________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 11 78 // तबार दुःखदेति सर्वसंसारदुःखकारणापियोन्मूलनहेतुब्रह्मविद्योत्पादकत्वात्समूलसर्वदुः खनिवृत्तिहेसुरित्यर्थः अत्राहारस्य नियतत्वं अर्धमशनस्य सव्यञ्जनस्य तनीय मुदकस्य तु वायोः सञ्चारणार्य तु चतुर्थमवशेषयदित्यादि प्रागुक्तं विहारस्य नियतत्वं योजनान्न परं गच्छेदित्यादि कर्मसु चेटायानियतवं वागादिचापलपरित्यागः राषिभानत्रयं कृत्वा प्रथमान्त्ययोर्जागरणं मध्ये स्वपनमिति स्वमावबोधयोर्नयतकालत्वं एवमन्येऽपि योगशास्त्रोक्तानियमाद्रष्टव्याः||१७॥ एवमेकामभूमौ संप्रज्ञातं समाधिमभिधाय निरोधभूमावसंप्रज्ञानं समाधि वक्तुमुपक्रमते यदा यास्मिन् काले परवैराग्यवशाहिनियतं विशेषेण नियनं सर्वशून्यता मापादितं चित्तं विगतरजस्तमस्कमन्तः करणसत्त्वं सच्छत्वात्सविषया कारग्रहणसमर्थनपि सर्वतोनिद्धवात्तिकत्वादात्मन्ये प्रत्यक्चिति अनात्मानुपरक्त वृत्तिराहित्यपि स्वतःसिद्धस्यात्माकारस्य वारयितुमशक्यत्वाचितेरेव प्राधान्यात् न्यग्भूतं सदवतिष्ठते निश्चलं भवति तदा तस्मिन्सर्ववृत्तिनिरोधकाले युक्तः यदा विनियतं चित्तमात्मन्येवावतिष्ठते // निःस्पृहः सर्वकामेभ्योयुक्तइत्युच्यते तदा // 18 // यथा दीपोनिवातस्थोनेगते सोपमा स्मृता // योगिनोयतचित्तस्य युञ्जतोयोगमात्मनः // 19 // समाहितइत्युच्यते कः यः सर्वकामेभ्योनिःस्पृहः निर्गता दोषदर्शनेन सर्वेभ्योदृष्टादृष्टाविषयभ्यः कामेभ्यः स्पृहा तृष्णा यस्येति परं वैराग्यम | संप्रज्ञातसमाधेरन्तर साधन मक्तं तथा च व्याख्यानं प्राक् // 18 // समाधौ निर्वसिकस्य चित्तस्योपमानमाह दीपचलनहे-| तुना बातेन रहिते देशे स्थिनोदीपोयथा चलनदेवभावानते न चलति सोपमा स्मृता सदृष्टान्ताधन्तितोयोगज्ञैः कस्य योगिनएकाग्रभूमौ संप्रज्ञातसमाधिमतोभ्यासपाट वान् यतचितस्य निरुद्धसर्वचित्तवृत्तेरसंप्रज्ञातसमाधिरूपं योग निरोधभूमौ युञ्जतोनुनिष्टतोयआत्मान्तःकरणं तस्य निचलतया सत्वोकण प्रकाशकतया च निश्चलोदीपादृष्टान्तइत्यर्थः आत्मनोयोगं युजनइति व्याख्याने। दान्तिकालाभः सविस्थस्यापि पि तस्य सर्वदाऽत्माकारतयाऽत्मपदवैययं च न हि योगेनात्माकारता विसस्य संपाद्यते किन्तु स्वतएवात्माकारस्य सतीनात्माकारता निवत्याइति तस्माशर्टान्तिकप्रतिपादनार्थमेवात्मपदं यतवित्तस्येति वाभावपरोनिर्देशः कर्मधारयो वा यनस्य चित्तस्येत्यर्थः // 19 // एवं सामान्य समाधि मुस्या निरोधसमाधि विस्तरेण विवरीनुमारभते यत्र यस्मिन् परिणामविशेषे योग 152515251523555525251525152515254 |||78 // For Private and Personal Use Only