________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir // श्रीकृष्णाय गीतामृतदुहे नमः // यद्भक्तिं न विना मुक्तिर्यः सेव्यः सर्वयोगिनां तं वन्दे परमानन्दघनं श्रीनन्दनन्दनं एवं कर्मसंन्यासात्मकसाधनप्रधानेन प्रथमषटकेन ज्ञेयं त्वंपदलक्ष्यं सयोगं व्याख्यायाऽधुना ध्येयब्रह्मप्रतिपादनप्रधानेन मध्यमेन षटकेन तत्पदार्थोव्याख्यातव्यः तत्रापि योगिनामपि सर्वेषां महतेनान्तरात्मना श्रद्धावान भजते योमा समे युक्ततमोमतइति प्रागुक्तस्य भगवनजनस्य व्याख्यानाय सप्तमोऽध्यायः आरभ्यते तत्र कीदर्श भगवतोरूपं भजनीयं कथं वा तद्गतोन्तरात्मा स्यादित्येतडूयं प्रष्टव्यमर्जुननापृष्टमापि परमकारणिकतया स्वयमेव विवक्षुः श्रीभगवानुवाच माये परमेश्वरे सकलजगदायतनत्वादिविविधविभूतिभागिनि आसक्तं विषयान्तरपरिहारेण सर्वदा निविष्टं मनोयस्य तव सत्त्वं अतएव मदायोमदेकशरणः राजाश्रयोभायांद्यासक्तमनाथ राजभत्यः प्रसिद्धोमुमुक्षुस्तु मदायोमदासक्तमनाव त्वं त्ववियोवा योगं युजन्मनःसमाधानं पष्टोक्तप्रकारेण कुर्वन् असंशयं यथा भवत्येवं समयं सर्वविभूतिबलशक्त्यैश्वर्यादि // श्रीभगवानुवाच // मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः // असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु // 1 // ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः // यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते // 2 // सम्पन्नं मां यथा येन प्रकारेण ज्ञास्यास तच्छणच्यमानं मया // 2 // ज्ञास्यसत्युिक्ते परोक्षमेव तज्ज्ञानं स्यादिति शङ्कां व्यावर्तयन्स्नौति श्रोनुराभिमुख्याय इदं मद्विषयं स्वतोऽपरोक्षज्ञानं असंभावनादिप्रतिबन्धेन फलमजनयत्परोक्षमित्युपचर्यते असंभावानादिनिरासे तु विचारपरिपाकान्ने तेनैव प्रमाणेन जानतं ज्ञान प्रतिवन्धाभावात्फलं जनयदपरोक्षमित्युच्यते विचारपरिपाकनिष्पन्नत्वाञ्च तदेव विज्ञानं तेन विज्ञानेन सहितमिदमपरोक्षमेव ज्ञानं शास्त्रजन्यं ते तुभ्यमहं परमातः वक्ष्याम्यशेषतः साधनफलादिसहितत्वेन निरवशेषं कथयिष्यामि श्रीतीमेकविज्ञानेन सर्वविज्ञानप्रतिज्ञामनुसरनाह यत् ज्ञानं नित्यचैतन्यरूपं ज्ञात्वा वेदान्तजन्यमनोवृत्तिविषयीकृत्य इह व्यवहारभूमी भूयः पुनरपिअन्यत्किञ्चिदपि ज्ञातव्यं नावशिष्यते सर्वाधिष्ठानसन्मात्रज्ञानेन कल्पितानां सर्वेषां बाधे सन्मात्रपरिशेषात् तन्मात्रज्ञानेनैव वं कृतार्थो भविष्यसीत्यभिप्रायः ॥२॥अनिदुर्लभं चैनन्मदनुग्रहमन्नरेण महाफलं ज्ञानं यतः मनुष्याणां शास्त्रीयज्ञानकर्मयोग्यानां सहस्त्रेषु मध्ये कश्चिदे For Private and Personal Use Only