________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir व लिङ्गद्वारेण समीचीनप्रवृत्तिहतुभततत्त्वज्ञानप्रतिबन्धकीभूतं शोकमुक्त्वा सम्पति तत्कारिता विपरीतप्रवृत्तिहेतुभतां विपरीतदि दर्शयति श्रेयः पुरुषार्थ दृष्टमदृष्टंवा बहुविचारणादनु पश्चादपि न पश्यामि अस्वजनमपि युद्धे हत्वा श्रेयोन पश्यामि दाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ परिवाड्योगयुक्तश्च रणे चाभिमुखोहतः इत्यादिना हतस्यैव श्रेयोविशेषाभिधानात् हन्तस्तु न किंचित्सुकृतं एवमस्वजनवधेपि श्रेयसोऽभावे स्वजनंवधे सुतरां तदभावइति ज्ञापयितुं स्वजनमित्त्युक्तम् // 31|| मनु माभूददृष्टं प्रयोजनं दृष्टप्रयोजनानि तु विजयोराज्यं सुखानिव निर्विवादानीत्यतआह पूर्वत्र सुखं परतः फलाकाङ्क्षा छुपायप्रवृत्तौ कारणं अतस्तदाकासावाअभावात्तदुपाये युद्धे भोजनेच्छाविरहिणइव पाकादौ मम प्रवृत्तिरनुपपन्नेत्यर्थः कुतः पुनरितरपुरुषैरिष्यमाणेषु तवानिच्छेत्यत न च श्रेयोनुपश्यामि हत्वा स्वजनमाहवे // 31 // नकाङ्के विजयं कृष्ण नच राज्यं सु खानिच // किन्नोराज्येन गोविन्द किंगै वितेनवा // 32 // येषामर्थे काशितं नो. राज्यं भोगाः सुखानिच // तइमेवस्थितायुद्धे प्राणांस्त्यक्त्वा धनानिच // 33 // आह किन्नइति भोगैः सुखै वितेन जीवितसाधनेन विजयेनेत्यर्थः विना राज्यं भोगान् कौरवविजयंच वने निवसतामस्माकं तेनैव जगति लावनीयजीवितानां किमेभिराकासितैरितिभावः गोशब्दवाच्यानीन्द्रियाण्यधिष्ठानतया नित्यं प्राप्तस्त्वमेव माहेकफलविराग जा. नासीति सूचयन्सम्बोधयति गोविन्देति ॥३श राज्यादीनामाक्षेपे हेतुमाह एतेन स्वस्य वैराग्यपि स्वीयानामर्थे यतनीयामित्यपास्तं एकाकिनोहि राज्याधनपतितमेव येषांनु बन्धूनामर्थे तदपेक्षितं तरते प्राणान्माणाशां धनानि धनाशांच त्यक्त्वा युद्धेऽवस्थिताइति न स्वार्थः स्वीयार्थोवायं प्रयलइतिभावः भोगशब्दः पूर्वत्र सुखपरतया निर्दिष्टोप्यत्र पृथक्सुखग्रहणात्सुखसाधनविषयपरः प्राणधनशब्दौतु तदाशा. लक्षको स्वप्राणत्यागेपि स्वबन्धूनामुपभोगाय धनाशा सम्भवेदिति तद्वारणाय पृथग्धनग्रहणं // 33 // For Private and Personal Use Only