________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 4 // |ततोभीष्मस्य सेनापतेः प्रवृत्त्यनन्तरं पणवाधानकागोमुखाच वाद्यविशेषाः सहसा तत्क्षणमेव अभ्यहन्यन्त वादिताः // कर्मकर्तरिमयोगः सशब्दस्तुमुलोमहानासीत्तथापि न पाण्डवानां क्षोभोजातइत्यभिप्रायः // 13 // अन्येषामपि रथस्थत्वे स्थितएव असाधारण्येन रथोत्कर्षकथनार्थं ततः श्वेतैर्हयैर्युक्तइत्यादिना रथस्थत्वकथनं तेनाग्निदत्ते दुष्पधृष्ये रथे स्थिती सर्वथा जेतुमशक्यावित्यर्थः पाञ्चजन्योदेवदत्तः पौड्रोनन्तविजयः सुधोपोमणिपुष्पकचेति शङ्खनामकथनं परसैन्ये स्वनामभिः प्रसिद्धाएतावन्तः शङ्खाः भव सैन्ये तु नैकोपि स्वनामप्रसिद्धः शङ्खोस्तीति परेषामुत्कर्षातिशयकथनार्य सर्वेन्द्रियप्रेरकत्वेन सर्वान्तर्यामी सहायः पाण्डवानामिति ततःशङ्खाश्च भेर्यश्च पणवानकगामुखाः // सहसैवाभ्यहन्यन्त सशब्दस्तुमुलोभवत // 13 // ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ॥माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः // 14 // पाञ्चजन्यं दृषीकेशोदेवदत्तं धनंजयः॥ पौण्ड्रं दध्मौ महाशङ्ख भीमकर्मा वृकोदरः // 15 // अनन्तविजयं राजा कुन्तीपुत्रोयुधिष्ठिरः // नकुलः सहदेवश्च सुघोषमणिपुष्पकौ // 16 // काश्यश्च परमेष्वासः शिखण्डी च महारथः ॥धृष्टद्युम्नोविराटश्च सात्यकिश्चापराजितः // 17 // द्रुपदोद्रौपदेयाश्च सर्वशः पृथवीपते // सौभद्रश्च महावाहुः शङ्खान् दधमुः पृथक्पृथक् // 18 // कथयितुं तृषीकेशपदं दिग्विजये सर्वान् राज्ञोजित्वा धनमात्दृतवानिति सर्वथैवायमजयइति कथयितुं धनंजयपदं भीमं हिडिम्ब | वधादिरूपं कर्मयस्य तादृशः वृकोदरत्वेन बहनपाकादतिबलिष्टोभीमसेनइति कथितं कुन्तीपुत्रइति कुन्त्या महता तपसा धर्म माराध्य लब्धः स्वयं च राजसूययाजित्वेन मुख्योराजा युधि चायमेव जयभागित्वेन स्थिरोनत्वेताहपक्षाः स्थिराभविष्य न्तीति युधिष्ठिरपदेन सूचितं नकुलः सुघोषं सहदेवोमाणपुष्पकं दध्मावित्यनुषज्यते परमेष्वासः काश्यः महाधनुर्धरः काशि राजः नपराजितः पारिजातहरणबाणयुद्धादिमहासंग्रामेषु एतादृशः सात्याकः पृथिवीपते धृतराष्ट्र स्थिरोभूत्वा वित्यभिप्रायः | सुगममन्यत् // 14 // 15 // 16 // 17 // 18 // // 4 // For Private and Personal Use Only