________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गो.म. अ. 7. // 9 // 银於民品经经的经民的 स्वप्नप्रोतामाणगणाइयति सर्वांशे दृष्टान्नोव्याख्येयः अन्ये तु परमतः सेतून्मानसंबन्धभेदव्यपदेशेभ्यइति सूत्रोक्तस्य पूर्वपक्षस्योत्तरखेन श्लोकमिमं व्याचक्षते मत्तः सर्वज्ञात्सर्वशक्तेः सर्वकार णात्परतरं प्रशस्यतरं सर्वस्य जगतः सृष्टिसंहारयोः स्वतन्त्रं कारणमन्य नास्ति हे धनञ्जय यस्मादेवं तस्मान्मयि सर्वकारणे सर्वमिदं कार्यजातं प्रोतं प्रथितं नान्यत्र सूत्रे मणिगगाइयोति दृष्टान्तस्तु | ग्रथितत्वमात्रे नतु कारणत्वे कनके कुण्डलादिवदिति तु योग्योदृष्टान्तः // 7 // अबादीनां रसादिषु प्रोतत्वप्रतीतेः कथं त्वयि सर्वमिदं प्रोतमिति च न शङ्कयं रसादिरूपेण ममैव स्थितत्वादित्याह पञ्चभिः रसः पुण्योमधुरस्तन्मात्ररूपः सर्वासामपां सारः कारणभूतोयोप्सु सर्वास्वनुगतः सोऽहं हेकौन्तेय तद्रूपे मयि सर्वाआपः प्रोताइत्यर्थः एवं सर्वेषु पर्यायेषु व्याख्यातव्यं इयं विभूनिराध्यानायोपदिश्यतइति नातीवाभिनिवेष्टव्यं तथा प्रभा प्रकाशः शशिसूर्ययोरहमस्मि प्रकाशसामान्यरूपे माये शशिसूर्यो प्रोरसोहमप्नु कौन्तेय प्रभास्मि शशिसूर्ययोः // प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु // 8 // पुण्योगन्धः पृथिव्यांच तेजश्चास्मि विभावसौ // जीवनं सर्वभूतेषु तपश्चास्मि तप-3 स्विषु // 9 // तावित्यर्थः तथा प्रणवओङ्कारः सर्ववेदेष्वनुस्यूतोऽहं तद्यथा शङ्कना 'सर्वाणि पर्णानि संतृष्णान्येवमोकारेण सर्वावागितिश्रुतेः | संतृष्णानि अथितानि सर्वावाक् सर्वोवेदइत्यर्थः शब्दः पुण्यस्तन्मात्ररूपः खे आकाशेऽनुस्यूतोऽहं पौरुषं पुरुषत्वसामान्यं नृषु पुरुषेषु यदनुस्यूतं तदहं सामान्यरूपे मथि सर्वे विशेषाः प्रोताः औतैर्दुन्दुभ्यादिदृष्टान्तैरिति सर्वत्र द्रष्टव्यम् // 8 // पुण्यः सुरभिरविकृतोगन्धः सर्वपृथिवीसामान्यरूपस्तन्मात्राख्यः पृथिव्यामनुस्यूऽतोहं चकारोरसादीनामपि पुण्यत्वसमुच्चयार्थः शब्दस्पर्शरूपरसगन्धानां हि स्वभावतएव पुण्यत्वमविकृतत्वं प्राणिनामधर्मविशेषातु तेषामपुण्यत्वं ननु स्वभावतइति द्रष्टव्यं तथा विभावसावनौ यत्तेजः सर्वदहनप्रकाशनसामर्थ्यरूपमुष्णस्पर्शसहितं सितभास्वरं पुण्यं तदहमस्मि चकाराद्योवायौ पुण्यः उष्णस्पर्शातुराणामाप्यायकः शीतस्पर्शः सोप्यहामिति द्रष्टव्यं सर्वभूतेषु सर्वेषु प्राणिषु जीवनं प्राणधारणमायुरहमास्मि तद्रूपे माय सर्वे प्राणिनः प्रोताइत्यर्थः तपस्वियु नित्यं वपो For Private and Personal Use Only