________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir | ख्यस्थ समाधेः साध्यत्वात् तदपि बहिरङ्ग निर्वाजस्यानि/जस्य तु समाधेस्तदपि त्रयं बहिरङ्ग परंपरयोपकारित|स्य तु परं वैराग्यमेवान्नरङ्गमित्यर्थः अयमपि विविधोभवप्रत्यय उपायप्रत्ययश्च भापत्ययोविदेहप्रकृतिलयानां विदेहानां | सानन्दानां प्रकृतिलयानां च सास्त्रितानां देवानां प्राग्व्याख्यातानां जन्मविशेगदौषधिविशेगान्मन्त्राविशेषात्तपोविशेषाहा यः समाधिः सभवप्रत्ययः भवः संसारः आत्मानात्मविवेकामावरूनः प्रत्ययः कारण यस्य सतथा जन्ममात्रहतुकोबा पक्षिणामाका|शगमनवत् पुनः संसारहेतुत्वान्मुमुक्षुभिर्हेयइत्यर्थः अदावीर्यस्मृतिसमाधिप्रज्ञापूर्वकइतरेषां जन्मौषधिमन्त्रतपःसिद्धव्यतिरिक्तानामात्मानात्मविवेकर्शिनां तु यः समाधिः सश्रद्धादिपूर्वकः श्रद्धादयः पूर्व उपायायस्य सतथा उपायप्रत्ययइत्यर्थः तेषु श्रदायोगविषये चेतसः प्रसादः सा हि जननीय योगिनं पानि ततः प्रधानस्य विवेकाथिनोपीर्यमुत्साहउपजायते समुपजातवीर्यस्य पाधात्यासु भूमिपु स्मृतिरुत्पद्यते तत्स्मरणाय वित्तमना कुल सत्समाधीयते समाधिरत्रैकायता समाहितचित्तस्य प्रज्ञा भाव्यगोचरा विवेकेन जायते तदभ्यासात्पराच वैराग्याद्भवत्यसंपज्ञातः समाधि मुलणामित्यर्थः प्रतिक्षणपरिणामिनोहि भावारते चितिशतेरिति न्यायेन तस्यामपि सर्ववृत्तिनिरोधावस्थायां वित्तपरिणामप्रवाहः सज्जन्यसंकारप्रवाहश्च भवत्येत्यभिप्रेत्य संस्कारशेपइत्युक्तं तस्य च संस्कारस्य प्रयोजनमुक्तं ततः प्रशान्तवाहिता संस्कारादिति प्रशान्तवाहितानामावत्तिकस्य चित्तस्य निरिन्धनाग्निवत्यतिलोमपरिणामेनोपशमः यथा समिदाज्याचाहुति| प्रक्षेपे बहिरुत्तरोत्तरसुद्ध्या प्रज्वलति समिदादिक्षयेनु प्रथमक्षगे किञ्चिच्छाम्यति उत्तरोत्तरक्षशेषु त्वधिकमधिकं शाम्यतीति क्र| मेण शान्तिर्वधते तथा निरुद्धचित्तस्योत्तरोत्तराधिका प्रशमः प्रवहति तत्र पूर्वप्रशमजनितः संस्कारएवोत्तरोत्तरप्रशमस्य कारणं तदा च निरिन्धनामित्रचित्तं कमणोपशाम्यागुस्थानसमाधिनिरोध संस्कारैः सह स्वस्यां प्रकृतौ लीयते तदा च समाधिपरिपाकप्रभवेन वेदान्तवाक्यजेन सम्यग्दर्शनेनाविद्यायां निवृत्तायां तद्धेनुकदृग्दृश्यसंयोगाभारादत्तौ पञ्चविधायामपि निवृत्तायां स्वरूपप्रतिष्ठः पुरुषः | शुद्धः केवलोमुक्तइत्युच्यते तदुक्तं तदा ददुः स्वरूपेणावस्थानमिति तदा सर्वत्तिनिरोधे वृत्तिदशायां तु नित्यापरिणामिचैतन्यरूपत्वेन तस्य सर्वदा शुद्धत्वेप्यनादिना दृश्यसंयोगनाविद्यकेनान्तःकरणतादात्म्याध्यासारन्तःकरणवृत्तिसारूप्यं प्राप्नुवनभोक्तापि भोक्तेव दुखानां भवति तदुक्तं 'वृत्तिसारूप्यमितरत्र' इतरत्र वृत्तिप्रादुर्भाव एतदेव विवृतं द्रष्ट्रदृश्योपरक्तं चित्तं सर्वार्थ चित्तमेव ब्रष्ट्रवृश्योपरक्तं विषयिविषयनिर्भासं चेतनाचतनस्वरूपापन्न विषयात्मकमप्यविषयात्मकमिवाचेतनमपि चेतनामेव स्फटिकमणिकल्पं सर्वार्थमित्युच्यते तदनेन चित्तसा For Private and Personal Use Only