________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ. // 178 // विविदिपोत्पत्त्यर्थ यज्ञदानसपः कर्म नत्याज्यामिति चापर मनीषिणः पाहुः // 3 // एवं विप्रतिपत्ती तत्र त्वया पृटे कर्माधिकारिकर्तके संन्यासत्यागशवाभ्यां प्रतिपादिते त्यागे फलाभिसन्धिपूर्वककर्मत्यागे में मम वचनानिश्चयं पूर्वाचार्यः कृतं शृणु हेभरतसत्तम किं तत्र दु - यमस्तीत्यत आह हे पुरुषव्याघ्र पुरुषश्रेष्ठ हि यरमान त्यागः कर्माधिकारिक कः फलाभिसन्धिपूर्वककर्मत्यागः त्रिविधस्त्रिप्रकारस्तामसादिगेदेन संप्रकीर्तितः अथवा विशिष्टाभावरूपस्त्यागोविशेषणाभावाहिशेष्याभावानुभवाभावाच त्रिविधः संप्रकीर्तितः तथाहि फलाभिसधिपर्वककर्मत्यागः सत्यपि काणि फलाभिसन्धित्यागादेकः सत्यपि फलाभिलन्धौ कर्मत्यागाहितीयः फलाभिसन्धेः कर्मणश्च त्यागानृतीयः प्रथमः सात्विकआदेयः द्वितीयस्तु हेयोझिविधः दुःखबद्ध्या कृतोराजसः विपर्यासेन कृतस्तामसः एतावान् कर्मा निश्चयं शृणु मे तत्र त्यागे भरतसत्तम // त्यागोहि पुरुषव्याघ्र त्रिविधः संप्रकीर्तितः / धिकारिकार्न कस्त्यागोऽर्जुनस्य प्रभाविषयः तृतीयस्पु कनधिकारिक कोनै प्यरूपोनार्जुनधनविषयः सोऽपि साधनफलभेदेन विविधः | नत्र मात्विकेन फलाभिरविल्यानपूर्वककर्मानुष्ठानरूपेण त्यागेन शुजन्तःकरणस्योत्पन्नविविटिपस्यात्मज्ञानसाधनश्रवणाख्यवेदान्तविहाचारस्थ फलाभिसन्धिरहितस्यान्तःकरणशुद्धी सत्यां तत्साधनस्य कर्मगोवैतप्ये जातहयावहननस्य पारेत्यागः सएकः साधनभूनोविधिद्विपासन्यानउच्यते तमये नैष्कर्म्यसिद्धिं परजामिति वक्ष्यति द्वितीयस्तु जन्मान्तरकृतसाधनाभ्यासपरिपाकास्मिजन्नन्यानावेवोत्पन्नात्मबोधस्य कृतकृत्यस्य स्वतएव फलाभिसन्धेः कर्मणश्व परित्यागः फलभूतः सविन्संन्यासइत्युच्यते सतु यस्त्वात्मनिरेव स्थादित्यादि ओकाभ्यां प्राग्व्याख्यातः स्थितप्रज्ञलक्षणादिभित्र बहुधा प्रपञ्चितः यस्मादेवं त्यागस्य | तत्वं दुर्जेयं स्वया योन तवं वेदितुमिच्छामीति अतोमन सर्वज्ञस्य वचनाहिद्दीत्यभिप्रायः संबोधनदयेन कुलनिमित्तो For Private and Personal Use Only