SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. 2 525152515251525255 पशाखस्तम्भायस्यात वा आजीव्यउपजीव्यः ब्रह्मणा परमात्मनाधिष्टितोवृक्षोब्रह्मवृक्षः आत्मज्ञानं विना छेत्तुमशक्यतया सनातनः पित बसवन अस्य ब्रह्मणाजावरूपस्य भोग्यं बनस्थानीय संभजनीयामति बनं ब्रह्म साक्षिवदाचरति न खेतत कृतेन लिप्यतइत्यर्थः एतत ब्रह्मवन संसारवृक्षात्मक छित्त्वा च भित्त्वा च अहं ब्रह्मास्मीत्यातदृढज्ञानखड्नेन समुलं निकृत्येत्यर्थः आत्मरूपां गतिं प्राप्य तस्मादात्मरूपान्माक्षान्नावर्ततइत्यर्थः स्पष्टमितरत अत्र च गइतरद्वन्तद्यमानोत्तअन्ततीरातिर्यदि पतितमोन्मालतं मारुतेन महान्तमश्वत्थमुप पककल्पनेति द्रष्टव्यं तेन नोर्ध्वमूलत्वाधःशाखत्वाद्यनुपपात्तः यस्य मायामयस्याश्वत्थस्य छन्दांसि छादनात्त सतारवृक्षरक्षणाहा कर्मकाण्डानि ऋग्यजुःसामलक्षणानि पर्णानीव पर्णानि यथा वक्षस्य परिरक्षणार्थानि पर्णानि भवन्ति तथा संसारवृक्षस्य परिरक्षणार्थानि कर्मकाण्डानि धर्माधर्मसद्धेतुफलप्रकाशनार्थत्वात्तेषां यस्तं यथा व्याख्यातं समूल संसारवृक्ष // श्रीभगवानुवाच // उर्ध्वमलमधः शाखमश्वत्थं प्राहरव्ययम् ॥छन्दांसि यस्य पणोनि यस्त वद सवदावत् // 1 // अधश्चोर्ध्व प्रस्तास्तस्य शाखागणप्रवद्धाविषयप्रवालाः॥ अधश्च मूलान्यनुसन्ततानि कर्मानुवन्धीनि मनुष्यलोके // 2 // मायामयमश्वत्थं वेद जानाति सवेदविनायवेटा विस्मवेत्यर्थः संसारवक्षस्य हि मलं ब्रह्म हिरण्यगर्भादयच जीवाः शाखा-1 स्थानीयाः सच संसारवृक्षः स्वरूपेण विनभर प्रवाहरूपेण चानन्तः सच वेदोक्तः कर्मभिः सिच्यते ब्रह्मज्ञानेनच विद्यतइत्येतावानव हि। तएव बावदिति समूलवृक्षज्ञानं स्तौति सवेदविदिति // 1 // तस्यैव संसारवृक्षस्यावयवसंबन्धिपनाच्यत पूर्व हिरण्यगर्भादयः कार्योपाधयोजीवाः शाखास्थानीयत्वेनोक्ताः इदानीं तु तद्गतीविशेषउच्यते तेषु तया...पश्वादियोनिषु प्रसृताः विस्तारं गताः येत रमणीयचरणाः सुकृतिनस्ते ऊर्य देवादियोनिषु प्रसृताः पच मनुष्यत्वादारभ्याचाराचपर्यन्तं ऊध्वं च तस्मादेवारभ्य सत्यलोकपर्यन्तं प्रमृतास्तस्य संसारवृक्षस्य शाखाः कीदृश्यस्ता गुणैः सत्त्वरजस्तमामिदहोन्द्रयविषयाकारपरिणतर्जलसेचनैरिव प्रवृद्धाः स्थूलीभूताः किंच विषयाः शब्दादयः प्रवालाः पल्लवाइव रम For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy