________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir निर्विकल्पसमाधिस्तु भवेदत्र त्रिभूमिकः // 26 // व्युत्तिष्ठते स्वतस्त्वाद्ये द्वितीये परबोधितः॥अन्ते व्युत्तिष्ठते नैव सदा भवति तन्मयः॥२७|| एवंभूतोब्राह्मणः स्याइरिठोब्रह्मवादिनाम् // गुणातीतः स्थितप्रज्ञोविष्णुभक्तश्च कथ्यते // 28 // अतिवर्णाश्रमी जीवन्मुक्तआत्मरतिस्तथा // || एतस्य कृतकृत्यत्वाच्छाखमस्मानिवर्तते // 29 / / यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ / / तस्यैते कथितार्थाः प्रकाशन्ते महा. त्मनः // 30 // इत्यादिश्रुतिमानेन कायेन मनसा गिरा // सर्वावस्थासु भगवद्भक्तिरत्रोपयुज्यते // 31 // पूर्वभूमौ कृता भक्तिरुत्तरां भूमि मानयेत् // अन्यथा विन्नबाहुल्यात्फलसिद्धिः सुदुर्लभा // 32 // पूर्वाभ्यासेन तेनैव व्हियते यवशोपि सः // अनेकजन्मसंसिद्ध. इत्यादि च वचोहरेः॥३३॥ यदि प्राग्भवसंस्कारस्याचिन्त्यत्वात्तु कश्चन // प्रागेव कृतकृत्यः स्यादाकाशफलपातवत् ॥३४॥न तंप्रति कृतार्थत्वाच्छास्त्रमारब्धुमिष्यते // प्रासिद्धसाधनाभ्यासा दुईया भगवत्कृपा // 35 // एवं प्राग्भामिसिद्धावप्युत्तरोत्तरभूमये / विधेया भगवनक्तिस्तां विना सा न सिध्यति / / 36 // जीवन्मुक्तिदशायां तु न भक्तः फलकल्पना / / अद्वेष्ट्रवादिवत्तेषां स्वभावोभजन हरेः // 37 // आत्मारामाश्च मुनयोनिर्यन्थाअप्युरुक्रमे // कुर्वन्त्यहतुकीं भाक्तिमित्यम्भूतगुणोहरिः॥ 38 // तेषां ज्ञानी नित्ययुक्तएकभक्तिर्विशिष्यते॥ | इत्यादिवचनात्मभक्तोयं मुख्यउच्यते // 39 // एतत्सर्वं भगवता गीताशाखे प्रकाशितम् || अतोव्याख्यातुमेतन्मे मनउत्सहते भशम् // 40 // निष्कामकर्मानुष्ठानं मूलं मोक्षस्य कीर्तितम् // शोकादिरासुरः पाप्मा तस्य च प्रतिबन्धकः // 41 // यतः स्वधर्मविभ्रंशः प्रतिषिद्धस्य सेवनम् / / फलाभिसन्धिपूर्वा वा साहंकारा क्रिया भवेत् // 42 // आविष्टः पुरुषोनित्यमेवमासुरपाप्मभिः // पुमर्थलाभायोग्यःसन् लभते दःखसन्ततिम् // 43 // दःखं स्वभावतोद्वेष्यं सर्वेषां प्राणिनामिह // अतस्तत्साधनं त्याज्यं शोकमोहादिक सदा // 44 // अनादिभव. सन्ताननि(रू)गूढं दुःखकारणम् / / दुस्त्यजं शीकमाहादि केनोपायेन हीयताम् || 45 // एवमाकाङ्क्षयाविष्टं पुरुषार्थोन्मुखं नरम् // बुबोध. यिषुराहेदं भगवान् शास्त्रमुत्तमम् / / 46 // तत्राशोच्यानन्वशोचस्त्वमित्यादिना शोकमोहादिसर्वासुरपाप्मनिवृत्त्युपायोपदेशेन स्वधर्मानुष्टानात्पुरुषार्थः' प्राप्यतामिति भगवद्पदेशः सर्वसाधारणः भगवदर्जुनसंवादरूपा चाख्यायिका विद्यास्तुत्यर्था जनक| याज्ञवल्क्यसंवादादिवदुपनिषत्सु कथं प्रसिद्धमहानुभावोप्यर्जुनोराज्य गुरुपुत्रमित्रादिष्वहमेषां ममैतइत्येवम्प्रत्ययनिमित्तस्नेहनिमित्ताभ्यां शोकमोहाभ्यामभिभूतविवेकविज्ञानः स्वतएव क्षत्रधर्मे युद्धे प्रवृत्तोपि तस्मायुद्धादुपरराम परधर्मच भिक्षाजीवनादि क्षत्रियंप्रति प्रतिषिद्धं कर्तुं प्रववृते तथा च महत्यनर्थे मनोऽभूत् भगवदुपदेशाचेमा विद्यां लब्ध्वा शोकमोहावपनीय पुनः स्वधर्म प्रवृत्तः कृतकृत्योबभूवेति 5252515255555252515251525151664 For Private and Personal Use Only