________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir - राग्यपि भीमसेनादीनां युद्धोत्सुकत्वाइन्धुवधोभविष्यत्येव त्वया पुनः किं विधेयमित्यताह प्राणादपि प्रकृष्त्रधर्मः प्राणभृ- पापानिष्पत्तेः तस्माज्जीवनापेक्षया मरणमेव मम क्षेमतरं अत्यन्तं हितं भवेन् प्रियतरमिति पाटेपि सएवार्थः अप्रतीकारं बागाय व्यापारमकुर्वाणं बन्धुवधाध्यवसायमात्रेणापि प्रायश्चितान्तररहितं वा तथाच प्राणान्तप्रायश्चित्तेनैव शुद्धिर्भविष्यनीत्यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः॥ धार्तराष्ट्रारणे हन्युस्तन्मे क्षेमतरं भवेत् // 16 // // संजयउवाच // एवमुक्त्वार्जुनः सङ्खये रथोपस्थउपाविशत् // विसृज्य सशरं चापं शोकसंविनमानसः // 17 // इति श्रीमद्भगवद्गीतासूपनिषत्सुब्रह्मविद्यायां योगशास्त्रे श्रीरूष्णार्जुनसंवादे अर्जुनविषादयोगोनाम प्रथमोध्यायः // | यः // 46 // ततः किंवत्तमित्यपेक्षायां सङ्काये संग्रामे रथोपस्थे रथस्योपर्युपविवेश पूर्व युद्धार्थमवलोकनार्थं चोत्थितःसन् शोकेन सं. विग्न पीडिनं मानसं यस्य सः // 47 // इति श्रीमत्परमहंसपरिव्राजकाचार्यविश्वेश्वरसरस्वतीयपाटशिष्यमूनुमधुसूदनसरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायां प्रथमोध्यायः // 1 // 欧元。 PAGR NRAISINSION 银行: For Private and Personal Use Only