SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वर्षः पौरुपनिमितोमपंच योग्यतारिशयसूचनायोक्तः // 4 // कोसौ निधयोविप्रतिपत्तिकोटिभुनयोः पक्षयोनियिः पक्षइत्याह | द्वाभ्यां चोहितौ यस्मात्र यज्ञदानलपासि मनीषिणामकृतफलाभिसन्धीनां पाचनानि ज्ञान प्रतिबन्धकपापमलक्षालनेन शामत्पित्तियोग्यतारूपपुग्यगुणाशनेन च शोधकानि अकृतफलाभिसन्धीनामेव यज्ञदानापास्येव शोधमानि भन्सा उपाधिशुसपैगोपरित शुद्धिरत्राभिप्रेस स्मादमयः करणशुद्धशाभिः कर्माधिकृतर्योदानगपानि यत् फलामसधिरहित कर्म तत्र त्याज्यं किम्य कार्यमेव तत् अत्याज्यस्वेन कार्यले लधेष्यत्यारार्थ पुनः कार्यमेवेस्पुतं यस्मारकार्य कर्नध्यनया शामिहिनं तस्यान्न त्याज्योति वा // 8 // यदि / यज्ञदानापसामन्तःकरणशाधने सामर्थ्यमस्ति ताई फलाभिसन्धिना कृतान्यतिनि तोषनानि भविष्यन्ति कृतं फलाभिसन्धित्याने यज्ञोदानं तरः कर्म न त्याज्य कार्यमेव तत् / / यज्ञोदानं तपश्चैव पावनानि सनीषिणाम् // 5 // एतान्यपि तु कर्माणि सत्यत्वा फलानि च // कर्तव्यानोति ने पार्थ निश्चित मत नुत्तमम् // 6 // नेत्यतआह तुशब्दः शहानिराकरणार्थः यद्यपि काम्यान्यारी शुद्धिमाउधति धर्मस्वाभाव्यात् तथापि सा तरफलभोगोपयोगिन्येव न ज्ञानोपयोगिनी तदुक्तं वार्तिकतद्भिः 'काम्येपि शुद्धिरस्त्येव भोगसिद्ध्यर्थमेव सा विद्धराहादिदेतेन न बैन्द्रं भुन्यो फलामति' ज्ञानोपयोगिनी लु सृद्धिमादधति यानि यज्ञादीनि कर्माणि एतानि फलाभिसन्धिपूर्वकत्वेन बन्धन मुभूतान्यपि मुमुक्षुभिः समहमे करोमीति क:स्वाभिनिवेशं फलानि चाभिसन्धीयमानानि त्यक्त्वाऽन्तःकरणशुद्धये कर्तव्यानीति मे मम निधितं अतएव हेपार्थ कर्माधिकृतैः कमीण स्याज्यानि न त्याज्यानि बेतियोर्मतयान त्याज्यानीति मम निश्चितं मत मुत्तमं श्रेवं यदुक्तं निश्चयं शृणु मेतत्रति सोऽयं निधय उपसंलुतः 'भगवत्पूज्यपादानामभिप्रायोयमीरितः अनिष्णाततयाभाष्ये दुरापोमन्दबुद्धिभिः // 6 // तदेवं यज्ञज्ञानतपः कर्मन त्याज्यमिति चापरहते For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy