________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.६. पी. म. ब्रह्माकारमनोवृत्तिप्रवाहएव निदिध्यासनाख्यः तदुक्तं 'ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृति विना संप्रज्ञातसमाधिःस्याचानाभ्यासप्रकर्षतइति' एतदेवाभिप्रेत्य ध्यानाभ्यासप्रकर्ष विदधे भगवान् योगी युजीत सततं युञ्ज्यायोगमात्मविशुद्धये युक्तआसीत मत्परइत्यादि बहुकृत्वः // 11 // 12 // तदर्थ बाह्य मानसमुक्त्वाऽधुना तत्र कथं शरीरधारणमित्युच्यते कायः शरीरमध्यं सच शिरथ ग्रीवाच कायशिरोग्रीवं मूला॥७ // धारादारभ्य मूर्धान्तपर्यन्तं सममवक्र अचलमकर्म धारयन्नेकतवाभ्यासेन विक्षेपसहभाव्यं गमेजयत्वाभावं संपादयन् स्थिरः दृढप्रय नोभूत्वा किंच स्वं स्वीयं नासिकायं संप्रेत्येव लयविक्षेपराहित्याय विषयप्रवृत्तिरहितोनिमीलितनेत्रइत्यर्थःदि शश्वानवलोकयन् अन्तपरान्तरा दिशां चावलोकनमकुर्वन् योगप्रतिबन्धकत्वात्तस्य एवंभूतः सन्नासीतेत्युत्तरेण संबन्धः किंच निदाननिवत्तिरूपेण प्र कर्षण शान्तः रागादिदोषरहितआत्मान्तःकरणं यस्य सप्रशान्तात्मा शास्त्रीयानिश्चयदा विगतभीः सर्वकर्मपरित्यागेन युक्तसमं कायशिरोग्रीवं धारयन्नचलं स्थिरः // संप्रेक्ष्य नासिकायं स्वं दिशश्चानवलोकयन् // 13 // प्रशान्तात्मा विगतभीब्रह्मचारिखते स्थितः॥ मनः संयम्य मच्चित्तोयुक्तआसीत मत्परः॥ 14 // 555551625 1515251525155 स्वायुक्तत्वशङ्का यस्य सविगतभीः ब्रह्मचारिवते ब्रह्मचर्यगुरुशुश्रूषाभिक्षाभोजनादौ स्थितः सन् मनः संयम्य विषयाकार वत्तिशून्यं कृत्वा मयि परमेश्वरे प्रत्यकाचिति सगुणे निर्गुणे वा चितं यस्य समाविलोमविषयकधारावाहिकचित्तवृकात्तिमान् पुत्रादौ पिये चिन्तनीये सति कयमेवं स्याइतआह मत्परः अमेव परमानन्दरूपत्वात्परः पुरुषार्थ: प्रियोयस्य सतथा तदेतत्मेयः पुत्रायोपित्तात्रेयान्यस्मात्सर्वस्मादन्तरतरोययमात्मेति श्रोः' एवं विषयाकारसर्ववत्तिनिरोधेन भगवदे का कारनित्त पत्तियुक्तः संप्रज्ञातसमाधिमानासीतोपविशेद्यथाशक्ति न स्वेच्छया व्युत्तिठोदित्यर्थः भवति कश्चिद्रागी स्त्रीवित्तोन नु त्रियमेव परवेनाराध्यत्वेन गृह्णाति फैि ताह राजानं वा देवं वा अयं तु मात्र तोमत्परच साराध्यत्वेन मामेव मन्यतइति भाष्यकृतां व्याख्या व्याख्यातृत्वपि मे नात्र भाष्यकारेण तुल्यता गुजायाः किं नु हेनैकनुलारोहेपि तुल्यता // 13 // 14 // // 74 // For Private and Personal Use Only