________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. % 3mwa // 160 // 152515251525152515रर। कल्पितः सूर्यस्येव जले नभसइव च घटे मषाभदवानशइवांशोजीवलोके संसारे सच प्राणधारणोपाधिना जीवभतः कर्ता भोक्ता संसारीति मृषैव प्रसिद्धिमुपगतः सनातनोनित्यः उपाधिपरिच्छेदेपि वस्ततः परमात्मस्वरूपत्वान् अतोज्ञानादज्ञाननिवच्या स्वस्वरूप ब्रह्म प्राप्य ततोन निवर्ततइति युक्तं एवंभूनोपि सुषुप्नात् कथमावर्ततइत्याह मनः षष्ठं येषां तानि श्रोत्रत्वक्चक्षुरसनघ्राणाख्यानि पञ्च इन्द्रियाणि इन्द्रस्यात्मनोविषयोपलब्धिकरणतया लिङ्गानि जाग्रत्स्वमभोगजनककर्मक्षये प्रकृतिस्थानि प्रकतावज्ञाने सूक्ष्मरूपेण स्थितानि पुनर्जाग्रद्भोगजनककर्मोदये भोगार्थ कर्षति कूर्मोङ्गानीव प्रकृतेरज्ञानादाकर्षति विषयमहणयोग्यतयाविर्भावयतीत्यर्थः अतीज्ञानादनावृत्तावप्यज्ञानादातृतिर्नानुपपन्नेति भावः // 7 // कस्मिन् काले कर्षतीत्युच्यते यत् यदा ममेवांशोजीवलोके जीवभूतः सनातनः // मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कति // 7 // शरीरं यदवाप्नोति यच्चाप्दुत्क्रामतीश्वरः // गृहीत्वैतानि संयाति वायुगन्धानिवाशयात् // 8 // श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च // अविष्टाय मनश्चायं विषयानुपसेवते // 9 // उत्क्रामनि बहिनिर्गच्छनि ईश्वरोदेहेन्द्रिय संचातस्य स्वामी जीनः तदा यतोदेहादुकापति ततोमनःषष्टानीन्द्रियाणि कर्षनीति दितीय| पादस्य प्रथममन्वयः उत्क्रमणोत्तरभावित्वानमनस्य न केवलं कर्षत्येव किंतु यन् यदाच पूर्वस्माच्छरीरान्तरमवानोति तदैतानि | मनःपटानीन्द्रियाणि गृहीत्वा संयात्यपि सम्यक् पुनरागमनराहित्येन गच्छत्यपि शरीरे सत्येन्द्रियग्रहणे दृष्टान्तः आशयात् / कुसुमादेः स्थानात् गन्धात्मकान् सूक्ष्मानंशान् गृहीत्वा यथा वायुर्याति तद्वत् ||8|| तान्येन्द्रियाणि दर्शयन् यदर्थ गृहीत्वा गच्छति तदाह श्रोत्रं चक्षुः स्पर्शनं च रसनं त्राणमेव च चकारात् कर्मेन्द्रियाणि प्राणं च मनश्च पठनधिष्ठायैव आश्रित्यैव विषयान् शब्दादीनयं जीवउपसेवते भुंके / / 9 // एवं देहगतं दर्शनयोग्यमापे देहान् उत्तामन्तं देहान्तरं गच्छन्तं पूर्वस्मात् स्थितं वापि तस्मिन्नेव देहे | पाणि दर्शयन् यदर्थ विषयान् शब्दादीन (60) का For Private and Personal Use Only