________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.२. नोनित्यत्वे विभुवे च न विवदामः प्रनिदेहसमत्वं तु न सहामहे नथाहि बुद्धिलुखदुःखेच्छाइषप्रयत्नधर्माधर्मभावनाख्यनवविशेषगुणवन्तः प्रतिदेहं भिवाः एवं निस्याविभववात्मानइति वैशेषिकामन्यन्ते इममेव च पक्षं तार्किकमीमांसकादयोपि प्रतिपन्नाः साचास्तु विप्रतिपद्यमानाअप्यात्मनोगुणवत्वे प्रतिदेहं भेदेन विप्रतिपद्यन्ते अन्यथा सुखदुःखादिसङ्करप्रसङ्गात् तथाच भीष्मादिभिन्नस्य मम नित्यत्वे विभुत्वेपि सुखदुःखादियोगित्वात् भीष्मादिबन्धुदेहविच्छेदे सुखवियोगोदुःखसंयोगश्च स्यादिति कथं शोकमोहौ नानुचिताविति अर्जुनाभिप्रायमाशच लिङ्गशरीरविवेकायाह // 13 // मीयन्तेआभिर्विषयाइति मात्राइन्द्रियाणि तासां स्पर्शाविषयैः संबन्धास्तत्तदिषयाकारान्तःकरणपरिणामावा ते आगमापायिनउत्पत्तिविनाशवतोन्तःकरणस्यैव शीतोष्णादिद्वारा सुखदुःखदाः नतु नित्यस्य विभोरात्मनः तस्य निर्गुणत्वानिर्विकारत्वाचन हे नित्यस्यानित्यधर्माश्रयत्वं संभवति धर्मधर्मिणोरभेदात्संबन्धान्तरानुपपत्तेः साक्षस्य साक्षि मात्रास्पास्तु कौन्तेय शीतोष्ण नुखदुःखदाः // आगमापायिनोनित्यास्तांस्तितिक्षस्व भारत // 14 // 8888888888886 धर्मत्वानुपपत्तेव तदुक्त नर्ने स्यादिक्रियां दुःखी साक्षिता काविकारिणः धीविक्रियासहस्राणां साक्ष्यतोहमविक्रियहति तथा च सुखदुःखाद्याश्रयीभूतान्तःकरणभेदादेव सर्वव्यवस्थोपपत्तेर्न निर्विकारस्य सर्वभासकस्यात्मनोभेदे मानमास्त सद्रूपेण स्फुरणरूपेण च सर्वत्रानुगमात् अन्तःकरणस्य तावत्सुखदुःखादौ जनकत्वमुभयवादिसिद्धं तत्र समवायिकारणत्वस्यैवाभ्यर्हितत्वात्तदेव कल्पयितुमुचितं न तु समवायिकारणान्तरानुपस्थिती निमित्तमात्र तथा च कामः संकल्पइत्यादि श्रुतिरेतत्सर्व मनएवेति कामादिसर्वविकारोपादानत्वमभेदनिर्देशान्मनसआह आत्मनच स्वप्रकाशज्ञानानन्दरूपत्वस्य श्रुतिभिर्बोधनाव कामाद्याश्रयत्वं अतोवैशेषिकादयोभ्रान्स्यैवात्मनोविकारित्वं भेदं चाङ्गीकृतवन्तइत्यर्थः अन्तःकरणस्यागमापायत्वात् दृश्यत्वाच्च नित्यदृयूपात्त्वत्तोभिन्नस्य सुखादिजनकाये मात्रास्पर्शास्तप्यनित्याः भनियतरूपाः एकदा सुखजनकस्यैव शीतोष्णादेरन्यदा दुःखजनकत्वदर्शनात् एवं कदाचिदुःखजनकस्याप्यन्यदा सुखजनकत्वदर्शनात् शीतोष्णग्रहणमाध्यात्मिकाधिभौतिकाधिदैविकसुखदुःखोपलक्षणार्थं शीतमुष्णंच कदाचित्सुखं कदाचित् दुःखं| / // 14 // For Private and Personal Use Only