SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. अ.4 // 108 // तेऽन्योविषयोयस्यां तया प्रेमलक्षणया भम्त्या उ-योनान्यथा सकइत्यपेक्षायामाह यस्य पुरुषस्यान्तःस्थान्यन्तर्वतीनि भूतानि सर्वाणि कार्याणि कारणान्तवर्तित्वात्कार्यस्य अतएव येन पुरुषेण सर्वमिदं कार्यजातं व्याप्न यस्मात्परं नापरमस्ति किञ्चिद्यस्मानाणीयोन ज्यायोस्ति कश्चित् वक्षइव स्तब्धादिवितिष्ठत्यकस्तेनेदं पूर्ण पुरुषेण सर्व यच किजिगत्सर्व दृश्यते श्रूयतेऽपिवा अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः सपर्यगाच्छुक्रामत्यादिश्रुतिभ्यः। // 22 // सगुणब्रह्मोपास कास्तत्पदं प्राप्य न निवर्तन्ने किंतु क्रमेण मुच्यन्ने तत्र तल्लोकभोगापागनुत्पन्नसम्यग्दर्शनानां तेषां मार्गापेक्षा विद्यते नतु सम्यग्दर्शिनामिव तदनपेक्षेत्युपासकानां तलोकपामये देवयानमार्गउपदिश्यते पितृयानमार्गोपन्यासस्तु तस्य स्तूयते प्राणोत्क्रमणानन्तरं यत्र यस्मिन्काले कालाभिमानिदेवतोपलक्षिते मार्गे पुरुषः सपरः पार्थ भक्त्या लभ्यस्त्वनन्यया // यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् // 22 // यत्र काले त्वनावृनिमावृत्तिं चैव योगिनः // प्रयातायान्ति तं कालं वक्ष्यामि भरतर्षभ // 23 // प्रयातायोगिनोध्यायिनः कर्मिणश्च अनावृत्तिमात्तिं च यान्ति देवयाने पथि प्रयाताध्यायिनोनावृत्तिं यान्ति पिल्याने पथि प्रयाताश्च कर्मिणआवृत्ति यान्ति यद्यपि देवयानेऽपि पथि प्रयाताः पुनरावर्तन्ते इत्यु कमान मभुपनालोकाः पुनरावर्तिन इत्यत्र तथापि पित याने पथि गताआवर्तन्तएव न केपि तत्र क्रममुक्तिभाजः देवयाने पथि गतास्तु यद्यपि कोचिदावर्तन्ते प्रतीकोपासकास्तडिल्लोकपर्यन्त गनाहिरण्यगर्भपर्यन्तममानवपुरुषनीताअपि पञ्चामिविद्यागपासकाः अतत्क्रतयोभोगान्ते निवर्तन्तएप तथाऽपि दहरापाकाः क्रमेण मुच्यन्ते भोगान्तइति न सर्वएवावर्तते अतएव पितयानः पन्थानियमेनावत्तिफलत्वानिकृष्टः अयं तु देवयानः पन्थाअना बत्ति कलत्वादतिप्रशस्तइति स्तुतिरुपपद्यते केषांचिदावृत्तावस्यनावृत्तिफलत्वस्यानपायात् तं देवयानं पितृयानं च कालं कालाभिमानीदेवतोपलक्षितं // 108 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy