________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. न. विधः रागादिदोपमाबल्यात् काम्यनिषिद्धादियथेष्टकर्मानुष्ठायी मैक्षिशास्त्रानधिकार्येकः अपरस्तुयः प्राक् कृतसुकृतवशान् किञ्चित्लक्षी| णरागादिदोषः सर्वाणि कर्माणि त्यक्तुमशनुवनिषिद्धानि काम्यानि च परित्यज्य नित्यानि नैमित्तिकानि च कर्माणि फलाभिसन्धित्यागेन स सत्वशुद्धयर्थमनुतिष्ठन् गौणसंन्यासी मोक्षशास्त्राधिकारी द्वितीयः सः ततोनित्यनैमित्तिककर्मानुष्ठानेनान्तःकरणशुद्ध्या समुपजातविविदिषः श्रवणादिना वेदनं मोक्षसाधनं संपिपादायपुः सर्वाणि कर्माणि विधितः परित्यज्य ब्रह्मनिष्ठं गरुमपसर्पति विविदिषासंन्यासिसमाख्यस्तृतीयः तत्राद्यस्य संसारित्वं सर्वप्रसिद्ध द्वितीयस्य त्वनिष्ठामत्यादिना व्याख्यानं तृतीयस्य तु अयतिः अद्वयोपेतइति प्रभमुत्थाप्य निर्णीतं षष्ठे अज्ञस्य संसारित्वं ध्रुवं कारणसामग्रथाः सत्त्वान तत्तु कस्यचिज्ज्ञानाननुगणं कस्यचिज्ञानानुगुणमिति विशेषः विज्ञस्यतु संसारकारणा अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् // भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् // 12 // पञ्चतानि महावाहो कारणानि निवोध मे। सांख्ये कृतान्ते प्रोक्तानि सिहये सर्वकर्मणाम् // 13 // भावान स्वतएव कैवल्यमिति द्वौ पदार्थो मात्रतावास्मन् लोके // 12 // तत्रात्मज्ञानरहितस्य संसारिखे हेतु: कर्मत्यागासंभवउक्तः नहि देहभूता शक्यं त्यक्त कर्माण्यशेषतइति तत्राज्ञस्य कर्मत्यागासंभवे कोहेतुः कर्महेतावधिष्टानादिपञ्चके तादात्म्याभिमा-1 नइतीममर्थं चतुर्भिः लोकः प्रपञ्चयति तत्र प्रथमेनाधिष्टानादीनि पञ्च वेदान्तप्रमाणमूलानि हेयत्वार्थमवश्यं ज्ञातव्यानीत्याह इमानि वक्ष्यमाणानि पञ्च सर्वकर्मणां सिद्धये निष्पत्तये कारणानि निर्तिकानि हेमहाबाहो मे मम परमातस्य सर्वज्ञस्य | वचनानिबोध बोढुं सावधानोभव न इत्यन्तदु नान्येतान्यनवाहिनचेतसा शक्यन्ते ज्ञा मिति चेतःसमाधानविधानेन तानि स्तौति महाबाहुवेन च सत्पुरुषएव शक्तोजानुमिति सूचयति स्तुत्यर्थमेव किमेतान्यप्रमाणकान्येव तव वचनाज्ज्ञेयानि नेत्याह साइये कृतान्ते प्रोक्तानि // 18 For Private and Personal Use Only