SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir गी.म. शूद्रस्थापि सभाप रजउपसमितमोगुणःस्वभाषण // 14 // नदेवं वर्णानां स्वभावजागोणारख्याधर्माभिरिताः अन्येऽपि धर्माः शास्त्रघामाताः तदुक्तं भावष्यपुराणे 'धर्मः श्रेयः समुदिष्टश्रेयोभ्युदयलक्षणं सनु पञ्चविधः प्रो कोद मुलः सनातनः वर्णधर्मः स्मृतस्त्वेकआश्रमाणामतः परं वर्णाश्रमस्ततीयस्तु गौणोनामत्तिकस्तथा वर्णवमेकमाश्रित्य योधर्मः संप्रवर्तते वर्णधर्मः सउ कस्न यथोपनयनं नप यस्त्वाश्रम समाश्रित्य अधिकारः प्रवर्तते सखल्याश्रमधर्मः स्यादिक्षादण्टादिकोयथा वर्णत्वमाश्रमत्वंचयोऽधिकृत्यपवर्तते सवर्णाश्रमधर्मस्तु मौज्याद्यामेखलायथा यो गुणे मप्रवर्तते गुणधर्मः स उच्यते ययामभिषिक्तस्य प्रजानां पारपालनं निमित्तमेकमाश्रित्य योधर्मः संप्रवर्तते नैमित्तिकः सविज्ञेयः प्रायश्चित्सविधियथा' अधिकारोऽत्रधर्मः चनुबंध धर्ममाह हारीनः 'अथाामणां पृथग्धविशेषधर्मः समानधर्मः कृत्खधर्मवति / पथगाश्रमानुष्ठानान पृथग्धौयथा चातुर्वर्ण्यधर्मः स्वाश्रमावशेषानवाना विशेषधोयथा नैष्ठिकयायावरानज्ञापिकचातुराश्रम्यसिद्धानां सर्वेषां यः समानोधर्मः ससमानधर्मोनैष्टिकः कृत्नधर्महति नैष्टिकोब्रह्म वारिविशेषः यायावरोगहस्थविशेषः आनुज्ञापिकोवानप्रस्थविशेषः चाराथम्यासिनोयातिविशेषः सर्वेषामिति वर्णानामाश्रमाणांच तत्राद्योयथा महाभारते 'आनशंस्यमहिंसाचाप्रमादः संविभागिता आयकर्मातिथेयं च सत्यमक्रोधएवच स्त्रेषु दारेषु सन्तोषः शौचं नित्याऽनसूयता आत्मज्ञानं तितिक्षाच धर्मः साधारणोनप सश्रिमसाधारणस्तु प्रागदाइनः निष्ठासंसारसमातस्तत्रयोजनोनाटकः मोक्षहेत्वात्मज्ञानोत्पत्तिप्रतियन्धकप्रत्यवायपरिहाराय निष्काम कर्मानुष्ठानं कुत्ताधर्मइत्यर्थः आश्रमाच शाखेप चत्वारआमाताः यथाह गौतमः तस्याश्रमविकल्पमेके बुवने ब्रह्मचारीहरथोभिक्षुबैखानसहति ' आपस्तम्बः चत्वारआश्रमागार्हस्थ्यमाचार्यकुलं मौन वानप्रस्थ्यमिति नेषु सर्वेषु यथोपदेशमध्ययोवर्तमानः क्षेमंगच्छनीति' वसिष्टः 'चत्वारआश्रमाब्रह्मचारिगृहस्थवानप्रस्थपरित्राज कास्तेषां वेदमधीत्य वेदो वेदान्वावशीर्णब्रह्मचर्यायमिच्छेत्तमावसेदिति / एवं तेषां पृथग्धर्माअप्यानाताः तथा फलमप्यज्ञानामानातं ययाड मनुः 'अविस्मन्युरिन यमनुतिष्ठन्| हिमान यः इहकीर्तिमवानोति प्रेत्य चानत्तमं सुखं / अनुत्तमं मुखमिनि यथाप्राप्ततत्तत्फलोपलक्षणार्थ आपस्तम्बः ‘सर्व वर्णानां स्वधर्मा नुष्टानेपरमपरिमितं मुखं ततः परिदत्तौ कर्मफल शेषेण जानि रूपं वर्ण वृत्तं मेधां प्रज्ञांद्रयाणि शर्मामुष्टानमिति प्रतिपद्यन्ने' गौतमः 'वर्णाश्रमाय स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनभय ततः शेषेण विशिष्टदेशजाति कलरूपायुःश्रवृत्तवित्त सुखमेधसोजन्म प्रतिपद्यन्त विषञ्चोविपरीमान श्यन्ति / अत्र शेषशन भक्तज्योतिटोमा देकर्मातिरिकं चित्रादि कर्मानुशयशान्तिमुपते नतु पूर्व कर्मण एकदे For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy