SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी. म. // 70 // यथान्तरेव सुखं न बाद्यविषयैस्तथान्तरेवात्मान ज्योतिर्विज्ञानं न बाबैरिन्द्रियैर्यस्य सोनज्योतिः श्रोत्रादिजन्यशब्दादिविषयविज्ञानरहितः एवकारोविशेषणत्रयपि संबध्यते समाधिकाले शब्दादिप्रतिभासाभावात् व्युत्थानकाले तत्प्रतिभासेपि मिथ्यात्वनिश्चयान्न बाह्यविषयैस्तस्य सुखोत्पत्तिसंभवइत्यर्थः यएवं यथोक्तविशेषणसम्पन्नः सयोगी समाहितः ब्रह्मनिर्वाणं ब्रह्मपरमानन्दरूपं कल्पितदेतोपशमरूपत्वेन निर्वाणं तदेव कल्पिताभावस्याधिष्ठानात्मकत्वात् अविद्यावरणनित्याधिगच्छति नित्यत्राप्तमेव पामोति यतः सर्व| दैव ब्रह्मभूतोनान्यः ब्रा सन्तमायेतीति श्रुनेः अवस्थितेरिति काशकत्वहति न्यायाच // 24 // मुक्तितोर्ज्ञानस्य साधनान्तरााण वितृण्वन्नाह प्रथमं यज्ञादिभिः क्षीणकल्मषाः ततोन्तःकरणशुद्ध्या ऋषयः सूक्ष्मवस्तुविवेचनसमर्थाः संन्यासिनः ततः अव RSee5152515015555755र लभ्यन्ते ब्रह्म निर्वाणमृषयः क्षीणकल्मषाः // छिन्नवैधायतात्मानः सर्वभूतहिते | रताः // 25 // कामक्रोधवियुक्तानां यतीनां यतचेतसाम् // अभितोब्रह्मनिर्वाणं वर्तते | विदितात्मनाम् // 26 // णादिपरिपाकेण छिन्नधाः निवृत्तसर्वसंशयाः ततोनिदिध्यासनपरिपाकेण संयतात्मानः परमात्मन्येबैकायाचित्ताः एतादृशाश्च द्वैतादार्शवेन सर्वभूतहिते रताः हिंसाशुन्याः ब्रह्मविदोब्रह्मनिर्वाणं लभन्ते 'यस्मिन्सवाणि भतान्यात्मैवाभाविजानतः कोमोहस्तत्रः कः शोकः एकत्वमनुपश्यतइति श्रुतेः बहुवचनं तद्योयोदेवानामित्यादिश्रुत्युक्तनियमप्रदर्शनार्थम् // 25 // पूर्व कामक्रोधयोरुत्प नयोरपि वेगः सोदव्यइत्युक्तमधना त तयोरत्पत्तिप्रतिवन्धएव कर्तव्यइत्याह कामक्रोधयोर्वियोगस्तदनत्पत्तिरेव तद्यनानां कामक्रोधवियुक्तानां अतएव यतचेतसां संयतात्तिानां यतीनां यत्नशीलानां संन्यासिनां विदितात्मनां साक्षात्कृतपरमात्मनां अभितउभयतोजीवतां मृतानां च तेषां ब्रह्मानर्वाणं मोक्षोवर्तते निवत्वात् न भविष्यति साध्यत्वाभावात् // 26 // 70 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy