________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir / दृषिर्वा देवोवा त्वदीयाममं संशयमुच्चेत्स्यतीत्याशङ्कयाह त्वदन्यः त्वत् परमेश्वरात्सर्वज्ञाच्छास्त्रकृतः परमगुरोः कारुणिकादन्यः अनीश्वरत्वेनासर्वज्ञः कश्चिदृषिर्वा देवोवाऽस्ययोगभ्रष्टपरलोकगतिविषयस्य संशयस्य छेत्ता सम्यगत्तरदानेन नाशयिता हि यस्मान्नोपपद्यते न संभवति तस्मात्त्वमेव प्रत्यक्षदर्शी सर्वस्य परमगुरुः संशयमेतं मम छेत्तुमर्हसीत्यर्थः // 39 // एवमर्जुनस्य योमिनं प्रति नाशाशकां परिहरनुत्तरं उभयविभ्रष्टोयोगी नश्यतीति कोर्थः किमिह लोके शिष्टगर्हणीयोभवति वेदविहितकर्मत्यागात् यथा कश्चिदुच्छ्रङ्सलः किं वा परत्र निकृष्टां गति प्रामोति ययोकं श्रुत्या 'अथैतयोः पथोनकतरेण च न ते कीटाः पतङ्गायदि दन्दशूकमिति' तथा चोक्तं मनुना 'वान्ताश्युल्कामुखः प्रेताविप्रोधीत्स्वकाच्युतइत्यादि' तदुभयमपि नेत्याह हेपार्थ नैवेह नामुत्र विनाशस्तस्य वथाशास्त्रं कृत 总经经的经的兴的经的各尽所 एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः // त्वदन्यः संशयस्यास्य छेना न युपपद्यते // 39 // // श्रीभगवानुवाच॥ पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते॥न हि कल्याणकत्कश्चिदुर्गति तात गच्छति // 10 // 於民祭的祭品祭品祭的民保母保 सर्वकर्मसंन्यासस्य सर्वतोविरक्तस्य गुरुमुपसृत्य वेदान्तश्रवणार्दिकुर्वतोन्तराले मृतस्य योगभ्रष्टस्य विद्यते उभयत्रापि तस्य विनाशोनास्तीत्यत्र हेतुमाह हि यस्मात् कल्याणकृत शास्त्रविहितकारी कश्चिदरि दुर्गतिमिहाकीनिं परत्र च कीटादिरूपतां न गच्छति अयं तु सर्वोत्कृष्टएव सन् दुर्गतिं न गच्छतीति किमुवक्तव्यमित्यर्थः तनोत्यात्मानं पुत्ररुपेणेति पिता ततउच्यते स्वार्थि केणि ततएव तातः राक्षसवायसादिवत् पितैव च पुत्ररुपेण भवतीति पुत्रस्थानीयस्य शिष्यस्य तातेति संबोधनं कृपातिशयसूचनार्थ यदुक्तं योगभ्रष्टः कष्टां गतिं गच्छति अज्ञवे सति देवयानपिढ्यानमार्गान्यतरासंबन्धित्वात् स्वधर्मभ्रष्टवदिति तदयुक्तं एतस्य देवयानमार्गासंबन्धित्वेन हेतोरसिद्धत्वात् पञ्चामिविद्यायां यइत्यं विदुर्येचामी अरण्ये श्रद्धां सत्यमुपासते || For Private and Personal Use Only