________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir ननु सात्त्विकराजसतामसेषु स्वभावविषमेषु पाणिषु समत्वदर्शनं धर्मशास्त्रनिषिद्धं तथाच तस्यान्नमभोज्यमित्युपक्रम्य गौतमः स्मरति 'समासमाभ्यां विषमसमे पूजातइति / समासमाभ्यामिति चतुर्थीद्विवचनं विषमसमइति इन्दैकवद्भावेन साम्येकवचनं चतुर्वेदपारगाणामत्यन्तसदाचाराणां यादृशोवस्त्रालारान्नादिदानपुरस्सरः पूजाविशेषः क्रियते तत्समायैवान्यस्मै चनुर्वेदपारगाय सदाचाराय विषमे तदपेक्षया न्यूने पूजाप्रकारे कृते तथाल्पवेदानां हीनाचाराणां यादृशोहीनसाधनः पूजाप्रकारः क्रियते तादृशायैवासमाय पूर्वोक्तवेदपारगसदाचारब्राह्मणापेक्षया हीनाय तादृशडीनाय तादृशहीनपूजाधिके मुख्यपूजासमे पूजाप्रकारे कृते उत्तमस्य हीनतया हीनस्योत्तमतया पूजातोहतोस्तस्य पूजयितुरन्नमभोज्यं भवतीत्यर्थः पूजयिता प्रतिपत्तिविशेषमकुर्वन्धनाद्धर्माच हीयतइति च दोषान्तरं यद्यपि यतीनां निष्परिग्रहाणां पाकाभावाद्धनाभावाचाभोज्यानत्वंच धनहीनत्वंच स्वतएव विद्यते तथापि धर्महानिर्दोषोभवत्येव अभोज्यानत्वं चाशुचित्वेन पापोत्पत्त्युपलक्षणं तपोधनानांच तपस्वधनमिति तदानिरपि दूषणं भवत्येवेति कयं समदार्शनः पण्डिताजीव 8888888888的总分685 इहैव तैर्जितः सर्गोयेषां साम्ये स्थितं मनः॥निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्माण ते स्थिताः॥१९ 於於於尔经长长长长长长长长长 मक्ताइति प्राप्त परिहरति तैः समदाशभिः पण्डितैरिहैव जीवनदशायामेव जिततिक्रान्तः सर्गः एज्यतहति व्युत्पत्त्या इतप्रपञ्चः। देहपातादूर्ध्वमातिक्रमितव्यइति किमु वक्तव्यं कैः येषां साम्ये सर्वभूतेषु विषमेष्वपि वर्तमानस्य ब्रह्मणः समभावे स्थित निश्चलं मनः हि यस्मानिर्दोषं समं सर्वविकारशून्यं कूटस्थनित्यमेकंच ब्रह्म तस्मात्ते समदर्शिनोब्रह्मण्येव स्थिताः अयं भावः दुष्टत्वं हि वेधा भवति अदुष्टस्यापि दुष्टसंबन्धादा यथा गङ्गोदकस्य मूत्रगर्तपातात् स्वतएव वा यथा मूत्रादेः तत्र दोषवत्सु इवपाकादिषु स्थितं नहोषैर्दुष्यति ब्रह्मति मटैविभाग्यमानमपि सर्वदोषासंसटमेव ब्रह्म व्योमबदसङ्गत्वात असङ्गोधयं पुरुषः सूर्योयथा सर्वलोकस्य चक्षन लिप्यते चाक्षवैर्बाह्यदोषैः एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदःखेन बाधइति श्रुनेः नापि कामादिधर्मवत्तया स्वतएव कलषितं कामादेरन्तःकरणधर्मत्वस्य श्रुतिस्मृतिसिद्धत्वात् तस्मानिर्दोषब्रह्मरूपाययोजीवन्मुक्काअभोज्यानादिदोषदुष्टाति व्याहतं स्मृतिस्त्वविबद्हस्थविषयैर तस्यानमभोज्यमित्युपक्रमात् पूजातइति मध्ये निर्देशान् धनाद्धाच हीयतइत्युपसंहाराचेति वटव्यम् // 19 // For Private and Personal Use Only