिरीश्वरोवेद जानामि सर्वाणि मदीयानि त्वदीयान्यन्यदीयानि च नवमज्ञोजी प्रस्तिरोभूतज्ञानशकिर्वेच्थ नजानासि स्वीयान्यपि किं पुनः परकी याणि हेपरन्तप परं शत्रु भेददृष्ट्या परिकल्प्य हन्तुं प्रवृत्तोसीति विपरीतदार्शवाभ्रान्नोसीति सूचयति तदनेन संबोधनद्वयेनावरणविक्षपौ बावन्यज्ञान धौ दर्शितौ // 5 // नन्वतीतानेकजन्मवत्खमात्मनः स्मरास चेहि जातिस्मराजीवस्त्वं परजन्मज्ञानमपि योगिनः सार्वात्म्याभिमानेन 'शास्त्रदृष्टयातुपदेशोवामदेववादिति न्यायेन संभवति तथाचाह वामदेवोजीवोपि 'अहं मनुरभवं सूर्यश्वाहं कक्षीवानाषिरास्म विप्रइत्यादिदाशतय्यां' अतएव न मुख्यं सर्वज्ञत्वं तथाच कथमादित्यं सर्वज्ञ मुपदिष्टवानस्यनीश्वरः सन् न हि जीवस्य मुख्यं सार्वज // श्रीभगवानुवाच // बहूनि मेव्यतीतानि जन्मानि तव चार्जुन // तान्यहं वेद सर्वाणि न त्वं वेत्त्य परन्तप // 5 // अजोपि सन्नव्ययात्मा भूतानामीश्वरोपि सन् // प्रकृति स्वामधिष्ठाय संभवाम्यात्ममायया // 6 // 52525151625 |संभवति व्यष्टपाधेः परिच्छिन्नत्वेन सर्वसंबन्धित्वाभावात् समष्ट्यपाधेरपि विराजः स्थूलभूतोपाधित्वेन सूक्ष्मभूतपरिणामविषयं मायापरिणामविपयंच ज्ञानं न संभवति एवं सूक्ष्मभूतोपाधेरपि हिरण्यगर्भस्य तत्कारणमायापरिणामाकाशादिसर्गक्रमादिविषयज्ञानाभावः सिद्धएव तस्मादीश्वरएय कारणोपाधित्वादतीतानागतवर्तमानसर्वार्थविषयज्ञानवान्मुख्यः सर्वज्ञः अनीतानागतवर्तमानविषयं मायावृत्तित्रयमेकैववा सर्व विषया मायावत्तिरित्यन्यत् तस्यच नित्येश्वरस्य सर्वज्ञस्य धर्माधर्माद्यभावेन जन्मैवानुपपन्नमतीतानेकजन्मवत्वन्तु दूरोत्सारितमेव तथाच जीवत्वे सार्वज्ञ्यानुपपतिरीश्वरत्वे च देहग्रहणानुपत्तिरिति शाइयं परिहरन्ननित्यत्वपक्षस्यापि परिहारमाह अपूर्वदेहेन्द्रियादिग्रहणं जन्म पूर्वगृहीतदेहेन्द्रियादिवियोगोव्ययः यदुभयं तार्किकैः प्रेत्यभावहत्युच्यते तदुक्तम् 'जातस्य हि धुवोमृत्यु वजन्म मृतस्य चेति' तदुभयञ्च धर्माधर्मवशाङ्गवति धर्माधर्मवशत्वं चाज्ञस्य जीवस्य देहाभिमानिनः कर्माधिकारित्वाद्भवति For Private and Personal Use Only