SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 110 11136 // 151525152525152515251525 कस्मादेवाएतद्रूपं न दृष्ट पन्तोन वा द्रक्ष्यन्ति मद्भकिशून्यत्वादिल्याह नवेदयज्ञाध्ययनैरित्यादिना गतार्थः श्लोकः परमदुल भत्वख्यापनाय पुनरभ्यस्तः // 53 // यदि वेदतपोदानेज्याभिद्र दुमशक्यस्त्वं ताई केनोपायेन टुं शम्योसीत्यतआह साधनान्तरव्या वृत्त्यर्थस्तुशब्दः भक्त्यैवानन्यया मदे कनिष्टया निरतिशयमीत्या एवंविधोदिव्यरूपधरोहं ज्ञातुं शम्यः शाखतोहे अर्जुन शस्यअहमिति छान्दसोविसर्गलोपः पूर्ववत् न केवलं शास्त्र ज्ञातुं शम्योऽनन्य या भक्त्या किंतु तत्त्वेन च स्वरूपेण साक्षात्कच शक्योवेदान्तवाक्यणमनननिदिध्यासनपरिपाकेण ततश्च स्वरूपसाक्षात्कारादविद्यातरकार्यनि वृत्तौ तक्त्वेन प्रवेष्टुं च मद्रूपतयैवातुं चाहं शक्योहे परंतप अज्ञाननाहं वेदैर्न तपसा न दानेन न चेज्यया // शक्यएवंविधोद्रष्टुं दृष्टवानसि मां यथा // 53 // भक्त्या त्वनन्यया शक्यअहमेवंविधोर्जुन // ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप // 54 // मत्कर्मकन्मत्परमोमद्भक्तः मङ्गवर्जितः // निर्वैरः सर्वभूतेषु यः समामेति पाण्डव // 55 // इतिश्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे विश्वरूपदर्शनं नामकादशोऽध्यायः // 11 // शत्रुदमनेऽतिप्रवेशयोग्यतां तूचयति // 54 // अधुना सर्वस्य गीताशास्त्रस्य सारभूतो निःश्रेयसार्थिनामनुधानाय पुजीकृत्योच्यते मदर्थ कर्म वेदविहितं करोतीति मकर्मकृत् स्वर्गादिकामनायां सत्यां कथमेवमिति नेत्याह मत्परमः अहमेव परमः प्रामव्यखेन निश्चितोन तु स्वर्गादिर्यस्य सः अतएव मत्प्राप्त्याशया मद्भक्तः सर्वेः प्रकारैर्मम भजनपरः पुत्रादिषु स्नेहेसति कथमेवं स्यादिति नेत्याह सङ्ग वर्जितः बाह्य वस्तुस्पहाशून्यः शत्रु सति कयमेवं स्यादिति नेत्याइ निरःसर्वभूतेषु अपकारिष्यपि देषशुन्योयः समामेत्यभेदेन हेपाण्डव अयमर्थस्त्वया ज्ञातुमिष्टोमयोपदिष्टोनातःपरं किंचित्कर्तव्यमस्तीत्यर्थः // 65 // इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमधुन रनसरसतीपिराविनायां श्रीभगवद्गीतागूढार्थदीपिकायां विश्वरूपद शननिरूपणं नामैकाढशोध्यायः // 11 // 515 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy