________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir गी.म. पूर्वमवृष्ट विश्वरूपं दृष्ट्वा दृषितोत्कृष्टोअस्मि तबिकृतरूपदर्शनजेन भयेन च प्रथितं व्याकुलीकृतं मनोमे अगस्तदेव प्राचीननेव मम, प्राणापेक्षयाऽपि प्रियं रूप में दर्शय हेदेव हेदेवेश हे जगन्निवास प्रसीद प्रायूपदर्शनरूपं प्रसादं मे कुरु // 45 // तदेव रुप विवृणोति | किरीटवन्तं गदावन्नं चक्रहस्तं च त्वा त्वां द्रष्टुमिच्छाम्यहं तथैव पूर्ववदेव अतस्तेनैव रूपेण चतुर्भुजेन वसुदेवात्मजवेन भय हे सहरू.बाही हे विश्वमूर्ने उपसंत्दृत्य विश्वरूपं पूर्वरूपेणैव प्रकटोभवेत्यर्थः एतेन सर्वदा चतुर्भुजादिरूपमर्जुनेन भगवतोदृश्यतइत्युक्तम् // 46 // एवमर्जुनेन प्रसादितोभयबाधितमर्जुनमुपलभ्योपसंत्दृत्य विश्वरूपमुचितेन वचनेन तमाश्वासयन् त्रिभिः हेअर्जुन माभैषीः यतोमया अदृष्टपूर्व दृषिलोस्मि दृष्ट्वा भयेन च प्रव्यथितं मनोमे॥ तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास // 45 // किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव // ते | नैव रूपेण चतुर्भुजेन सहस्त्रबाहो भव विश्वमूर्ते // 46 // श्रीभगवानुवाच // मया प्रस- | न्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् // तेजोमयं विश्वमनन्तमायं यन्मे त्वद- | न्येन न दृष्टपूर्वम् // 47 // न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुयैः // एवं रूपः शक्यअहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर // 48 // प्रसन्चेन त्वावषयकृपानिशयवता इदं विश्वरूपात्मकं परं श्रेष्ठं रूपं नव दार्शतमात्मयोगान असाधारणानिजसामर्थ्यात् परत्वं विवृणोति तेजोमयं तेजःप्रचुरं विश्वं समस्तमनन्तमायंच यन्मम रूपं त्वदन्येन केनापि न दृष्टपूर्व पूर्व न दृष्टम् // 47 // एतद्दपदर्शनात्मक मतिदर्लभ मत्प्रसादं लब्ध्वा कृतार्थएवासि स्वमित्याह वेदानां चतर्णामपि अध्ययनरक्षरग्रहणरूपैः तथा मीमांसाकल्पसूत्रादिद्वारा !यज्ञानां वेदबोधितकर्मणामध्ययनरर्थविचाररूपैर्वदयज्ञाध्ययनैः दानस्तलापुरुषादिभिः क्रियाभिरमिहोत्रादिभीतकर्मभिः तपोभिः कुछचान्द्रा-12 यणादिभिरयैः कायेन्द्रियशोषकत्तेन दुष्करैः एवंरूपोहं न शक्यः नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन मदनुग्रहहीनेन हेकुरप्रवीर श For Private and Personal Use Only