SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir 总队总队总队尽於尽兴的极於 नासाग्रसम्मुखे द्वादशाङ्गुलपर्यन्ते देशे वासः समाप्यते ततएव च परावृत्त्य हृदयपर्यन्तं प्रविशतीति स्वाभाविकी प्राणापानयोगतिः अभ्यासेन नु क्रमेण नाभेराधारदारा निर्गच्छति नासान्तश्चतुर्विंशत्यङ्गुलपर्यन्ते पत्रिंशदालपर्यन्ते वा देशे समाप्यते एवं प्रवेशोपि तावान वगन्तव्यः तत्र बाघदेशव्याप्तिर्निवाते देशे इपीकादिसूक्ष्मतलक्रिययाऽनुमातव्या आन्तरपि पिपीलिकास्पर्शसदृशेन स्पर्शना मातव्या सेयं देशशारीक्षा तथा निनेपक्रियापछिजस्य कालस्य चतुर्थीभागःक्षगस्लेषामियत्ताऽवधारणीया स्वजानुमण्डलं पाणिना त्रि:परामश्य छोर्टकावच्छिगानः कालोमात्रा ताभिः षड्विंशन्मात्राभिः प्रथमउद्घातोमन्दः सरव द्विगुणीकृतोदिनीयोमध्यः सएव त्रिगुणीकृतस्तृतीयस्तीवइति नाभिमलालेरिनस्य वायोतिरिच्यमानस्य शिरस्यभिहनन मुद्वातइत्युच्यते सेयं कालपरीक्षा सङ्ख्यापरीक्षा च प्रणवजपावृत्तिभेदन वा सङ्ख्यापरीक्षा श्वासप्रवेशगणनया वा कालसङ्ग्ययोः कथंचिदविवेक्षया पृथगुपन्यासः यद्यपि कुम्भके देशव्यानि वगम्यते नथापि कालसङ्ख्याव्यानिरवगम्यतएव सखल्वयं प्रत्यहमभ्यस्तोदिवसपक्षमासादिक्रमेण देशकालपचयव्यापितया दीर्घः परमनैपुण्यसमधिगमनीयतया च सूक्ष्मइति निरूपित. त्रिविधः प्राणायामः चतुर्थ फलभूतं सूत्रयतिस्म बाह्याभ्यन्तरविषयाक्षेपी चतुर्थइति बाधाविषयः श्वासोरेचकः अभ्यन्तरविषयः प्रश्वासः पूरकः वैपरीत्यं तावुभावपेक्ष्य सकृद्धलवद्विधारकप्रयत्नवशाद्भवति बाह्याभ्यन्तरभेदेन लिविधस्तृतीयः कुम्भकः तावुभावनपेत्यैव केवल कुम्भकाभ्यासपाटवेनासकृनत्तत्प्रयत्नवशाद्भवति चतुर्थः कुम्भकः तथाच बाह्याभ्यन्तरविषयाक्षेपीति तदनपेक्षइत्यर्थः अन्या व्याख्या बायोविषयो द्वादशान्तादिराभ्यन्तरोविषययोहदयनाभिचक्रादिः तौ नौ विषयावाक्षिप्य पर्यालोच्य यः स्तम्भरूपोगतिविच्छेदः सचतुर्थः प्राणायामइति तृतीयस्तु बाह्याभ्यन्तरौ विषयावपर्यालौच्यैव सहसा भवतीति विशेषः एतादृशश्चतुर्विधः प्राणायामः अपाने जव्हति प्राणमित्यादिना सार्धेन श्लोकेन दर्शितः॥ तदेव मकानां द्वादशधा यज्ञविदां फलमाह यज्ञान्विदनि जानन्ति विन्दन्ति लभन्तेवेति यज्ञविदोयज्ञानां ज्ञातारः कर्तारश्च यज्ञैः पूर्वोक्तैः क्षपितं नाशिनं कल्मषं पापं येषां ते यज्ञक्षापतकल्मषाः यज्ञान् कृत्वाऽवशिष्टे कालेऽन्नममृतशब्दवाच्यं भुजतइति यज्ञशिष्टामृतभुजः ते सर्वेपि सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यान्ति ब्रह्म सनातनं नित्यं संसारान्मुच्यन्तइत्यर्थः।एव. मन्वये गुणमुक्त्वा व्यतिरेके दोषमाहाधन उक्तानां यज्ञानां मध्येऽन्यतमोपि यज्ञास्य नास्तिसोऽयज्ञस्तस्य अयमल्पसुखोपि मनुष्यलोकोनास्ति सर्वनिन्द्यत्वात् कुतोन्यविशिष्ट साधनसाध्यः परलोकः हेकुरुसत्तम // 29 // 30 // 31 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy