________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir णिनापि सर्वपापहरं केशवानियोरिमं संवादमद्भुतं न केवलं श्रुतवानस्मि किंतु संस्मत्य संस्मत्य संभ्रमे तिरुतिः मुहुर्महुवरि वार हप्यामि च हर्ष प्रामोमि च प्रतिक्षणं रोमाञ्चिताभवामीनि वा // 76 // यदिश्वरूपाख्यं सगुणं रूपमर्जुनाय ध्यानाथ भगवान् दर्शयामास ताईवानीमनुसन्धान आह तदिति विश्ररूपं हे राजन्मम महाविस्मयोऽनएप वृप्यामे चाई स्पष्टमन्यत् / / 77 // एवं च सति स्वपुत्रे विजयादसभावनां परित्यजेत्याइ यत्र यस्मिन् युधिधिरपक्षे योगेश्वरः सर्पयोगसिद्धीनामीश्वरः सर्वज्ञः सर्पशक्तिर्भगवान् कृष्णोभक्तदुःखकर्षणस्तिष्ठति नारायणः यत्र पार्योधनुर्धरः यत्र गाण्डीवधन्या तिष्टत्यर्जुनोनरः राजन्त्संस्तुत्य संस्कृत्य संवादमिमद्भुतम् // केशवार्जुनयोः पुण्यं दृष्यामि च मुहुर्मुहुः // 76 // तच संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः॥ विस्मयोभे महान् राजन् दृष्यामि च पुनः पुनः // 77 // यत्र योगेश्वरः कृष्णोयत्र पार्थो धनुर्धरः // तत्र श्रीविजयोभूतिधुवानीतिमतिर्मम // 78 // तत्र नरनारायणाधेिष्टिते तस्मिन् युधिठिसक्षे श्रीः राज्यलक्ष्मीः विनयः शत्रुपराज पनिनित उत्कः भतिर तरोत्तर राजपाविवृद्धिधुवाऽवश्यंभाविनीति सर्वत्रान्वयः नीतियः एवं मम मतिनिश्चयः तस्मादथा पुत्रविजया शां त्यक्त्वा भगवदन गहीनेर्लक्ष्मीविजयादि| भाग्भिः पाण्डवैः सह सन्धिरेव विधीयतामित्यभिप्रायः 'वंशीविभूषितकरानवनीरदाभात्पीनाम्बरादरुणाविम्ब कलाधरोष्टान् पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात कृष्णात् परं किमपि तत्त्वमहं न जाने काण्डत्रयात्मक शास्त्रं गीताख्यं येन निर्मितम् आदिमध्यान्तषटकेषु तस्मै| भगवते नमः श्रीगोविन्दमुखारविन्दमध नागिष्टं महाभारते गीताख्यं परमं रहस्यमषिणा व्यासेन विख्यापितम् व्याख्यानं भगवत्पदैः प्रतिपदं For Private and Personal Use Only