________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. मन्मातामहकुले कृपयावतीतिसंबोधनेन वार्ष्णेयीसुतोहं त्वया नोपेक्षणीयइति सूचयति // 36 // एवमर्जुनेन पृष्टे 'अथो खल्वाहुः काममयएवायं पुरुषइति आत्मैवेदमयआसीदेकएव सोकामयत जायामेस्यादथ प्रजायेयाय वित्तं मे स्यादथ कर्मकुर्वपित्यादिश्रुतिसिद्धमुत्तरं' श्रीभगवानुवाच यात्वया पृटोहेनुर्वलादनर्थमार्ग प्रवर्तकः सएषकामएव महान् शत्रुः यनिमित्ता सर्वानर्थवानिः प्राणिनां ननु क्रोधोप्यभिचारादौ प्रव कोदृष्टइत्यतआह क्रोधएषः कामएच केनचिद्धेनुना प्रतिहतः क्रोधत्वेन परिणमतेऽतः क्रोधोप्येषकामएव एतस्मिन्नेव महावैरिणि निवारिते सर्वपुरुषार्थप्राप्तिरित्यर्थः तनिवारणोपायज्ञानाय तत्कारणमाह रजोगुणसमुद्भवः दुःखप्रवृत्तिबलात्मकोरजोगुणएव समुद्भवः कारण यस्य अतः कारणानुविधायित्वं कार्यस्य सोपि तथा यद्यपि तमोगणोपि तस्य कारणं तथापि दुःखे प्रवृत्तौ च रजसएव प्राधान्यात्तस्यैव निर्देशः एतेन सात्विक्या वृत्त्या रजाति क्षीणे सोषि क्षीयतइत्युक्तं अथवा तस्य कथमनर्थमार्गे प्रवर्तकत्वमित्यतआह रजोगुणस्य // श्रीभगवानुवाच // कामएपक्रोधएपरजोगुणसमुद्भवः // महाशनोमहापाप्मा विद्धयेनमिहरिणा // 37 // [प्रवृत्त्यादिलक्षणस्य समुद्भवोयस्मान कामोहि विषयाभिलाषात्मकः स्वयमझतोरजः प्रवर्तयन्पुरुष दुःखात्मके कर्मणि प्रवनयति तेनाय. [मवश्यं हन्तव्यहत्यभिप्रायः ननु सामदानभेददण्डाश्चत्वारउपायास्तत्र प्रथमत्रिकस्याप्तंभ चनोंदण्डः प्रयोक्तव्योन तु हटादेवेत्याशय त्र. याणामसंभवं वक्तुं विशिनष्टि महाशनोमहापाप्मेति महदशनमस्येति महाशनः 'यत्पृथिव्यां ग्रीहियवं हिरण्यं पशवः खियः नालमेकस्य तत्सर्वमिति मत्वा शम बजेनिति' स्मृतेः अतोन दानेन सन्धान शम्यः नापि सामभेदाभ्यां यतोमहापाप्माऽत्ययः तेन हि बलायरितोऽनिष्टफलमपि जानन्पापं करोति अतोषिद्धि जानीहि एनं कामामिह संसारे वैरिणं तदेतत्सर्वं विवृतं वार्तिककारैरात्मैवेदमग्रआसीदिति शतव्याख्याने 'प्रवृत्ती च निवृत्तौ च यथोकस्याधिकारिणः स्वातन्त्र्येसति संसारमृतौ कस्मात्प्रवर्तते' नतु निःशेषविध्वस्तसंसारानर्थवमनि निवृत्तिलक्षणे वाच्यं केनायं प्रेर्यतेऽवशः अनर्थपरिपाकत्वमपि जानन्प्रवर्तते 'पारतन्त्र्यमते दृष्टा प्रवृत्तिर्नेदशी कचित् तस्माच्छेयोनिः पुंसः प्रेरकोनिष्टकर्मणि वक्तव्यस्तनिरासार्थमित्या स्यात्परा झुनिः अनानपुरुषार्थोयें निःशेषानर्थसङ्कलः इत्यकामयता // 46 // For Private and Personal Use Only