________________
આલંબનરૂપ સૂત્રપાઠી
૧૦૫
છે અને મનને ધ્યાનથી સ્થિર કરવાનું હાય છે. આ સ્થિતિ ત્યારે જ ઉત્પન્ન થાય છે કે જ્યારે પેાતાની જાતને ભૂલી જવામાં આવે.
८- सोगस्स-सूत्र
મૂલપાડ
लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे । अरिहंते कित्तइस्सं, चउवीसं पि केवलीं ॥ १ ॥ उसभमजिअं च वंदे, संभवभिणंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ २ ॥ सुविहिं च पुष्पदंतं, सीअल - सिज्जंस - वासुपुज्जं च ॥ विमलमणतं च जिणं, धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिनेमिं, पासं तह वद्धमाणं च ॥ ४ ॥ एवं मए अभिथुआ, विहुय - रयमला पहीण - जरमरणा । asari fप जिणवरा, तित्थयरा मे पसीयंतु ॥ ५ ॥ कित्तिय - वंदिय - महिया, जे ए लोगस्स उत्तमा सिद्धा । आरुग्ग-बोहिलाभं, समाहिवरमुत्तमं दिंतु ॥ ५ ॥ चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा | सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥ ७ ॥
પદાર્થ
-लोगस्स झोन, यो शो प्रमाणु समस्त बोङनो.