________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. भिलाषशून्यः सन् योविवेकी सइतरस्मान्मिथ्याचाराद्विाशप्यते पारश्रमसाम्येपि फलातिशयभाक्त्वेन श्रेटोभवनि हेअर्जुन आचर्यमिदं पश्य यदेकः कर्मेन्द्रियाणि निगृहगन् ज्ञानेन्द्रियाणि व्यापारयन् पुरुषार्थशून्योऽपरस्तु ज्ञानेन्द्रियाणि निगद्य कर्मेन्द्रियाणि व्यापारयन् परमपुरुषार्थभाग्भवतीतिवा // 7 // यस्मादेवं तस्मात् मनसा ज्ञानन्द्रियाणि निगृह्य कर्मेन्द्रियैः त्वं प्रागननुष्टितशुद्धिहेतुकर्मा नियत विध्यदेशे फलसंबन्धशन्यतया नियतनिमित्तेन विहितं कर्म श्रौतं स्मात च नित्यामितिप्रसिद्ध कुरु कुविति मध्यमपुरुषप्रयोगणैव त्वमिति लग्धेत्वमिति पदमर्थान्तरे संक्रमितं कस्मादशुद्धांन्तःकरणेन कर्मैव कर्तव्यं हि यस्मान् अकर्मणोऽकरणात् कर्मेव ज्यायः प्रशस्यतरं न केवलं कीभावे तवान्तःकरणशुद्धिरेवं न सिध्येत् किंतु अकर्मणोयुद्धादिकर्मरहितस्य ते तव शरीरयात्रा शरीरास्थिति यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन॥ कर्मेन्द्रियैः कर्मयोगमसक्तः सविशिष्यते॥७॥ नियतं कुरु कर्न त्वं कर्म ज्यायोयकर्मणः॥शरीरयात्राऽपि च ते न प्रसिध्येदकर्मणः॥८॥ | यज्ञार्थाकर्मणोन्यत्र लोकोयं कर्मवन्धनः // तदर्थ कर्म कौन्तेय मुक्तसङ्गः समाचर // 9 // 是的的的的的的的的的的的的的尽 रपि न प्रकण क्षात्रवत्तिकृतत्वलक्षणेन सिध्येत् तथा च प्रागुतं अपि चेत्यन्तःकरणशुद्धिसमुच्चयार्थः // 8 // कर्मणा बध्यते जन्तुरिति स्मृतेः सर्व कर्म बन्धात्मकत्वान्मुमुक्षुणा न कर्तव्यमिति मत्वा तस्योत्सरमाह यज्ञः परमेश्वरः 'यज्ञो विष्णुरिति श्रुतेः। तदाराधनार्थ शायकियते कर्म तद्यज्ञार्थं तस्मात्कर्मणोन्यत्र कर्मणि प्रवृत्तोऽयं लोकः कर्माधिकारी कर्मबन्धनः कर्मणा बध्यते नवीधराराधनार्थेन अतस्तदर्थं यज्ञार्थ कर्म हेकौन्तेय त्वं कर्मण्यधिकृतोमुक्तसङ्गः सन् समाचर सम्यक् श्रद्धादिपुरस्सरं आचर // 9 // प्रजापतिवचनादप्यधिकृतेन कर्म कर्तव्यामित्याह सहयज्ञाइत्यादिचतुभिः सह यज्ञेन विहितकर्मकलापेन वर्तन्तइति सहयज्ञाः कर्माधिकृताइति यावत् वोपसर्जनस्येति पक्षे सादेशाभावः प्रजाः त्रीन् वर्णान् पुरा कल्पादौ सृष्टोत्राच प्रजानां पतिः स्रष्टा किमुवाचेत्याह अनेन यज्ञेन स्वाश्रमोचितध // 39 // For Private and Personal Use Only