Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्थानाङ्गसूत्रे पूर्वतरसूत्रोक्तास्त्रसस्थावराः पाणिनो दुःखभीरव इति प्राणिनां दुःखस्वरूपं भगवान् वर्णयति
मूलम् अज्जो-त्ति समणे भगवं महावीरे गोयमाई समणे णिग्गंथे-आमंतेत्ता एवं वयासी-किं भया पाणा? समणाउसो! गोयमाई समणा णिग्गंथा समणं भगवं महावीरं उवसंकमंति, उवसंकमित्ता वंदंति नमसंति, वंदित्ता नमंसित्ता एवं वयासीणो खलु वयं देवाणुप्पिया ! एयमद्रं जाणामो वा पासामो वा, तं जइ णं देवाणुप्पिया एयमं? णो गिलायंति परिकहित्तए तं इच्छामो णं देवाणुप्पियाणं अंतिए एयमढे जाणित्तए। अज्जो त्ति समणे भगवं महावीरे गोयमाई समणे णिग्गंथे आमंतेत्ता एवं व्यासी-दुक्खभया पाणा समणाउसो १। से णं भंते ! दक्खे केंण कडे ? जीवेणं कडे पमाएणं २ । से गंभंते ! दुक्खे कहं बेइज्जइ ? अप्पमाएणं ३ ॥ सू० ४२ ॥ ___ छाया-आर्याः इति श्रमणो भगवान् महावीरः गौतमादीन श्रमणान् निग्रन्थान् आमन्त्र्य एवमयादीत-किं भयाः प्राणाः ? । श्रमणा आयुष्मन्तः । गौतमा. ___ ये सूत्रोक्त त्रस और स्थावर जीव दुःखभीरु (दुःख से डरनेवाले) होते हैं अतः सूत्रकार अथ प्राणियों के दुःख के स्वरूप का वर्णन करते हैं
( अज्जो-त्ति समणे भगवं महावीरे ) इत्यादि। सूत्रार्थ-हे आर्यो! इस प्रकारसे गौतमादिक श्रमण निर्ग्रन्थोंको सम्बोधित करके श्रमण भगवान् महावीर ने उनसे ऐसा कहा-हे आयुष्मन्त श्रमणो! प्राणियों को भय कहां से होता है ? कहो-तय गौतमादिक
પહેલાના સૂત્રમાં જેનું નિરૂપણ કરવામાં આવ્યું છે તે ત્રસજી અને સ્થાવર જીવે દુઃખભીરુ ( દુઃખથી ડરનારા) હોય છે. તેથી સૂત્રકાર હવે याना मना २१३५नुं ५४न 3 छ “ अज्जो ! त्ति समणे भगवं महावीरे" त्याla
સૂત્રાર્થ “હે આર્યો ! ” આ પ્રમાણે સંબોધન કરીને શ્રમણ ભગવાન મહાવીર ગૌતમાદિક શ્રમણ નિર્ચ ને આ પ્રમાણે પ્રશ્ન પૂછે-“હે આયુષ્યન્ત श्रम ! माने (वाने ) यो लय य छ ? "
શ્રી સ્થાનાંગ સૂત્ર :૦૨