________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गी. म. र रर. क्तत्वभोजयितृत्वाभ्यांच पापपुण्यलेपसंभवात्कथमुक्तं स्वभावस्तु प्रवर्ततइति तत्राह परमार्थतः विभुः परमेश्वरः कस्यचिज्जीवस्य पापं सुकृतंच नैवादत्ते परमार्थतोजीवस्य कर्तृत्वाभावात् परमेश्वरस्य च कारयितत्वाभावान कथं तर्हि श्रुतिः स्मनिर्लोकव्यवहारच तत्राह | अज्ञाननावरणविक्षेपशक्तिमता मायाख्येनानृतेन तमसावृतमाच्छादितं ज्ञानं जीवश्वरजगग्नेदभ्रमाधिष्टानभृतं नित्यं स्वप्रकाशं सच्चिदानन्दरूपमवितयि परमार्थसत्यं तेन स्वरूपावरणेन मुखन्ति प्रमानप्रमेयप्रमाणकर्तृकर्मकरणभोक्तभोग्यभोगायनवविधसंसाररूपं मोहमतस्मिंस्तदवभासरूपं विक्षेपं गच्छन्ति जन्तवोजननशीलाः संसारिणावस्तुस्वरूपादर्शिनः अर्बभोक्तृपरमानन्दाद्वितीयात्मस्वरूपादर्शन निबन्धनोजविश्वरजगद्धेदभ्रमः प्रतीयमानोवर्तते मूढानां तस्यां चावस्थायां मूढप्रत्ययानुवादिन्यावेते श्रुतिस्मृती वास्तवहितबोधिवाक्य नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः // अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः // 15 // 15251525152515251 करररररररररर552545052 शेषभूते इति न दोषः // 15 // तर्हि सर्वेषामनाद्यज्ञानावतत्वात्कथं संसारनिवृत्तिः स्यादताह तदावरणविक्षेपशक्तिमदनाद्यनिर्वाच्यमनतमनर्थत्रातमूलमज्ञानमात्माश्रयविषयमविद्यामायादिशब्दवाच्यं आत्मनोज्ञानेन गुरूपदिष्टवेदान्तमहावाक्यजन्येन श्रवणमनननिदिध्यासनपरिपाकनिर्मलान्तःकरण वृत्तिरूपेण निर्विकल्पकसाक्षात्कारेण शोधिततत्स्यपदार्थाभेदरूपशुद्धसचिदानन्दाखण्डैकरसवस्तुमात्रविषयेण नाशितं बाधितं कालत्रयेप्यसदेवासत्तयाऽज्ञानमधिष्ठान चैतन्यमात्रता प्रापितं शुक्ताविव रजतं गुक्तिज्ञानेन येषां श्रवणमननादिसाधनसम्पन्नानां भगवदनु गहीतानां मुमुक्षुणां तेषां तत्जानं कर्तृ आदित्यवत् यथादित्यः स्वोदयमात्रेणैव तमोनिरवशेष निवर्तयति ननु कचित्सहायमपेक्षते तथा ब्रह्मज्ञानमपि शुद्धसत्त्वपरिणामत्वा A65 // यापकप्रकाशरूपं स्वोत्पत्तिमात्रेणैव सहकार्यन्तरनिरपेक्षतया सकार्यमज्ञानं निवर्तयत्परं सत्यज्ञानानन्तानन्दरूपमेकमेवाद्वितीयं परमा. त्मतत्त्वं प्रकाशयति प्रतिच्छायाग्रहणमात्रेणैव कर्मान्तरेणाभिव्यक्ति अत्राज्ञानेनावृतं ज्ञानेन नाशितमित्यज्ञानस्यावरणत्वज्ञाननाश्यत्वा For Private and Personal Use Only