________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir फलदानेनैव भजाम्यनु गाहाम्यहं न विपर्ययेण तत्रामुमुक्षूनानिथिनचाहिरणेनार्थदानेन चान गण्हामि जिज्ञासून विविदिषन्ति यज्ञेनेत्यादिश्रुतिविहिननिष्कामकर्मानुठालन् ज्ञानदानेन ज्ञानिनश्च मुमुक्षुन् मोक्षदानेन न वन्यकामायान्यदामीत्यर्थः ननु तथापि स्वभक्तानामेव फलं ददासि नत्वन्यदेवाभक्तानामिति वैपम्यं स्थितमेवेति नेत्याह मम सर्वात्मनोवासुदेवस्य वम भजनमार्ग कर्म| ज्ञानलक्षणमनुवर्तन्ते हे पार्थ सर्वशः सर्वप्रकारैरिन्द्रादीनप्यनुवर्तमानामनुष्याइति कर्माधिकाारणः ‘इन्द्रं मित्रं वरुणमनिमाहुरित्यादि| मन्त्रवर्णान् फलमतउपपत्तेरिति' न्यायाच सर्वरूपेणापि फलदाता भगवानकएवेत्यर्थः तथा च वक्ष्यति येप्यन्यदेवताभक्ताइत्यादि // 11 // ननु त्वामेव भगवन्तं वासुदेव किमिति सर्वे न प्रपद्यन्तइति तबाह कर्मणां सिद्धिं फलनिष्पत्ति कातन्तइह लोके देवताः देवान् | ये यथा मां प्रपद्यन्ते तांस्तथैव अजाम्यहम् // मम वर्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः // 11 // कान्तः कर्मणां सिद्धि यजन्तइह देवताः // क्षिप्रं हि मान लोके सिद्धिर्भव ति कर्मजा // 12 // चातुर्वर्ण्य मया सृष्टं गुणकर्मविभागशः // तस्य कारमाप मां वि. यकर्तारमव्ययम् // 13 // | इन्द्राग्न्याद्यान् यजन्ते पूजयन्ति अज्ञानप्रतिहतत्वान तु निष्कामाः सन्तोमा भगवन्तं वासुदेवमिति शेषः कस्मात् हि यस्मात् इन्द्रादि| देवतायाजिनां तत्कलकाङ्क्षिणां कर्मजा सिद्धिः कर्मजन्यं फलं क्षिप्रं शीत्रमेव भवति मानुषे लोके ज्ञानफलं त्वन्तःकरणशुद्धिसापेक्षत्वानक्षिप्रं प्रभवति मानुषे लोके कर्मफलं शी भवतीति विशेषणादन्यलोकेपि वर्णाश्रमधर्मव्यतिरिक्तकर्मफलसिद्धिर्भगवता सूचिता यतस्त| तत्क्षुद्रफलसिद्ध्यर्थं सकामामोक्षविमुखाः अन्यादेवनायजन्नेऽतोन मुमुक्षवध मां वासुदेव साक्षात्ते प्रपद्यन्तइत्यर्थः // 12 // शरीरारम्भ| कगुणवैषम्यादपि न सर्व समानस्वभावाइत्याह चत्वारोवर्णास्व चातुर्वर्ण्य स्वार्थेधञ् मयेश्वरेण सृष्टमुत्पादितं गुणकर्मविभागशः गुणविभा | गशः कर्मविभागशश्च तथाहि सत्त्वप्रधानाब्राह्मणास्तेषाञ्च सात्विकानि शमदमादीनि कर्माणि सत्वोपसर्जनरजःप्रधानाः क्षत्रियास्तेषाञ्च हातादृशानि शौर्यतेजःप्रभृतीनि कर्माणि तमोपसर्जनरजःप्रधानावैश्यास्तेषाञ्च कृष्णादीनि तादृशानि कर्माणि तमःप्रधानाः शूद्रास्तेषांच || For Private and Personal Use Only