________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्यभावेणैव दृष्टानीन्द्रियाणि नियाह्यानि पुनध भगवदाश्रितोयमिति मत्वा तानि तश्यान्येव भवन्तीति भावः यथा च भगवद्भक्तर्महाप-|| भावत्वं तथा विस्तारणाये व्याख्यास्यामः इन्द्रियवशीकारे फलमाह वशेहीति स्पष्टं तदेतद्वशीकृतेन्द्रियः सन्नासीतेति प्रश्नोस्योत्तरमुक्तं भवति // 61 // ननु मनसोबाह्येन्द्रियप्रवृत्तिद्वारा नर्थहेतुत्वं निगृहीतबालेन्द्रियस्य सूत्खातदंष्ट्रोरगवन्मनस्थनिगृहीतेपि न कापि क्षतिः |बायोद्योगाभाषेनैव कृतकृत्यत्वाइतोयुक्तआसीतेति व्यर्थमुक्तमित्याशय निगृहीतबाद्येन्द्रियस्यापि युक्तत्वाभावे सर्वानर्थप्रातिमाह द्वाभ्यां निगृहीतवाद्येन्द्रियस्या िशद्वादीन् विषयान् ध्यायतोमनसा पुनः पुनश्चिन्तयतः पुंसस्तेषु विषयेषु सङ्गः आसङ्गःममात्यन्तं सुखहेतवएतइत्ये वंशोभनाध्यासलक्षणप्रीतिविशेषः उपजायते सङ्गात सुखहेतुत्वज्ञानलक्षणात् संजायते कामः ममैते भवन्विति तृष्णाविशेषः तस्मात् ध्यायतोविषयान्पुंसः सहस्तेखूपजायते // सङ्गात्संजायते कामः कामकोधोशिजायते // 62 // क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः // स्मृतिभ्रंशाहुद्धिनाशोवुद्धिनाशा प्रणश्यति // 63 // | कामान् कुनश्चित्पतिहन्यमानात् प्रतिघातकविषयः क्रोधोभिज्वलनात्माभिजायते क्रोधाभवति संमोहः कार्याकार्यविवेकाभावरूपः समो| हात्स्मृतिविभ्रमः स्मतेः शास्त्राचार्योपदिष्टार्थानुसन्धानस्य विभ्रमोविचलनं विभ्रंशः तस्माच स्मृतिभ्रंशात् बुद्धेरैकात्म्याकारमनोवृत्तेनीशः विपरीतभावनोपचयदोषेण प्रतिवन्धान अनुत्पत्तिरनुत्पन्नायाश्च फलायोग्यत्वेन विलयः बुद्धिनाशान् प्रणश्यति तस्याश्च फलभूतायात्रुद्धेषिलोपात्मणश्यति मर्वपुरुषार्थायोग्योभवति योहि पुरुषार्थायोग्योजातः समृतएवेति लोके व्यवन्हियते अतः प्रणश्यतीत्युक्तं यस्मादेवं मनसोनिग्रहाभावे निगृहीतबाधेन्द्रियस्यापि परमानर्थप्राप्निस्तस्मान्महता प्रयलेन मनोनिगण्हीयादित्यभिप्रायः अतोयुक्तमुक्तं तानि सर्वाणि संयम्य युक्तआसीतति / / 62 / / / / 63 / / मनसि निगृहीतेतु बाह्येन्द्रियनिग्रहाभावेपि न दोषइति वदन् किं व्रजेतेत्यस्योत्तर माहाष्टभिः योऽसमाहितचेताः सवाद्येन्द्रियाणि निगृह्यापि रागद्वेषदुष्टेन मनसा विषयांचिन्तयन्पुरुषार्थाष्टोभवति विधेयात्मा तु तुशब्दः For Private and Personal Use Only