________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. अ. // 44 // कुर्यादित्युक्तमुपसंहरति प्रकृतेः पूर्वोक्तायामायायागुणैः कार्यतया धमैदेहादिभिर्विकारैः सम्यङ्मूढाः स्वरूपास्फुरणेन तानवात्मत्वेग मन्यमानास्तेषामेव गुणानां देहेन्द्रियान्तःकरणानां कर्मसु व्यापारेषु सज्जन्ते सक्तिं वयं कर्म कुर्मस्तत्कलायति दृढतरामात्मीयबुद्धिं कुर्वन्ति ये तान् कर्मसगिनोऽकृत्स्नविदोनाल्माभिमानिनोमन्दानशुद्धचित्तत्वेन ज्ञानाधिकारमप्राप्तान् कृत्स्नवित् परिपूर्णात्मवित् स्वयं न विचालयेत्कर्मश्रद्धातोन प्रच्यावयेदित्यर्थः येत्वमन्दाः शुद्धान्तःकरणास्ते स्वयमेव विवेकोदये न विचलन्ति ज्ञानाधिकार प्राप्ताइत्याभप्रायः कृत्स्नाकृत्स्नशद्वौ आत्मानात्मपरतया अत्यानुसारेण वार्तिककाद्भर्व्याख्यातौ 'सदेवेत्यादिवाक्येभ्यः कृत्स्नं वस्तु यतोद्वयं संभवस्तविरुद्धस्य कुतोकृत्स्नस्य वस्तुनः यस्मिन्दृष्टेप्यदृष्टोर्थः सतदन्यश्च शिष्यते तथादृष्टेपि वृष्टः स्यादकृत्स्नस्तादृगुच्यतहति। अनात्मनः सावयवत्वादनेकधर्मवत्त्वाच्च केनचिद्धर्मेण केनचिदवयवेन धा विशिष्टे तस्मिन्नेकस्मिन् घटादौ ज्ञातेपि धर्मान्तरेणावयवान्तरेण वा विशिष्टः सएवाज्ञातोवशिष्यते तदन्यश्च पटादिरज्ञातोवाशष्यतएव तथा तस्मिन् घटादावज्ञापि पटादितिः स्यादिति तज्ज्ञानेपि तस्यान्यस्य चाज्ञानात्तदज्ञा| प्रकृतेर्गुणसंमूढाः सज्जन्ते गुणकर्मसु ॥तानकृत्स्नविदोमन्दान्कृत्स्नविन विचालयेत्॥२९॥ मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा // निराशीनिर्ममोभूत्वा युध्यस्व विगतज्वरः // 30 // नेप्यन्यज्ञानाच सोऽकृत्स्नउच्यते कृत्स्नस्त्वद्वयआत्मैव तज्ज्ञाने कस्यचिदवशेषस्याभावादिति श्लोकद्यार्थः // 29 // एवं कर्मानुष्टानसाम्येप्य विज्ञयोः कर्तृत्वाभिनिवेशतदभावाभ्यां विशेषउक्तः इदानीमज्ञस्यापि ममक्षोरममत्वपेक्षया भगवदर्पणं फलाभिसन्ध्यभावं च विशेष वदनज्ञतयाऽर्जुनस्य कर्माधिकार दृढयति मयि भगवति वासुदेवे परमेश्वरे सर्वज्ञे सर्व नियन्तरि सर्वात्मनि सर्वाणि कर्माणि लौकिकानि वैदिकानि च सर्वप्रकाराणि अध्यात्मचेतसा अहं कर्तान्तर्याम्यधीनस्तस्माएवेश्वराय राजइव भृत्यः कर्माणि करोमीत्यनया बुद्ध्या संन्यस्य समर्य निराशीनिष्कामः निर्ममेदिहपुत्रभ्रात्रादिषु स्वीयेषु ममताशून्यः विगतज्वरः सन्तापहेतुत्वाच्छोकएव ज्वरशब्देनोक्तः ऐहिकपारत्रिकदुर्यशोनरकपातादिनिमित्तशोकरहितश्च भूत्वा त्वं मुमुक्षुयुध्यस्व विहितानि कर्माणि कुर्वित्याभिप्रायः अत्र भगवदर्पणं निष्कामत्वं च सर्वकर्मसाधारणं मुमुक्षोः निर्ममत्वं त्यकशोकत्वं च युद्धमात्रे प्रकृतमिति द्रष्टव्यं अन्यत्र ममताशोकयोरपस तत्वान् // 30 // || // 44 For Private and Personal Use Only