________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 106 // मक्षरमविनाशि सर्वव्यापकं ब्रह्म मां ओमित्यस्यायं स्मरानति वा तेन प्रण जास्तदभिधेयभूतञ्च मां चिन्तयन्मधन्यया नाडया देहं त्यजन् यः प्रयाति सयाति देवयानमार्गेग ब्रह्मलोकं गत्वा तद्भगाने परमां प्रकुटां गति मद्रपां अत्र पतञ्जलिना 'तीवसंवेगानामासनः समाधिलाभः' इत्युक्त्वा ईश्वरप्रणिधानाइत्युकं प्रणिधानं च व्याख्यातं तस्य वाचकः प्रणवः तज्जपस्तदर्थभावनामति समाधिसिद्धिरीश्वरप्रणिधानादिति च इहनु साक्षादेश ततः परमगानिलाभइत्युक्तं तस्मादविरोधाय ओमित्येकाक्षर ब्रह्म व्याहरन्मामनुस्मरत्रात्मनोयोगधारणामास्थितहति व्याख्येयं विचित्रफलत्वोपपत्तेान विरोधः / / 13 यएवं वायुनिरोधवैधुर्येण भ्रुवोर्मध्ये प्राणमावेश्य | मूर्धन्यया नाड्या देहं त्यक्तुं स्वेच्छया न शक्नोति किंतु कर्मक्षयेणैत्र परवशोदेहं त्यजति तस्य किं स्यादिति तदाह न विद्यते मद ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् // यः प्रयाति त्यजन्देहं सयाति परमां गतिम् // 13 // अनन्यचेताः सततं योमा स्मरति नित्यशः // तस्याहं सुलभः पार्थ नित्ययु. तस्य योगिनः॥१४॥ न्यविषये चेतोस्य सोऽनन्यचेताः सततं निरन्तरं नित्यशोयावज्जीव योमा स्मरति तस्य स्ववशत या वा देहं त्यजतोऽपि नित्ययुक्तस्य सततसमाहितचित्तस्य योगिनः सुलभः मुखेन लभ्योऽहं परमेश्वरः इतरेपामतिदुर्लभोपि हेपार्थ तवाहमतिसुलभोमा भैषीरित्याभप्रायः अत्र तस्यति 'पटीशेषे संबन्धसामान्ये कर्तरि न लोकेत्यादिना 'निषेधात् अत्र चानन्यचेतस्त्वेन सत्कारोऽत्यादरः सततमिति नैरन्तयं नित्यशइति दीर्घकालत्वं स्मरणस्योक्तं तेन सतु दीर्घकालनैरन्तर्यसत्कारासेवितोदृढभूमिरिति पातञ्जलं मतमनुसृतं H भवति तत्र सततमिल्यभ्यासउक्तोऽपि स्मरणपर्यवसायी तेन यावज्जीवं प्रतिक्षणं विक्षेपान्तरशून्यतया भगवदनुचिन्तनमेव परमगतिहेतु | मूर्धन्यया नाड्या तु स्वेच्छया प्राणोत्क्रमण भवतु नवेति नातीवायहः // 14 // भगवन्तं प्राप्ताः पुनरावर्तन्ते नवेति संदेहे नावर्तन्तइत्याह मा // 106 // For Private and Personal Use Only