________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी.म. / अ. 3. ये तु वैश्वदेवादियज्ञावशिष्टममृतमभन्ति ते सन्तः शिष्टावेदोक्तकारित्वेन देवापाकरणान् अतस्ते मुच्यन्ते सपिहिनाकरणनिमित्तैः पूर्वकृतैश्च पञ्चसूनानिमित्तैः किल्विषैः भूतभाविपातकाऽसंसर्गिणस्ते भवन्तीत्यर्थः एवमन्वये भूनभाविपापाभावमुक्त्वा व्यतिरेके दोषमाह भुञ्जते ते वैश्वदेवाद्यकारिणोघं पापमेव तु शब्दोवधारणे ये पापाः पञ्चसूनानिमित्त प्रमादकृतहिंसानिमित्तं च कृतपापाः सन्तः आत्मकारणादेव पचन्ति नतु वैश्वदेवाद्यर्थ तथा च पञ्चतूनादिकृतपापे विद्यमानएव वैश्चदेवादिनित्यकर्माकरणानिमित्तमपरं पापमामुत्रन्तीति भुजते ते सर्व पापाइत्युक्तं तथा च स्मृतिः 'कण्डनी पेषणी चुली उदकुम्भी च मार्जनी पञ्चसूनागृहस्थस्य ताभिः स्वर्ग न विन्दतीति' पञ्चमूनाकृतं पा च यज्ञेय मोहतीति च अतिश्च 'इदमेवास्य तत्साधारणमन्त्र यदिदमद्यते सयएतदुपारले न सपाप्मनोव्यावर्तते मिश्र खेतदिति' मन्त्रवर्णोषि 'मोषमन्नं विन्दते अपचेताः सत्यं ब्रवीमि यज्ञशिष्टाशिनः सन्तोमुच्यन्ते सर्वकिल्विषैः॥शुञ्जते ते त्वयं पापाये पचन्त्यात्मकारणात् // 13 // अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसंभवः // यज्ञाद्भवति पर्जन्योयज्ञः कर्मसमु द्भवः // 12 // वधइत्सतस्य नार्यमणं पुष्यति नोसखायं केवलाधोभवति केवलादीनिः // 13 // इदचोपलक्षणं पञ्चमहायज्ञानां स्मार्तानां श्रौतानां च नित्यकर्मणां अधिकृतेन नित्यानि कर्माण्यवश्यमनुष्टेयानीनि च प्रजापतिवचनार्थः न केवलं प्रजापतिवचनाइव कर्म कर्तव्यमपि तु | जगचक्रप्रवृत्तिहेतुत्वादपील्याड अन्नादिति त्रिभिः अमाइक्ताद्रेतीलोहितरूपेण परिणताङ्गतानि प्राणिशरीराणि भवन्ति जायन्ते अन्नस्य संभवोजन्म अनसंभवः पर्जन्याइटेः प्रत्यक्षसिद्धमेवैतत् अत्रकर्मोपयोगमाह यज्ञाकारीयर्यादेरग्निहोत्रादेवापूर्वाख्याद्धर्माद्भवति पर्जन्यः यथा चामिहोत्राहुतेष्टिजनकत्वं तथा व्याख्यातमष्टाध्यायीकाण्डे जनकयाज्ञवल्क्यसंवादरूपायां षट्प्रन्यां मनुना चोतं 'अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्टते आदित्याज्जायो वृष्टिर्बटेरन्नं ततः प्रजाइतिः सच यज्ञोधर्माख्यः सूक्ष्मः कर्मसमुद्भवः ऋत्विग्यजमानव्यापारसाध्यः यज्ञस्य हि अपूर्वस्य विहितं कर्म कारणम् // 14 // // 10 // For Private and Personal Use Only