SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir घस्तत्वसाक्षात्कारहेतुरित्यर्थः ततः केशकर्मनि वृत्तिः ततोधर्मभेघात्समाधेर्धर्मादा केशानां पञ्चविधानामविद्यास्मितारागद्वेषाभिनिवेशानां 'कर्मणां च रक्तकृष्णशुक्लभेदेन त्रिविधानामाविद्यामूलानामविद्याक्षये बीजक्षयादात्यन्तिकी निवृत्तिः कैवल्यं भवति कारणनिवृत्या कार्यनिवत्रात्यन्तिक्याउचितवाहित्यर्थः एवं स्थिते युजन्नेवं सदात्मानमित्यनेन संप्रज्ञातः समाधिरेकायभूमायुक्तः नियतमानसहत्यनेन तकलभूतोऽसंप्रज्ञातसमाधिनिरोधभूमायुक्तः शान्तिमिति निरोधसमाधिजसंस्कारफलभता प्रशान्तवाहिता निर्वाणपरमामिनि धर्ममेघस्य समाघेस्तत्वज्ञान द्वारा कैवल्यहेतुत्वं मत्संस्थामित्यनेनौपनिषदाभिमतं कैवल्यं दार्शतं यस्मादेवं महाफलोयोगस्तस्मात्तं महता प्रयत्नेन संपादोदित्यभिप्रायः // 15 // एवं योगाभ्यासनिष्टस्याहारादिनियममाह द्वाभ्यां यद्धतं सजीयति शरीरस्य च कार्यक्षमतां संपादयति तदात्मसम्मितमन्नं तदतिक्रम्य लोभेनाधिकमतान योगोऽस्ति अजीर्णदोषेण व्याधिपीडितत्वान् न चैकान्तमनश्रतोयोगोऽस्ति अनाहारादत्यनात्वनतस्तु योगोस्ति न चैकान्तमनश्नतः॥ न चातिस्वप्नशीलस्य जायतोने // 16 // युक्ताहारविहारस्य युक्त वेष्टस्य कर्मसु // युक्तस्वप्नाववोधस्य योगोभवति दुःखहा // 17 // ल्पाहाराहा रसपोषणाभावेण शरीरस्य कार्याक्षमत्रान् 'यदुवा आत्मसम्मितमन्न || तदयति तन्न हिनस्ति यद्योहिनस्ति तयत्कनीयोन भवतीति शतपथश्रुनेः तस्माद्योगी नात्मसम्मितादनादाधिक न्यून वाऽश्रीयादित्यर्थः अथवा 'पूरयेदशनेनाध नतीयमुदकेन तु वायोःसञ्चरणार्थं तु चतुर्थमवशेषयेदित्यादि योगशास्त्रोक्तपरिमाणादधिकं न्यूनं वाऽश्रतोयोगोन |संपचतइत्यर्थः नथातिनिद्राशीलस्यानिजाग्रतश्च योगोनैवास्ति हेअर्जुन सावधानीभवेत्यभिप्रायः एकवकारउक्ताहारातिक्रमसमुच्चयार्थः अपरोत्रानुक्कदोषसमुच्चयार्थः यथा मार्कण्डेयपुराणे 'नाध्मानः क्षुधितः आन्तोन च व्याकुल चेतनः युजीत योगं राजेन्द्र योगी सिद्ध्य मात्मनः नातिशीते न चैवोष्णे न इन्। नानिलान्विते कालेवेतेषु युजीत न योग ध्यानतत्परइत्यादि' // 16 // एवमाहारादिनियम विरहिणोयोगव्यतिरेकमुक्त्वा तन्नियमवतोयोगान्वयमाह आन्हियनइत्याहारोनं विहरणं विहारः पादश्रमः तौ युक्तौ नियतपरिमाणौ यस्य तथा अन्येष्वपि प्रणवजपोपनिषदावर्तनादिषु कर्मसु युक्ता नियतकाला चेष्टा यस्य तथा स्वमोनिद्रा अवबोधोजागरणं तौ युक्तौ नियतकालौ यस्य तस्य योगोभवति साधनपाटवात्समाधिः सिध्यति नान्यस्य एवं प्रयत्नविशेषेण संपादितोयोगः किंफलइति For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy