________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobetirth.org गी. म. // 8 // अस्मदीयैः पतिभिर्धर्ममतिक्रम्य कुलक्षयः कृतश्चेदस्माभिरपि व्यभिचारे कृते कोदोषः स्यादित्येवं कुतर्कहताः कुलस्त्रियः प्रदुष्येयुरित्ययः अथवा कुलक्षयकारिपतितपतिसम्बन्धादेव स्त्रीणां ददत्वं आशुद्धः सम्प्रतीक्ष्योहि महापातकदूषितः इत्यादिस्मतेः // 41 // कुलस्य संकरश्च कुलनानां नरकायैव भवतीत्यन्वयः नकेवलं कुलन्नानामेव नरकपातः किंतु तत्पितॄणामपीत्याह पतन्तीति हिशब्दोप्यर्थ हेतौवा पुत्रादीनां कर्मणामभावालुमा पिण्डस्योदकस्यच क्रिया येषां ते तथा कुलमानां पितरः पतन्ति नरकायैवेत्यनुषङ्गः॥ 42 // अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः // स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसंकरः // 11 // संकरोनरकायैव कुलघ्नानां कुलस्यच // पतन्ति पितरोह्येषां लुप्तपिण्डोदकक्रियाः // 42 // दोषैरेतैः कुलघ्नानां वर्णसंकरकारकैः // उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शा. श्वताः // 43 // उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन // नरके नियतं वासोभवतीत्यनुशुश्रुम // 44 // अहो वत महत्पापं कर्तुं व्यवसितावयं // यद्राज्यसुखलोभेन हन्तुं स्व। जनमुद्यताः॥१५॥ पतिधर्माः क्षत्रियत्वादिनिवन्धनाः कुलधर्माः असाधारणाध एनर्दोषैरुत्साद्यन्त उत्सनाः क्रियन्ते विनाश्यन्नइत्यर्थः // 13 // ततश्च अश्वपरावृत्तिकारणाभावानरकएव केवलं नितरां वासोभवति ध्रुवमित्यनुशुश्रुमेत्याचार्याणां मुखाद्वयं श्रुतवन्तोन स्वाभ्यूहेन कल्पपनि पूर्वोक्तस्यैव वृद्धीकरण || 44 / / वन्धुवधपर्यवसायी युद्धाध्यवसायोपि सर्वथा पापिष्टतरः किंपुनर्युज मितिवक्तुं तदध्यवसायेसमान शोचनाह यदीदृशी ते बुद्धिः कुतः नार्ह युद्धाभिनिवेशेनागनोसीति नवक्तव्यं अविमृश्यकारितया मयौरत्यस्य कृतस्वादिति मानार्याणां मुरादरीकपुनयुमिनिवस्य कृतस्यादिति // 8 // For Private and Personal Use Only