________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अ.४. तामसानि त्रैवणिकशुश्रूषादीनि कर्माणीति मानुषे लोके व्यवस्थितानि एवं तहिं विषमस्वभावचातुर्वर्ण्यनत्वेन तव वैषम्य दुर्वारमित्या-1 शङ्कय नेत्याह तस्य विषमस्वभावस्य चातुर्वर्यस्य व्यवहारदृट्या करिमपि मां परमार्थ दृष्ट्या विद्धयकर्तारमव्ययं निरहदारवेनाक्षीणमहिमानं || 13 // कर्माणि विश्वसगादीनि मां निरहारत्वेन कर्तवाभिमानहीनं भगवनं न लिम्पन्ति देहारम्भकत्वेन न वधन्ति एवं कर्तवं निराकृत्य भोक्तत्वं निराकरोति न मे ममात कामस्य कर्मफले स्पटा तणा 'आपकामस्य का स्मरेनि शुओ' कर्तवाभिमानफलस्पृहाभ्यां हि कर्माणि लिम्पन्ति तदभावाब मां कर्माणि लिम्पन्ति इति एवं योन्योपि मामकर्तारमभोकार चात्मत्वेनाभिजानाति कर्मभिर्न सबध्यते अर्थात्मज्ञानेन मुच्यतइत्यर्थः // 14 // यतोनाई कर्ता न मे कर्मफलस्पदेति ज्ञानाकर्मभिर्नन मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा // इति मां योभिजानाति कर्मभिर्न सवध्यते // 14 // एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः // कुरु कर्मैव तस्मात्त्वं पूर्वैः पू. वंतरं कृतम् // 15 // किं कर्म किमकर्मेति कवयोप्यत्र मोहिताः // तने कर्म प्रवक्ष्यामि / यत्ज्ञात्वा मोक्ष्यसेऽशुभात् // 16 // वध्यते अतः एवं आत्मनोऽकर्तुः कर्मालेपं ज्ञात्वा कृतं कर्म पूर्वैरतिक्रान्तैरपि अस्मिन् युगे ययातियदुप्रभृतिभिर्मुमुक्षुभिः तस्मात्त्वमपि कमेव कुर न तृष्णीमासनं नापि संन्यासं यद्यतत्त्ववित्तदात्मशुद्ध्यर्थ तत्त्वविच्चेल्लोकसंग्रहार्थ पूर्वैः जनकादिभिः पूर्वतरं अनिपूर्व | युगान्तरेपि कृत एतनास्मिन्युगऽन्ययुगे च पूर्वपूर्वनरैः कृतत्वावश्यं त्वया कर्तव्यं कर्मेनि दर्शयति // 15 // ननु कर्मविषये किं कश्चिसंशयोप्यास्ति येन पूर्वेः पूर्वतरं कृतमित्यतिनिर्बभ्रासि अस्त्येवेत्याह नौस्थस्य निष्क्रियेष्वपि तटस्थवक्षेषु गमनभ्रमदर्शनात् तथाऽदराबक्षुःसनिकृष्टेषु गच्छत्स्वपि पुरुषेष्वगमनभ्रमदर्शनात् परमार्थतः किं कर्म किंवा परमार्थतोऽकर्मेति कवयोमेधाविनोप्यत्रास्मिन्विषये मोहिताः मोहं निर्णयासामर्थ्य प्राप्ताः अत्यन्तदुर्निरूपत्वादित्यर्थः तत्तस्मात्ते तुभ्यमहं कर्म अकारप्रश्लेषण छेदादकर्म च प्रवक्ष्यामि प्रकर्षेण सन्देहोच्छेदेन बस्यामि यत्कर्माकर्मस्वरूपं ज्ञात्वा मोत्यसे मुक्तीभविष्यस्यशुभात्संसारात् // 16 // 5 2514252515251528 15251515251 // 52 // For Private and Personal Use Only