________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir करुणादिदोषनिवन्धनमसाधारणं भ्रमं निराकर्नु हिंसादिमत्त्वपि युद्धस्य स्वधर्मसेनाधर्मत्वाभावं बोधयति भगवान् न केवलं परमार्थतत्त्वभिवावक्ष्य किन्तु स्वधर्ममपि क्षत्रियधर्ममापि युद्धापरामुखस्वरूपं अवेक्ष्य शास्वतः पालोच्य विकम्पितुं विचलितुं धर्मादावधर्मसभ्रान्त्या निवर्णितुं नासि तत्रैवं सति वाप्यते न पश्यन्तीत्यादिना नरके नियतं वासोभवतीत्यनोन युद्धस्य पापहेतुत्वं त्वया यदुक्तं कथं भीष्ममहं | सन्यइत्यादिना च गुरुवधवझवधायकरणं यदामिसंहितं तत्सर्व धर्मशास्त्रापर्यालोचनादेवोक्तं कस्मात् हि यस्मात् धात् अपराङ्मुख धर्मादनपेतात् युद्धादन्यत् क्षत्रियस्य श्रेयःसाधनं न विद्यते युद्धमेव हि पृथिवीजयकारेण प्रजारक्षणब्राह्मणशुभ्रषादिक्षात्रधर्मनिर्वाहकाम |ति तदेव क्षत्रियस्य प्रशस्ततरनित्याभित्रायः तथा चोक्तं पराशरेण 'क्षत्रियोहि प्रजारक्षन शत्रपाणिः प्रदण्डवान् निर्जित्य परसैन्यानि क्षिति धर्मग पालयन' मनुनापि 'सनोत्तमाधमैराजा चाइतः पालयन प्रजाः न निवर्तेत संग्रामात क्षात्र धर्ममनुस्मरन् समामेध्वनिवर्तित्वं प्रजानां चैव पालनं शुभवा ब्राह्मणानां च राज्ञः श्रेयस्करं परामत्यादिना राजशब्दश्च क्षत्रियजातिमात्रवाचीति स्थितमेवेव्य. | स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हति॥धाद्धि युद्धाच्छेयोन्यत्क्षत्रियस्य न विद्यते // 31 // धिकरणे तेन भामिपालस्यैवायं धर्मइति नभ्रमितव्यं उदात्दृतवचनेपि क्षत्रियोहीति क्षात्रं धर्ममिति च स्पष्ट लिङ्ग तस्मात्क्षत्रियस्य | | युद्ध प्रशस्तोधनइति साधु भगवताभिहित अपशवोवा अन्ये गोअश्वेभ्यः पशवोगोअश्वानितिवत्प्रशंसालक्षणया युद्धादन्यच्छेयःसाधनं न विधतइत्युक्तमिति न दोषः एतेन युद्धाप्रशस्ततरं किंचिदनुटा ततोनियात्तिसाचितेति निरस्तं न च श्रेयोनुपश्यामि हत्वा स्वजन |माहवइत्येतदपि // 31 // ननु युद्धस्य कर्तव्यत्षेपि न भीष्मद्रोगादिभिरुभिः सह तस्कमुचितमतिर्हितत्वादित्याशङ्कयाह यदकिया स्वप्रयलव्यतिरेकेण चोवधारणे अप्रार्थनवोपस्थित ईदृश भीष्मद्रोगाोदवीरपुरुषप्रतियोगिक कीर्निराज्यलाभदृष्टफलसाधन युद्धं ये| क्षत्रियाः प्रतियोगित्वेन लगन्ने सुखिनः सुखमाजश्व जयतत्वमायासेनैव यशसोराजस्य च लाभात् पराजये वातिशीवमेव स्वर्गस्य लाभाशादित्याह स्वर्गद्वारमपातमिति अप्रतिबद्ध स्वर्गसाधन युद्धं अव्यस्थानेवैवस्वर्गजनक ज्योतिष्टोमादिकंतु चिरतरेण देहपातस्य प्रतिवन्धाभाव स्य चापेक्षणादित्यर्थः स्वर्गद्वारनित्यनेन श्यमादिवलत्कायशा परिडता येनादयोहि विहिताअपि फलदोषेण दुष्टाः तत्फलस्य शशुवधस्य For Private and Personal Use Only