Book Title: Anuyogdwar Sutram Part 02
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगद्वारसूत्रे हि-दन्ताश्च ओष्ठौ चेति दन्तोष्ठम् , स्तनौ च उदरं चेति स्तनोदरम् । उभयत्रापि प्राण्यङ्गत्वादेकवद्भावः। वस्त्रं च पात्रं चेति वस्त्रपात्रम् । “जातिरमाणिना"-मित्येकबद्भावः । अश्वाश्च महिपाश्चेति अश्वमहिषम् , अहिश्च नकुलंचेति-अहिनकुलम् । "येषां च विरोधः शाश्वतिकः" इत्येकवद्भावः। एवमन्यान्यप्युदाहरणानि स्वयमभ्यूह्यानि । तथा-फुल्ला:=पुष्पिताः अस्मिन् गिरौ कुटजकदम्बाः सोऽयं
उत्तर-(दंदे दंता य ओहा य दंतोटुं, थणाय उरे य, थणोरे पत्थं य पत्तं य बत्थपत्तं, आसाय महिसाय आसमहिसं, अही य नउला य अहिनउलं-सेत्तं दंदे समासे ) द्वन्द्व समास इस प्रकार से है- दन्ताश्च औष्ठौ च इति दन्तोष्ठम् - स्तनौ च उदरं च इति स्तनोदरम् यहां दोनों जगह प्राणी का अंग होने के कारण "प्राण्यङ्गत्वात्" इस सूत्र से एकवद्भाव हुआ है । "वस्त्रं च पात्रं च इति वस्त्रपात्रम् यहां पर जातिरप्राणिनाम्" इस सूत्र से एकवद्भाव हुआहै।" अश्वाश्च महिषाश्च इति अश्वमहिषम् अहिश्च नकुलं च इति अहिनकुलम्" यहां पर " येषां च विरोधः शाश्वतिकः” इस नियमानुसार एकवद्भाव हुआ है। इसी प्रकार के और भी उदाहरण कल्पित कर लेना चाहिये । इस प्रकार यह बन्छ समास है । (से किं तं बहुब्बीही समासे) हे भदन्त ! बहुश्रीहि समास क्या है ?
उत्तर-(बहुव्वीहीसमासे ) बहुव्रीहि समास इस प्रकार से है(फुल्ला इमंमि गिरिंमि कुडयकयंवा सो इमो गिरी फुल्लकुडयकयंषो)
उत्तर-(दंदे देता य ओद्वाय दंतोटुंथणाय उदरं य थणोदरं वत्थं य पत्तं य वत्थपत्त, आसा य महिसाय आसमहिसं अही य नउठा य अहिनहुलं, से त्तं देदे समासे) द्वन्द्व समास मा प्रमाणे छ. "दन्ताश्च औष्ठौ च इति दन्तोष्ठम्, स्तनौ च उदरं च इति स्तनोदरम्." मी भन्ने समासमा प्राणीमान भने
पाथी प्राण्यङ्गत्वात् ' मा सूत्रधी वला येत छ. “ वस्त्रं च पात्रं च इति वस्त्रपात्रम्' मही 'जातिरप्राणिनाम् ' मा सूत्रथा उपमा थयो छे. 'अश्वाश्च महिषाश्च इति अश्वमहिषम्, अहिश्च नकुलं च इति अहिनकुलम् । मही ' येषां च विरोधः शाश्वतिकः' । नियम भुम बदलाव थये छे. આ પ્રમાણે બીજા ઉદાહરણ માટે પણ જાણી લેવું જોઈએ આ પ્રમાણે આ समास छ. (से किं तं बहुव्वीही समासे) 3 महत ! माह समास शुछ?
उत्तर-(बहुव्वीही समासे) मनीls समास 20 प्रमाणे 2. (फुल्ला इमंमि गिरिमि कुडय कयंबा सो इमो गिरी फुल्लकुडयकयंत्रो) l त ५२
For Private And Personal Use Only