________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ. 16 मप्युपलक्षणमेतत् प्रजापतिर्वराष्ट्र हिरण्यगर्भश्व प्रपितामहश्च पितामहस्य हिरण्यगर्भस्यापि पिताच त्वं यस्मादेवं सर्वदेवात्मकत्वात्वमेव सर्वनमस्कार्यासि नस्मान्ममाऽपि वराकस्य नमोनमस्ते तुभ्यमस्तु सहस्रकृतः पुनश्च भूयोपि पुनरपि नमोनमस्ते भक्तिश्रद्धातिशयेन नमस्कारेष्वलंपत्ययाभावोऽनया नमस्कारवृत्त्या सूच्यते // 39 // तुभ्यं पुरस्तान् अयभागे नमोस्तु तुभ्यं पुरोनमस्तादिति वा अथ शब्दः समुच्चये पृष्टतोऽपि तुभ्यं नमस्तात् नमोस्तु ते तुभ्यं सर्वतएव सर्वासु दिक्षु स्थिताय हे सर्व वीर्य शारीरबलं विक्रमः शिक्षा शस्त्रप्रयोगकौशलं एक वीर्याधिक मन्यउतैक शिक्षयाधिकमित्यु के मदुर्योधनयोरन्येषु च एकैकं व्यवस्थितं त्वं तु अनन्त / / 134 // वायुर्यमोग्निवरुणः शशाङ्क: प्रजापतिस्त्वं प्रपितामहश्च // नमोनमस्तेस्तु सहरकत्वः पुनश्च भूयोऽपि नमोनमस्ते // 39 // नमः पुरस्तादथ पृष्ठतस्ते नमोस्तुते सर्वतएव सर्व // अनन्त वीर्यामितविक्रमस्त्वं सर्व समाप्नोपि ततोऽसि सर्वः // 40 // सवेति मत्वा प्रसरं यदुक्तं हे कृष्ण यादव हेसखेति // अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वाऽपि // 11 // 15251525124555525152515251525152525 वीर्यश्वामितविक्रमचेति समस्तमेकं पदं अनन्तवीर्यति संबोधनं वा सर्व समस्तं जगत् समामोषि सम्यगेकेन सद्रूपेणामोषि सर्वात्मना व्यामोषि ततस्तस्मात्सर्वोऽसि त्वदतिरिक्तं किमपि नास्तीत्यर्थः // 40 // यतोहं त्वन्माहात्म्यापरिज्ञानादपराधानजनमकार्ष ततः परमकारणिकं त्वां प्रणम्यापराधक्षमां कारयामीत्याह द्वाभ्यां त्वं मम सखा समानवयाइति मत्वा प्रसभं स्वोकर्षख्यापनरूपेणाभिभवेन यदक्तं मया तदेवं विश्वरूपं तथा महिमानमैश्वर्यातिशयमजानता पल्लिङ्गपाठे इमं विश्वरूपात्मक महिमानम जानता प्रमादाचित्तविक्षेपात्मणयेन स्नेहेन वापि किमुक्तमित्याह हेकृष्ण हेयादव हेसखेति // 41 / / For Private and Personal Use Only