SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir न्स्यस्थूलमनगवहस्वमदीर्घमित्यादि। वचनैः सर्वविशेषनिवर्तनेन प्रतिपादयन्ति न केवलं प्रमाणकुशलैरेव प्रतिपन्न किन्तु मक्तोपसृप्यतया नैरप्यनुभूतमित्याह विशन्ति स्वरूपतया सम्यग्दर्शनेन यदक्षरं यतयोयलशीलाः संन्यासिनोवीतरागानिस्पहाः न केवलं सिद्धैरनुभूतं साधकानामपि सर्वोपि प्रयासस्तदर्थइत्याह यदिच्छन्तोज्ञातुं नैष्ठिकाब्रह्मचारिणोब्रह्मचर्य गुरुकुलवासादि तपश्चरन्ति यावज्जीवं तदक्षराख्यं पदं पदनीयं तेनुभ्य सङ्ग्रहेण सङ्केपेणाहं प्रवक्ष्ये प्रकर्षेण कथयिष्यामि यथा तव बोधाभवति तथा अतस्तदक्षर कर्थ मया ज्ञेयामित्याकुलोमाभूरित्यभिप्रायः अत्र च परस्य ब्रह्मणोबाचकरूपेण च यः पुनरेतत्त्रिमात्रेणोमित्यननैवाक्षरेण पर पुरुषमभिध्यायीत सतमधिगच्छतीत्यादिवचनैर्मन्दमध्यमबुद्धीनां क्रममुक्तिफलकमुपासनमुक्तं तदेवेहापि विवक्षितं भगवताऽनोयोगधारणासहितमाङ्कारोपासनं | 25152525251551525152 यदक्षरं वेदविदोवदन्ति विशन्ति यद्यतयोवीतरागाः॥ यदिच्छन्तोब्रह्मचर्य चरन्ति तत्ते पदं सङ्ग्रहण प्रवक्ष्ये // 11 // सर्वहाराणि संयम्य मनोहदि निरुध्य च // मूांधायात्मनः प्राणमास्थितोयोगधारणाम् // 12 // 299NEM तत्फलं स्वस्वरूपं ततोपुनरावृत्तिस्तन्मार्गश्चेत्यर्थजातमुच्यते यावदध्यायसमाप्ति // 11 // तत्र प्रवक्ष्याति प्रतिज्ञातमर्थ सोपकरणमाह द्वाभ्यां सर्वाणीन्द्रियद्वाराणि संयम्य स्वस्वविषयेभ्यः प्रत्यात्दृत्य विषयदोषदर्शनाभ्यासात्तद्विमुखतामापादितैः श्रोत्रादिभिः शम्दादिविषयग्रहणमकुर्वन् बायेन्द्रियनिरोधेऽपि मनसः प्रचारः स्यादित्यतआह मनोत्दृदि निरुध्यच अभ्यासवैराग्याभ्यां षष्ठे व्याख्याताभ्यां वृदयदेशे मनोनिरुध्य निर्वत्तिकतामापाद्य च अन्तरपि विषयचिन्तामकुर्वनित्यर्थः एवं बहिरन्तरुपलब्धिद्वाराणि सर्वाणि संनिरुध्य क्रियाहारं प्राणमपि सर्वतोनिगृह्य भूमिजयक्रमेण मून्याधाय भुवोर्मध्ये तदुपरिच गुरूपदिष्टमार्गेणावेश्यात्मनोयोगधारणां आत्मविषयसमाधिरूपां धारणामास्थितः आत्मनइति देवतादिव्यावत्यर्थम् // 12 // ओमित्येक अक्षरं ब्रह्मवाचकत्वात्प्रतिमावद् ब्रह्मप्रतीकत्वाहा ब्रह्म व्याहरनुच्चरन् ओमिति व्याहरनित्येतावतैव निर्वाहे एकाक्षरमित्यनायासकथनेन स्तुत्ययं ओमिति व्याहरन् एकाक्षरं एकमाहितीय For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy