________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ||रूदः आत्मानं वित्तं सततं निरन्तर युजीत क्षिप्रमूढविक्षिनभूमिपरित्यागेनै फायनिरोधभूमिभ्यां समाहितं कुर्यात् रहास गिरिगुहादौ योगपतिबन्धकदुर्जनादिवर्जिते देशे स्थितः एकाकी त्यक्तसर्वगृहपरिजनः संन्यासी चित्तमन्तःकरणमात्मा देहश्व संयती योगप्रनिबन्धकव्यापारशून्यौ यस्य सयतचिनात्मा यनोनिराशी वैराग्यदायन विगततृष्णः अव चापरियहः शास्त्राभ्यनुज्ञातनापि योगप्रतिबन्धकेन परियोग शून्यः // 10 // तवासननियम दर्शयवाह द्वाभ्यां शुचौ स्वभावतः संस्कारतोवा शुद्धे जनसमुदायरहिते निर्भये गङ्गातटगुहादौ देशे समे स्थाने प्रतिष्ठाप्य स्थिर निश्रलं नात्युच्छितं नात्युचं नाप्यतिनीचं चैलाजिन कुशोत्तरं चैल मृदुवस्त्रं अजिनं मृदुव्याघ्रादिचर्म ते कुशेभ्यउत्तरे उपरितने यस्मिन् तदास्यतेस्मिन्नित्यासनं कुशमयवृष्युपरि मृदुचर्म तदुपरि मुदुवस्वरूपामित्यर्थः योगी युञ्जीत सततमात्मानं रहसि स्थितः॥एकाकी यतचित्तात्मा निराशीरपरिग्रहः॥१०॥ शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः // // नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् // 11 // तत्रैकायं मनः कृत्वा यतचित्तेन्द्रियक्रियः // उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये // 12 // तथा चार भगवान् पतन्जलिः स्थिरतुखनासनमिति आत्मनहति परासनव्यावत्यर्थ तस्यापि परेच्छ,नियमाभावेन यो गविक्षेपकरवात् एवमासनं प्रतिष्ठाप्य किं कुर्यादिति तबाह तत्र तस्मिनासने उपविश्यैव न तु शयानस्तिष्ठन्वा आसीनः संभवादिति न्यायान् यताः संय गाउ परताश्चित्तस्येन्द्रियाणां च क्रियावत्तपोयेन सयतचित्तेन्द्रियक्रियः सन् योग समाधिं युजीताभ्यसेत् किमर्थं आत्मविशुद्धये आत्मनान्तःकरणस्य सर्वविक्षेपशुन्यत्वेनातिसूक्ष्मतया ब्रह्मसाक्षात्कारयोग्यतायै 'दृश्यते त्वग्न्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिरिति / श्रुः किं कृत्वा योगमभ्यतेदिति तबाह एकायं राजसतामसव्युस्थानाख्यप्रागुक्तभूमित्रयपरित्यागेनैकविषयकधारावाहिकानेकवत्तियुक्त मुद्रितसत्त्वं मनः कृत्वा दृढभूमिकेन प्रयत्नेन संपाद्य एकामताविवृद्ध्यर्थः योगं संप्रज्ञातसमाधिमभ्यसेत् सच For Private and Personal Use Only