________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्यानात् बहुवचन चेदमाचाविषयमेकस्मिन्नपि गौरवातिशयार्थ नतु बहुत्वविवक्षया एकस्मादेव तत्वसाक्षात्कारवतआचार्यात्तत्त्वज्ञानोदये सत्याचार्यान्तरगमनस्य तदर्थमयोगादिति द्रष्टव्यम् // 34 // एत्रमनिनिर्बन्धेन ज्ञानोत्पादने किं स्यादतआह यत्पूर्वोक्तं ज्ञान|माचार्यरुपदिष्ट ज्ञात्वा प्राप्य ओदनपार्क पवतीतियत्तस्यैत्र धातोः सामान्यविवक्षया प्रयोगः न पुनर्मोहमेवं बन्धुवधादिनिमित्तं भ्रम यास्यसि हेपाण्डव कस्मादेवं यस्मात् येन ज्ञानेन भूतानि पिलपुत्रादीनि अशेषेण ब्रह्मादिस्तम्बपर्यन्नानि स्वाविद्याविज़म्भितानि आत्मनि त्वयि त्वम्पदाथै अथो अपि मयि भगवति वासुदेवे तत्पदाथै परमार्थतोभेदरहिते अधिष्टानभूते द्रक्ष्यस्यभेदेनैव अधिष्ठानातिरेकेण कल्पितस्याभावात् मां भगवन्तं वासुदेवमात्मत्वेन साक्षात्कृत्य सर्वाज्ञाननाशेन तत्कार्याणि भूतान न स्थास्यन्तीतिभावः // 35 // किंच शृणु ज्ञानस्य माहात्म्यं अपिचेदित्यसंभाविताभ्युपगमप्रदर्शनार्थी निपानौ यद्यप्ययमोन संभवत्येव तथापि ज्ञानफलकथनायाभ्युपेयत्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव // येन भूतान्यशेषेण द्रक्ष्यस्थात्मन्यथो माय // 35 // अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः // सर्व ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि // 36 // यथैधांसि समिछोनिस्मसात्कुरुतेऽर्जुन // ज्ञानाग्निः सर्वकर्माणि भ स्मसाकुरुते तथा // 37 // त्योच्यो यद्यपि वं पापकारिभ्यः सर्वेभ्योप्यातिशयेन पापकारी पापकृत्तमः स्यात्तथापि सर्व जिन पापं अतिदुस्तरवेनार्णवसदृशं ज्ञान सवेनैव नान्येन ज्ञानमेव सवं पोतं कृत्वा संतरिष्यसि सम्यगनापासेन पुनरावृत्तियाजावेन च तरिष्यसि अतिक्रमिष्यसि वजिनशद्वेनात्र धर्माधर्मरूपं कर्म संसारफलमभिनेतं मुमुक्षोः पापवसुण्यस्यायनिटत्वात् // 36 // नन् समुद्रवत्तरणे कर्मणां नाशोन स्यादित्याशय दृष्टान्तान्तरमाह यथा एघांसि काशनि सानद्धः प्रज्वलितोनिर्भस्मसाकुरुते भरतीमा नयति हे अर्जुन जानामः सर्वकर्माणि पापानि पुण्यानि चाविशेषण प्रारम्धकलाभिन्नानि भस्म साकुरने तथा तरकारमाज्ञानविनाशेन विनाशयीत्यर्थः तथा च ' अतिः भिश्ने हृदयग्रन्थिनिछान्ने सबकायाः क्षीयन्ते चास्य For Private and Personal Use Only