Page #1
--------------------------------------------------------------------------
________________ महामहोपाध्याय-श्रीयशोविजयगणि-विरचिता जैनतर्कभाषा (सटीका)
Page #2
--------------------------------------------------------------------------
________________ शासनसम्राट - शताब्दीग्रन्थमाला - पुष्प 3 ॥ अह~ नमः ॥ न्यायविशारद-न्यायाचार्य-महामहोपाध्याय - श्रीयशोविजयगणिविरचिता जैनतंर्कभाषा आचार्य-श्रीविजयोदयसूरीश्वररचित-रत्नप्रभाख्यवृत्तिविभूषिता पण्डित - श्रीसुखलालजीसंघवीकृत - तात्पर्यसङ्ग्रहाख्यटीकासहिता * सम्पादकः * आचार्य श्रीविजयशीलचन्द्रसूरि-शिष्यः मुनि - त्रैलोक्यमण्डनविजयः * प्रकाशिका * श्रीजैनग्रन्थप्रकाशनसमितिः खम्भात vi0 saM0 2065 I0 sa0 2009
Page #3
--------------------------------------------------------------------------
________________ JAIN TARKA BHASA of MAHOPADHYAYA SRI YASOVIJAYA GANI With Two Commentaries: Ratnaprabha and Tatparyasangraha (c) सर्वेऽधिकाराः स्वायत्ता: सम्पादनम्ः मुनित्रैलोक्यमण्डनविजयः । प्रकाशनम्ः श्रीजैनग्रन्थप्रकाशनसमितिः, खम्भा । आवृत्तिः vi0saM0 2065, I0sa0 2009 प्रतयः 250 मूल्यम् : रु. 150-00 पृष्ठानि : 30 + 310 प्राप्तिस्थानम् - 1. A0 श्रीविजयनेमिसूरीश्वरजी जैन स्वाध्याय मन्दिर 12, भगतबाग, जैननगर, आणन्दजी कल्याणजीनी per3ही समीपे नवा शारदामन्दिर रोड, पालडी, 380007 अहमदाबाद फोन : 26622465 - 2. सरस्वती पुस्तक भण्डार 112, हाथीखाना, रतनपोल, अहमदाबाद- 380001 फोन : 25356692 अक्षराङ्कनम् : अखिलेश मिश्रा, विरति ग्राफिक्स, अहमदाबाद फोन : 079-22684032 मुद्रक: नवप्रभात प्रिंटिंग प्रेस, अहमदाबाद मो. 9825598855
Page #4
--------------------------------------------------------------------------
________________ समर्पयामि अज्ञानतिमिरान्धस्य, स्याद्वादतत्त्वशिक्षया । गुरुभ्यो दृष्टिदातृभ्यो वन्दनावलिपूर्वकम् ॥
Page #5
--------------------------------------------------------------------------
________________ प्रकाशकीय निवेदन परमपूज्य गच्छाधिपति आचार्य भगवंत श्रीविजयसूर्योदयसूरीश्वरजी महाराज तथा तेओना शिष्य पूजय आचार्य श्री विजयशीलचन्द्रसूरिजी महाराजनी प्रेरणाथी, वर्षो पूर्वे, खंभातमां "श्री जैनग्रन्थ प्रकाशन samiti"nI स्थापना करवामां आवी हती. पूजयश्री द्वारा तेमज तेमना मार्गदर्शन हेठळ थतां शास्त्रग्रंथोना अध्ययन-संपादनोनुं प्रकाशन करवुं, ए आ समितिनुं मुख्य ध्येय रह्युं छे. अने ते ध्येय प्रमाणे आ समितिना उपक्रमे अनेक ग्रंथो प्रकाशित करवानो लाभ मळ्यो छे, जे आनंदनो विषय छे. आजे आ ज ग्रंथश्रेणीमां "शासनसम्राट्रशताब्दी graMthamALA"nA त्रीजा ग्रंथ-पुष्प तरीके "श्रीरैनतमाशाऽनुं प्रकाशन करतां अमो आनंद अनुभवीए छीए. आ ग्रंथ महोपाध्याय श्रीयशोविजयजी गणिवरनी रचना छे. ते उपर प.पू.सूरिसम्राट आचार्य श्रीविजयनेमिसूरिदादाना पट्टधर प.पू.गीतार्थशिरोमणि आचार्य श्रीविजयोदयसूरीश्वरजी महाराजे रचेली रत्नप्रभा टीका छे. तेमज प्रज्ञाचक्षु पंडित श्रीसुखलालजी संघवीए रचेली तात्पर्यलक्झरी टीका पण छे. आ बन्ने टीकाओ समेत ग्रंथनुं संपादन pU.A.zrIvijayazIlacandrasUri म.ना शिष्य मुनिश्री रैलोक्यमंडनविजयजी महाराजे कर्युं छे, अने तेनुं आ प्रकाशन करतां अमो धन्यतानी लागणी अनुभवी रह्या छीए. आ ग्रंथना प्रकाशनमां श्री विशानीमा जैनसंघ, गोधराए पोताना ज्ञानद्रव्यमांथी संपूर्ण लाभ लीधो छे, ते बदल तेमनो हार्दिक आभार मानीए छीए. ग्रंथनुं सुघड मुद्रणकाम करी आपवा बदल अखिलेशमिश्रा विरति ग्राफिक्स - अमदावादनो तेमज नवप्रभात प्रिन्टिंग प्रेस - अमदावादनो पण आभार मानीए छीए. ली. श्री जैनग्रंथ प्रकाशन समिति - खंभात वती शाह शनुभाई कचराभाई शाह बाबुलाल परसोत्तमदास कापडिया
Page #6
--------------------------------------------------------------------------
________________ आशीर्वचनम् मुनि वैलोक्यमंडनविजयजी जे सहज रीतिए गुणवान संयमी छे. तेओए प.पू.उपाध्यायजी श्रीयशोविजयजी म. रचित "तर्कभाषा" ग्रन्थनुं, प.पू. A.ma.श्रीविजयौदयसूरीश्वरजी म. कृत "रत्नप्रभा" व्याख्यानुं अने पंडित श्रीसुखलालजी कृत ""तात्पर्यसंग्रहा" टीकानुं संपादन कर्युं छे, जे कठिन कार्य कहेवाय. ते माटे हुं तेमना कार्यने माटे धन्यवाद-शुभेच्छा सह आशीर्वाद पाठवुं छुं. अपेक्षा के आवां सत्कार्य तेओ द्वारा थाय. ए ज सूर्योदयसूरि ता 16-4-2009 विजयनेमिसूरिज्ञानशाळा पांजरापोळ - रिलीफरोड अमदावाद-380001
Page #7
--------------------------------------------------------------------------
________________ // अनुक्रमणिका ॥ पृष्ठाङ्कः 259 भूमिका-आचार्यश्रीविजयशीलचन्द्रसूरिः सम्पादकीयम्-मुनित्रैलोक्यमण्डनविजयः इदमत्र चिन्त्यम्-मुनित्रैलोक्यमण्डनविजयः विषयानुक्रमः सटीकजैनतर्कभाषा टीकाकर्तुः प्रशस्तिः परिशिष्टानि 1. जैनतर्कभाषामूलपाठः-सं. पण्डित सुखलालजी संघवी 2. पद्यात्मिका विषयानुक्रमणिका-आचार्यश्रीविजयोदयसूरिः 3. जैनतर्कभाषा-रत्नप्रभाटीकयोरुद्धृतानि श्लोक-सूत्राणि 4. जैनतर्कभाषा-रत्नप्रभाटीकयोः प्रतिक्षिप्तान्युल्लिखितानि वा मतानि 5. रत्नप्रभाटीकायां प्रदर्शिता नियमाः 6. जैनतर्कभाषान्तर्गतविशेषनाम्नां सूची 7. रत्नप्रभा तात्पर्यसंग्रहा-टीकाद्वयान्तर्गत-ग्रन्थविशेषनाम्नां सूची 8. रत्नप्रभा तात्पर्यसंग्रहा-टीकाद्वयान्तर्गत-व्यक्तिविशेषनाम्नां सूची 9. जैनतर्कभाषान्तर्गत-पारिभाषिकशब्दानां सूची-पण्डित दलसुख मालवणिया 285 292 294 297 298 299 299 301
Page #8
--------------------------------------------------------------------------
________________ भूमिका जैन तर्कमां अथवा जैन प्रमाणशास्त्रमां प्रवेश करवा माटे नैनतमषा ए प्रारंभिक ग्रंथ गणाय छे. जैन तर्कशास्त्रनी तेने बाळपोथी कही शकाय. परंतु, उपाध्यायजी यशोविजयजी महाराजनी कलममांथी अवतरेलो आ ग्रंथ छे, एटले एना एक एक शब्दने समजवा माटे पण प्रमाणग्रंथोनुं ऊंडुं अवगाहन होवुं अनिवार्य छे. ओछामां ओछा शब्दोमां वधुमां वधु गहन अने मार्मिक वात कही देवी, ए उपाध्यायजीनी सहज शैली रही छे. एमनी शैलीनां बे मुख्य पासां ते आ -साव ज सादी, सरळ लागती अने कशा ज आयास विना समजाई जती शास्त्र पंक्तिओमांथी पण, आपणे कल्पी न शकीए तेवो अर्थ तारवी बताववो-ते पण आपणे अने विद्वानोए बधांए मान्या सिवाय चाले ज नहि तेवो अर्थ, आ तेमनी शैलीनुं बळकट जमापासुं che. to enI सामे ज, गमे तेवी प्रस्तारवाळी युक्ति, तर्क के वात होय, तेने ओछामां ओछा शब्दोमां, क्यारेक एकाद पंक्तिमां to kyAreka to be त्रण शब्दो द्वारा ज, स्पष्टपणे प्रस्तुत करवी, ए तेमनी शैलीनी बीजी लाक्षणिकता छे. आवा आरूढ विद्वाननी भाषा, प्रस्तुति के रचनाने समजवा माटे मर्मस्पर्शी विवरण विना आपणे पंगु ज बनी रहीए. घणीवार एवुं बने के शब्दार्थ-प्रथमदर्शी अर्थ समजी शकीए, परंतु तेना मर्म सुधी पहोंचवानुं, योग्य विवरण विना अशकय ज बने. पाछुं, उपाध्यायजीना शब्दोना मर्म उघाडवा-पकडवा, ते कांई काचापोचा विद्वाननुं काम तो नथी ज नथी. ए माटे प्रमाणशास्त्रो, दर्शनो, भगवान तीर्थंकरदेवनां जिनागमो, तेने अनुसरीने रचायेला तर्कग्रंथो तेम ज शास्त्रग्रंथोनुं ऊंडुं अने सूक्ष्म परिशीलन होवुं जरूरी गणाय. तेना सिवाय विवरण लखवा बेसीए, तो निशाळ के कओण्लेजमां साहेबो द्वारा लखाववामां आवती Notes जरूर थाय, पण ग्रंथना मर्मने पकडनार विवरण न बने. जैन तकभाषा उपर प्रगट-अप्रगट अनेक विवरणो छे. प्रस्तुत प्रकाशनमां संपादित थईने प्रकाशित थतां बे विवरणो, रत्नामां तेमज तात्पर्यसंग्रही, ए उपाध्यायजी महाराजनी विद्वत्तानी परंपरामां उचित रीते ज बंधबेसता आवे तेवा बे विद्वपुरुषो द्वारा रचायेल विवरणो छे. आ बन्ने विवरणो द्वारा तर्कभाषाना हार्द सुधी पहोंचवानुं एकदम सरल तथा सुलभ बने छे, एम कहेवामां अत्युक्ति नथी. रत्नप्रभा उपाध्यायजी महाराजनी पद्धति नव्यन्यायनी परिभाषा-गर्भित होय छे. वळी, आपणे
Page #9
--------------------------------------------------------------------------
________________ त्यां तर्क अने प्रमाण विषयक अभ्यास थाय छे, ते पण बहुधा नव्य न्यायनी परिपाटीमां ज थाय छे. तमाकानी शैली पण तेवी ज रही छे. तेथी तेनुं मर्मोद्घाटन करतुं विवरण पण ते ज शैलीमां होय तो ज अभ्यासीओनुं कार्य सुगम बने. रत्नकमां विवरण आ मुद्दाने लक्ष्यमां लईने ज लखायुं छे. ओछामां ओछुं त्रणेक वखत आ विवरणमांथी पसार थवानुं बन्युं छे, अने दरेक वखते मूळ ग्रंथना आशयने स्फट करवामां आ विवरणे घणुं आलंबन पूरुं पाड्युं छे. एम लागे के आ विवरण न होय तो कदाच अल्प क्षयोपशमी अभ्यासीओ नासीपास ज थई जाय. आ महत्त्वपूर्ण अने अत्युपयोगी विवरणनी रचना करीने तेना कर्ता गीतार्थशिरोमणि सूरिपुंगव श्रीविजयौदयसूरीश्वरजी महाराजे जिज्ञासुओ उपर महान उपकार कर्यो छे, ते निःसंदेह छे. तपगच्छपति शासनसम्राट बालब्रह्मचारी आचार्य श्रीविजयनेमिसूरीश्वरजी महाराजना पट्टशिष्य अने परमविद्वान एवा आ टीकाकार आचार्यश्री माटे एकवार अमदावादना ख्यातनाम वकील श्री केशवलाल प्रेमचंद मोदीए कहेलुं के "उपायशोविजयजी पछी तेमना जेवा विद्वान कोई थया होय तो ते विजयोदयसूरि छे. आमना जेवा विद्वान आवतां सो वर्षमां थशे नहि." वर्तमानकाळे विद्वानो, विद्वान साधुजनो ओछा नथी, घणा छे. गीतार्थ, अथवा तो पोताने गीतार्थ गणावनारा पुरुषो पण घणा छे. परंतु, आचारांग-वृत्तिमां के कल्पभाष्यादिमां वर्णवेल गीतार्थसूरिना गुणो धरावनार बहुश्रुत जन तो आजे शोध्या जडे तेम नथी लागतुं. "गीतार्थ' शब्दनी तमाम अर्थछटाओ अने तेना परमार्थनी तमाम अनुभूतिओ जेमनामां जडे तेवा गीतार्थ तो, गीतार्थोनी यशोज्जवल परंपरामां छेल्ला एवा विजयोदयसूरिजी महाराज ज थया छे. वीसमा सैकाना जैन संघनो सर्वग्राही तथा सर्वागी अभ्यास तथा अवलोकन कर्या पछी आवुं कहेवामां जरा पण अतिशयोक्ति जणाती नथी. विद्वान थई शकाय, गीतार्थ नहि. टीकाकार बनी शकाय, हार्द सुधी पहोंचवानुं मुश्केल. रत्नप्रभाना नाम पाछळ पण रोचक इतिहास छे, डओं. त्रिकमलाल अमथाशाह ए अमदावादना उच्च कक्षाना होमियोपेथ डओण्क्टर हता. पोताना समयमां भारतमांथी विलायत जईने M.D. थनारा ए प्रथम सज्जन हता. तेमनी धीकती प्रेक्टीस अने गर्भश्रीमंत परिस्थिति-बधुं ज त्यागीने पाकट वये तेमणे सजोडे पूजय शासनसम्राट विजयनेमिसूरि म. पासे दीक्षा ग्रहण करी. ते दहाडे एमनी दीक्षामां अमदावादना भारतीय तथा अंग्रेज एवा तमाम नामांकित डओण्क्टरो उपस्थित हता, अने जयारे डओं. त्रिकमलाल मुंडन करावी मुनिवेष पहेरीने मंडपमां आव्या, त्यारे ए तमाम डओण्क्टरो ध्रुसके रड्या हता. दीक्षा पछी तेओ मुनि रत्नप्रभविजयजी ना नामे स्थपाया. विद्याव्यासंगी जीव, एटले वांचन, लेखन, अध्ययन पुष्कळ करे. तेमणे अंग्रेजीमां "श्रमण भगवान महावीर' नामे 8 भागमां भगवाननुं आगमानुसारी जीवनचरित्र लख्युं छे, जेनी देश-विदेशोमां मोटी मांग रही हती, अने आजे पण तेनी मांग छे. तदुपरांत, "जीवविचार' प्रकरणनुं वैज्ञानिक paddhatie
Page #10
--------------------------------------------------------------------------
________________ अंग्रेजीमां रूपांतर करेलुं. "होमियोपथी चिकित्सासार' नामे pustaka be भागमां गुजरातीमां लखी प्रगट करावेलुं. आगमिक अध्ययन तो तेमणे कर्युं ज, साथे तर्कशास्त्रना ग्रंथोनुं पण अवगाहन तेमणे पूज्य उदयसूरि महाराज पासे कर्युं हतुं. तेमनी विज्ञप्तिथी ज पू.आचार्यश्रीए आ टीकानी रचना करी, अने तेनुं नाम रत्नामां आप्युं. आ टीका वर्षो अगाउ तेमणे ज छपावेली, परंतु गमे ते कारणे प्रूफवांचन योग्य रीते थयुं न होवाथी आखुंय पुस्तक अशुद्धिना टोपला-समान बनी रहेलुं. आ आखो विवरणग्रंथ मूळ ग्रंथ साथे शुद्ध स्वरूपमां प्रकाशित करवानो वर्षोथी मनोरथ सेवेलो, जे आजे साकार थाय छे तेनो आनंद छे. तात्पर्यसंग्रहा आ वृत्तिना रचयिता अथवा संयोजक जे कहीए ते पंडित सुखलाल संघवी छे. मूळे स्थानकमार्गी परिवारना, पण मूर्तिपूजक परंपराना आचार्यनी निश्रामां भणीने पंडित थयेला, अने प्रज्ञाचक्षु थई जवा छतां अंतःप्रज्ञाना बळे मूर्तिनो स्वीकार करीने तेनी स्तवना करनार प्रतिभासंपन्न जैन दार्शनिक विद्वान. सन्नतित महाग्रंथनुं तेमणे करेलुं संपादन कालजयी संपादन छे. ते उपरांत जैनताणा, ज्ञानविवुं तेमज अनेक तेवा उच्च दार्शनिक ग्रंथोनुं तेमणे करेलुं संपादन, शोध-संपादनना क्षेत्रे उदाहरणरूप अने उपादेय गणाय छे. तेमना विचारो सुधारक हता. प्रारंभिक जीवनमां जैन धर्मना लोकोनी सांप्रदायिक जडता तथा कट्टरताथी तेम ज केटलांक अछाजतां दूषणोथी उभगेला तेओ गाधीरंगे रंगाया अने तेथी तेमना घणा विचारो तथा प्रतिपादनो जैन परंपराथी उफरां थयां हतां. तेमना केटलाक विचारो तथा प्रतिपादनो साथे परंपरा सहमत न हती, नथी, सहमत थवानुं शक्य के उचित पण नहि हतुं. तेम छतां ज्ञान अने क्षयोपशम तेमज ते द्वारा तेमणे मेळवेली विलक्षण दार्शनिक प्रतिभा - आ बधां बाबते तेओ जैन जगतना एक स्वयंसिद्ध अजोड पंडित हता ते वातनो ईन्कार तो कोई करी शके तेम नथी. तेमनी जे वातो साथे सहमत थवानुं अशक्य होय तेवी वातोनुं युक्ति तथा प्रमाणो पुर:सर खंडन के निराकरण करी शकाय. बल्क तेम करवुं ते विद्याकीय क्षेत्रनो मान्य मार्ग छे. परंतु केटलाक लोको तेम करवाने बदले अथवा तेवुं करवा जतां, तेमना माटे "आंधळो," "आंख न होय तेने अक्कल कयांथी होय ?' वगेरे प्रकारना तुच्छतादर्शक शब्दो लखतां जोवा मळे छे, ते बहु विचित्र लागे छे. खरेखर तो आ रीते लखनारा लोको पोतानी ज आछकलाई, क्षुद्रता तथा हिनताने जाहेर करता होय छे. जोके आवा लोकोने पण पं. सुखलालजीनां संपादनोनो आधार लीधा विना चालतुं के चाल्युं नथी ज. तात्पर्यसंग्रहमां पंडितजीए तभाषामां प्रतिपादित विषयो साथे संबंधित ग्रंथपाठो टांकी आप्या छे. अभ्यासीओने ते ते विषयना पूर्वापर संबंध जाणवा माटे ते बधा ग्रंथो सुधी जवानुं के ते ते पाठो शोधवानी महेनत करवानुं न रहे, अने तेमने बधा ज आवश्यक संदर्भो एक ज
Page #11
--------------------------------------------------------------------------
________________ 10 sthAne jaDI Ave, tevo temano Azaya rahyo che. to घणीवार बहु ज अल्प शब्दोमां ग्रंथकारना कहेवानो आशय के तात्पर्य पण तेओ आ टीकामां खोली आपे छे. एकंदरे जोतां बेउ विवरणो एकमेकनां पूरक बने छे. प्रस्तुत संपादन आ बन्ने टीकाओनुं व्यवस्थित लेखन तथा संकलन, मुनि सैलोक्यमंडनविजयजीए, पोताना तमाषाना अध्ययन दरम्यान करेल छे. वधुमां ग्रंथ अने टीकाग्रंथ अंगे आवश्यक जणायुं त्यां तेमणे टिप्पणो पण कर्या छे. वळी, अन्य टीकाकारोए पोतानी टीकामां केटलांक न समजी शकाय तेवां विधानो के अर्थघटन कर्या होवानुं तेमना ध्यानमां आवतां, ते प्रत्ये ध्यान दोरती तथा ते मुद्दाओ विषे तज्ज्ञोने विचारणा करवा प्रेरती एक विचारणात्मक नोंध पण तेमणे तैयार करी छे. ते नोंध विमर्शात्मक छे, खंडनात्मक के टीकात्मक नहि, तेथी तेने ते दृष्टिए ज जोवा-वांचवानी भलामण छे. वाद्दे वाद्दे नाते तत्त्वनोध: ए अनुसार आवा विमर्शो थकी ज तत्त्वप्राप्ति सुधी पहोंची शकाय छे. आ विमर्शमां पण क्षति होई शके. तजज्ञो विमर्श करे, अने चिंतननो आ दोर आगळ चलावे. केटलांक (बे एक) परिशिष्टो पं.सुखलालजीना संपादनमांथी, उपयोगी होवाथी, लेवामां आव्यां छे. बाकीनां परिशिष्टो संपादन करनार मुनिए तैयार कर्या छे. ते थकी ग्रंथसंपादन वधु विशद तथा समृद्ध बन्युं जणाय छे. पूजय उपाध्यायजी महाराजनी कृतिओना अध्ययन द्वारा श्रुतज्ञाननी उपासना तेमज उपाध्यायजीनी सेवा करवानो मोको मेळववा कोईपण अभ्यासी लालायित होय ज. तेवो मोको आ मुनिने सांपड्यो अने तेमणे झडपी लीधो ते तेमना माटे गौरवनो अने अमारा सौ माटे आशानो विषय गणाय. पूजयपाद शासनसम्राटश्रीनी स्वर्गारोहण-अर्धशताब्दी निमित्ते सं. 2055मां करेली भावना-अनुसार एक ग्रंथमाळा शरू करवामां आवी छे. तेमां प्रथम बे ग्रंथो पू.शासनसम्राटे स्वयं रचेला न्याय-ग्रंथो प्रगट थया, ते पछी आ त्रीजो ग्रंथ शासनसम्राटश्रीना पट्टशिष्य रचेल टीकाग्रंथयुक्त जैनतभाषा प्रकाशित थाय छे, त्यारे श्रतोपासनाना पंथे पा पा पगली मांड्यानो परितोष चित्तमां अनुभवाय छे. श्रावणी पूर्णिमा - शीलचन्द्रविजय सं. 2065 खंभात
Page #12
--------------------------------------------------------------------------
________________ सम्पादकीयम् सृष्टिनां रहस्योनो ताग मेळववानो प्रयत्न मनुष्य अनादिकाळथी करतो रह्यो छे. पोते जे विश्वमां जीवे छे ए विश्व कई रीते सर्जायुं ? कोणे सर्ज्युं ? एनुं भविष्य शुं ? vagere vagere prazno lagabhaga pratyeka मनुष्यना मनमां ऊगता रह्या छे. तेमां पण धर्मप्रवर्तकोनी समक्ष तो आ उपरांत बीजी केटलीये समस्याओ उपस्थित थती रही छे. तेओए उपदेशेलो धर्म जो मोक्ष माटे ka2वानो होय तो ए मोक्ष कई चीज che ? ene zA mATe मेळववो जोईए ? मोक्ष जो आत्मानो थतो होय तो आत्मा ए कयो पदार्थ छे ? आत्माने संसारमां बांधनार कोण ? इत्यादि अनेकानेक सवालो धर्माचार्यो समक्ष रजू थता रह्या छे. आ प्रश्नोना उत्तर मेळववा तेमज आ सृष्टिनां अकळ रहस्योने उकेलवा पूर्वकाळमां महान तीर्थंकरो, ऋषिओ, आचार्यो vageree घणुं घणुं तप कर्युं, घणां घणां कष्टो सह्यां, घणी घणी साधना करी तेमज घणुं घणुं चिंतन कर्युं--अने आ सर्वने परिणामे एमने जे ज्ञान लाध्युं ते तेओए जनसमाज सामे रजू कर्युं अने लोकोनी जिज्ञासा संतोषवानो प्रयत्न कर्यो. आ उत्तरोना सारदोहनरूपे जे सैद्धांतिक माळखुं निश्चित थयुं ते 'दर्शन' तरीके ओळखाय छे. आ दर्शन द्रष्टाए द्रष्टाए अलग-अलग थयुं. कारण के, सृष्टिने तपासवानो दृष्टिकोण अने एनां विविध पासाने मूलववाना मापदंड दरेकना जुदाजुदा हता, प्रश्न पूछनारी व्यक्तिनी कक्षा पण विभिन्न हती, एकबीजाना उत्तरोमां शाब्दिक भिन्नता अनिवार्य हती, तो एक ज जवाबनां अर्थघटनो पण एकथी वधारे हतां, कोईकने पूर्ण ज्ञान प्राप्त थयुं हतुं, तो कोईके अपूर्णने ज पूर्ण मानी लीधुं हतुं अने व्यक्तिना राग-द्वेष-मोहनी छाप पण आ जवाबो पर पडवी स्वाभाविक हती. परिणामे एकला भारतवर्षमां ज सेंकडो दर्शनो रचायां, जेमां नव मुख्य हतां : जैन, बौद्ध, पूर्वमीमांसा, उत्तरमीमांसा, न्याय, वैशेषिक, सांख्य, योग अने चार्वाक. शरूआतमां तो आ विभिन्नता विचारणा पूरती सीमित रही, परंतु आगळ जतां एणे जोर पकड्युं अने पोताना विचारो तथा मंतव्योने ज अंतिम सत्य लेखे स्वीकारीने बीजाना सिद्धांतो पर खंडनात्मक प्रहारो करवानी प्रथा प्रारंभाई. एटले दरेक दर्शनना प्रस्थापकने के अनुयायीओने, पोताना सिद्धांतोनी तार्किक विचारणा रजू करवानी, तेना पुरावारूपे प्रमाणो शोधवानी तेमज बीजाना सिद्धांतोमां रहेली क्षतिओ देखाडवानी फरज पडी. आ फरजे दरेक दर्शनने एक नवो चहेरो आप्यो के जे ते ते दर्शनना 'न्याय' तरीके ओळखाय छे. अहीं एक वात आपणे समजी लेवी घटे के ऽकयुं दर्शन श्रेष्ठ ?' ए वातनो निर्णय आखरे
Page #13
--------------------------------------------------------------------------
________________ 12 to व्यक्तिनी विवेकबुद्धि पर निर्भर छे. बधां ज दर्शन श्रेष्ठ एम मानवुं मध्यस्थता नहीं, पण मतिभ्रम छे. दूध-दहीं बंनेने सफेद होवा मात्रथी सरखां गणवां-एमां बुद्धिमत्ता केवी? माटे कया अथवा कोना दर्शनने प्राधान्य आपवुं ते नक्की करवुं जरूरी बने छे. आ कार्य muzkela to che ja, पण ते माटेना अमुक मापदंड आपणे ठरावी लईए तो ते द्वारा आ कार्य सरळ बनी शके. दा.त. एक मापदंड कंईक आवो ठरावी शकाय. "जे व्यक्तिए राग-द्वेष-मोह जेवा मूळभूत दुर्गणोनो सर्वांशे क्षय कर्यो होय अने तेना फळरूपे शुद्धज्ञान प्राप्त कर्युं होय, तेवी व्यक्तिनुं दर्शन ते यथार्थ दर्शन." कारण के ज्यां सुधी आ दुर्गुणोनो क्षय नथी थयो त्यां सुधी ज्ञान कलंकित रहे छे अने तेथी ते ज्ञानमां सत्यनी मात्रा पण ओछी होय छे. आ मापदंड जेमने विना मतभेदे लागु पडी शके तेवी व्यक्तिओमां प्रथम क्रमे "जिनवीतराग' नुं नाम सांभरे छे. अषालीन शगून जयतीति झिन - एवो एमना नामनो व्युत्पत्यर्थ ज एमनी निष्कलंक अवस्था सूचवे छे. एमना द्वारा प्ररूपित "जैन" दर्शन-अनेकांतवाद-e वास्तवमां अन्य सर्व दर्शनोने पोताना पेटमां समावनारुं महादर्शन छे. अनेकांतवादनी महत्ता-स्याद्वादनी सर्वोपरिता एमां ज छे के ज्यारे अन्य दर्शनो पोताना ज दृष्टिकोणने साचो मानी बीजानी वातने खोटी ठेरववा मथे छे, त्यारे जैनदर्शन ए दरेकने आपेक्षिक के आंशिक सत्य तरीके स्वीकारी एमनो समन्वय साधी आपे छे. उदा. तरीके आत्मा नित्य ज छे एम नैयायिको कहे छे अने आत्मा क्षणविनाशी ज छे एम बौद्धो कहे छे. जैनदर्शन बंनेनी वात आ रीते स्वीकारशे : दरेक वस्तु द्रव्य रूपे नित्य छे (जेमके आत्मत्वरूपे) अने ते द्रव्यसंबंधी पर्यायरूपे अनित्य छे (जेम के मनुष्यत्व-देवत्व रूपे). सत्कार्यवादी सांख्योने मृत्तिकाकाळमां घडानुं अस्तित्व ज मंजूर छे अने असत्कार्यवादी तैयायिकोने नास्तित्व ज. जैनदर्शन बंनेनो सुंदर समन्वय साधी आपशे के घटो माटीनी एक अवस्था ज छे, माटे मृत्तिकाकाळे घटो माटी रूपे (स्वोपादानद्रव्यरूपे) हतो अने घडारूपे नहोतो. टूंकमां दरेक विधान कई अपेक्षाए साचुं होई शके अने सार्वकालिक-सार्वदेशिक महासत्य खरेखर शुं होय ते समजाववामां जैनदर्शन अनन्य फाळो आपे छे अने ए ज एनी श्रेष्ठतानुं सूचक छे. जोके वासनामात्रनो क्षय करनारा जिननी प्रामाणिकता विशे के क्यांय अस्पष्टताअसंगति-विरोध विनाना वचनोना उद्गाता जिननी सर्वज्ञता विशे संदेह न ज होय अने एटले ज एमना दर्शनने आपणे शिरमोर गणीए तो तेमां कशुं अनुचित पण नथी, छतांय दरेकने जिन पर श्रद्धा होय के बधा ज एमना दर्शनने केवळ श्रद्धाथी ज स्वीकारी ले, ए शक्य नथी. स्वयं श्रीहरिभद्रसूरिजी जेवा महान जैनाचार्यो पण श्रद्धामात्रथी जैनदर्शनने स्वीकारवानो इन्कार kare che. mATe A दर्शनना सिद्धांतोने तर्कनी सराणे चढाववा जरूरी बने छे अने महामनीषी जैनाचार्योए जैनदर्शनने तर्कनी कसोटीए बराबर कर्युं ज छे. - जैनशासनमां नैयायिक-विद्वानोनी एक उज्जवळ परंपरा सर्जाई छे. श्वेतांबर होय के दिगंबर-अनेकांतवाद तो बंनेनो मान्य सिद्धांत छे. बंनेनी मूळ तत्त्वविभावनामां पण झाझो तफावत नथी. एटले बंने विभागना बहुश्रुत भगवंतोए जैनन्यायने अपराजेय बनाववा अथाक
Page #14
--------------------------------------------------------------------------
________________ 13 प्रयत्नो कर्या छे. आचार्य श्री सिद्धसेन दिवाकर, श्रीहरिभद्रसूरिजी, न्यायपंचानन श्रीअभयदेवसूरिजी, श्रीमल्लवादी महाराज, श्रीवादिदेवसूरिजी, कलिकालसर्वज्ञ श्री हेमचंद्राचार्य, उपाध्याय श्री यशोविजयजी, श्रीअकलंकदेव, श्रीविद्यानंदस्वामी वगेरे अनेक धुरंधर तार्किको जैनशासनमां थया छे अने जैनन्यायने तेओए उत्तरोत्तर वधु ने वधु पुष्ट-स्पष्ट कर्यो छे. फक्त जैनदर्शननी ज नहीं, पण समग्र भारतवर्षनां दर्शनोनी तत्त्वचर्चाने परिपूर्ण बनाववामां तेओनो अमूल्य फाळो छे. आ विषयमां विस्तृत जाणकारी माटे पंडित श्रीसुखलालजीनो "जैनन्याय का क्रिमिक विकास" ए प्रबंध अवश्य वांचवा योग्य छे. जैनतर्कभाषाकार न्यायविशारद महामहोपाध्याय श्रीयशोविजयजी जैनशासनमां न्यायविषयक ग्रंथसर्जन तो घणुं घणुं थयुं हतुं, परंतु गंगेशोपाध्यायथी विकसेली नव्यन्यायनी शैलीनो पुट जैनन्यायने सत्तरमी सदी सुधी लगभग नहोतो मळ्यो अने अखिल भारतवर्षनां लगभग तमाम ज्ञानक्षेत्रोमां ए शैलीना पगपेसारा पछी जैनन्यायनुं क्षेत्र एनाथी वंचित रही जाय ते कोई पण रीते चाले तेम न हतुं. अने छतांय आ कार्य नहोतुं थयुं, कारण के आ कार्य ज्वलंत बुद्धिप्रतिभा तथा भगीरथ पुरुषार्थ मांगी लेनारुं हतुं. उपाध्याय श्रीयशोविजयजीए पोताना अप्रतिम बोध-सामर्थ्यना बळे एकले हाथे ए कार्य उपाड्युं तेमज सांगोपांग पार उतार्युं. अने एटलुं ज नहीं, जैनदर्शनना एकेएक सिद्धांतने तेओए आधुनिकतानो opa Apyo, yuktione अका बनावी, महर्षिओनां वचनोना हार्दने खोली आप्युं अने सिद्धांत-प्ररूपणाना केटलाय नवा आयामो रजू कर्या. एमना प्रतिपादनमां रहेलुं अभूतपूर्व ऊंडाण खरेखर दाद मांगी ले एवुं छे. एमनी खूबी ए छे के बाळजीवो माटे परिचयात्मक ग्रंथोथी मांडीने प्रौढपरिणत विद्वानो माटे विषयना मूळ सुधी लई जतां शास्त्रो एमणे रच्यां छे. दुर्भाग्ये एमना शास्त्रोनो घणो ओछो अंश आजे उपलब्ध छे, पण जे छे तेना वगर जैनदर्शननो तात्विक अने वास्तविक ताग पामवानुं शक्य नथी. एमनुं जीवनचरित्र सुजसवेलीभास वगेरे अनेक ग्रंथोमां आलेखायेलुं छे. जैनतर्कभाषा कोईपण दर्शनना साहित्यने मुख्यत्वे त्रण विषयमां वहेंची शकाय H 1. प्रमेयविषयक 2. मोक्षमार्ग (=धर्म) विषयक 3. प्रमाविषयक. जगतनुं निर्माण, विश्वव्यवस्था वगेरेनी प्ररूपणा करनारा ग्रंथो पहेला भागमां आवे. आत्माना बंधन-मोक्ष तथा मुक्तिनुं स्वरूप, ते प्राप्त करवाना उपाय इत्यादिनी वात करनारां शास्त्रोने बीजा भागमां मूकाय. तो त्रीजा भागमां ज्ञानना प्रकारो, तेमनी उत्पत्ति, तेमनी यथार्थता वगेरे निरूपनारी कृतिओनो समावेश थाय. जैनतर्कभाषा आमांथी त्रीजा भाग जोडे संबंधित छे. वस्तुतः आमां त्रीजा भागने पोतानुं विशेष महत्त्व छे. कारण के जगतनी अने मोक्षमार्ग (=धर्म)नी तमामे तमाम व्यवस्था ज्ञानाधीन छे, विषयनुं अस्तित्व सुद्धां ज्ञान पर निर्भर छे अने दर्शनना सिद्धांतो पण ते ते ज्ञानना महत्त्व उपर आधारित होय छे. माटे ज महर्षिओए ज्ञानने पण दर्शनना मुख्य निरूपणीय विषय तरीके स्वीकार्युं che.
Page #15
--------------------------------------------------------------------------
________________ 14 अहीं 'मुख्य' कहेवानो अर्थ ए ज छे के अन्य प्रमेयोनी जेम ज्ञानने आत्माना गुणविशेष के बीजी कोई रीते ओळखावी देवा मात्रथी दार्शनिकोनुं काम पती जाय तेम न हतुं. ज्ञान पोतानी स्वरूप-उत्पत्तिका2ण-फळादिनी विचित्रताने लीधे बहु ऊंडाणपूर्वकनुं निरूपण जरूरी बनावतुं हतुं. जुदा जुदा दार्शनिकोए ते माटे ऊंडुं चिंतन-पृथक्करण कर्युं अने पोतपोतानी रुचि अने क्षमता अनुसार 'ज्ञान' पदार्थनुं प्रतिपादन कर्युं. आ प्रतिपादन ते ते दर्शनना 'प्रमाणशास्त्र' तरीके ओळखाय छे. आ प्रमाणशास्त्रोमां पण, दर्शनोना सैद्धांतिक माळखानी विभिन्नता, कई बाबतने प्राधान्य आपवुं एमां स्वतंत्रता, बोधनुं तारतम्य तथा ज्ञानस्वरूपना ख्यालोमां अतिशय तफावत जेवां कारणोने लीधे मोटो मतभेद पड्यो अने तेणे दार्शनिकोने पोताना प्रमाणशास्त्रने संपूर्ण बनाववानी ने बताववानी फरज पाडी. आथी आ विभागनो पण दरेक दर्शनमां खूब विकास थयो ने आक्षपादादि दर्शनोनो मोटो भाग तो आ ज शास्त्रे रोक्यो. अहीं एक वात ध्यान पर लेवा जेवी छे के बीजां दर्शनोए ज्ञानोत्पत्तिनां कारणोने (=प्रमाणोने) मुख्य गणी आखुं तंत्र गोठव्युं छे, ज्यारे जैनदर्शने ज्ञानने (=प्रमाने) ज प्राधान्य आप्युं छे. (A ग्रंथमां आ वात सुपेरे देखाशे.) माटे निरूपणरीतिमां घणो फेर पड्यो छे. अलबत्त, स्याद्वादनी दृष्टिए 'प्रमाण' अने 'प्रमा' वच्चे सर्वथा भिन्नता छे पण नहीं. माटे जैनोनुं 'प्रमाणशास्त्र' ए 'प्रमाशास्त्र' ज छे. बीजी एक वात पण ध्यान पर लेवा जेवी छे के बीजां दर्शनोमां ज्ञानना अमुक ज भेदो पर विशेष महत्त्व अपायुं छे, 'प्रमाणसंख्या केटली ?' जेवा केटलाक प्रश्नो तो जाणे जीवनमरणना प्रश्नो थई पड्या छे अने आमां ज्ञाननुं समग्र स्वरूप निरूपवुं ए वात भूलाई गई छे. दा.त. सौथी विकसित प्रमाणशास्त्र जेनुं गणाय छे ते न्यायदर्शनमां निर्विकल्पक प्रत्यक्ष पहेलांना के पछीना मानसिक ऊहापोहनी कोई चर्चा ज नथी, साक्षात् आत्मा द्वारा थता प्रत्यक्षना भेद-प्रभेद, विकास वगेरेनुं कोई ज स्पष्टीकरण नथी. ज्यारे जैनदर्शननुं प्रमाणशास्त्र आ विषय परत्वे पोतानी पूर्णता माटे बेजोड छे. एना जेवुं ज्ञाननुं सर्वांगीण निरूपण अन्यत्र अलभ्य छे. एक महत्त्वनी वात ए पण छे के जैनदर्शने यथार्थज्ञानना साधन तरीके मात्र प्रमाणोने ज नथी स्वीकार्यां, पण नयोने पण लीधा छे. दरेक वस्तुना धर्मो अनंत छे अने ए अनंत धर्मो साथे वस्तुनुं ज्ञान ते प्रमाण छे. परंतु दरेक वखते वस्तुनुं ज्ञान के निरूपण अनंत धर्मो साथे ज थाय ते संभवित नथी. एटले वस्तुना एक धर्मने पण विषय करनारा आत्माना अभिप्रायविशेषने यथार्थज्ञानना साधन तरीके स्वीकारी जैनदर्शन तेने 'नय' एवी संज्ञा आपे छे. हा, आ अभिप्राय जो वस्तुना बीजा धर्मोनो तिरस्कार करे तो जैनदर्शन एने 'नयाभास' तरीके ओळखे छे अने यथार्थज्ञानसाधन तरीके एने स्वीकारतुं नथी. उदा. तरीके 'वस्तु एक अपेक्षाए नित्य पण छे अने एक अपेक्षाए अनित्य पण छे'-प्रमाणवाक्य. 'वस्तु नित्य छे'- नयवाक्य. 'वस्तु नित्य ज छे.'--नयाभास. अन्य सर्वदर्शनो आ नयाभासनी कोटिमां Ave che
Page #16
--------------------------------------------------------------------------
________________ 15 एम जैनदर्शन माने छे. नयो अनंत छे, पण तेओमां रहेली समानताने नजरमां राखी सात प्रकारोमां बधानो समावेश करवामां आवे छे. नयवाद ए कर्मवाद, सप्तभंगी वगेरेनी जेम, वैश्विक तत्त्वज्ञानधारामां जैनदर्शननुं बिलकुल मौलिक प्रदान छे. हवे, वाक्य गमे ते प्रकारनुं होय, पण एमां वपरायेलो रानन शब्द दर वखते कोई प्रदेशना शासक माटे ज वपरातो होय तेम बनतुं नथी. कोई व्यक्तिनुं नाम पण रोगन होय. राजानी प्रतिमाने पण रीझन कहेवाय. तो युवराज माटे के भूतपूर्व शासक माटे पण राजन शब्द वपराय. जो आ बधामां जीवन पदनी शक्ति ज न होय तो रानन थी एमनो बोध कई रीते थाय? आ कारणथी ज जैनदार्शनिकोए शब्द-अर्थनी विविध रचनाओ स्वीकारी छे. आ रचना एटले ज निक्षेप. प्रमाण, नय अने निक्षेप-A त्रण तत्त्वोनुं विस्तृत निरूपण श्रीविशेषावश्यकभाष्यादि अनेक ग्रंथोमां मळे छे. परंतु एमना प्राथमिक परिचय माटे, ज्ञानना ए महासागरमां प्रवेशवानी होडी जेवी-जैनतर्कभाषा एक ज कृति छे, अने ए ज आनुं खरुं महत्त्व छे. उपरांत महोपाध्यायजीनी प्रतिभाना जादुई स्पर्शे आ विषयनुं महत्त्व अनेकगणुं वधारी आप्युं छे. आ ग्रंथमां अन्यदर्शनोना प्रमाणशास्त्र संबंधी केटलीक चर्चा पण मूकवामां आवी छे, जे न्यायना तेमज दर्शनना क्षेत्रमां विद्यार्थीनो सहज प्रवेश करावी आपे छे. पंडित श्रीसुखलालजीना (जैनतर्कभाषा- प्रस्तावनामां) जणाव्या मुजब आ ग्रंथनी विषयवस्तु मुख्यत्वे श्रीजिनभद्रमणिक्षमाश्रमणना विशेषावश्यकभाष्य अने श्रीवादिदेवसूरिजीना प्रमाणनयतत्तालोकमांथी लेवामां आवी छे. ग्रंथना विषयस्वरूपनी त्रण परिच्छेदमां विभाजननी कल्पना लघीयस्रयने आभारी छे. ज्यारे ग्रंथनुं नामकरण मोक्षाकरगुप्तनी अने केशवभट्टनी तर्कभाषाने अनुसारे छे. ग्रंथमां प्रतिपादित विषयोनी सूचि अलगथी आपवामां आवी छे. तेमां (म) ने (मा) चितथी निर्दिष्ट विषय रत्नप्रभामां छे एम समजवुं. रत्नप्रभा अने तात्पर्यसंग्रहा टीका आ ग्रंथ जो बाळजीवोना उपकार माटे रचायो होय तो विशेष उपकार माटे एना विवरणनी अपेक्षा रहे ज. आ अपेक्षाना प्रतिभावमां आ ग्रंथ पर चारेक विवरणो रचायां छे : 1. तात्पर्यसंग्रहो टीका-पंडित सुखलालजी - 2. रत्नप्रभा टीका-प. पू. आचार्य श्रीविजयोदयसूरीश्वरजी 3. हिंदी विवेचन-पं. ईश्वरचंद्र शर्मा 4. संस्कृत टीका + गुजराती विवेचन-श्रीउदयवल्लभविजयजी आमांथी प्रथम बे टीकानुं संपादन आ ग्रंथमां करवामां आव्युं che.
Page #17
--------------------------------------------------------------------------
________________ 16 रत्नप्रभा टीकाना रचयिता पूजयपाद आचार्य श्री विजयोदयसूरीश्वरजी, शासनसम्राट पूज्यपाद आचार्य श्री विजयनेमिसूरीश्वरजी महाराजना पट्टधर हता. 20मी सदीना गीतार्थोमां पहेली हरोळमां आवे तेवा तेओ बहुश्रुत भगवंत हता. जैनसिद्धांत, कर्मसाहित्य, शिल्पशास्त्र, ज्योतिष जेवी ज्ञानशाखाओना तेओ अधिकारी पुरुष गणाता हता. अध्ययन, अध्यापन अने शास्त्रसर्जन तेओने अतिप्रिय हतां. प्रस्तुत टीका तेओनी आरूढ विद्वत्तानी झांखी करावे तेवी छे. आ टीकानुं नाम पूज्य शासनसम्राट श्रीविजयनेमिसूरीश्वरजी म.ना शिष्यरत्न मुनि श्रीरत्नप्रभविजयजीना नाम साथे संकळायेलुं छे. तेओश्री जैनसाहित्यना गहन अभ्यासी हता. 8 ग्रंथोमां पथरायेलुं आंग्लभाषामय श्रीमहावीरस्वामीचरित्र-e तेमना तरफथी विश्वने मळेली एक अमूल्य भेट छे. तेओ भारतना ते वखतना प्रथम होमियोपेथी (M.D.) डओण्क्टर हता. तेमनो परिचय टीकानी प्रशस्तिमां आपेलो छे. तेमणे ज पूजय आचार्य भगवंतने विनंती करी हती के मारा जेवा जीवोने उपकारक ग्रंथविवरणो रचो अने ए विनंतीनो स्वीकार करीने वि.सं. 2000मां प्रस्तुत टीका रचवामां आवी हती. एनुं संशोधन पूजय A. श्रीविजयनंदनसूरीश्वरजीए अने प्रथम संपादन मुनि श्रीरत्नप्रभविजयजीए कर्युं हतुं. रत्नप्रभा ए प्राचीन टीका-पद्धतिए थयेली रचना छे. प्रशस्तिमां जणाव्या मुजब टीकाकार ग्रंथकारना पगले-पगले ज चाल्या छे. मूळग्रंथना भावोनुं स्पष्टीकरण ए ज टीकाकारनो उद्देश होय एवी छाप समग्र टीकाना अवलोकनथी उपसे छे अने खरेखर तेओ ते उद्देशमां पूर्णपणे सफळ थया छे. आ टीकामां ग्रंथनी एकपण पंक्ति अस्फट नथी रहेवा पामी. अवांतरविषय तरीके तेओश्रीए निरूपेली केटलीक शास्त्रचर्चा तो अति महत्त्वनी छे. ज्यारे आजे रचाती केटलीक टीकाओमां कोईपण कारण विना आकर ग्रंथोनी वातो उठावीने लखी देवामां आवे छे अथवा टीकानुं कद बने तेटलुं वधारवा तद्दन बिनजरूरी रीते अन्यग्रंथोमांथी उद्धरणोना उद्धरणो ठालवी देवामां आवे छे अने मूळग्रंथना भावोना स्पष्टीकरणना स्थाने प्रभाव पाडवो ए ज मुख्य उद्देश बनी रहे छे त्यारे आ टीका एनी समतोल पद्धतिने लीधे टीकाकारो माटे आदर्श बनी रहे तेम छे. विद्धज्जनोने आ दृष्टिए पण टीकानुं अवलोकन करवा विनंती. तात्पर्यसंग्रहो टीका पंडित श्रीसुखलालजीनी कृति छे. तेओनी विद्वत्ता विशे भाग्ये ज कोई अजाण हशे. केटलांय उत्तम ग्रंथरत्नो-संपादनो तेमना पांडित्यनी साख पूरे छे. तेमना जीवनचरित्रना जिज्ञासुओए "पंडित सुखलालजी' जेवा ग्रंथो जोवा जेवा छे. प्रस्तुत टीका वि.सं. 1993-94ना अरसामां रचाई हती अने सिंधी ग्रंथमाळामां छपाई हती. जैनतर्कभाषानी विषयवस्तुनां मूळ विशेषावश्यकभाष्य, स्याद्वादरत्नाकर, लधीयस्रय जेवा महाग्रंथोमां छे. आमांथी विद्यार्थीओने विषयनी विशदता माटे जरूरी पाठोनो संग्रह आ टीकामां करवामां आव्यो छे. क्यांक तात्पर्यने पण खोलवानो प्रयास करवामां आव्यो छे. आथी आ टीकानुं नाम तात्पर्यसंग्रह राखवामां आव्युं छे. पंडितजीए ग्रंथना विषयोनी तुलना माटे विविध ग्रंथोना स्थाननिर्देश कर्या छे. पूर्व संपादननी जेम ज प्रस्तुत संपादनमां जैनतर्कभाषा मूळपाठ (परिशिष्ट-1) नी नीचे नोंधवामां आव्या che.
Page #18
--------------------------------------------------------------------------
________________ 17 प्रस्तुत संपादन रत्नप्रभा टीका तरीके जेटली उत्तम छे, एनुं प्रथम मुद्रण एटलुं ज खराब थयुं हतुं. अशुद्धिओ घणी हती. खोटां विरामचिह्नो अने खोटा पदच्छेद अन्वयमां घणी मुश्केलीओ पेदा करता हता. पहेलां आखो मूळग्रंथ अने पछी सळंग टीका--एम छापवामां आव्युं होवाथी घणी अडचण पडती हती. पूज्य गुरुभगवंत आचार्य श्रीविजयशीलचंद्रसूरीश्वरजी महाराजनी घणा समयथी इच्छा हती के प्रस्तुत टीकानुं पुनः संपादन करवामां आवे अने आवी उत्तम वस्तु सुंदर रीते विद्यार्थीओ समक्ष रजू करवामां आवे. वि.सं. 2063मां देवकीनंदन-अमदावाद चातुर्मास दरमियान तेओश्रीए मने रत्नप्रभानी साथे जैनतर्कभाषानुं अध्ययन कराव्युं. ते वखते तेओश्रीए मने आ कार्य करवा माटे प्रेरणा करी अने जरूरी मार्गदर्शन आप्युं. देवगुरुधर्मनी कृपा पर विश्वास राखी वि. 2064मां महा महिनामां में आ कार्य शरू कर्युं अने आजे अहीं सुधी पहोंच्युं. अत्रे एक वातनी स्पष्टता जरूरी छे के, मूळ पाठ पहेलां आपी पछी ( )मां सुधारेलो पाठ सूचववानी प्रचलित संपादन पद्धति अशुद्विबाहुल्यना लीधे नथी अपनावी. ए ज रीते ज्यां निश्चित रीते पाठ त्रुटित हतो त्यां [ ]मां उमेरेलो पाठ दर्शाववानी रीत पण नथी राखीअभ्यासीनी सरळता माटे. छतांय ज्यां सहेज पण शंका हती त्यां () [ ] मां ज पाठो आप्या छे. आ शुद्धीकरणमां ज्यां खोटुं शुद्धीकरण थयुं होय अथवा शुद्धाशुद्धनो विवेक ना जळवायो होय तो तेनी जवाबदारी मारी ज थाय छे. ते बदल क्षमायाचना. अभ्यासीओने ध्यान दोरवा विनंती. रत्नप्रभाना संपादन दरमियान विचार आव्यो के जो तात्पर्यसंग्रहा टीकाने पण प्रस्तुत संपादनमां सांकळी लेवामां आवे तो विद्यार्थीने एक ज पुस्तकमांथी बधो बोध मळी शके. तो ते आशयथी तात्पर्यसंग्रहाने पण अत्रे यथावत मुद्रित करवामां आवी छे. तात्पर्यसंग्रहागत जे उद्धरणो रत्नप्रभामां पण हतां, ते तात्पर्यसंग्रहामांथी काढी नांखी तेनी जग्याए रत्नप्रभामां जोई लेवानो निर्देश करवामां आव्यो छे. रत्नप्रभानी केटलीक पंक्तिओना आशयनुं स्पष्टीकरण करवुं जरूरी लागतां ते ते जग्याए टिप्पणी करी छे. साथे ज टीकान्तर्गत पारिभाषिक शब्दोमांथी केटलाकना अर्थ पण टिप्पणीमां आप्या छे. उपलब्ध गुजराती-हिंदी विवेचनमांथी केटलीक उपयोगी विगतो पण नोंधी छे. अने बहु थोडीक जग्याए टीकान्तर्गत विषयनी विस्तृत जाणकारी माटेनो स्थाननिर्देश पण कर्यो छे. पृष्ठना उपरना भागे रत्नप्रभा साथे मूळ पाठ, वचला भागमां मूळग्रंथना प्रतीक साथे तात्पर्यसंग्रहा अने नीचेना भागमां टिप्पणी-e रीते मुद्रण करवामां आव्युं छे. तात्पर्यसंग्रहा पृष्ठ 7थी शरू थाय छे अने पृष्ठ 250 पर समाप्त थाय छे. ग्रंथना अंतभागमां केटलांक परिशिष्टो मूकवामां आव्यां छे. जेमां परिशिष्ट-1जैनतर्कभाषामूळपाठ अने परिशिष्ट-9-जैनतर्कभाषान्तर्गत पारिभाषिक शब्दोनी सूचि, सिंघी जैनग्रंथमाळा द्वारा प्रकाशित जैनतर्कभाषामांथी लेवामां आव्या छे. परिशिष्ट-2मां रत्न
Page #19
--------------------------------------------------------------------------
________________ 18 प्रभाटीकाकार आचार्य श्रीविजयोदयसूरिजी रचित पद्यात्मक जैनतर्कभाषाविषयानुक्रमणिका के जे पूर्वमुद्रणमां घणी अशुद्ध छपाई हती तेने यथाशक्य शुद्ध करीने मूकवामां आवी छे. आ संपादनमां केटलीक ऊणप रही होवानुं स्पष्ट भान अने अफसोस छे ज. पण ते माटे मारा परिश्रमनो अभाव जेटलो जवाबदार छे तेटलो साधन, समजण अने समयनो अभाव पण कारण बन्यो छे. कृतज्ञताभिव्यक्ति ज्यारे कोईक कार्य जोडे कोईक व्यक्तिनुं नाम जोडाय छे त्यारे वास्तवमां तो ते व्यक्ति ते कार्य करनारा चोक्कस समूहनुं प्रतिनिधित्व ज करती होय छे. व्यक्ति एकली पुण्यनी अधिकारी नथी ज होती. अने ए ज रीते एवी घणी व्यक्तिओ छे के जेओना सहकार वगर आ कार्य संभवित न थयुं होत. आमांथी केटलीक व्यक्तिओनो अत्रे उल्लेख करवो, मात्र प्रथाने अनुसरवा खातर नहीं, पण हृदयनी कृतज्ञताने न्याय आपवा खातर पण मने जरूरी लागे छे. प्रथम वंदन दादागुरु पूज्यपाद आचार्य श्रीविजयसूर्योदयसूरीश्वरजीनां चरणोमां के जेओना आशीर्वाद आ कार्यनुं प्रेरकबळ बन्या. पूजय गुरुदेव आचार्य श्री विजयशीलचंद्रसूरीश्वरजी म. प्रत्ये कृतज्ञता कया शब्दोमां व्यक्त करवी ते ज नहीं समजातां मात्र मूक लागणीने वहेवा देवानुं उचित लागे छे. आ समग्र कार्य तेओश्रीनुं ज छे एम कहुं तो कशुं खोटुं नथी. पूज्य वडील गुरुभाईओए, खास करीने मुनिश्री कल्याणकीर्तिविजयजीए आ कार्यने पोतानुं समजीने घणी घणी सहाय पूरी पाडी छे, तेओनो पण हार्दिक आभार. अंते अषा त्रिपथट् ट्ल्फी, पुनातु मुवनत्रयम् II ए ज अभ्यर्थना. - मुनि गैलोक्यमंडनविजय आ ग्रंथना प्राशननो संपूर्ण लाभ श्री विशानीमा जैनसंघे (गोधरा-पंचमहाल) ज्ञानद्रव्यमांथी लईने uttama zrutabhakti karela che.
Page #20
--------------------------------------------------------------------------
________________ इदमत्र चिन्त्यम् आ संपादन दरमियान गणि श्रीउदयवल्लभविजयजीकृत संस्कृत टीका अने गुजराती विवेचन तेमज पंडित श्री ईश्वरचंद्रशर्माकृत हिंदी विवेचन पण अवलोकवानुं बन्युं. ते वखते ते टीका-विवेचनोमां करायेला केटलाक प्रतिपादन पर पुनः विचारणा करवानुं जरूरी लागतां, ते मुद्दाओ विद्यार्थीओ समक्ष रजू करुं छुं. अहीं संस्कृत टीका + गुजराती विवेचनना पुस्तकने "गु.", हिंदी विवेचनने "हि." अने प्रस्तुत पुस्तकने "रत्न." एवी संज्ञा आपी छे. गु. अने हिं. बंनेना पृष्ठक पहेली आवृत्तिना छे. * साध्यलक्षणगत पीक्षित विशेषणनी चर्चा मूळग्रंथमां (रत्न. पृष्ठ 134) आ मुजब छे : ___"अभीप्सितमिति तु वाद्यपेक्षयैव-वक्तुरेव स्वाभिप्रेतार्थप्रतिपादनायेच्छासम्भवात् । ततश्च परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव साध्यं सिध्यति । अन्यथा संहतपरार्थत्वेन बौद्धैश्चक्षुरादीनामभ्युपगमात् साधनवैफल्या] दित्यनन्वयादिदोषदुष्टमेतत् साङ्ख्यसाधनमिति वदन्ति । " अहीं वादी सांखोए बौद्धोनी सामे आत्मानी सिद्धि माटे करेलुं अनुमान छे-वभुराय - पराथ-सहुतवा-शयनीयव. आ अनुमानमां साध्यभूत परार्थत्वनो अर्थ वादी-सांख्योने अभिप्रेत मात्मार्थत्व ज लेवानो छे. तेने बदले बौद्धोने अभिप्रेत संदतपरार्थत्व अर्थ लेवामां आवे तो कयो दोष आवे ते अन्यथाथी जणावेलुं छे. आ कथाथी शरू थता वाकयनो अर्थ गुज. विवेचनमां (गु. पृष्ठ 124-125) आ प्रमाणे करवामां आव्यो छे : उक्त अनुमानप्रयोगमां "परार्थनो अर्थ "आत्मार्थ न करीए अने कोई पण "परनुं ग्रहण करवामां आवे तो शुं दोष आवे ते जोईए. बौद्धो पण चक्षु आदिने परार्थ तो माने ज छे, पण ते लोको आत्माने तो मानता नथी. तेथी बौद्धो चक्षु आदिने "संघातरूप परने माटे (=संहतपरार्थ) माने छे. तेथी "परथी जो "आत्मा' न लईए तो कोई संहतपर (=संघातरूप पर) एवो पदार्थ पण साध्य बनी जशे अने पछी जे पर = उपभोक्ता सिद्ध थशे ते शय्यादिनी जेम संघातरूप ज सिद्ध थशे. सांख्योने तो असंघातरूप "para"nI सिद्धि अभिप्रेत हती. सांख्योने जे अर्थ ईष्ट हतो तेनाथी विरुद्ध अर्थ सिद्ध थवाथी सांख्योनो हेतु व्यर्थ बनशे." बौद्धो आ अनुमानमां अनन्वयादि दोषो आपे छे. अन्वय एटले व्याप्ति. व्याप्तिनो अभाव एटले अनन्वय. "संघातत्वनी व्याप्ति संहतपरार्थत्व साथे छे, असंहतपरार्थत्व साथे नथी. दष्टांतरूप शय्यादिमां पण संतपरार्थत्व अने संघातत्व वच्चे ज व्याप्ति छे." आम कहीने
Page #21
--------------------------------------------------------------------------
________________ 20 बौद्धो सांख्योना हेतुमां व्याप्तिअभावरूप दोष आपे छे. तदुपरांत बौद्धो सांख्योना दृष्टांतमां (शय्यासनादिमां) साध्यविकलता (=असंहतपरार्थत्व-विकलता)नो दोष पण आपे छे. वळी, हेतु द्वारा चक्षुआदिमां असंहतपरार्थत्व सिद्ध करवुं सांख्योने अभिप्रेत हतुं अने संहतपरार्थत्व सिद्ध थई जवाथी हेतु 'विरुद्ध' पण कहेवाशे. आम, बिचारा सांख्योनो हेतु वगर वांके केटलो बधो दंडाई जाय ! माटे, वादीनी इच्छानुरूप साध्य ज होवुं जोईए. अने तेथी ज आत्मानुं अस्तित्व सिद्ध करवा माटे सांख्यो चक्षु आदिने परार्थ कहे, तो त्यां 'parArtha'no अर्थ असंहतपरार्थ 'आत्मार्थ' ज समजाय छे. पछी उक्त कोई दोषो रहेता नथी.' आमां प्रथम फकरामां 'अन्यथा...वैत्त्वार्' एटला वाचखंडनो अने बीजा फकरामां 'कृति....वन्ति' आटला वाक्यखंडनो अर्थ छे. जेमां बीजा फकरामां केटलीक विसंगतिओ आवे छे : 1. बौद्धो दोष आपे छे--एवो अर्थ करवा माटे वौद्धनो वन्ति साथे अन्वय करवो पडे. शकय नथी. वळी विवेचनकारे करेला अर्थ मुजब तो अन्यथानो वैन्त्यात् जोडे अने त्यारबाद roSaE जोडे ema be वार अन्वय करवो पडे छे ते पण योग्य नथी 2. अनुमानमां अपायेला बधा ज दोषो 'asaMhataparArthatva'ne लीधे छे. अने असंहतपरार्थत्व (=आत्मार्थत्व) तो सांख्योने अभिप्रेत छे. हवे जो ऽअन्यथा...तोषष्टम् ' एवो अन्वय करवामां आवे तो अन्यथाथी सूचित 'सांख्योने अभिप्रेत अर्थ ना लो तो' आनी संगति शी रीते करवी ? 3. सांख्योने अभिप्रेत अर्थने लीधे ज जो दोषो आवता होय तो एमां सांख्योने वगर वांके दंडावानुं क्यां रह्युं ? ए ज रीते 'पछी (=सांख्याभिप्रेत अर्थना ग्रहण पछी) कोई दोषो रहेता नथी' एम कहेवुं पण बराबर नथी. 4. मूळपाठगत रूत्ति अव्ययने पण ध्यान पर नथी लीधो. माटे वास्तवमां आ आखा पाठनो आवो अर्थ ना थवो जोईए ? साध्यनो वादीने अभिप्रेत अर्थ ज लेवो जोईए. अने तेथी ज चक्षुराय: पार्था: सद्दातत्वात् शयनीयवत् आ अनुमानमां पार्थ नो सांख्यने अभिप्रेत आत्मा अर्थ लेवाय छे. नहीं तो बौद्धोने संमत 'संघातरूप परने माटे' एवो अर्थ लेवामां आवे तो असंहत आत्मानी सिद्धि न थवाथी सांख्योनुं अनुमान व्यर्थ बने. ति= आम पार्थ नो अर्थ आत्मार्थ करवानो होवाथी, अनन्वय वगेरे दोषोथी दुष्ट (दोषो माटे जुओ रत्न. पृष्ठ 135) आ सांख्यानुमान che--ema kahe che. have A कोण कहे छे ? अर्थात् आ दोषो कोण आपे छे ? तेना जवाब माटे 2. पृष्ठ 135 पर नोंधायेलो स्यादावरबारनो पाठ जोईए तो स्पष्ट जणाशे के दोषो श्रीदेवसूरि महाराज आपे छे. वळी जेम आगळ परार्थानुमानना प्रसंगमां वन्तिना कर्ता तरीके रत्नाकरकारने लेवानुं स्पष्ट छे तेम अहीं पण समजवुं जोईए. टूंकमां, 1) दोषो बौद्धोए नहीं, पण श्रीदेवसूरि महाराजे आप्या छे. 2) सांख्यानुमान वस्तुतः दुष्ट छे, नहीं के अर्थ बदली नांखीने एमां दुष्टतानुं आरोपण थाय che.
Page #22
--------------------------------------------------------------------------
________________ 21 आ ज रीते हिंदी विवेचनमां करेलुं 'सर्च I य हेतु अनन्वय माद्रि रोष ते दूषित है रूस प्रवर वौद्ध हते है (हि. पृष्ठ 249) आ कथन पण भ्रममूलक छे एम मानवुं पडे. * शब्दनय कारकभेदे अर्थभेद माने छे-एना उदाहरण तरीके मूळग्रंथमां आ प्रमाणे कह्युं छे : रोति चित्ते 5 ति वारमेना (रत्न. पृष्ठ 203) आनी संस्कृत टीका आ प्रमाणे करवामां आवी छे : (गु. पृष्ठ 188) ननु 'घटं करोति, घटः क्रियते' इत्युभयत्र घटः कर्मकारक एवेति कुत आयात कारकभेद इति चेत् ?.... कारकः विभक्तिरित्यर्थः, ततश्च स्फुट एव कारकभेदः-एकत्र प्रथमाविभक्तेरन्यत्र च द्वितीयायाः प्रयुज्यमानत्वादिति dig । to A वाकयनुं हिंदी विवेचन नीचे मुजब करवामां आव्युं छे : (हि. pRi रू/28). घडे को बनाता है इस प्रकार कहते है तब घडे का कर्ता प्रधान रूप से प्रतीत होता है और घट अप्रधान रूप से । इसके विरुद्ध जब घडा बनाया जा रहा है इस प्रकार कहते है तब घट प्रधान रूप से प्रतीत होता है और कर्ता अप्रधान रूप से । प्रधान और अप्रधान रूपों का भेद आवश्यक है। प्रश्न ए थाय के-ति ते कुं: आ वाक्य-समूहने छूटो पाडतां करोति : (बन्नधाराद्रि) अने चिते 3N: (कुमाळ) आवां बे वाक्य मळे. जेमां एकमां घडो कर्ता अने बीजामां कर्म होवाथी स्पष्ट कारकभेद che ja. to पछी रोति वुम, चिते 3: आवां बे वाक्य आमांथी काढी, बंने जग्याए घडो कर्म ज होवाथी कई रीते कारकभेद आवे एवी शंका करवी तेमज ए शंकाना समाधान माटे विभक्तिभेद, प्रधान-अप्रधान रूपनी कल्पना करवी केटली वाजबी गणाय ? * (गु. पृष्ठ 190) संस्कृत टीकामां शेषानां ज्ञानप्रारा मन:सहाध्योत्वसत्वेड.. एम कहेवामां आव्युं छे, त्यां ज्ञानप्रवानी जग्याए सव्यवहारिप्रत्यक्ष के एवुं कंईक होवुं जोईए. कारण के अवधिज्ञानादिमां मन सहायक नथी होतुं. * (गु. पृष्ठ 70-71) संस्कृत टीकामां अवांतर विषय तरीके नीचे मुजब चर्चा छे: ननु रूपिद्रव्यमात्रविषयकत्वेऽवधेः 'इदं जीर्णं नवीनं वा, इदं दूरमासन्नं वेऽति प्रतीतिर्न स्यात्तस्याः कालक्षेत्रविषयकत्वाद्, अवधेश्च रूपिमात्रविषयकत्वेन अमूर्तक्षेत्रकालविषयत्वायोगादिति चेत्, सत्यं, क्षेत्रकालौ तु न पश्यति, वर्तनारूपं कालं रूपिद्रव्यावच्छिन्नक्षेत्रं च पश्यत्येव-तस्य द्रव्यपर्यायरूपतया कथञ्चिद् रूपित्वानतिक्रमात् । आमां केटलाक प्रश्नो थाय छे - 1. इंद्रियजन्य प्रत्यक्ष पण रूपिविषयक छे अने त्यां पण आ बधी प्रतीतिओ थती ja hoya che. to A आशंका पहेलां तो त्यां करवी जोईए. 2. आ दूर छे, आ नजीक छे-A प्रतीतिओ अरूपी आकाशास्तिकायने ज विषय करनारी छे- एम केम कहेवाय? प्रायः आ प्रतीतिओ गृहादि रूपी क्षेत्रने विषय बनावे छे. 3. वस्तु सहेज घसायेली होय, एकदम चकचकित होय-वगेरे वस्तुनी अवस्थाओ परथी A
Page #23
--------------------------------------------------------------------------
________________ 22 jUnI che, A navI che-आवी आनुमानिक प्रतीतिओ थती होय छे. 4. वास्तवमां to "A jUnI che, A navI che-आवी प्रतीतिओ माटे, उत्पत्तिसमय-खरीद्यानो समय वगेरे कोईपण समयथी मांडीने प्रतीतिक्षण सुधीना काळनी गणतरी करवी पडे छे. अने आ गणतरी व्यवहारकाळमां ज शक्य छे. वर्तनारूप काळ = निश्चयकाळ तो एक समय मात्र छे अने बधा माटे sarakho che to एमां गणतरी कई रीते शक्य बने ? पर्याय तो दरेक वस्तुनी नवी ja che, to tadrupa काळ आ प्रतीतिओमां कई रीते काम लागे ? टूंकमां, टीकाकारे दर्शावेली शंका अने तेनुं समाधान बंने अप्रस्तुत लागे छे. * (गु. पृष्ठ pa3) श्रीउदयवल्लभविजयजीए संस्कृत टीकामां प्रतिमति कहीने दर्शावेला निष्कर्षनी केटलीक पंक्तिओ व्यञ्जनावग्रहान्त्यसमये एवैकसामयिको नैश्चयिकोऽर्थावग्रहः प्रादुर्भवति । स एव च द्वितीयादिसमयादारभ्य व्यावहारिकोऽर्थावग्रहोऽभिधीयते । तयोरपान्तराले समयानवकाशादेव आलोचनाज्ञानपूर्वकत्वमर्थावग्रहस्य प्राक् प्रतिषिद्धं ग्रन्थकृता । तत्पूर्वकत्वमर्थावग्रहस्य ग्रन्थान्तरेषु प्रतिपादितमस्ति । आ विधानो खरेखर आश्चर्यजनक अने प्राथमिक अभ्यासीने मूंझवनारां छे. वात ए छे के आपणे त्यां ज्ञानोत्पादननी एक ज प्रक्रियाने मुख्यत्वे बे अलग-अलग परिभाषामां रजू करवामां आवे छे, जेमां एक परिभाषाना पुरस्कर्ता श्रीजिनभद्रगणि महाराज, महो. यशोविजयजी व. छे, ज्यारे बीजी श्रीवादिदेवसूरिजी, श्री हेमचंद्राचार्य व.ने मान्य छे. दिगंबर शास्त्रो पण बीजी परिभाषाने ज स्वीकारे छे. आ परिभाषाओप्रक्रिया महो. परिभाषा देवसूरिजी परिभाषा व्यंजन-इंद्रिय-संबंध । व्यंजनावग्रह ) विषय-विषसिन्निपात व. (अंतर्मुहूर्त) | (अंतर्मुहूर्त) क्रमशः ज्ञानमात्रानी वृद्धि रूटुं विचित्' ज्ञान निथयिक अर्था.(1 समय) ? (अंतर्मुहूर्त) आलोचन । दर्शन विचारणा ईहा (अंतर्मुहूर्त) अर्थ शब्दः' ज्ञान अवग्रह (अंतर्मुहूर्त) व्याव. अर्था. | अपाय (अंतर्मुहूर्त) L विचारणा ईहा. ईहा 'यं शब्दः ' ज्ञान व्याव. अर्था. | अपाय अपाय. 1. अवग्रहादयस्तु त्रय आन्तौहूतिकाः । (pra0mI0 1.1.29 टीका)
Page #24
--------------------------------------------------------------------------
________________ 23 A be परिभाषाओमां मुख्य तफावत ए छे के तुं विश्चित् ज्ञान थया पछी विचारणा थवा पूर्वक अयं शः एवुं ज्ञान थाय एम बंने परिभाषाओ स्वीकारती होवा छतां, एक (=महो. यशोविजयजीनी) तूं ईश्चत् ज्ञानने नैॠयिक अर्था. (एकसामयिक) गणी, त्यारबाद थती विचारणाने 'ईहा' नाम आपी, तेनाथी थता अयं शव्व: ज्ञानने ऽव्यावहारिक अर्थ.' के 'अपाय' तरीके स्वीकारे छे. ज्यारे प्रमाणनयतत्त्वालोक', प्रमाणमीमांसा वगेरे ग्रंथोनो अभ्यास करतां एम लागे छे के श्रीदेवसूरिजी म. वगेरेनी परिभाषामां, जेम व्यंजन अने इंद्रियना संयोग साथे ज उत्पन्न थती अत्यल्प ज्ञानमात्रा क्रमशः वृद्धि पामतां पामतां अंतर्मुहूर्त जेटला काळमां तुं ह्रिश्चित् ज्ञानरूपे परिणमे छे तथा व्यंजन-इंद्रिय संबंध अने त्यारपछीनी क्रमशः ज्ञानवृद्धिने अलग-अलग नाम न आपी समग्र प्रक्रियाने 'व्यंजनावग्रह' जेवा एक ज नामथी ओळखवामां आवे छे तेम, तुं विश्चित् ज्ञान ज विचारणा वडे क्रमशः वृद्धि पामीने अयं शन्द्रः ज्ञानरूपे परिणाम पामे छे एवुं स्वीकारी, तुं ह्रिश्चित् ज्ञान अने त्यारबाद प्रवर्तेली ञयं शन्द्रः ज्ञान पूर्वेनी विचारणाने अलग-अलग नाम आपवाने बदले आ समग्र तबक्काने ज आलोवन अथवा वर्शन नाम आपवामां आवे छे; तेमज त्यारबाद थयेलुं अयं शव्वुः-A ज्ञान, आ परिभाषा मुजब तो अर्थनो पहेलीवार ज थयेलो निश्चय होवाथी एने ज 'अवग्रह' तरीके ओळखवामां छे के जे उपाध्याय श्रीयशोविजयजीना मत मुजब 'अपाय' che. have jo A be परिभाषाओने अयोग्य रीते भेगी करी देवामां आवे तो स्खलना थवानी ज; अने प्रस्तुत विधानो पण कदाच आ स्खलनाने लीधे ज सर्जायां होय तेम लागे छे. कारण के टीकाकारे करेली 'एकसामयिक वैश्व. अर्था. पछी तरत ज व्याव. अर्था. थाय' ए वातमां 'नैश्व. अर्थ. एकसामयिक होय' आ वात पहेली परिभाषानी छे, ज्यारे पहेली परिभाषा मुजबना नैॠ.अर्थ. (रूवुं ईश्चत् ज्ञान) अने व्याव. अर्था. (ञयं शव्व: ज्ञान) वच्चे व्यवधान नथी होतुं आ वात बीजी परिभाषानी छे. वस्तुतः, टीकाकारे करेली वात प्रामाणिक नथी लागती. कारण के तुं विश्चित् ज्ञान पछी ज्यां सुधी शब्दना अन्वयधर्मोमां रूपादिथी व्यावृत्तिनुं ज्ञान न थाय त्यां सुधी अयं शब्दः ज्ञान न थाय अने आ विचारणा अंतर्मुहूर्त काळ सिवाय थई ना शके, ज्यारे टीकाकारे to A be ज्ञान वच्चे कोई काळ पसार नथी थतो तेम स्वीकार्युं छे. हवे टीकाकारे करेला तयोरपान्तर ते... आ विधानमां तो:थी कोनुं ग्रहण करवानुं छे ? जो संदर्भ प्रमाणे तयोः-नैश्च. अर्था.-व्याव. अर्था. लईए तो आ आखा वाक्यनो आवो अर्थ थाय के ऽनैॠ. तथा व्याव. अर्था. वच्चे समयनो अनवकाश होवाथी ज आलोचनपूर्वक अर्था. थाय ए वातनो ग्रंथकारे निषेध कर्यो छे.' आ विधान be rIte ayukta Thare che. 1. naizca. ane vyAva.e बे 1. विषयविषयिसन्निपातानन्तरसमुद्भूतसत्तामात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः ॥ (0602.7) 2. अक्षार्थयोगे दर्शनानन्तरमर्थग्रहणमवग्रहः ॥ ( pra0mI0 1.1.26) 3. एतेन दर्शनस्याऽवग्रहं प्रति परिणामितोक्ता । (pra0mI0 1.1.26 टीका ) 4. 'शब्दोऽयमिति ज्ञानं शब्दगतान्वयधर्मेषु रूपादिव्यावृत्तिपर्यालोचनरूपामीहां विनाऽनुपपन्नम् । (रत्न0 पृष्ठ 51)
Page #25
--------------------------------------------------------------------------
________________ 24 अवग्रह वच्चे काळव्यवधान न होय-A वात कोईपण शास्त्रकारने मान्य नथी. 2. ग्रंथकारे नैश्च. अर्था. आलोचनपूर्वक न होय तेम स्वीकार्युं छे, जेनी साथे नैॠ. तथा व्याव. अर्था.नी वच्चे काळनुं व्यवधान छे के नहीं ते वातने कोई ज निस्बत नथी. - जो तयो =व्यंजनावग्रह - निश. अर्था. एम लईए तो ऽयंजना. - नैश्च: अर्था. वच्चे काळनुं व्यवधान न होवाथी ज आलोचनपूर्वक अर्था. थाय ए वातनो ग्रंथकारे निषेध कर्यो छे." आ विधान अलबत्त संगत बने, पण नैश्च. अर्था. = झिल् ज्ञाने आलोचनपूर्वक होय एवुं कोई पण ग्रंथमां प्रतिपादित न होवाथी तनूर्ववत्व...A विधान अयुक्त ठरे छे. प्रमाणनयतत्त्वालोक वगेरे ग्रंथोमां करेलुं आलोचनपूर्वकना अर्थानुं प्रतिपादन ज्ञानना संदर्भमां छे के जेनी साथे "रूटुं छिचित् ज्ञान आलोचनपूर्वक न होय" एवी महोपाध्यायजीनी वातने कोई ज विरोध नथी. टूंकमां, आ बंने वातने आ रीते परस्पर विरोधी मत तरीके रजू करवी वाजबी नथी. * (गु. पृष्ठ 54) संस्कृत टीकामां देखाडेला निष्कर्षनी ज एक paMktidrshnsy निराकारोपयोगरूपतया न स्वसंविदितत्वम् । वापरव्यवसायि ज्ञान प्रमाणम्' आ लक्षणवाक्यमां ज्ञान पद दर्शनमां अतिव्याप्तिना वारण माटे छे एम ग्रंथकार कहे छे. हवे जो दर्शन स्वसंविदित न होय तो एमां वपरव्यवसायित्व न आवे अने तो दर्शन वप2व्यवसयि न बनतां त्यां लक्षण न ज जतुं होवाथी लक्षणगमनने रोकवा माटे ज्ञानपदनी जरूर न रहे. छतांय ज्ञानपद दर्शनमां अतिव्याप्तिना वारण माटे छे एम ग्रंथकार महोपाध्याय श्रीयशोविजयजी कहेता होय त्यारे मानवुं ज पडे के दर्शन भले अव्यक्तपणे तो अव्यक्तपणे, पण स्वसंविदित to che ja. mATe 'darzana निराकारोपयोगरूप होवाथी स्वसंविदित नथी" एवुं टीकाकारनुं विधान सर्वथा असंगत लागे छे. वळी टीकाकारे स्वयं (गु. पृष्ठ 34) व्यंजनावग्रहमां स्वसंवेदनने मान्य राख्युं ja che. to पछी दर्शन तो एनी अपेक्षाए थोडी वधु व्यक्त ज्ञानमात्रा che, to एमां स्वसंवेदन केम न होय ? - "र दि ति ज्ञानमात्रा साति, या न वसंविहिता नाम' (प्रमाणमीमांसा 1.2.3) आ वाकय पण ध्यान पर लेवा जेवुं छे. आ लेखनो उद्देश सैद्धांतिक चर्चानो ज छे, नहीं के टीकानो अने एटले ज गुजराती के हिंदी विवेचनमां अनवधानवश थयेली "रत्नप्रभावृत्ति श्रीलावण्यसूरि महाराजे रची che vagere भूलोने अहीं नोंधवामां नथी आवी. जिनाज्ञा विरुद्ध कंई लखायुं होय तो मिच्छामि दुक्कडं.
Page #26
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषाया विषयानक्रमः 29 kh w kh kh 47 प्रमाणपरिच्छेदः पृस्स्त्थान्ग्क्ः। . 6. ईहादीनां श्रुतज्ञानभेदत्वाशङ्का (1) मङ्गलम् तन्निराकरणं च (a) मङ्गलश्लोकस्थपदानामतिशय 7. शास्त्राणां श्रवणेष्ववग्रहादीनां भावेन चतुष्कप्रतिपादनपरत्वम् तेषां मतिज्ञानत्वाशङ्काया (A) अनुबन्धचतुष्टयम् निराकरणम् 30 (2) प्रमाणसामान्यनिरूपणम् (a) सर्वेषां ज्ञानानां प्रत्यक्षप्रमाणे 1. प्रमाणलक्षणम् समावेशे परोक्षप्रमाणस्या2. लक्षणविवरणम् . 'लीकताशङ्काया निरसनम् । 3. लक्षणपदकृत्यम् (5) मतिज्ञाननिरूपणम् 4. प्रमाणफलयोर्भेदाभेदचर्चा 1. मतिज्ञानभेदाः (a) प्रमाणस्य परव्यवसितिरूपत्वे 2. व्यञ्जनावग्रहः फलस्य च स्वव्यवसायिरूपत्वे 3. व्यञ्जनावग्रहस्यायुक्तिचतुष्टयम् ___'ज्ञानत्वशङ्काया निराकरणम् । 5. उपयोगेन्द्रियस्यैव प्रमाणत्वस्थापना 14 4. मनश्चक्षुषोरप्राप्यकारित्वसमर्थनम् 37 (a) प्रमाण-फलयोरभेदेऽपि क्रिया 5. अर्थावग्रहः करणत्वसिद्धिः 6. अर्थावग्रहे शब्दोल्लेखाभावनियमनम् 48 6. अर्थग्रहणशक्तिः प्रमाणमिति 7. परिचितविषयस्याऽऽद्यसमये विद्यानन्दमतस्य खण्डनम् ___ एव विशेषग्रहणमिति मतस्य (3)प्रमाणविभजनम् खण्डनम् 1. प्रत्यक्षपदव्युत्पत्तिः 8. आलोचनापूर्वकोऽर्थावग्रह इति 2. प्रत्यक्षलक्षणम् ___मतस्य निरसनम् 3. परोक्षलक्षणम् 9. अर्थावग्रहस्य द्वैविध्यम् 4. प्रत्यक्षविभजनम् 10. ईहा (4) सांव्यवहारिकप्रत्यक्षनिरूपणम् 11. अपायः 1. सांव्यवहारिकत्वलक्षणम् 12. धारणा 2. सांव्यवहारिकप्रत्यक्षस्य परमार्थतः (a) धारणाभेदानामविच्युतिपरोक्षत्वमिति स्पष्टीकरणम् स्मृति-वासनाक्रमेण निरूपणे 3. इन्द्रियजानिन्द्रियजभेदेन प्रयोजनम् सांव्यवहारिकविभागः 13. अपायधारणयोः स्वरूपे 4. मतिश्रुतज्ञानभेदेन विप्रतिपत्तिमतां बोधनम् सांव्यवहारिकविभागः । 14. ग्रन्थकाराभिमतां धारणां 5. श्रुतानुसारित्वव्याख्या खण्डयतां शिक्षाप्रदानम्
Page #27
--------------------------------------------------------------------------
________________ 15. धारणाभेदानां प्रामाण्यस्योपपादनम् 71 16. अवग्रहेहापायधारणाक्रमेणैव ज्ञानजननकथनम् 17. बह्वादिभेदाः (a) व्यञ्जनावग्रहेऽपि बह्वादिभेदसमर्थनम् (6) श्रुतज्ञाननिरूपणम् ( 7 ) पारमार्थिकप्रत्यक्षनिरूपणम् 1. अवधिज्ञानम् 2. मनः पर्यवज्ञानम् 3. केवलज्ञानम् 4. केवलज्ञाने भेदाभावे कारणस्य चर्चा 1. प्रत्यभिज्ञानमनभ्युपगच्छतां बौद्धानां बोधनम् 2. प्रत्यभिज्ञानमगृहीतासंसर्गकज्ञानद्वय स्यादित्याशङ्काया निराकरणम् 5. सादृश्यज्ञानस्य न प्रत्यभिज्ञानत्वम्, 26 किन्तूपमानत्वमिति भाट्टमतस्य युक्तिशून्यत्वप्रदर्शनम् 72 75 3 3 3 3 3 3 (10) तर्कनिरूपणम् 77 5. केवलज्ञानस्य योगजधर्मानुगृहीतमनोजन्यत्वमिति मतस्य निरसनम् 91 6. कवलभोजिनः कैवल्यं न घटते इति दिगम्बरमतस्य खण्डनम् ( 8 ) परोक्षप्रमाणेष्वाद्याया: स्मृतेर्निरूपणम् 1. स्मृतेः प्रामाण्यस्य साधनम् (9) प्रत्यभिज्ञाननिरूपणम् 83 89 90 मिति प्राभाकरमतस्य खण्डनम् 102 3. प्रत्यभिज्ञानं प्रत्यक्षप्रमाणमेवेति नैयायिकमतस्य निरसनम् 4. प्रत्यभिज्ञानं विशिष्टप्रत्यक्षरूपं 101 92 94 96 | ( 11 ) अनुमाननिरूपणम् 1. स्वार्थानुमानम् 99 103 105 6. सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तिरूपोपमानस्य प्रत्यभिज्ञानत्वव्यवस्थापनम् 106 1. व्याप्तिग्रहणं तर्केणैवेति नियमनम् 111 2. भूयोदर्शन - व्यभिचारादर्शनसहकृतेन्द्रियेण व्याप्तिग्रहः स्यादित्याशङ्कायाः प्रत्युत्तरम् 3. वाच्यवाचकभावप्रतीतिः तर्केणैवेति 108 110 मम् 4. जैनाभ्युपगतमेव तर्कस्वरूपं यथार्थमिति कथनम् 5. तर्कस्याऽप्रामाण्यं वदतां शाक्यानां मते युक्तिराहित्यप्रदर्शनम् 6. प्रत्यक्षानुपलम्भपञ्चकाद् व्याप्तिग्रह इति बौद्धमतस्य मिथ्यात्वप्रतिपादन 2. हेतुलक्षणम् 3. बौद्धाभिमतहेतुलक्षणखण्डनम् 4. अनुमितौ पक्षभानव्यवस्था 5. अन्तर्व्याप्त्या पक्षभानमिति मतस्य निरसनम् 7. साध्यलक्षणम् 8. लक्षणविवरणम् 9. कथायां शङ्कितस्यैव 113 7. नैयायिकाभ्युपगततर्कस्य कुत्रोपयोग इति दर्शनम् 8. अज्ञाननिवर्त्तकत्वेन तर्कस्य प्रामाण्यमिति धर्मभूषणोक्तेः सङ्गतिप्रदर्शनम् साध्यस्य साधनमिति मतस्य खण्डनम् 115 10. साध्यलक्षणस्य विशेषचर्चा 11. साध्यस्वरूपस्य विशेषचर्चा 12. स्वार्थानुमानाङ्गानि 116 117 119 120 127 6. नैयायिकाभिमतहेतुलक्षणखण्डनम् 130 132 133 122 123 124 124 126 134 135 136 137
Page #28
--------------------------------------------------------------------------
________________ 27 15 185 187 192 13. पक्षप्रसिद्धिप्रकाराः 138 6. द्वितीयभङ्गः 183 14. विकल्पसिद्ध धर्मिणि न सत्ता साध्या (a) सप्तभङ्ग्या इति बौद्धमतस्य खण्डनम् 140 महावाक्यत्वमित्यादिप्ररूपणा 184 15. विकल्पसिद्धो धर्मी नाऽस्त्ये 7. तृतीयभङ्गः वेति नैयायिकमतस्य निरसनम् 142 (a) अस्तित्वनास्तित्वविलक्षण16. विकल्पसिद्धर्मिभानव्यवस्था 144 धर्मविशेष एव तृतीयभङ्गस्य 17. परार्थानुमानम् विषय इति स्पष्टीकरणम् 18. पक्षवचनस्याऽप्रयोग एवेति 8. चतुर्थभङ्गः 186 बौद्धमतस्य निराकरणम् 9. पञ्चम-षष्ठ-सप्तमभङ्गाः 19. अन्यवाद्यभिमत-परार्थानुमान (a) सप्तभङ्ग्याः प्रमाणवाक्यत्वलक्षणस्य खण्डनम् नयवाक्यत्वयोरुपपादनम् 188 20. परार्थानुमाने हेतुप्रयोगप्रकार: 10. सकलादेश-विकलादेशौ 189 21. परार्थानुमानाङ्गानि 11. द्रव्यार्थिकनये । 22. विधिरूपसाध्यसाधकविधि कालादिभिर्गुणानामभेदवृत्तिः 190 ___ रूपहेतवः 12. पर्यायार्थिकनये कालादिभिर्गुणानां 23. निषेधसाधकविधिरूपहेतवः 166 भेदवृत्तिः 24. विधिसाधकप्रतिषेधस्वरूपहेतवः 167 (a) सप्तसु भङ्गेषु नयसंयोजना 194 25. प्रतिषेधसाधकप्रतिषेधस्वरूप नयपरिच्छेदः हेतवः 168 (1) नयसामान्यनिरूपणम् 26. हेत्वाभासलक्षणम् 170 1. नयलक्षणम् 195 27. असिद्धहेत्वाभासः 170 2. नयस्य प्रमाणाद् भेदस्य सिद्धिः 196 28. विरुद्धहेत्वाभासः 173 3. नयविभजनम् 29. अनैकान्तिकहेत्वाभासः (2) नयविशेषनिरूपणम् 30. हेत्वाभासान्तरो न सम्भवतीति 1. नैगमनयः 198 स्पष्टीकरणम् 2. सङ्ग्रहनयः (12) आगमप्रमाणनिरूपणम् 3. व्यवहारनयः (a) आगमलक्षणविवरणम् 4. ऋजुसूत्रनयः 202 1. आगमस्याऽनुमानेऽनन्तर्भावसिद्धिः 178 5. शब्दनयः 203 2. आप्तादिलक्षणम् .. 6. समभिरूढनयः 203 3. आगमप्रमाणे प्रामाण्याप्रामाण्य 7. एवम्भूतनयः 204 व्यवस्था 8. अर्थनय-शब्दनयौ 207 4. सप्तभङ्गीलक्षणम् 9. अर्पितानर्पितनयौ 207 5. प्रथमभङ्गः 10. निश्चयव्यवहारनयौ 208 (a) प्रथमभङ्गस्य विशेषचर्चा 11. ज्ञाननयक्रियानयौ 210 197 174 200 201
Page #29
--------------------------------------------------------------------------
________________ (3) नयविषयाणामल्पबहुत्वम् ( 4 ) नयाभासनिरूपणम् 1. नैगमाभासः 2. सङ्ग्रहाभासः 3. व्यवहाराभासः 4. ऋजुसूत्राभासः 5. शब्दाभाससमभिरूढाभासैवम्भूता भासाः 6. अर्थाभासादयः निक्षेपपरिच्छेदः ( 1 ) निक्षेपनिरूपणम् 1. निक्षेपलक्षणम् 2. निक्षेपाणां फलम् 3. नामनिक्षेपः 4. स्थापनानिक्षेपः 5. द्रव्यनिक्षेपः 6. अप्राधान्यानुपयोगयोरपि द्रव्यनिक्षेपः 212 7. भावनिक्षेपः 8. नामस्थापनाद्रव्याणां परस्परं 216 भिन्नत्वस्योपपादनम् 217 9. नामस्थापनाद्रव्यनिक्षेपाणामावश्यकत्व 219 प्रदर्शनम् 222 (2) निक्षेपाणां नयैः सह संयोजना 224 225 28 233 1. ऋजुसूत्रः स्थापनाद्रव्यनिक्षेपौ च्छतीति मतस्य खण्डनम् 2. स्थापनानिक्षेपः सङ्ग्रह - व्यवहारयोर्न सम्मत इति तस्य निरसनम् 226 227 (3) जीवविषयकद्रव्यनिक्षेपस्य चर्चा 1. जीवपदार्थे द्रव्यनिक्षेपस्याऽघटना 2. जीवे द्रव्यनिक्षेपमुपपादयतां 228 229 232 विविधानां मतानां विचारः 233 (a) टीकाकर्तुः प्रशस्तिः 235 235 238 242 245 247 250 251 252 257
Page #30
--------------------------------------------------------------------------
________________ जैनतर्कभाषा
Page #31
--------------------------------------------------------------------------
________________ (यशोवचनामृतम्) विषयानुबन्धबन्धुरमन्यन्न किमप्यतः फलं याचे । इच्छाम्येकं जन्मनि, जिनमतरागं परत्राऽपि ॥ तेभ्यः कृताञ्जलिरयं, तेषामेषा च मम विशेषाशीः । ये जिनवचोऽनुरक्ता, ग्रनन्ति पठन्ति शास्त्राणि ॥ (न्यायालोक-प्रशस्तिः)
Page #32
--------------------------------------------------------------------------
________________ अह~ नमः ॥ ऐं नमः ॥ ॥ नमो नमः श्रीगुरुनेमिसूरये ॥ रत्नप्रभालङ्कृता जैनतर्कभाषा प्रमाणपरिच्छेदः यज्ज्ञाने भाति विश्वं करबदरमिवाऽतीतदोषस्य यस्य, वाणी सत्याऽनवद्या मितिनयभजनोद्गारकान्ताऽमितार्था । देवेन्द्राप्तैः सुपूज्यं जिनवरमखिलं मङ्गलं मङ्गलानां, विघ्नव्रातापनुत्यै तमतनुविभवं नौमि योगीशगम्यम् ॥ 1 ॥ येषां तत्त्वार्थचर्चा स्वपरमतगता नाऽपसिद्धान्तमुख्यैर्दोषैः स्पृष्टा गुणौघैरथ परिकलिता बोधसम्पादयित्री । तान् श्रीमद्धेमचन्द्रप्रभृतिबुधवरान् सर्वतन्त्रस्वतन्त्रानाचार्यान्नौमि भक्त्या जिनमतविततोल्लासदत्तावधानान् ॥ 2 ॥ ऊहापोहानुषक्तामितप्रमितिलसनव्यमार्गप्रचाराऽऽचान्तस्वान्तावभातातिगहनमननालीढप्राचीनपक्षाः । न्यायाचार्याः परार्थातनुतनुरचनासूत्रधारा नमस्याः, सन्तूपाध्यायवर्या मम मननविधौ साक्षिणो मानसस्थाः ॥ 3 ॥ श्रीमन्तो नेमिसूरीश्वरगुरुप्रवराः सर्वविद्याविदग्धा, न्यायालोकादिजैनाभ्युपमतविषयग्रन्थटीकापटिष्ठाः । श्रीहैमव्याकृतेरप्यनुगतिरचनालम्पट धर्मशास्त्रव्याख्यानैकान्तदक्षा नुतचरणकजाः सन्तु विघ्नौघशान्त्यै ॥ 4 ॥ श्रीनेमिसूरीश्वरशिष्यरत्न-रत्नप्रभादिप्रतिबोधनाय । रत्नप्रभाख्यां मिततर्कभाषा-व्याख्यां करोमि प्रकटार्थभावाम् ॥ 5 ॥ चिकीर्षितग्रन्थनिर्विघ्नसमाप्तये, शिष्टाः क्वचिदप्यभीष्टे प्रवर्तमाना मङ्गलपुरस्सरमेव प्रवर्तन्त इति शिष्टाचारपरिपालनाय च कृतं मङ्गलम्, शिष्या अप्येवं कुर्युरिति शिष्यशिक्षायै ग्रन्थादौ निबध्नन् ग्रन्थाध्ययनप्रवृत्त्यनुकूलानुबन्धचतुष्टयमुपदर्शयन् प्रतिजानीते 1. मिति: प्रमाणम् ।
Page #33
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां मङ्गलम् ऐन्द्रवृन्दनतं नत्वा, जिनं तत्त्वार्थदेशिनम् । प्रमाणनयनिक्षेपैस्तर्कभाषां तनोम्यहम् ॥ ऐन्द्रवृन्दनतमिति । अहं तत्त्वार्थदेशिनमैन्द्रवृन्दनतं जिनं नत्वा तर्कभाषां प्रमाणनय निक्षेपैस्तनोमीति सम्बन्धः । तत्त्वार्थदेशिनेमिति च विशेषणं जिनस्य साक्षाद् वचनातिशयस्य तद्द्वारा ज्ञानातिशयस्य च ज्ञापनार्थम् । वाक्यरचनां प्रति वाक्यार्थज्ञानस्य कारणत्वेन, तत्त्वार्थलक्षणवाक्यार्थज्ञानमन्तरेण तत्त्वार्थोपदेशलक्षणवाक्यस्याऽसम्भवेन, तत्त्वार्थोपदेष्टार जिने तत्त्वार्थज्ञानस्याऽवश्यम्भावात् । अर्थे तत्त्वेति विशेषणोपादानेनाऽतत्त्वात्मकस्यैकान्तवाद्यभिमतार्थस्य प्रतिपादकं यद् वचनं तन्नाऽतिशय इति तदुपदेष्टृणामेकान्तवादसूत्रणकुशलानां सूक्ष्ममतीनामपि न वचनातिशयः-तद्वचनस्याऽर्थशुद्ध्यभावात् । वचनस्य देशनास्वरूपतयाऽभिधानेन समवसरण - मभिव्याप्याऽवस्थितानशेषानपि नरामरतिर्यगादीन् प्राणिनः श्रोतॄन् प्रति प्रतिनियत-तत्तद्भाषापरिणतिस्वरूपतयैवाऽविशेषेणाऽर्थावबोधनिबन्धनत्वमिति शब्दस्य स्वरूपतोऽप्यतिशयावेदिका शुद्धिरावेदिता भवति । न च तीर्थान्तरीयाणां वचनमीदृशमिति न तस्य स्वरूपतोऽपि वैशिष्ट्यम् । ऐन्द्रवृन्दनतमिति विशेषणेन पूजातिशयो दर्शितः । यस्य पुरुषधौरेयस्याऽमराधीश्वरसमूहप्रणतिकर्मत्वम्, तस्याऽन्यनरनाथादिपूजनीयत्वं कैमुतिकन्यायागतमेवेत्यतः सर्वेभ्यो 1. इन्द्राणामिदमिति ऐन्द्रम्, ऐन्द्रं च तद् वृन्दं चेति ऐन्द्रवृन्दम् । 2. इन् प्रत्ययोऽत्र शीलार्थे । 3. अतिशयः ऐश्वर्यविशेषः । शास्त्रेष्वर्हतश्चत्वारो मूलातिशयाः चतुस्त्रिंशदुत्तरातिशयाश्च प्रतिपादिताः । तत्र मूलाश्चत्वार इमे - 1. ज्ञानातिशय:- भगवतः सर्वकालदेशस्थनिखिलपदार्थसार्थव्यापि ज्ञानं भवति । 2. वचनातिशयः-भगवतो वाणी सर्वसंशयोच्छेदिनी पीयूषनिर्झरिणी पञ्चत्रिंशद्गुणगणालङ्कृता च भवति । 3. पूजातिशयः- प्रभुर्देवेन्द्रनरेन्द्रादित्रिभुवनवर्त्तिनिखिलसत्त्वैः पूजनीयो भवति । 4. अपायापगमातिशयःप्रभुः स्वयं क्रोधादिभावरोगैर्द्रव्यरोगैश्च वियुक्तो भवति, यत्र च प्रभोरुपस्थितिः, तत्परितः सपादशतयोजनभूमौ स्थितानां सर्वाणि कष्टानि स्वयं नश्यन्ति । 4. देवैर्विरचितमर्हद्देशनास्थानं समवसरणमित्युच्यते । = 5. अर्हद्देशनाया नियतभाषामयत्वेऽप्यतिशयवशाद् यथाश्रोतृ तस्या भाषान्तरपरिणतिर्भवति । ततः सर्वेऽपि सर्वमधिगन्तुं शक्नुवन्ति । 6. अल्पस्य सामर्थ्यादौ ज्ञाते महतः तत् परिगणनीयमेवेति, महतोऽसामर्थ्यादौ ज्ञातेऽल्पस्य तत् परिगणनीयमेवेति वा द्योतयितुं 'किमुत' पदं प्रयुज्यते । यथा - हनुमानपि कुम्भकर्णायाऽलम्, किमुत राम: ?, मम प्राणा अपि त्वदीयाः, किमुत धनम् ? - एवं 'किमुत' अव्ययेन सङ्गृह्यमाणं कैमुतिकन्यायेनाऽऽगतमुच्यते ।
Page #34
--------------------------------------------------------------------------
________________ मङ्गलम् नरामराधीश्वरादिपूजार्हस्य पूजातिशयो व्यक्तीभवति । ___यद्यपि इन्द्रवृन्दनतमित्युक्त्याऽपि निरुक्तार्थलाभः, तथापि 'यस्य सारस्वतमन्त्रस्य प्रसादात् कवित्ववित्त्वादिप्राप्तिः, तस्य मन्त्रस्य सङ्ग्रथनमप्यादौ परमं मङ्गलम्, यतः सरस्वत्याः स्मरणमपि hitamAhvayatI'ti मन्यमानः श्रीमान् यशोविजयोपाध्यायः स्वोपज्ञेषु सर्वेष्वपि ग्रन्थरत्नेषु ऐङ्कारमादावुपनिबध्नात्येवेत्येतदनुरोधेनाऽत्राऽपि ऐन्द्रवृन्दनतमित्युक्तिः । जिनमिति विशेष्यवचनेन च 'रागद्वेषादीन् शत्रून् जितवानिति जिन' इति व्युत्पत्तिमहिम्नाऽवयवशक्तिलक्षणयाऽऽगतातोऽवयवार्थप्रतिपत्तितोऽपायापगमातिशय आवेदितो भ्व्ति। जिनशब्दस्तु ऋषभादिचतुर्विंशतिजिनेषु रूंढ्यैव जिनत्वलक्षणमेकमनुगतप्रवृत्तिनिमित्तमुपादाय प्रवर्तत इति समुदायशक्तिलक्षणरूढिविषये जिनत्वलक्षणानुगतधर्मविशिष्टे नतिक्रियाकर्मणि योगार्थस्य रागद्वेषादिशत्रुजेतृत्वस्याऽपायापगमातिशयपर्यवसनस्य विशेषणत्वमुपपन्नमेव । नत्वा = नमस्कृत्य । नमस्कारश्च स्वावधिकोत्कृष्टत्वप्रकारकज्ञानानुकूलव्यापारः; जिनमिति द्वितीयार्थश्च कर्मत्वम्, तच्च प्रकृते विशेष्यत्वम्, तस्य नमस्कारघटकज्ञाने निरूपकत्वसम्बन्धेनाऽन्वयः, नमस्कारघटकस्वपदेन च नमस्कर्तुर्ग्रहणम् । तथा च ज्ञानातिशयवचनातिशयपूजातिशयाऽपायापगमातिशयचतुष्टयोपपन्नं जिनं प्रणम्य जिनवृत्तिविशेष्यताकं यद् ग्रन्थकर्जवधिकोत्कृष्टत्वप्रकारकं ज्ञानं 'मत्त उत्कृष्टो जिन' इत्याकारकम्, तदनुकूलव्यापारानन्तरमित्यर्थः । अहं = प्राप्त-न्यायविशारद-न्यायाचार्यादिबिरुदः श्रीमान् यशोविजयः । 'asmad'zabdasya अन्यदीयस्वार्थतात्पर्यकोच्चारणानधीनोच्चारणरूपस्वतन्त्रोच्चारणकर्तरि शक्तिरिति 1. एतद्ग्रन्थकर्ता श्रीमान् यशोविजयोपाध्यायः 'ऽकारलक्षणसारस्वतबीजमन्त्रजापेन सरस्वती प्रत्यक्षीकृत्य वरं लब्धवान् । 2. शास्त्रकल्पितावयवार्थभानाभावे समुदायार्थनिरूपिता शक्ती रूढिः । 3. शास्त्रकल्पितावयवार्थनिरूपिता शक्तिर्योगः । (न्यायसिद्धान्तमुक्तावली kA0-71) 4. अस्मिन् पद्ये 'jina'zabdo द्विआख्येयः । तत्र रूढ्यर्थो विशेष्यः, योगार्थस्तु विशेषणम् । 5. अनुकूलत्वं चाऽत्र प्रयोज्यत्वम्, न तु प्रयोजकत्वम्-अन्यथा स्वकृतनमस्कारं प्रति स्वस्थित-किञ्चिद्वि शेष्यकस्वावधिकोत्कृष्टत्वप्रकारकज्ञानस्य कारणत्वानुपपत्तेः । 6. अयमत्राऽभिसन्धिः- 'अहं vacmI'tyAdau अस्मच्छब्दस्योच्चारणकर्तरि शक्तिर्भवति । "चैत्रेण कथितम्-अहं caturo'smI"tyAdau अस्मच्छब्दस्य नैतद्वाक्यवक्तरि देवदत्तादौ शक्तिः-देवदत्तादि-कर्तृकोच्चारणेऽन्यदीयस्वार्थतात्पर्यकोच्चारणानधीनत्वरूपस्वातन्त्र्याभावादिति स्वतन्त्रोच्चारणकर्तरि चैत्रे एवाऽस्मच्छब्दस्य शक्तिः । 5M
Page #35
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां प्रकृतास्मच्छब्दोच्चारयितुः श्रीयशोविजयोपाध्यायस्याऽस्मच्छब्देनाऽवगतिः । अहंपदानुपादानेऽपि तनोमीत्युत्तमपुरुषेण तदर्थावगतिः स्यादेव, तथापि स्वगत-विदित-चारुचिन्तामणित्वादिधर्मलक्षणासाधारणपाण्डित्याभिव्यञ्जनद्वारा स्वकर्तृकोक्तग्रन्थस्योपादेयत्वाभिवक्तये तदुक्तिः । प्रमाणनयनिक्षेपैरिति । समासेऽल्पस्वरस्य पूर्वमुपादानमिति नियमेऽपि बहुस्वरस्य प्रमाणपदस्य यत् पूर्वमुपादानं तद् नयापेक्षया प्रमाणस्याऽभ्यर्हितत्वादिति बोध्यम् । प्रमाणादीनां स्वरूपं ग्रन्थे एव व्यक्तम् । तर्कभाषामिति । taya'nte = प्रमितिविषयीक्रियन्ते इति तर्काः प्रमाणादयः, तेषां भाषा = प्रतिपादकवचनसमष्टिः = पूर्वापरसङ्गतिविशेषभावापन्न-वाक्यकदम्बकसनिवेशलक्षणसन्दर्भात्मा ग्रन्थ इति यावत्: तां तनोमि = विस्तारयामि । तावन्मात्राभिधाने च तर्कपदव्युत्पत्तिनिमित्तस्य प्रमितिविषयत्वस्य जीवाजीवपुण्यपापबन्धास्रवसंवरनिर्जरामोक्षाख्यनवतत्त्वेषु, पुण्यपापयोर्जीवाजीवयोरन्तर्भावमाश्रित्य सप्ततत्त्वेषु, जीवपुद्गलधर्माधर्माकाशकालात्मकषद्रव्येषु तथा क्रमाक्रमभाविपर्यायेषु च सत्त्वेन; तत्प्रतिपादकसन्दर्भविशेषस्याऽपि तर्कभाषात्वेनोत्तरकालीनकर्त्तव्यत्वप्रकारक-ज्ञानानुकूलव्यापारलक्षणप्रतिज्ञाविषयतेया, ग्रन्थे चाऽस्मिन् जीवादिपदार्थानामनिरूपणेन सम्पूर्णतया प्रतिज्ञातानिर्वाहाद् न्यूनत्वं स्यात् । व्युत्पत्त्यर्थमनाश्रित्य चिकीर्षितग्रन्थविशेषे रूढ एवाऽयं तर्कभाषाशब्द इति यावान् विषयोऽत्र प्रतिपादितोऽस्ति तावदभिधेयकग्रन्थ एव प्रतिज्ञाविषय इति न प्रतिज्ञातार्थानिर्वाह' इति विभाव्यते, तदाऽपि चिकीर्षितग्रन्थादौ तदध्ययनादिप्रवृत्त्यर्थमनुबन्धचतुष्टयमवश्यमेव वक्तव्यम् । अन्यथाऽनुबन्धचतुष्टयाज्ञाने प्रवृत्तिकारणयोरिदं मदिष्टसाधनमिति, इदं च मत्कृतिसाध्यमिति ज्ञानयोरभावात् तदध्ययनार्थं प्रेक्षावतां प्रवृत्तिरेव न स्यात् । 1. laghvakSarAsakhIdutsvarAdyadalpasvarAya'mekam // (सिद्ध0 3-1-160) 2. अहमेतत् कार्यं करिष्यामीति मनसिकृत्य प्रतिज्ञा गृह्यते । अतः सा उत्तरकालीन(= भविष्यत्कालीन) कर्तव्यत्वप्रकारक(किञ्चित्कार्यविशेष्यक)ज्ञानानुकूल(= ज्ञानप्रयोज्य)व्यापारात्मिका । 3. जैनदर्शने लोकोऽयं नवतत्त्वात्मकः षड्द्रव्यात्मको वा मतः । अतो नवतत्त्वानि षड्द्रव्याणि गुणाः पर्यायाश्च इदं सर्वं प्रमितिविषयीभूतमिति तत् सर्वं तर्कपदवाच्यम् । न चाऽत्र तत्सर्वस्य निरूपणमिति तर्कनिरूपण प्रतिज्ञाभङ्गः स्यादिति भावः । 4. अथवाऽत्र तर्कशब्दो यथार्थज्ञानसाधनार्थे ज्ञेयः । प्रमाणनयनिक्षेपा यथार्थज्ञानसाधनानीति तेषामेव निरूपणे न प्र्तिज्ञ्याभ्न्ग्ग्ः। 5. चिकीर्षां प्रतीष्टसाधनत्वकृतिसाध्यत्वयोर्ज्ञानस्य हेतुत्वम् । (कारिकावली 150)
Page #36
--------------------------------------------------------------------------
________________ अनुबन्धचतुष्टयम् अभिधेयः प्रयोजनमधिकारी सम्बन्धश्चेत्येतदनुबन्धचतुष्टयम् । तल्लक्षणं तु प्रवृत्तिप्रयोजकज्ञानविषयत्वं प्रवृत्तिजनकज्ञानजनकज्ञानविषयत्वं वा । प्रथमे जनकजनकं प्रयोजकं भवतीतिकृत्वा प्रवृत्तिप्रयोजकमभिधेयादिचतुष्टयज्ञानम्, तद्विषयत्वमभिधेयादिचतुष्टये । द्वितीये प्रवृत्तिजनकं मदिष्टसाधनताज्ञानं मत्कृतिसाध्यताज्ञानं च, तज्जनकमनुबन्धचतुष्टयज्ञानम्, तद्विषयत्वमनुबन्धचतुष्टये समस्तीति लक्षणसमन्वयः । तथा चैतद्ग्रन्थाध्ययनप्रवृत्त्यर्थमभिधेयादिस्वरूपानुबन्धचतुष्टयप्रतिपादनायोक्तंप्रमाणनयनिक्षेपैरिति । उपलक्षणे' चेयं तृतीया, प्रमाणनयनिक्षेपोलक्षितत्वं च प्रकृततर्कभाषाभिधग्रन्थस्य प्रतिपादकतयेति । न तु करणाभिधायिनीयं तृतीया, तथा सति तस्याः तनोमीत्यनेनैवाऽन्वयस्य वक्तव्यत्वेन तर्कभाषाभिधेयस्याऽन्यस्यैव कस्यचिद् विशदीकरणमेभिरिति स्यात्, न च तथाऽत्र समस्तीति । एवं च प्रमाणनयनिक्षेपा अभिधेयाः, तैः सह ग्रन्थस्य प्रतिपाद्यप्रतिपादकभावः सम्बन्ध इति साक्षात् प्रतीयते । प्रमाणनयनिक्षेपज्ञानं प्रयोजनम्, तत्कामोऽधिकारीति प्रयोजनाधिकारिणावर्थात् प्रतीयेते । प्रमाणनयनिक्षेपाणां च ज्ञानरूपमेवाऽनुष्ठानम्, तच्च शक्यमेवेति नाऽशक्यानुष्ठेयत्वमभिधेयस्य; तत्प्रतिपादकत्वमप्युक्तशास्त्रस्य सम्भवत्येवेति नाऽसम्बद्धत्वम्; निरुक्ताभिधेयपरिज्ञानं चोपादेयार्थविषयकत्वेन काम्यत्वाद् भवत्येव प्रयोजनम्; तत्कामनाऽपि प्रेक्षावतां सम्भवत्येवेति नाऽधिकारिणामप्यसम्भव इति - न चन्द्रानयनोपदेशवद् नागशिरोमण्याहरणोपदेशवच्चाऽशक्यानुष्ठेयार्थत्वम्, न वोन्मत्तवाक्यसन्दर्भवत् पूर्वपरासङ्गतार्थत्वम्, न रसाभासादिवर्णनवदुत्तमपुरुषानभिमतार्थज्ञानजनकत्वम्, नाऽत एव चाऽसम्भवद्विशिष्टपुरुषाधिकारत्वमिति निष्कम्पप्रवृत्तिविषयाध्ययनकोऽयं ग्रन्थ इति । प्रमाणसामान्यनिरूपणम् अथ प्रथमोद्दिष्टं प्रेमाणं निरूपयति । श्रीदेवसूर्युपदिष्टं प्रमाणलक्षणमाह तत्र- स्वपरव्यवसायिज्ञानं प्रमाणम् ॥ 5 तत्र प्रमाणादीनां मध्ये = स्वपरेति । अत्र प्रमाणमिति लक्ष्यनिर्देशः, स्वपरव्यवसायिज्ञानमिति लक्षणनिर्देशः । * यद्यपि स्वपरव्यवसायित्वस्वरूपप्रकर्षविशिष्टं ज्ञानं प्रशब्दाव्यवहितोत्तरेण भावानडन्तेन 3 1. हेतुकर्तृकरणेत्थम्भूतलक्षणे ॥ ( सिद्ध02-2-44) 2. यथोद्देशं निर्देश इति न्यायाद् । 3. अनट् ॥ (सिद्ध0 5-3 - 124)
Page #37
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां करणानडन्तेन' वा 'माऽधातुना प्रत्याय्यते इति, प्रमाणमिति लक्ष्यवचनं स्वपव्यवसायिज्ञानमिति लक्षणवचनं च समानार्थमिति उद्देश्यतावच्छेदक-विधेयतावच्छेदकयोरैक्ये 'घटो घट' इत्यस्मादिव प्रकृतलक्षणवाक्यादपि शाब्दबोधानुपपत्ति:2; तथापि प्रत्यक्षं प्रमाणमनुमानं प्रमाणं प्रत्यभिज्ञानं प्रमाणं स्मृतिः प्रमाणमित्याद्यनुगतप्रतीतिसिद्धमनुगतमस्त्येव किञ्चित् प्रमाणत्वं स्वपरव्यवसायिज्ञानत्वसमनियतं तदन्यत्, तदेव च लक्ष्यतावच्छेदकम्, तद्विशिष्टमेव च प्रमाणमिह प्रमाणपदेन विवक्षितम् । स्वपरव्यवसायिज्ञानत्वाभिन्नत्वेऽपि वा प्रमाणत्वस्य प्रमाणत्वत्वेन लक्ष्यतावच्छेदकत्वं स्वपरव्यवसायिज्ञानत्वत्वेन च लक्षणतावच्छेदकत्वमित्यपि स्याद्वादिना वक्तुं शक्यत एव-तन्मते एकस्याऽपि निरुक्तज्ञानत्वस्योक्तरूपाभ्यां भेदसम्भवात् । तथा स्वपरव्यवसायिज्ञानत्वमपि स्वव्यवसायिज्ञानत्व-परव्यवसायिज्ञानत्वाभ्यामभेदेनाऽऽकलितं द्विस्वभावमिति, तत्र स्वव्यवसायिज्ञानत्वस्वभावात्मना प्रमात्मकफलतावच्छेदकम्, परव्यवसायिज्ञानत्वस्वभावात्मना च प्रमाणात्मककरणशक्त्यवच्छेदकमित्यपि बोध्यम् । लक्षणांशं विवृणोतिस्वम् आत्मा, ज्ञानस्यैव स्वरूपमित्यर्थः । कस्याऽऽत्मेत्यनुक्तौ 'घटात्मा-पटात्मेऽत्येवं घटादिस्वरूपे सर्वत्र 'Atma'zabdaprayogAd घटाद्यात्मनोऽपि स्वशब्देन ग्रहणं प्रसज्येत । किञ्च जैनमते घटादिव्यवसायो ऽघटमहं jAnAmI'tyAdisvarUpa एव, तत्र च 'अहं' पदवाच्यस्य प्रमातुरात्मनोऽपि भानं भवतीति प्रमाता स्वशब्दग्राह्य इति भ्रान्तिरपि प्रसज्येतेत्यतः तत्पर्यवसितार्थमाह-ज्ञानस्येति । साक्षात् परम्परया वा यः स्वार्थस्य विशेष्यः, यश्च समभिव्याहतक्रियाकारकपदार्थः तदुभयत्र 'sva'padasya शक्तिरिति स्वपरव्यवसायिज्ञानमित्यत्र 'sva'zabdArthasya परम्परया विशेष्यं ज्ञानमेवेति ज्ञानस्यैव 1. करणाऽऽधारे ॥ (सिद्ध0 5-3-129) 2. लक्षणवाक्ये लक्ष्यमुद्दिश्य लक्षणं विधीयते इति लक्ष्यमुद्देश्यम्, लक्षणं विधेयम् । टीकायां दर्शितं च प्रमाणत्वम् = उद्देश्यतावच्छेदकम् = स्वपरव्यवसायिज्ञानत्वमिति । तदेव विधेयतावच्छेदकमपीति उभयोरैक्यात् शाब्दबोधानुपपत्तिरित्याशङ्का । न चेयं युक्ता-'इदं प्रमाणम्', 'इदं प्रमाण mityanugatapratItisiddha'pramANatva'dharmasyaivA'troddezyatAvacchedakatvenA'bhimatatvAt, तस्य च स्वपरव्यवसायिज्ञानत्वरूपविधेयता वच्छेदकभिन्नत्वात् । 3. स्वपरव्यवसायिज्ञानत्वान्यत् । 4. अत्र स्वपदार्थविशिष्टो व्यवसायः, तद्विशिष्टं च ज्ञानमिति स्वार्थस्य परम्परया विशेष्ये ज्ञाने स्वपदस्य शक्तिः । 'चैत्रः स्वं pazyatI'tyAdau यः समभिव्याहृतायाः क्रियायाः कारक: चैत्रादिः, तत्र स्वपदस्य शक्तिः ।
Page #38
--------------------------------------------------------------------------
________________ प्रमाणलक्षणविवरणम् स्वरूपं 'sva'zabdena ग्रहीतव्यमित्यर्थः । 'पर पदेन भिन्नस्वरूपबोधकेनाऽशेषस्याऽपि जगतो ग्रहणं प्रसज्येतेत्यत आहपरः तस्मादन्योऽर्थ इति यावत् । ज्ञानस्वरूपाद् भिन्नः परपदेन ग्राह्य इत्यर्थः । ज्ञानस्वरूपादन्य आत्माऽपि, तव्यवसायि भ्रमज्ञानमपीत्यत आह-अर्थ इति । यज्ज्ञानस्य यो ज्ञेयो बाह्योऽर्थः, स एव परपदेनाऽत्राऽभिप्रेत इत्यर्थः । तौ व्यवस्यति = यथास्थितत्वेन निश्चिनोतीत्येवंशीलं स्वपरव्यवसायि । तौ-ज्ञानस्वरूप-बाह्यार्थौ । यथास्थितत्वेन-यस्य ज्ञानस्य यद् रूपं प्रत्यक्षत्वानुमितित्वादिकम्, बाह्यार्थस्य च स्वस्मिन् वर्तमानं यद् रूपम्, तद्रूपेण । यद्यपि लक्षणवाक्ये लक्ष्यमुद्दिश्य लक्षणं विधीयत इति उद्देश्यविधेयवचनयोरावश्यकत्वमेवेति केवलं 'प्रमाण मिति पदं विभक्तिलक्षणपदसमभिव्याहारमाश्रित्य वाक्यं भवदपि लक्ष्यमात्रप्रतिपादकत्वाद् न लक्षणवाक्यमतो ज्ञानपदाऽनुपादानेऽन्यदेव किञ्चिद् 'उपयोगाऽदिपदमुपात्तं स्याद्, न च तद् उपात्तमिति लक्षणवाक्यत्वोपपत्त्यर्थमेव 'jJAna'padam, तथापि प्रमाणमित्यस्यैव रूढ्यर्थः किञ्चिल्लक्ष्यम्, प्रमाणत्वादिना परिकल्पितादिरूपं च किञ्चिल्लक्षणम्-इत्यभ्युपेत्य 'प्रमाण मिति लक्षणवाक्यं काममस्तु, किं ज्ञानपदोपादानेनेत्यत आह अत्र दर्शनेऽतिव्याप्तिवारणाय ज्ञानपदम् । ___- तात्पर्यसङ्ग्रहा न्यायविशारदं नत्वा यशोविजयवाग्मिनम् । तन्यते तर्कभाषाया वृत्तिस्तात्पर्यसङ्ग्रहा ॥ 1. रज्जौ 'अहं सर्प jAnAmI'ti भ्रमेऽपि स्वस्य = ज्ञानस्वरूपस्य, तद्भिन्नस्याऽऽत्मनश्च व्यवसायो यथार्थ एवेति भ्रमेऽपि स्वपरव्यवसायित्वात् प्रमाणत्वापत्तिरिति 'पर पदार्थं विवृणोति-तस्मादिति । 2. स्वपरेति, व्यवसायीति, ज्ञानमिति च पदानामावश्यकताया दर्शनीयत्वेन प्रथमं केवलं 'pramANa'miti ग्र्हीत्व्य्म्। तस्य च 'प्रमाण' 'अम्' इति पदद्वयसमहत्वेन वाक्यत्वमपि । परं तस्य न लक्षणवाक्यत्वंलक्ष्यमात्रप्रतिपादकत्वात् । अतस्तत्र लक्षणवाक्यत्वोपपत्त्यर्थमेव 'jJAna'padaM स्यादिति न तत्पदकत्यस्याऽऽवश्यकता । तथापि 'pramANa'mityetAvanmAtre'pi, रूढ्यर्थो लक्ष्यम, स्वपरव्यवसायित्वरूपप्रमाणत्वस्य लक्षणत्वमिति लक्षणवाक्यत्वोपपत्तेर्न तदर्थं ज्ञानपदस्याऽऽवश्यकतेति ज्ञानपदप्रयोजनं दर्शयति-अत्रेति ।
Page #39
--------------------------------------------------------------------------
________________ 8 सटीकजैनतर्कभाषायां अत्र = उक्तलक्षणवाक्ये । स्वमते सामान्यमात्रविषयकग्रहणमनाकारोपयोगस्वरूपं दर्शनमित्युच्यते । तत्स्थाने सामान्यानुपगन्त्रा बौद्धेन स्वलक्षणमात्रगोचरं निर्विकल्पकप्रत्यक्षमुपेयते, तच्च न प्रमाणमथापि प्रत्यक्षप्रमाणतया तेनाऽभ्युपेयते । वस्तुतोऽलक्ष्ये लक्षणगमनादतिव्याप्तिः स्यादतः तद्वारणाय ज्ञानपदम् । तच्च विशेषावगाहिबोधे सविकल्पात्मके सङ्केतितमिति दर्शनस्याऽतथात्वाद् न तत्राऽतिव्याप्तिः । यदा' च बौद्धाभ्युपगत-स्वलक्षणविषयक-निर्विकल्पकप्रत्यक्षात्मकदर्शने एवाऽतिव्याप्तिवारणाय 'jJAna'padopAdAnamupapAditam, तदा ज्ञानदर्शनयोरैक्यमभ्युपगच्छतां नव्यानां मते दर्शनस्य लक्ष्यतया, ग्रन्थकारोपाध्यायमते नैश्चयिकावग्रहस्वरूपस्य दर्शनस्य मतिज्ञानत्वेन प्रामाण्ये च तत्राऽतिव्याप्त्यसम्भवेऽपि न क्षतिः । अपि चोक्तलक्षणं श्रीमद्देवसूरिनिर्दिष्टमेव, तन्मते च दर्शनं ज्ञानात् पृथगेवाऽभिमतमिति तदुक्तलक्षणघटकविशेषणव्यावृत्तिः तन्मतमवलम्ब्य युक्तैव । वस्तुतो ऽदृश्यतेऽनेनेति दर्शन' मिति व्युत्पत्त्या 'दर्शन' पदेन प्रत्यक्षकारणमिन्द्रिय ए - मिन्द्रियसन्निकर्षो वाऽज्ञानरूपमपि प्रमाणतया नैयायिकवैशेषिकाभ्यामुपगतम्, तस्य चाऽज्ञानरूपतयाऽप्रामाण्याद् जैनमते न तत्र प्रामाण्यमभ्युपगतमिति लक्ष्यभिन्ने तत्र लक्षणगमनवारणाय ज्ञानपदमिति बोध्यम् । व्यवसायीति विशेषणस्य प्रयोजनमुपदर्शयति संशयविपर्ययानध्यवसायेषु तद्वारणाय व्यवसायिपदम् । 'साधक-बाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पर्शिज्ञानं संशय' इति सूत्रलक्षिते (प्र.न.1.11) 'अयं स्थाणुर्वा पुरुषो वे' त्याकारके संशये, 'विपरीतैककोटिनिष्टङ्कनं विपर्यय' यद्यपि सन्मतिटीकाकृता अभयदेवेन द्वितीयकाण्डप्रथमगाथाव्याख्यायां दर्शनस्याऽपि प्रामाण्यं स्पष्टमुक्तम्, यद्यपि च स्वयं ग्रन्थकारेणाऽपि सामान्यमात्रग्राहिणो नैश्चयिकावग्रहत्वं वदता दर्शनस्य मतिज्ञानोपयोगान्तर्गतत्वेनैव प्रामाण्यं सूचितं भाति; तथापि माणिक्यनन्दि-वादिदेवसूरिप्रभृतिभिर्जैनतार्किकैः यद् दर्शनस्य प्रमाणकोटेर्बहिर्भावसमर्थनं कृतं तदभिप्रेत्य ग्रन्थकृता अ दर्शनस्य प्रमाणालक्ष्यत्वं मन्वानेन 'दर्शनेऽतिव्याप्तिवारणाय' इत्याद्युक्तम् । 1. श्रीसिद्धसेनाचार्यादयो ज्ञानदर्शनयोरैक्यमभ्युपगच्छन्ति, ग्रन्थकारोपाध्यायश्च दर्शनस्य मतिज्ञानोपयोगान्तर्गतत्वमनुमन्यते इति तेषां मते दर्शनं प्रमाणं प्रमाणलक्षणलक्ष्यं चैवेति 'दर्शनेऽतिव्याप्तिवारणाये ऽत्यसङ्गतं भवेत् । यदा च दर्शनपदस्य बौद्धाभ्युपगतनिर्विकल्पकप्रत्यक्षेत्यर्थोऽनुमतः तदा नाऽसङ्गतिरित्यत्र भावः । 2. 'इन्द्रियं करणं मतम् ॥ ' ( कारिकावली 58)
Page #40
--------------------------------------------------------------------------
________________ प्रमाणलक्षणपदकृत्यम् (प्र.न.1.9) इति सूत्रलक्षिते शुक्तिकायाऽमिदं rajata'mityAkArake विपर्यये, 1 किमित्यालोचनमात्रमनध्यवसाय' इति सूत्रलक्षिते (प्र.न.1.13) 'किमपि मया spRSTa'mityAkArake गच्छत्तृणस्पर्शज्ञानरूपेऽनेध्यवसाये च प्रमाणतात्मकज्ञानत्वस्य सत्त्वेनाऽतिव्याप्तिवारणाय व्यवसायिपदमित्यर्थः । तथा च यथास्थितत्वेन निश्चयत्वलक्षणव्यवसायत्वं तद्वति तत्प्रकारकतदभावाप्रकारकनिश्चयत्वे पर्यवसितम् । संशये च तदभावाप्रकारकत्वस्य निश्चयत्वघटकस्याऽभावाद्, विपर्यये च तद्वति तत्प्रकारकत्वस्याऽभावाद्, अनध्यवसाये च नियतप्रकारताविशेष्यत्वयोनिरूपकत्वस्याऽभावाद् न व्यवसायित्वम् । संशयविपर्ययानध्यवसायाः समारोपाः, तद्विरोधी च व्यवसाय-इति समारोपेऽतिव्याप्तिवारणायेत्युक्तौ लाघवसम्भवेऽपि स्पष्टप्रतिपत्तये इत्थमभिधानम् । यद्यपि स्वमते ज्ञानमात्रं स्वप्रकाशस्वरूपं परप्रकाशकं चेति 'स्वपरेऽति विशेषणानुपादानेऽपि नाऽतिव्याप्तिः, तथापि 1. 'ज्ञानमात्रमतीन्द्रियम्, किन्तु स्वजन्यज्ञाततालिङ्गकानुमानेन तद् गृह्यते, तदनुमानप्रयोगश्च-इयम् घटनिष्ठज्ञातता-घटत्वप्रकारकघटविशेष्यकज्ञानजन्याघटत्वप्रकारकघटनिष्ठज्ञाततात्वाद्-या यत्प्रकारिका यनिष्ठा ज्ञातता सा तत्प्रकारकतद्विशेष्यकज्ञानजन्या, यथा पटत्वप्रकारकपटनिष्ठज्ञातता' एवं परोक्षज्ञानवादिनो मीमांसकप्रकाण्डस्य कुमारिलभट्टस्य, 2. 'निर्विकल्पकज्ञानातिरिक्तं ज्ञानमात्रं यद्यपि प्रत्यक्षस्वरूपयोग्यम्, तथापि ईश्वरयोगिज्ञानातिरिक्तस्य तस्य स्वविषयकत्वं न सम्भवतीति स्वसमानाधिकरण-स्वानन्तरोत्पन्नानुव्यवसायात्मकप्रत्यक्षज्ञानेन व्यवसायो गृह्यते, यथा "अयं घट" इति व्यवसायो "घटमहं जानामीत्यनुव्यवसायेन गृह्यते" इत्येवं स्वसमानाधिकरण-समनन्तरप्रत्ययवेद्यं ज्ञानमिति वादिनोऽपरप्रकाशज्ञानिनो नैयायिकस्य वैशेषिकस्य च, 3. 4 तादात्म्यमेव विषयविषयिभावनिबन्धनमिति ज्ञानाभिन्नो ज्ञानाकार एव ज्ञानविषयः, ज्ञानाकाराद् भिन्नं बाह्यं वस्तु समस्त्येव नेऽति स्वमात्रविषयकमेव सर्वं ज्ञानं बाह्यवस्तुनोऽभावादेव न बाह्यवस्तुविषयकमिति ज्ञानाद्वैतवादिनो योगाचारस्य बौद्धविशेषस्य च मतमपहस्तयितुं स्वपरेति विशेषणमित्याह 1. सामान्यमात्रगोचरयोरावग्रहानध्यवसाययोरीहाजननाऽजननरूपफलभेदाद् भेदोऽवसेयः । 2. नजोऽत्राऽल्पार्थकत्वम्, न चाऽऽत्यन्तिकनिषेधपरत्वम्-तथा सति अनध्यवसायस्याऽज्ञानत्वेन ज्ञानपदेनैव तद्व्यावृत्तिसम्भवे, व्यवसायिपदेन तद्व्यावृत्तिदर्शनानुपपत्तेः । 3. संशये पुरुषत्ववति पुरुषत्वाभावाप्रकारकत्वस्याऽसत्त्वाद्, विपर्यये शुक्तित्ववति शुक्तित्वप्रकारकत्वाऽभावात्, अनध्यवसाये च स्वनिरूपितनियतप्रकारताविशेष्यतयोरेवाऽभावाद न निश्चयत्वमिति भावः । 4. न्यायसिद्धान्तमुक्तावली, kA0 49 /
Page #41
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां परोक्षबुद्ध्यादिवादिनां मीमांसकादीनां, बाह्यार्थापलापिनां ज्ञानाद्यद्वैतवादिनां च मतनिरासाय स्वपरेति स्वरूपविशेषणार्थमुक्तम् । / ____ परोक्षेति । आदिपदात् समानाधिकरण-समनन्तर-स्वविषयकपरोक्षवेद्यबुद्ध्युपग्रहः । 'मीमांसकादीनाऽमित्यत्र 'आदि पदाद् वैशेषिकाद्युपग्रहः । स्वरूपेति । विशेषणं द्विविधम्-1. स्वरूपविशेषणम् 2. व्यावर्त्तकविशेषणम् । स्वरूपविशेषणमेव चोपरञ्जकविशेषणमुच्यते, स्वरूपपरिज्ञानरूपफलत्वेनाऽस्याऽपि न निष्फलत्वम् । सम्भवे व्यभिचारे च vizeSaNamarthava'diti वचनं च व्यावर्त्तकविशेषणपरम्, तस्य हि विशेष्ये सम्भवोऽपि वर्तते, व्यभिचारोऽपि । व्यभिचार इत्थम्-1. तद्विनाऽपि विशेष्यतावच्छेदकाक्रान्तस्याऽन्यस्य सद्भावात् 2. तस्याऽपि च विशेष्यतावच्छेदकशून्ये वृत्तेः । तत्र 'शुक्लं jala'mityatra जलस्य शौक्ल्यं विशेषणं प्रथम-तत्र सम्भवमात्रम्, द्वितीयं 'नीलो घट' इत्यत्र घटस्य नीलरूपत्वम् । प्रकृते च स्वपरेति विशेषणं व्यवसायिज्ञानात्मकप्रमाणस्य स्वरूपपरिज्ञानफलकमुक्तमित्यर्थः । ननु स्वपरेति स्वरूपविशेषणमेवेत्याश्रयणे ऽव्यवसायिज्ञानं pramANa'mityevA''zritaM स्यात्, तत्र व्यवसायश्च यथावस्थितत्वेन निश्चय एव-इति शब्दान्तरेण 'सम्यग्ज्ञानं pramANa'mityAkhyAtam / सम्यग्ज्ञानं च प्रमैव, तस्येदानी प्रमाणत्वे आश्रिते करणं तत् संवृत्तम् । अथ च तस्य तदतिरिक्तं फलं वक्तव्यम्, न च तद् वक्तुं शक्यमिति फलाभावात् करणमप्यनुपपन्नमिति करणार्थक अनट् प्रत्ययान्त-'माऽधातुनिष्पन्न-प्रमाणपदार्थरूपलक्ष्यस्य तादात्म्येन लक्षणत्वमप्युक्तज्ञानस्य न सम्भवतीत्याशङ्कते 'मीमांसकादीनाम्'-कुमारिलप्रभृतयो हि ज्ञानमात्रस्य परोक्षत्वेन परप्रकाश्यत्वं मन्वानाः अर्थप्राकट्याख्येन तत्फलेनैव हेतुना तदनुमितिमङ्गीकुर्वाणाः तस्य स्वप्रकाशत्वं निरस्यन्तीति ते परोक्षबुद्धिवादिनोऽभिधीयन्ते । जैनमते हि सर्वस्याऽपि ज्ञानस्य स्वपरप्रकाशकत्वनियमात् 'स्वपर' इति विशेषणाऽभावेऽपि स्वपरव्यवसायित्वरूपस्याऽर्थस्य सिद्धान्तबलेनैव लाभात् 'स्वपर' इति विशेषणं कस्मात् ? इत्याशङ्क निवारयितुमुक्तम्-'स्वरूपविशेषणार्थम्' इत्यादि । तथा च नेदं विशेषणं किञ्चिद्व्यावर्तकतया लक्षणे निवेशितं येन व्यावृत्त्यभावप्रयुक्ता तद्वैयर्थ्याशङ्का स्यात् । किन्तु स्वरूपमात्रनिदर्शनतात्पर्येणैव तत् तत्र निवेशितम् । न च स्वरूपविशेषणे व्यावृत्तिलाभप्रत्याशा । विशेष्यस्वरूपविषयकबोधजननरूपं तत्फलं तु अत्रापि निर्बाधमिति नैतस्य विशेषणस्य वैयर्थ्याशङ्का । 1. वस्तुतः प्रथमो व्यभिचार एव 'सम्भवे व्यभिचारेः' इति नियमे कक्षीक्रियते । द्वितीयस्य स्वरूपविशेषणेऽपि सद्भावात्-शुक्लं जलमित्यत्राऽपि शौक्लस्य जलत्वशून्ये वृत्तेः ।
Page #42
--------------------------------------------------------------------------
________________ प्रमाणफलचर्चा ननु यद्येवं सम्यग्ज्ञानमेव प्रमाणमिष्यते तदा किमन्यत् तत्फलं वाच्यमिति चेत्, किमित्याक्षेपे, न किञ्चिदिति तदर्थः । अन्यत् = सम्यग्ज्ञानरूपप्रमाणाद् भिन्नम् । तत्फलम् = सम्यग्ज्ञानलक्षणप्रमाणफलम् । प्रमाण-तत्फलयोः कथञ्चिद् भेदाभेदस्यैव स्याद्वादे स्वीकृतत्वेन प्रमाणात् सर्वथा भिन्नस्य तत्फलस्याऽभावेनोपदेष्टुमशक्यत्वेऽपि, प्रमाणात् कथञ्चिद् भिन्नाभिन्नस्य स्वार्थव्यवसितिलक्षणस्य तत्फलस्य सम्भवाद्, नोक्ताक्षेपः स्याद्वादिनं प्रति कमपि दोषमावहतीति समाधत्ते सत्यम्, स्वार्थव्यवसितेरेव तत्फलत्वात् । सत्यमिति । अन्यफलापाकरणमिष्टमेवेत्यर्थः । तत्फलत्वात् = प्रमाणफलत्वात् । ननु यथा च भवन्मते-व्यवसायिज्ञानमात्रस्य प्रमाणलक्षणत्वोपपत्तौ 'स्वपरेऽति स्वरूपविशेषणार्थमेव, लक्षणे तदनिवेशेऽपि नाऽतिव्याप्त्यादिदोषः; तथा 'स्वार्थे त्यपि स्वरूपविशेषणार्थमेव-स्वार्थव्यवसितिरूपत्वादेव तद्रूपाया एव तस्याः फलत्वसिद्धः (?) / एवं च 'व्यवसितिः प्रमाणं' 'व्यवसितिः phala'mityekenaiva धर्मेण प्रमाणत्वं फलत्वं च स्यात्, तच्च न सम्भवति-प्रमाणफलभावस्य भेदनियतत्वात् । अतः स्वव्यवसायित्वेन फलत्वंपरव्यवसायित्वेन प्रमाणत्वमित्येवमवश्यमभ्युपगन्तव्यत्वेन प्रमाणस्य स्वपरव्यवसायित्वं स्वाभ्युपगतं न स्यादिति शङ्कते नन्वेवं प्रमाणे स्वपरव्यवसायित्वं न स्यात्-प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वव्यवसायित्वादिति चेत्, नन्वेवमिति । स्वार्थव्यवसितेः फलत्वाङ्गीकारे इत्यर्थः । 'ननु यद्येवम्'-प्रस्तुतस्य शङ्कासमाधानग्रन्थस्य मूलं स्याद्वादरत्नाकरे [pR0 52] इत्थं दृश्यते अत्र 'ज्ञानस्याऽथ प्रमाणत्वेः' इत्यादि रत्नप्रभायामुद्धृतं श्लोकत्रयं (पृष्ठ 14) समस्ति । 'स्वव्यवसायित्वात्'-ननु देवसूरिकृतं 'स्वपर' इत्यादिसूत्रं तदीयां च रत्नाकरव्याख्यामवलम्ब्य प्रमाणस्य फलं दर्शयता श्रीमता उपाध्यायेन 'स्वार्थव्यवसितेरेव तत्फलत्वात्' इत्युक्तम्, अस्य च उक्तसूत्र-तदीयव्याख्यानुसारी स्वपरव्यवसितिरेवाऽर्थः फलत्वेन पर्यवस्यति । तथा च अत्रत्यः स्वमात्रव्यवसितेः फलत्वप्रदर्शनपरः आशङ्काग्रन्थः कथं सङ्गच्छेत ? यतो हि 'svaparavyavasAyi'ityAdisUtravyAkhyAyAM अग्रेतने च 'स्वपरव्यवसितिक्रियारूपाऽज्ञाननिवृत्त्याख्यं फलं tu'ityAdisUtre [pra0 na0 6.16] स्वयं देवसूरिणा स्वपरव्यवसितेरेव फलत्वस्य प्रति
Page #43
--------------------------------------------------------------------------
________________ 12 * सटीकजैनतर्कभाषायां ननु योग्यताज्ञानशाब्दबोधयोः कारणकार्यभावेऽपि समानविषयकत्वं दृश्यते एवेति फलस्य स्वपरव्यवसायित्वे प्रमाणस्याऽपि स्वपरव्यवसायित्वं स्यादेवेति प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वव्यवसायित्वादिति हेतूपादानं प्रमाणस्य स्वपरव्यवसायित्वासम्भवप्रतिपत्तयेऽयुक्तमिति चेत् ? न, अन्यत्र भिन्नयोः समानविषयतया कार्यकारणभावे समानविषयकत्वस्य सम्भवेऽपि, प्रकृते य एव प्रमाणस्य स एव यदि फलस्याऽपि विषयः, तदा फलेन यत् प्रकाशयितव्यं तत् प्रमाणेन प्रकाशितमेवेति न तत्प्रकाशनेन फलं किञ्चिदित्यतः प्रमाण-फलयोर्विषयभेदस्याऽवश्यमभ्युपगन्तव्यत्वात् । न च-प्रमाणफलयोविषयभेदः-प्रमाणस्य स्वप्रकाशकत्वेन स्वव्यवसायित्वात्, फलस्य परप्रकाशकत्वेन परव्यवसायित्वादप्युपपद्यते इति 'प्रमाणस्य परव्यवसायित्वं फलस्य च svavyavasAyitva'mityatra विनिगमकं नास्तीति-वाच्यम् । यत:21. 'घटमहं jAnAmI'tyAdyanuvyavasAyasya 'अयं ghaTa'ityAdivyavasAyaphalatvaM पाद्नात्। किञ्च, प्रमाणफलस्वरूपविषयको जैनतर्कसिद्धान्तोऽपि इदानीं यावन्निविवादं स्वपरप्रकाशयोरेव फलत्वं प्रतिपादयन् सर्वत्र दृश्यते इति तं सिद्धान्तमपि प्रस्तुतशङ्काग्रन्थः कथं न बाधेत इति चेत्ः ___ अवधेहि, यद्यपि स्वपरव्यवसितेरेव प्रमाणफलत्वं निर्विवादं जैनतर्कसम्मतम्, तथापि अत्र ग्रन्थकृता विज्ञानवादीयबौद्धपरम्परायां लब्धप्रतिष्ठः स्वमात्रसंवेदनस्य प्रमाणफलत्वसिद्धान्तः, इदानीं यावत् जैनतर्कपरम्परायां अलब्धप्रतिष्ठोऽपि औचित्यं समीक्ष्य सनिवेशितः । तथा च ग्रन्थकर्तुस्तात्पर्यमत्र इत्थं भाति-यद्यपि ज्ञानं स्वं परं चोभयं प्रकाशयति तथापि तदीयं स्वमात्रप्रकाशनं फलकोयै निपतति । स्वमात्रप्रकाशनस्य फलत्वोक्तावपि वस्तुतः ज्ञानात्मकस्वप्रकाशनस्य 'विषयनिरूप्यं हि ज्ञानम्, ज्ञानवित्तिवेद्यो विषयः' [मुक्ता0 kA0 136.] इति सिद्धान्तानुसारेण स्वविषयविषयकत्वान्यथानुपपत्त्या परप्रकाशनगर्भितत्वमपि पर्यवस्यति इति परव्यवसितेरादेव लभ्यत्वेन गौरवादेव स्वपरोभयव्यवसितेः साक्षात् फलत्वेनाऽभिधानं ग्रन्थकृता नाऽऽदृतम् । प्रमाणफलयोरभेदपक्षं समाश्रित्य च प्रमाणस्य स्वपरव्यवसायित्वोक्तिः फलस्य च स्वपरव्यवसितित्वोक्तिः सङ्गमिता । ग्रन्थकर्तुरयमभिप्रायः अग्रेतनेन 'ज्ञानाभावनिवृत्तिरुचर्थज्ञातताव्यव्यहारनिबन्धनस्वव्यवसितिपर्यवसितैव सामान्यतः फलमिति द्रष्टव्यम्' इति ग्रन्थेनाऽपि स्फुटीभवति । 1. योग्यताज्ञानं पदार्थानामन्वयं विषयीकरोति । शाब्दबोधविषयोऽपि पदार्थानामन्वय एव । 2. एकस्यैव jJAnasyAM'zadvayaM-स्वसंवेदनं च परसंवेदनं च । तत्र स्वव्यवसायित्वस्य फलत्वम्, परव्यवसायित्वस्य च प्रमाणत्वमिति पूर्वपक्षे उक्तम् । तत्र केनचिदाशङ्का प्रदर्श्यते-स्वव्यसायित्वस्य प्रमाणत्वम्, परव्यवसायित्वस्य च फलत्वमिति कथं न स्यात् ? इति । तदाशङ्कापनोदनाय पूर्वपक्षेण युक्तिचतुष्टयं प्रदर्श्यते ।
Page #44
--------------------------------------------------------------------------
________________ 13 प्रमाणफलचर्चा ज्ञानस्य स्वसमानाधिकरण-समनन्तरज्ञानवेद्यत्वमभ्युपगच्छता नैयायिकेनाऽभ्युपेयते एवतद्विषयंकप्रत्यक्षं प्रति विषयस्य कारणत्वादिति वस्तुस्थितौ परप्रकाशेऽनवस्थानात् स्वप्रकाशमभ्युपगच्छद्भिः स्याद्वादिभिरेकस्यैव ज्ञानस्य 'अयं घटः, घटमहं jAnAmI'tyubhayAkArakatvamupeyate इति 'घटमहं jAnAmI'tyanuvyavasAyasthAnIya-स्वसंवेदनरूपस्वव्यवसितेः फलत्वम्, तज्ज्ञानीयव्यवसायस्थानीय-'अयं घट' इति बाह्यघटादिलक्षणपरप्रकाशस्वरूपपरव्यवसितेः प्रमाणत्वं युज्यते एव । 2. अपि च सर्वमेव ज्ञानं स्वसंविदितमिति स्वांशे न संशयादिरूपम्, न हि भवति यस्य कस्यचिदपि ज्ञानस्योत्पत्तौ-'ज्ञानवानहं न वेऽति संशयो, 'न ज्ञानवाऽनिति विपर्ययोऽनध्यवसायो वेति स्वांशे समारोपानात्मकत्वात् स्वव्यवसितिरूपतदंशस्य ज्ञानसामान्यकारणकूटलक्षणज्ञानसामग्रीजन्यत्वाद् न प्रत्यक्षादिप्रमाणलक्षणज्ञानविशेषप्रयोजकसामग्रीजन्यत्वमिति प्रमाणकोटिबहिर्भावात् प्रमाणफलत्वम् । घटपटादिबाह्यविषयकत्वात् परप्रकाशकत्वांशे-(1) दोषादिघटितसामग्रीप्रभवत्वे प्रमेयव्यभिचारित्वलक्षणमप्रामाण्यम्, तच्चाऽवान्तरसामग्रीविशेषप्रभवत्वेन संशयत्वविपर्ययत्वादिरूपतामञ्चति 2) गुणादिघटितसामग्रीप्रभवत्वे ऽयथावस्थितत्वेन nizcayatva'lakSaNa-प्रमेयाव्यभिचारित्वलक्षणप्रामाण्यम्, तच्चाऽवान्तरसामग्रीविशेषप्रभवत्वेन प्रत्यक्षपरोक्षप्रमाणत्व-तदवान्तरप्रमाणभेदरूपतामासादयतीति प्रमाणकोटिसन्निवेशः परव्यवसायित्वांशस्य । 3. किञ्च, प्रत्यक्षमात्रस्य संवेदनं 'sAkSAtkaromI'ti, अनुमितिमात्रस्य संवेदनं 'anuminomI'ti, प्रत्यभिज्ञानमात्रस्य संवेदनं 'pratyabhijAnAmI'ti तादृशेन संवेदनेन ज्ञानस्य कुत्र प्रामाण्यमिति न निर्णीयते । तादृशसंवेदनस्वरूपतयैव च ज्ञानस्य प्रामाण्याभ्युपगमे-स्वसंविदितं घटप्रत्यक्षमिव पटप्रत्यक्षमपीति स्वसंवेदनस्वरूपत्वाविशेषाद् घटप्रत्यक्षवत् पटप्रत्यक्षमपि घटे प्रमाणं स्यादिति पटप्रत्यक्षसंवेदनादपि घटसिद्धिः प्रसज्येत । परव्यवसायित्वेन प्रामाण्ये च स्वव्यवसितित्वस्याऽविशेषेऽपि परव्यवसितिस्वभावाद् घटप्रत्यक्षमेव घटे प्रमाणम्, न पटप्रत्यक्षम् । तत एव च 'अर्थेनैव विशेषो हि निराकारतया धियाऽमिति वचनमपि व्याख्यातं भवति । 4. यद् न स्वस्वरूपमवभासयति तद् न परस्वरूपमप्यवभासयति, यथा स्तम्भादिकम्, स्वस्वरूपं नाऽवभासयति चाऽज्ञानरूपमिन्द्रिय-तत्सन्निकर्षादि, ततो नाऽर्थावभासकमिति नैयायिकाभ्युपगतस्याऽस्वसंविदितज्ञानस्य स्वप्रकाशकत्वाभावात् परप्रकाशकत्वं न स्यात्, परव्यवसितित्वाभावे च प्रामाण्याभाव एवेति प्रमाण्योपपादकत्वेन स्वसंवेदनस्य स्वव्यवसिति1. अनुव्यवसायस्य प्रकाशार्थं पुनर्ज्ञानान्तरमभ्युपेयमित्यनवस्था । 2. आत्म्म्न्:स्ण्योगादि।
Page #45
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां पर्यवसन्नस्य भवेदुपादेयतेति सिध्यति प्रमाणस्य परव्यवसायित्वं फलस्य च स्वव्यवसायित्वमिति । प्रमाणफलयोरुक्तदिशा भेदेऽपि उपयोगात्मना कथञ्चिदभेदस्याऽपि भावेन फलस्य स्वव्यवसायित्वे तदभिन्नत्वात् प्रमाणस्याऽपि स्वव्यवसायित्वम्, एवं प्रमाणस्य परव्यवसायित्वे तदभिन्नत्वात् फलस्याऽपि परव्यवसायित्वमित्येवं तयोर्द्वयोरपि स्वपरव्यवसायित्वस्योपपत्तिरिति समाधत्ते न, प्रमाण-फलयोः कथञ्चिदभेदेन तदुपपत्तेः । तदुपपत्तेः स्वपरव्यवसायित्वस्य सम्भवात् । uktazaGkAsamAdhAnamUlIbhUtasya"jJAnasyA'tha प्रमाणत्वे, फलत्वं कस्य कथ्यते ? / स्वार्थसंवित्तिरस्त्येव, ननु किं न विलोक्यते ? ॥ स्यात् फलं स्वार्थसंवित्तिर्यदि नाम तदा कथम् । स्वपरव्यवसायित्वं, प्रमाणे घटनामियात् ? ॥ उच्यते-स्यादभेदात् प्रमाणस्य, स्वार्थव्यवसितेः फलात् । नैव ते सर्वथा कश्चिद्, दूषणक्षण ईक्ष्यते ॥ " [स्या. र. पृष्ठ 52] इति वचनकदम्बकस्याऽपि स्याद्वादरत्नाकरगतस्योक्ताभिप्रायोऽनुशीलनीयः । यदा च प्रमाणफलयोरुक्तदिशा भेदोऽभेदोऽपि च, तदाऽऽत्मनो व्यापाररूपमुपयोगेन्द्रियमेव स्वपरव्यवसायिज्ञानत्वात् प्रमाणम्, न तु चक्षुरादीन्द्रियं जडरूपं-स्वपरव्यवसायिज्ञानरूपत्वाभावादिति निगमयति इत्थं चाऽऽत्मव्यापाररूपमुपयोगेन्द्रियमेव प्रमाणमिति स्थितम् । इत्थं च = स्वपरव्यवसायिज्ञानस्य प्रमाणलक्षणत्वे चेत्यर्थः । अत्र 'आत्मा ज्ञानेनाऽर्थं pramiNotI'tyanubhavaH साक्षिभावं भजते । स्पर्शादिविषयप्रकाशस्वरूपक्रियां प्रति. कर्तृकारकरूपस्याऽऽत्मनः सव्यापारत्वं-छेदनलक्षणक्रियाकर्तुः तीक्ष्णकुठारादिकरणोत्पतननिपतनानुकूलयत्नलक्षणव्यापारवत्त्ववदावश्यकं-व्यापारमन्तरेण कर्तुः क्रियाकारकत्वासम्भवात् । स च व्यापार उपयोग एव । तस्य स्वपरव्यवसायित्वात् क्रियायाश्चाऽपि स्वपरव्यवसायित्वमित्याशयेनाऽऽह. न ह्यव्यापृत आत्मा स्पर्शादिप्रकाशको भवति-निर्व्यापारेण कारकेण क्रिया
Page #46
--------------------------------------------------------------------------
________________ प्रमाणस्वरूपचर्चा जननायोगात्; 15 सव्यापारस्यैवाऽऽत्मनो ज्ञानलक्षणक्रियाजनकत्वमिति-नियमानभ्युपगमे इन्द्रियसन्निकर्षमात्रेणाऽऽत्मनः तत्क्रियाकर्तृत्वाभ्युपगमे च सुषुप्तिसमयेऽपि देहव्यापक - त्वगिन्द्रियेण मसृणतूलिकादिसन्निकर्षस्य सद्भावात् तेन तूलिकादिस्पार्शनज्ञानस्योत्पत्तिप्रसङ्गेन स्पार्शनज्ञानाद्यभावलक्षणसुषुप्त्यवस्थैव विलीयेतेत्याह मसृणतूलिकादिसन्निकर्षेण सुषुप्तस्याऽपि तत्प्रसङ्गाच्च । तत्प्रसङ्गात् = स्पर्शादिप्रकाशप्रसङ्गात् । ननु आत्मव्यापाररूपस्योपयोगेन्द्रियस्य प्रमाणत्वे तद्भिन्नमेव फलं स्याद्, अन्यथा ' स्वस्यैव स्वं प्रति करणत्वं स्वं प्रति क्रियात्वं च विरुद्धं स्यात् - क्रियाकरणभावस्य पौर्वापर्यनियतत्वात्, स्वस्य स्वापेक्षया पौर्वापर्यासम्भवाच्च । भेदे च स्वव्यवसायिनः फलस्यपरव्यवसायित्वं परव्यवसायिनः प्रमाणस्य स्वव्यवसायित्वं चाऽनुपपन्नम् । स्वरूपतो भिन्नयोरपि प्रमाणफलयोरुपयोगस्वभावत्वेनाऽभेदमभ्युपेत्य स्वपरव्यवसायित्वस्याऽभ्युपगमे - नीलज्ञानाद् जायमाने पीतज्ञानेऽपि नीलविषयत्वं स्यात्, पीतज्ञानजनके च नीलज्ञाने पीतविषयत्वं प्रसज्येतौपयोगस्वभावत्वेन तयोरप्यभेदस्य भावादिति चेत्; न, एकविषयकै कजातीयोपयोगस्थले यावद् न विषयान्तरोपयोगः तावत्कालं समानविषयकोपयोगस्याऽवान्तरवैलक्षण्येन वैलक्षण्यभावेऽपि तावदुपयोगव्यापि दीर्घोपयोगस्यैकस्य भावेन, तदात्मनाऽवान्तरवैलक्षण्यापन्नोपयोगयोरभेदस्याऽप्यभ्युपगमेन, 2 तद्बलात् फलाभिन्नस्य प्रमाणस्य फलविषय - स्वव्यवसायित्वस्य प्रमाणाभिन्नस्य फलस्य प्रमाणविषयपरव्यवसायित्वस्य च सम्भवेन, फल- प्रमाणयोः स्वपरव्यवसायित्वोपपत्तेः । नीलज्ञानपीतज्ञानयोश्च भिन्नविषयकयोर्विजातीययोर्वा कार्यकारणभावमापन्नयोर्यावत्कालमवस्थानं * तदन्यतरनिरुपितम्, तावत्कालीनः तदुपयोगद्वयव्यापी दीर्घोपयोग एको नाऽभ्युपगम्यते, इति न तदात्मना तदुपयोगद्वयस्याऽभेद इति तयोरन्योन्यविषयविषयकत्वस्य तद्बलादापत्तेरसम्भवात् । यद्वा प्रमाण-फलभाव एकस्याऽप्युपयोगस्यैकस्मिन्नपि क्षणे उपपद्यते । तथाहिनैयायिकवैशेषिकादिभिरीश्वरज्ञानं नित्यमपि प्रमोपेयते, ईश्वरश्च तदकर्त्ताऽपि प्रमाता, तथा तदकरणमपीश्वरः प्रमाणम् । तथा च प्रमाणजन्यत्वाभावेऽपि प्रमास्वरूपतया फलरूपमीश्वर 1. अन्यथा = प्रमाणफलयोरभेदे । 2. प्रमाणज्ञानफलज्ञानयोरेकविषयत्वमेकजातीयत्वं वा । ततस्तयोः परस्परं वैलक्षण्येन भेदेऽपि, एकविषयत्वेन तदुपयोगद्वयव्यापि दीर्घोपयोगस्यैकत्वेन तदात्मनाऽभेदोऽपि । नीलज्ञान- पीतज्ञानयोस्तु नैवम् ।
Page #47
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां ज्ञानम्, तत्कर्तृत्वाभावेऽपि तद्वत्त्वात् प्रमाता महेशः, प्रमात्मकस्वज्ञानकरणत्वाभावेऽपि तदयोगव्यवच्छेदवत्त्वात् प्रमाणमीश्वरः । तदुक्तं कुसुमाञ्जलावुदयनाचार्येण मितिः सम्यक् परिच्छित्तिः, तद्वत्ता च प्रमातृता । तदयोगव्यवच्छेदः प्रमाण्यं गौतमे मते ॥ इति । (कुसुमा0 4.5) अस्याऽर्थः-मितिः = प्रमितिः = सम्यक्-परिच्छित्तिः = यथार्थज्ञानम्, तद्वत्ता = प्रमाधिकरणता = प्रमातृता = प्रमातृभावः, तदयोगव्यवच्छेदः = प्रमया सह अयोगस्य = असम्बन्धस्य व्यवच्छेदः = अभावः = प्रामाण्यं = प्रमाणत्वम्, गौतमे मते = न्यायमते । एवमेव स्याद्वादेऽपि स्वव्यवसायिन्या प्रमया सह तदात्मकस्य स्वपरव्यवसायिनः प्रमाणस्य, तादात्म्यलक्षणस्य योगस्य सद्भावे, तदभावलक्षणायोगस्य व्यवच्छेदः = तादात्म्यलक्षणो योगोऽस्तीति तल्लक्षणं प्रामाण्यं सङ्गतिमञ्चत्येव । स्वं प्रति स्वस्य करणत्वाभावेऽपि यथा प्रमाणोपपत्तिः, तथा स्वकार्यत्वाभावेऽपि प्रमायाः फलत्वं निर्वहत्येव । प्रमाणस्य हि अज्ञाननिवृत्तिः फलम्, अज्ञानं तु ज्ञानाभावः, तन्निवृत्तिः तु ज्ञानमेव-अभावाभावस्य प्रतियोगिरूपत्वात् । ज्ञानं च यद्यपि प्रमाणप्रमोभयस्वभावं तथापि स्वव्यवसितिस्वभावस्वरूपमेव तत्फलरूपमज्ञाननिवृत्तिलक्षणं ज्ञानं-यतः 'अयं घट' इत्यतो न भवति 'ज्ञातो घट' इति व्यवहारः, किन्तु 'घटमहं jAnAmI'tyanantarameva, 'ज्ञातो घट' इति व्यवहारोऽज्ञाननिवृत्त्यनन्तरमेवाऽवश्यंभावीत्यतो निर्णीयतेऽर्थज्ञातताव्यवहारनिबन्धनत्वात् स्वव्यवसितिलक्षणप्रमारूपैवाऽज्ञाननिवृत्तिः फलम् । यदा च संशयविपर्ययानध्यवसायलक्षणसमारोप एवाऽज्ञानं तदाऽपि तन्निवृत्तिः सम्यग्ज्ञानस्वरूपैवेति । तत्त्वार्थश्लोकवात्तिके विद्यानन्देन अर्थग्रहणशक्तिस्वरूपमेव प्रमाणं प्रकटीकृतम्, तन्मतं प्रतिक्षेतुमुपन्यस्यतिकेचित्तु-ततोऽर्थग्रहणाकारा, शक्तिर्ज्ञानमिहात्मनः । करणत्वेन निर्दिष्टा, न विरुद्धा कथञ्चन ॥ (ta0 zlo0 1.1.22) ततोऽर्थ0-श्रीमता विद्यानन्देन स्वकीयस्य शक्तिकरणत्वपक्षस्य तात्पर्य प्रस्तुतपद्यव्याख्यायामित्थं प्रकटीकृतम्-"नहि...(अत्र सम्पूर्णमुद्धरणं रत्नप्रभावद् द्रष्टव्यम् । ) विद्यानन्दीयं मतं पराकर्तुकामेन श्रीमता देवसूरिणा तदीयपक्षोपन्यासपुर:सरमित्थं निराकरणं कृतम्-"केचित्तु-'ततोऽर्थग्रहणाकारा....' इति परमार्थतो भावेन्द्रियस्यैव अर्थग्रहणशक्तिलक्षणस्य साधकतमतया करणताध्यवसायादिति च ब्रुवाणा लब्धीन्द्रियं प्रमाणं समगिरन्त, तन्न समगंस्त, उपयोगात्मना करणेन लब्धेः फले व्यवधानात्, सन्निकर्षादिवदुपचारत एव
Page #48
--------------------------------------------------------------------------
________________ 17 प्रमाणस्वरूपचर्चा इति लब्धीन्द्रियमेवाऽर्थग्रहणशक्तिलक्षणं प्रमाणं सङ्गिरन्ते । केचिदिति । अस्य सङ्गिरन्ते इत्यनेनाऽन्वयः । अर्थग्रहणशक्तेः प्रमाकरणत्वात् प्रमाणत्वमित्यर्थकस्य 'ततोऽर्थेऽति पद्यस्य तदीयं व्याख्यानं यथा "न हि अन्तरङ्गबहिरङ्गार्थग्रहणरूपाऽऽत्मनो ज्ञानशक्तिः करणत्वेन कथञ्चिद् निर्दिश्यमाना विरुध्यते-सर्वथा zaktitadvatobha'dasya प्रतिहननात् । "ननु च ज्ञानशक्तिर्यदि प्रत्यक्षा तदा सकलपदार्थशक्तेः प्रत्यक्षत्वप्रसङ्गादनुमेयत्वविरोधः । यदि पुनरप्रत्यक्षा तदा तस्याः करणज्ञानत्वे प्राभाकरमतसिद्धिः-तत्र करणज्ञानस्य परोक्षव्यवस्थितेः फलज्ञानस्य प्रत्यक्षत्वोपगमात् । ततः प्रत्यक्षकरणज्ञानमिच्छद्भिर्न तत् शक्तिरूपमेषितव्यं स्याद्वादिभिरिति चेद्; तदनुपपन्नम्, एकान्ततोऽस्मदादिप्रत्यक्षत्वस्य करणज्ञानेऽन्यत्र वा वस्तुनि प्रतीतिविरुद्धत्वेनाऽनभ्युपगमात् । "द्रव्यार्थतो हि ज्ञानमस्मदादेः प्रत्यक्षम, प्रतिक्षणपरिणामशक्त्यादिपर्यायार्थतस्तु न प्रत्यक्षम् । तत्र 'स्वार्थव्यवसायात्मकं ज्ञानं' 'स्वसंविदितं फलं प्रमाणाभिन्नं' वदतां करणज्ञानं कथमप्रत्यक्षं नाम ? न च येनैव रूपेण तत् प्रमाणं तेनैव फलं येन विरोधः । किं तर्हि ? साधकतमत्वेन प्रमाणं साध्यत्वेन फलम् । साधकतमत्वं तु परिच्छेदनशक्तिरिति प्रत्यक्षफलज्ञानात्मकत्वात् प्रत्यक्षम्, शक्तिरूपेण परोक्षम् । ततः स्यात्प्रत्यक्षम्, स्यादप्रत्यक्षमित्यनेकान्तसिद्धिः । ... "यदा तु प्रमाणाद्भिनं फलं हानोपादानोपेक्षाज्ञानलक्षणं तदा स्वार्थव्यवसायात्मकं करणसाधनं ज्ञानं प्रत्यक्षं सिद्धमेवेति न परमतप्रवेशः, तच्छक्तेरपि सूक्ष्मायाः परोक्षत्वात् । तदेतेन सर्वं कादिकारकत्वेन परिणतं वस्तु कस्यचित् प्रत्यक्षं परोक्षं च कर्तादिशक्तिरूपतयोक्तं प्रत्येयम् । ततो ज्ञानशक्तिरपि च करणत्वेन निर्दिष्टा न स्वागमेन युक्त्या च विरुद्धेति प्रमाणतोपत्तेः । अथ न जैनानामेकान्तेन किञ्चित् प्रत्यक्षमप्रत्यक्षं वा, तदिह द्रव्यार्थतः प्रत्यक्षा ज्ञानशक्तिः पर्यायार्थतस्तु परोक्षा । अयमर्थः-स्वपरपरिच्छित्तिरूपात् फलात् कथञ्चिदपृथग्भूते आत्मनि परिच्छिन्ने तथाभूता तज्जननशक्तिरपि परिच्छिन्नैवेति । नन्वेवं आत्मवर्तिनामतीतानागतवर्तमानपर्यायाणामशेषाणामपि द्रव्यार्थतः प्रत्यक्षत्वात् यथा ज्ञानं स्वसंविदितमेवं तेऽपि स्वसंविदिताः किं न स्युः ? किञ्च, यदि द्रव्यार्थतः प्रत्यक्षत्वात् स्वसंविदिता ज्ञानशक्तिः तदाऽहं घटज्ञानेन घटं जानामि इति करणोल्लेखो न स्यात् । नहि कलशसमाकलनवेलायां द्रव्यार्थतः प्रत्यक्षत्वेऽपि प्रतिक्षणपरिणामिनामतीतानागतानां च कुशूलकपालादीनामुल्लेखोऽस्ति |"-स्या0 ra0 pR0 53 /
Page #49
--------------------------------------------------------------------------
________________ 18 सटीकजैनतर्कभाषायां suukt"miti। लब्धीन्द्रियमेवेति । इन्द्रियं द्विविधं द्रव्येन्द्रियभावेन्द्रियभेदात् । तत्र द्रव्येन्द्रियं निर्वृतीन्द्रियोपकरणेन्द्रियभेदाद् द्विधा, निर्वृतीन्द्रियं चक्षुरादीनां गोलकाद्यधिष्ठानम्, उपकरणेन्द्रियं तद्गतशक्तिविशेषः । भावेन्द्रियमपि द्विधा-उपयोगेन्द्रियलब्धीन्द्रियभेदात्, तत्रोपयोगेन्द्रियं स्वपरव्यवसायिज्ञानस्वरूपमात्मनोऽर्थोपलब्धिक्रियाजनने व्यापारस्वरूपम् । तस्योपयोगस्याऽर्थग्रहणशक्तिस्वरूपं लब्धीन्द्रियम् । तस्यैव प्रमाणत्वं नाऽन्येन्द्रियाणामित्येतदर्थमेवकारोपादानम् । एतन्मतं प्रतिक्षिपतितदपेशलम्, उपयोगात्मना करणेन लब्धेः फले व्यवधानात्, लब्धीन्द्रियस्य प्रमाणत्वसमर्थनमसुन्दरमित्यर्थः । अर्थप्रमितिलक्षणफलं प्रति यदव्यवधानेन करणं तदेव साधकतमत्वात् प्रमाणम् । एतादृशं च स्वपरव्यवसायिज्ञानमेव, तदात्मकोपयोगद्वाराऽर्थग्रहणशक्तिलक्षणं लब्धीन्द्रियं च व्यवहितं कारणमिति तद् न साधकतममिति न प्रमाणम् । व्यवहितकारणस्य प्रमाणत्वाभ्युपगमे द्रव्येन्द्रियादेरज्ञानस्याऽपि प्रमाणत्वं स्यादित्याशयेनाऽऽह-उपयोगात्मनेति । उपयोगेन्द्रियात्मकेनेत्यर्थः । लब्धेः = अर्थग्रहणशक्तिलक्षण-लब्धीन्द्रियस्य । यथा च वढ्यादौ दाहादिक्रियानुकूलाः शक्तयोऽतीन्द्रियत्वेनाऽप्रत्यक्षाः तथ्यमप्यर्थग्रहणानुकूलोपयोगगता शक्तिरिति परोक्षस्वभावा सा प्रमाणम्, प्रत्यक्षस्वभावं फलज्ञानस्य च प्रमेयत्वाऽभ्युपगमे (?) भवतः-करणस्य परोक्षत्वं फलज्ञानस्य च प्रत्यक्षत्वमभ्युपगच्छतः प्रभाकरस्य मते प्रवेशोऽपि प्रसज्यत इत्याह शक्तीनां परोक्षत्वाभ्युपगमेन करण-फलज्ञानयोः परोक्ष-प्रत्यक्षत्वाभ्युपगमे प्राभाकरमतप्रवेशाच्च । ननु सर्वस्याऽनेकान्तत्वमभ्युपगच्छतां जैनानां मते किञ्चिदपि वस्तु नैकान्तेन प्रत्यक्षमप्रत्यक्षं वा, किन्तु कथञ्चित् । एवं चाऽर्थग्रहणशक्तिरपि पर्यायतः परोक्षाऽपि द्रव्यार्थतः प्र्त्य्क्स्सा। स्वपरपरिच्छित्तिलक्षणफलात् कथञ्चिदभिन्नस्याऽऽत्मनः प्रत्यक्षत्वेन तदभिन्नाया अर्थग्रहणशक्तेरपि तदात्मना प्रत्यक्षत्वात् । एतदभिप्रायकमेव 'द्रव्यार्थतो hI'ti तद्वचनम् । एवं च न प्राभाकरमतप्रवेशः, तत्र करणज्ञानस्य सर्वथा परोक्षत्वस्य फलज्ञानस्य सर्वथा प्रत्यक्षत्वस्य चाऽभ्युपगमादित्याशङ्कते अथ ज्ञानशक्तिरप्यात्मनि स्वाश्रये परिच्छिन्ने द्रव्यार्थतः प्रत्यक्षेति न दोष इति चेत्,
Page #50
--------------------------------------------------------------------------
________________ प्रमाणस्वरूपचर्चा स्वाश्रये = ज्ञानशक्त्याश्रये । यद् हि साक्षात्संवेदनेन स्वात्मना संवेद्यते तदेव स्वसंविदितं भवति यथा सुखादि । ग्रहणशक्तिस्तु नैव संवेदनविषय 'Atma'dravyAbhedAt तथा, यतः सा करणं ज्ञानात्मना भवति, संविदिता तु स्वाश्रयात्मस्वरूपेण । एवं च स्वसंविदितत्वाभावे, घटाद्यर्थज्ञानफलाद्यवगाहिप्रत्यक्षे सा स्वस्वरूपेण करणतयोल्लिखिता न भवेत् तद्रूपेण तस्या अप्रत्यक्षत्वात् । न हि यद् द्रव्यार्थतः प्रत्यक्षम्, तस्य पर्यायार्थतः प्रत्यक्षप्रतीतौ स्वस्वरूपेण पर्यायात्मनोल्लेखो भवति । तथा तदुल्लेखाभ्युपगमे, मृदात्मनः कलशस्य प्रत्यक्षकाले कलशाभिन्नमृद्भाने तदात्मना कुशूलकपालादीनां प्रत्यक्षत्वेन, कलशप्रत्यक्षे तेषामपि कुशूलकपालादिपर्यायात्मनोल्लेखः प्रसज्येतेति प्रतिक्षिपति न, द्रव्यद्वारा प्रत्यक्षत्वेन सुखादिवत् स्वसंविदितत्वाव्यवस्थितेः, 'ज्ञानेन घटं जानामि' इति करणोल्लेखानुपपत्तेश्च, न हि कलशसमाकलनवेलायां द्रव्यार्थतः प्रत्यक्षाणामपि कुशूलकपालादीनामुल्लेखोऽस्तीति । द्रव्यद्वारा प्रत्यक्षत्वेन = प्रत्यक्षविषयद्रव्याभिन्नत्वप्रयुक्तप्रत्यक्षत्वोपचारेण । सुखादिवदिति । प्रत्यक्षज्ञानस्वरूप-सुखादिपर्यायस्वरूपसुखादेर्यथा स्वसंविदितत्वं न तथेति व्यतिरेकेण दृष्टान्तः । तस्मात् प्राभाकरमतप्रवेशभयाद्, 'ज्ञानेन घटं jAnAmI'ti करणोल्लेखानुपपत्तिभयाच्च न लब्धीन्द्रियं प्रमाणम्, किन्तु स्वपरव्यवसायिज्ञानस्वरूमुपयोगेन्द्रियमेव । तस्य प्रमास्वरूपादभेदेऽपि तत्तत्पूर्वक्षणवृत्तित्वविशिष्टज्ञानस्वरूपत्वेन करणत्वम्, तत्तदुत्तरक्षणवृत्तित्वविशिष्टस्वरूपत्वेन च फलत्वं नाऽनुपपन्नमिति भावः । प्रमाणविभजनम् । प्रत्यक्षमेवैकं प्रमाणमिति चार्वाकाः, प्रत्यक्षानुमाने द्वे प्रमाणे इति बौद्धा वैशेषिकाच, प्रत्यक्षानुमानशब्दाः प्रमाणानीति साङ्ख्याः , उपमानेन सह तानि चत्वारीति गौतमीयाः अर्थापत्त्या सह तानि पञ्चेति प्राभाकराः, अनुपलब्ध्या सह तानि षडिति भाट्ट-वेदान्तिनौ, एवं सम्भवैतिह्यचेष्टादीन्यपि प्रमाणानि वादिनो मन्यन्ते । ततः प्रमाणे सङ्ख्यायां बढ्यो विप्रतिपत्तयः । तद्व्यपोहाय प्रतिनियतसङ्ख्याप्रतिपत्तिफलकं प्रमाणविभागमादर्शयति तद् द्विभेदं-प्रत्यक्षं परोक्षं च । तद् = उक्तलक्षणलक्षितं प्रमाणम् । द्विभेदमिति । द्वौ भेदौ = विशेषौ यस्य तद्
Page #51
--------------------------------------------------------------------------
________________ 20 सटीकजैनतर्कभाषायां द्विभेदम्, स्वसाक्षाद्व्याप्यसामान्यद्वयकप्रमाणत्ववदिति यावत् । तेन - चाक्षुषादिभेदेन प्रत्यक्षज्ञानव्यक्तीनां स्मरण-प्रत्यभिज्ञान- तर्का - 'नुमान - शाब्दभेदेन परोक्षव्यक्तीनां बहुत्वसङ्ख्यायोगित्वेऽपि न क्षतिः । व्युत्पत्तिनिमित्ताश्रयेण प्रत्यक्षशब्दार्थं तावदाह अक्षम् = इन्द्रियं प्रतिगतं = कार्यत्वेनाऽऽश्रितं प्रत्यक्षम्, प्रतिगतं = कार्यत्वेनाऽऽश्रितमित्यर्थकरणेनेन्द्रियत्वावच्छिन्नकारणतानिरूपितकार्यताश्रयज्ञानं प्रत्यक्षमिति लभ्यते । इन्द्रियत्वं च इन्द्रस्य = आत्मनो लिङ्गत्वम् । नैयायिकेन तु शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनः संयोगाश्रयत्वमिन्द्रियत्वं मनः साधारणमुक्तम्, तच्च सिद्धान्ते मनसोऽनिन्द्रियत्वेन तद्गतत्वादतिव्याप्त्योपेक्ष्यम् । उक्तव्युत्पत्तिनिमित्तं च पारमार्थिकप्रत्यक्षेऽवध्यादौ नाऽस्तीति तद्गतं प्रत्यक्षपदव्युत्पत्तिनिमित्तमुपदर्शयितुमाह अथवाऽश्नुते = ज्ञानात्मना सर्वार्थान् व्याप्नोतीत्यौणादिकनिपातनाद् अक्षो जीवः, तं प्रतिगतं प्रत्यक्षम् । सर्वेषामेवाऽऽत्मनां ज्ञानं जगद्विषयकमेव परं स्वावरणकर्मप्रतिबन्धात् स्वविषयी - भूतमप्यर्थं न प्रकाशयति । यद्विषयावच्छेदेनाऽऽवरणस्य क्षयोपशमादिः तं विषयं प्रकाशयत् प्रतिनियतविषयकमुच्यमानमपि वस्तुस्थित्या सर्वविषयकम् । एवं विषयतासम्बन्धेन ज्ञानस्य वस्तुत्वव्यापकत्वाद्, ज्ञानस्य चाऽऽत्मना समं भेदाभेदस्य सम्बन्धत्वेनाऽऽत्मनः कथञ्चिदभिन्नत्वमिति ज्ञानात्मना सर्वार्थव्याप्तेर्घटनादगत्याऽऽत्माऽक्षः । तं = जीवम् । तं प्रतिगतत्वं च तन्मात्राधीनतयोत्पत्तिमत्त्वमेव । 'नह्येकं जनक' मिति नियमादात्ममात्राधीनतयोत्पत्तिर्नाऽवध्यादीनामपि परमात्मातिरिक्तं चक्षुरादिकमवध्यादिज्ञानजनने आत्मा नाऽपेक्षते, तज्ज्ञानावरणीयकर्मक्षयोपशमादिकं त्वपेक्षत एव - इत्येतावतैवाऽऽत्ममात्राधीनत्वमत्र विवक्षितमिति बोध्यम् । अत्रेन्द्रियजन्यत्वरूपस्य 'प्रत्यक्ष' पदव्युत्पत्तिनिमित्तस्य 'pratyakSa'lakSaNatve इन्द्रियाजन्येऽवध्यादिप्रत्यक्षेऽव्याप्तिः । आत्ममात्राधीनतयोत्पत्तिमज्ज्ञानत्वरूपस्य तस्य 'प्रत्यक्ष' - लक्षणत्वे इन्द्रियमपेक्ष्याऽऽत्मजन्ये मत्यादिप्रत्यक्षेऽव्याप्तिरित्याशङ्क्य प्रतिक्षिपति 1. स्वं प्रमाणत्वम्, तत्साक्षाद्व्याप्यं सामान्यद्वयं = प्रत्यक्षत्व-परोक्षत्वे, तद्वत् प्रमाणत्वम्, तद्वत् प्रमाणम् । चाक्षुषत्वादीनां प्रमाणत्वव्याप्यव्याप्यत्वाद् न साक्षाद्व्याप्यत्वम् ।
Page #52
--------------------------------------------------------------------------
________________ प्रत्यक्षलक्षणम् 21 न चैवमवध्यादौ मत्यादौ च प्रत्यक्षव्यपदेशो न स्यादिति वाच्यम्, एवं = अनन्तरोपदर्शितस्य व्युत्पत्तिनिमित्तस्य 'pratyakSa'lakSaNatayA'' श्रयणे । अवध्यादाविति । 'आदि' पदाद् मनः पर्यव - केवलयोरुपग्रहः । तेषु इन्द्रियाश्रितत्वलक्षण- व्युत्पत्तिनिमित्तस्याऽभावात् 'प्रत्यक्ष' व्यपदेशो न भवेदित्यर्थः । मत्यादाविति । 'आदि' पदात् श्रुतज्ञानस्य परिग्रहः । तयोरात्ममात्राधीनज्ञानत्वस्याऽभावात् तन्निमित्तकस्य 'प्रत्यक्ष' व्यपदेशस्याऽभावः स्यादित्यर्थः । यद्यपीन्द्रियमनिन्द्रियस्याऽप्युपलक्षकम्, तथा च - इन्द्रियानिन्द्रियान्यतरजन्यत्वात्ममात्राश्रितत्वान्यतरवत्त्वस्य प्रत्यक्षलक्षणत्वे न कुत्राप्यव्याप्तिः, तथापि स्पष्टत्वं लघुभूतं प्रत्यक्षपद-प्रवृत्तिनिमित्तमेव प्रत्यक्षलक्षणम्, तत एव च मतिज्ञानादौ सर्वत्र 'प्रत्यक्ष' व्यपदेशो - पपत्तिरित्याशयेन निषेधहेतुमाह यतो व्युत्पत्तिनिमित्तमेवैतत्, एतत् = अक्षाश्रितत्वम् । व्युत्पत्तिनिमित्तमेवेति । 'प्रत्यक्ष' व्युत्पत्तिनिमित्तम्, न तु 'pratyakSa'padapravRttinimittam / तदर्थाधिगतये एवकारोपादानम् । किं तर्हि 'प्रत्यक्ष' पदप्रवृत्ति - निमित्तमित्याकाङ्क्षायामाह - प्रवृत्तिनिमित्तं तु एकार्थसमवायिनाऽनेनोपलक्षितं स्पष्टतावत्त्वमिति । प्रवृत्तिनिमित्तमिति । प्रवृत्तिनिमित्तत्त्वं च वाच्यत्वे सति वाच्यवृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम् । यथा 'घट' पदस्य घटत्वं प्रवृत्तिनिमित्तम् । तत्र 'घट' पदवाच्यत्वमस्ति - 'ghaTa'padasya घटत्वविशिष्टघटव्यक्तिवाचकत्वे घटत्ववाचकत्वस्य सद्भावात्, 'घट' पदवाच्यघटव्यक्तिवृत्तित्वमप्यस्ति तथा 'घट' पदजन्यघटोपस्थितौ प्रकारत्वमप्यस्ति । तथा 'प्रत्यक्ष' - पदस्य स्पष्टत्वं प्रवृत्तिनिमित्तम्, अर्थात् शक्यतावच्छेदकम् । तत्र स्पष्टताविशिष्टज्ञानवाचकस्य 'pratyakSa'padasya स्पष्टतावाचकत्वस्याऽपि भावेन तद्वाच्यत्वमपि विद्यते । 'प्रत्यक्ष' पदवाच्ये स्पष्टतावति ज्ञाने वृत्तित्वमपि समस्ति । 'प्रत्यक्ष' पदजन्य- स्पष्टताविशिष्टज्ञानोपस्थितौ प्रकार 'यतो व्युत्पत्ति' - " अक्षाश्रितत्वं च व्युत्पत्तिनिमित्तं शब्दस्य, न तु प्रवृत्तिनिमित्तम् । अनेन अक्षाश्रितत्वेनैकार्थसमवेतमर्थसाक्षात्कारित्वं लक्ष्यते । तदेव शब्दस्य प्रवृत्तिनिमित्तम् । ततश्च यत्किञ्चिदर्थस्य साक्षात्कारि ज्ञानं तत् प्रत्यक्षमुच्यते । यदि त्वक्षाश्रितत्वमेव प्रवृत्तिनिमित्तं स्यादिन्द्रियज्ञानमेव प्रत्यक्षमुच्येत न मानसादि । यथा गच्छतीति गौरिति गमनक्रियायां व्युत्पादितोऽपि गोशब्दो गमनक्रियोपलक्षितमेकार्थसमवेतं गोत्वं प्रवृत्तिनिमित्तीकरोति तथा च गच्छत्यगच्छति च गवि गोशब्दः सिद्धो भवति । " - न्यायबि0 TI0 1.3. / syA0 20 pR0 260 /
Page #53
--------------------------------------------------------------------------
________________ 22 त्वमप्यस्ति । एवं स्पष्टतावत्त्वमेव 'pratyakSa'lakSaNam / एकार्थसमवायिना = स्वाधिकरणवर्त्तिना । अनेन = अक्षाश्रितत्वलक्षणव्युत्पत्तिनिमित्तेन । उपलक्षितं = ज्ञायमानम् । सटीकजैनतर्कभाषायां तथा च अक्षाश्रितत्वरूपव्युत्पत्तिनिमित्तेन सामानाधिकरण्यप्रत्यासत्त्या ज्ञायमानं यत् स्पष्टतावत्त्वं 'pratyakSa'padapravRttinimittaM तदेव 'प्रत्यक्ष' लक्षणम् । अक्षाश्रितत्वमिन्द्रियजन्यत्वादिपर्यवसितं व्युत्पत्तिनिमित्तमेव न प्रवृत्तिनिमित्तं - तस्यैव प्रवृत्तिनिमित्तत्त्वे चक्षुरादिजन्यज्ञानमेव 'pratyakSa'vyapadezyaM स्याद्, न मानसादि । अन्यत्राऽपि व्युत्पत्तिनिमित्तस्य प्रवृत्तिनिमित्तत्वं नाऽभ्युपेयते एव, यथा गच्छतीति गौरिति व्युत्पत्त्या गमनक्रियाकर्तृत्वं 'गो' पदव्युत्पत्तिनिमित्तमपि न 'गोऽपदप्रवृत्तिनिमित्तम् । गच्छत्यगच्छति च गवि 'गो' शब्दप्रवृत्तेर्दर्शनेन समानाकारपरिणामलक्षणस्य गोत्वरूपतिर्यक्सामान्यस्यैव सर्वदा गवि वर्त्तमानस्य 'गो' शब्दप्रवृत्ति - निमित्तत्वादिति भावः । सकलप्रत्यक्षसाधारणं स्पष्टतास्वरूपं प्रकटयति स्पष्टता चाऽनुमानादिभ्यो ऽतिरेकेण विशेषप्रकाशनमित्यदोषः । अनुमानादिभ्य इत्यत्र 'आदि' पदादागमादीनां परोक्षप्रकाराणामुपग्रहः । अतिरेकेण आधिक्येन = प्रतिनियतवर्णसंस्थानपरिणामादिमत्त्वेन । प्रत्यक्षे यथा विषयस्य नियतवर्णसंस्थानादिकमवभासते तथा नानुमानादौ विशेषावभासोऽस्तीति निरुक्तस्पष्टत्ववत्त्वं सर्वत्र प्रत्यक्षे वर्त्तत इति नाऽव्याप्त्यसम्भवौ, अनुमानादावलक्ष्ये च नाऽस्तीत्यतिव्याप्तिरपि नेत्याह- अदोष इति । एतावता स्पष्टं प्रत्यक्षमिति फलितम् । ततश्च तद्विपरीतं परोक्षमस्पष्टमिति प्राप्तमेव । तत्राऽपि व्युत्पत्तिनिमित्तं सामानाधिकरण्यप्रत्यासत्त्या प्रवृत्तिनिमित्तस्याऽस्पष्टवत्त्वस्योपलक्षकमेव, न तु तदेव लक्षणम्, यतः तदिन्द्रियातिरिक्तजन्यज्ञानत्वं वाऽऽत्मातिरिक्तकारणजन्यज्ञानत्वं वा भवेत्, प्रथमं मानसप्रत्यक्षेऽवध्यादौ अतिप्रसक्तम्, द्वितीयं च इन्द्रियजप्रत्यक्षेऽतिप्रसक्तम्, तदन्यतरवत्त्वं तु गुरुभूतमेव । ततः 'परोक्ष' पदप्रवृत्तिनिमित्तमस्पष्टतावत्त्वमेव 'parokSa'lakSaNaM युक्तमित्याशयेन 'परोक्ष' पदव्युत्पत्तिनिवेदनपुरस्सरं तल्लक्षणमुपदर्शयति 'स्पष्टता' "अनुमानाद्यतिरेकेण विशेषप्रतिभासनम् । तद्वैशद्यं मतं बुद्धेरवैशद्यमतः परम् ॥ " - लघीय0 1.4.
Page #54
--------------------------------------------------------------------------
________________ प्रमाणविभजनम् 23 अक्षेभ्योऽक्षाद् वा परतो वर्त्तते इति परोक्षम्, अस्पष्टं ज्ञानमित्यर्थः । अक्षेभ्य इति । अत्र 'अक्ष' पदेन चक्षुरादीन्द्रियं विवक्षितम्, तद्बहुत्वाद् बहुवचननिर्देश: / अक्षाद् आत्मनः, व्यक्त्या भिन्नत्वेऽपि जात्यैकत्वादेकवचननिर्देशः । स्पष्टत्वं विशदत्वम्, तद्विपरीतमस्पष्टत्वमविशदत्वम् । तत्राऽनुमानाद्यतिरेकेण विशेषप्रकाशनं स्पष्टत्वमित्यत्र न कस्यापि विप्रतिपत्तिः । अनुमानादीत्यादिरूपेण तस्य गुरुभूतत्वेऽपि, 'sAkSAtkaromI'tyanubhavasiddhaviSayatAvizeSe निरूपकतासम्बन्धेन सकलप्रत्यक्षनियतस्पष्टत्वम्, तदन्यविषयताविशेषे एव 'परोक्षं वहन्यादिकमस्पष्टमनुभवामी' त्यनुभवसिद्धमस्पष्टत्वं निरूपकतासंसर्गेण सकलपरोक्षगतमिति बोध्यम् । प्रथमत उद्दिष्टं सामान्यतो लक्षितं च प्रत्यक्षं विभजते प्रत्यक्षं द्विविधं-सांव्यवहारिकं पारमार्थिकं चेति । सांव्यवहारिकं प्रत्यक्षमपारमार्थिकम् । तथा चाऽपारमार्थिकपारमार्थिकभेदेन प्रत्यक्षं द्विविधमित्यर्थः । = संव्यवहारप्रयोजकत्वात् तत् प्रत्यक्षतया व्यवह्रियते - स्पष्टतया चोपचर्यते, न तु तद् वस्तुगत्या प्रत्यक्षम्--अक्षम् = आत्मानं प्रत्यगतत्वात् । साक्षादात्मसम्पाद्यमेव प्रत्यक्षम्, तदेव च पारमार्थिकम्, तच्चाऽवध्यादिकमेवेत्याशयवान् सांव्यवहारिकशब्दार्थोपदर्शनेन प्रथमभेदं स्पष्टयति सांव्यवहारिकप्रत्यक्षनिरूपणम् समीचीनो बाधारहितो व्यवहारः प्रवृत्तिनिवृत्तिलोकाभिलापलक्षणः संव्यवहारः, तत्प्रयोजनकं सांव्यवहारिकम् - अपारमार्थिकमित्यर्थः, यथा अस्मदादिप्रत्यक्षम् । समीचीन इति । अयं समित्युपसर्गस्याऽर्थः । समीचीनत्वं किमित्यपेक्षायामाहबाधारहित इति । व्यवहारस्वरूपजिज्ञासायामाह - प्रवृत्तीति । इष्टसाधनघटादिवस्तुविषयकचाक्षुषादिप्रत्यक्षेणाऽबाधितघटाद्यानयनादिगोचरप्रवृत्तिलक्षणव्यवहारो जायते, अनिष्टसाधन सर्पादिगोचरचाक्षुषादिप्रत्यक्षेणाऽबाधितसर्पादिनिकटस्थानगमनादिविषयकनिवृत्तिलक्षणव्यवहारो जायते । कदाचिच्च इष्टानिष्टोपेक्षणीयवस्तुविषयकचाक्षुषादिना परप्रतिबोधनाय तत्प्रतिपादकवचनोद्गारलक्षणव्यवहार इति भेदेनोपादानम् । तत्प्रयोजनकं = निरुक्तसंव्यवहारप्रयोजनकम् । उपेक्षणीयवस्तुविषयकप्रत्यक्षे सति 1. विशदता विषयनिष्ठा, प्रत्यक्षं तस्या निरूपकमिति निरूपकतासंसर्गेण सा प्रत्यक्षे तिष्ठति ।
Page #55
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां तद्वस्तुविषयिणी भवत्युपेक्षा, परं सा न व्यवहार इति तदकथनम् । संव्यवहारप्रयोजनकप्रत्यक्षत्वरूपव्युत्पत्तिनिमित्तस्य सांव्यवहारिकप्रत्यक्षलक्षणत्वेऽपि न कश्चिद् दोषः । यद्यपि कस्यचित् सहकारिणो वैकल्यात् केनचित् चाक्षुषादिज्ञानेन प्रवृत्त्यादिलक्षणः संव्यवहारो न भवति, तथापि तादृशसंव्यवहारानुकूलशक्तिमत्त्वलक्षण-तज्जनकतावच्छेदकशालित्वेन तज्जननयोग्यत्वमस्त्येवेति न तत्राऽव्याप्तिः । व्यावहारिकोऽपि घटादिः पारमार्थिको भवत्येवेति सांव्यवहारिकत्वे पारमार्थिकत्वविरोधाभावात् सामान्यधर्मव्याप्य-परस्परविरुद्धनानाधर्मेण धर्मिप्रतिपादनरूपविभागः प्रत्यक्षस्य सांव्यवहारिकत्व-पारमार्थिकत्वाभ्यामनुपपन्न इत्यत आह-अपारमार्थिकमिति । तथाच सांव्यवहारिकत्वमपारमार्थिकत्वमेव, तच्च पारमार्थिकत्वविरुद्धमिति तद्रूपेण विभागो नाऽनुपपन्न इति भावः । यच्चाऽपारमार्थिकं प्रत्यक्षम्, तद् वस्तुतः परोक्षमेव । परोक्षत्वापरोक्षत्वयोः परस्परविरुद्धत्वेनैकस्य यत्राऽपारमार्थिकत्वं स्वासत्त्वनिबन्धनम्, तत्र द्वितीयस्य स्वसत्त्वनिबन्धनं पारमाथिकं स्यात् । अतोऽस्मदादिप्रत्यक्षस्य पारमार्थिकपरोक्षत्वमपारमाथिकप्रत्यक्षत्वप्रयोजकमुपदर्शयति तद्धीन्द्रियानिन्द्रियव्यवहितात्मव्यापारसम्पाद्यत्वात् परमार्थतः परोक्षमेव । हि = यतः, तत् = अस्मदादिचाक्षुषादिप्रत्यक्षम् । इन्द्रियेति । इन्द्रियानिन्द्रियाभ्यां चक्षुरादिमनोभ्यां व्यवहितो य आत्मव्यापारः, तत्सम्पाद्यत्वात् = तत्प्रयोज्यत्वात् । आत्मा इन्द्रियानिन्द्रिययोः प्रेरणे व्याप्रियते, ताभ्यां चेन्द्रियजन्यं मनोजन्यं च ज्ञानं जायते इति परम्परयाऽऽत्मजन्यत्वं तत्र, न तु साक्षादात्मव्यापारजन्यत्वलक्षणपारमार्थिकप्रत्यक्षत्वम् । किन्तु व्यवहितात्मव्यापारप्रयोज्यत्वेन परमार्थतः परोक्षत्वमेवेति निर्गलितोऽर्थः । यत्र व्यवहितात्मव्यापारप्रयोज्यत्वं तत्र परोक्षत्वमेव, यथा धूमरूपलिङ्गज्ञानेन जन्यं वह्निरूपलिङ्गिज्ञानम् । तत्र धूमज्ञानेनाऽऽत्मव्यापारस्य व्यवहितत्वम् । तथैवेन्द्रियानिन्द्रियजन्यज्ञानेऽपि तद्व्यापारेणाऽऽत्मव्यापारस्य व्यवहितत्वमविशिष्टमिति तद् ज्ञानं परमार्थतः परोक्षमेवेत्याह 'तद्धीन्द्रिया0'-"इदमुक्तं भवति-अपौद्गलिकत्वादमूर्तो जीवः, पौद्गलिकत्वात् तु मूर्तानि द्रव्येन्द्रियमनांसि, अमूर्ताच्च मूर्त पृथग्भूतम्, ततस्तेभ्यः पौद्गलिकेन्द्रियमनोभ्यो यद् मतिश्रुतलक्षणं ज्ञानमुपजायते तद् धूमादेरग्न्यादिज्ञानवत् परनिमित्तत्वात् परोक्षम् |'-vishessaa0 bR0 gA0 90.
Page #56
--------------------------------------------------------------------------
________________ सांव्यवहारिकप्रत्यक्षनिरूपणम् धूमादग्निज्ञानवद् व्यवधानाविशेषात् । 'यत् संशयविपर्ययानध्यवसायजातीयं-तत् परोक्ष-यथाऽनुमानाभासः', 'यत् सङ्केतस्मरणादिपूर्वकनिश्चयस्वभावं-तत् परोक्षं-यथा sadanumAna'mityanumAnAbhyAmindriyAnindriyajanyajJAnasya संशयादिजातीयत्वात् सङ्केतस्मरणादिपूर्वकनिश्चयस्वभावत्वाच्च परोक्षत्वं सिध्यतीत्याह किञ्च, असिद्धानैकान्तिकविरुद्धानुमानाभासवत् संशयविपर्ययानध्यवसायसम्भवात्, सदनुमानवत् सङ्केतस्मरणादिपूर्वकनिश्चयसम्भवाच्च परमार्थतः परोक्षमेवैतत् । ___'यद् इन्द्रियमनोनिमित्तं ज्ञानं-तत् परोक्षं-संशयविपर्ययानध्यवसायानां तत्र sambhavAtindriyamanonimittAsiddhAnaikAntikaviruddhAnumAnAbhAsava'diti प्रथमः प्रयोगः, 'यद् इन्द्रियमनोनिमित्तं ज्ञानं-तत् परोक्षं-तत्र सङ्केतस्मरणादिपूर्वकनिश्चयसम्भवात्-dhUmAderagnyAdyanumAnava'diti द्वितीयः प्रयोग-इत्येवं प्रयोगरचनाऽन्यत्रोपलभ्यते । तत्र यथा 'यो धूमवान् स वह्निमाऽनिति उदाहरणवाक्ये धूमस्य हेतुत्वं वह्नेः साध्यत्वं च प्रतीयते, तथा 'यद् इन्द्रियमनोनिमित्तं तत् parokSa'miti प्रयोगेऽपि, इन्द्रियमनोनिमित्तत्वस्य हेतुत्वं परोक्षत्वस्य साध्यत्वं च भवेत् । एवं सति उपरितनप्रयोगद्वये पञ्चम्यन्तं वाक्यं न हेत्ववयवतया सङ्गतं भवेत् । किन्तु 'इन्द्रियमनोनिमित्तत्वमस्तु परोक्षत्वं माऽस्तु' इति व्यभिचारशङ्कायाम्, तन्निवर्तकतर्कोपदर्शनार्थमेतत् । परोक्षज्ञाने हि अस्पष्टस्वरूपे बहुतरविशेषानवगाहने-एककोटिव्याप्यदर्शनस्य "किञ्च, असिद्ध0'-"प्रयोगः-यद् इन्द्रियमनोनिमित्तं ज्ञानं तत् परोक्षम्, संशयविपर्ययानध्यवसायानां तत्र सम्भवात्, इन्द्रियमनोनिमित्ताऽसिद्धाऽनैकान्तिकविरुद्धानुमानाभासवदिति प्रथमः प्रयोगः । यद् इन्द्रियमनोनिमित्तं ज्ञानं तत् परोक्षम्, तत्र निश्चयसम्भवात्, धूमादेरग्न्याद्यनुमानवत् इति द्वितीयः । ननु निश्चयसम्भवलक्षणो हेतुः अवध्यादिष्वपि वर्तत इत्यनैकान्तिक इति चेत्, नैवम्, अभिप्रायापरिज्ञानात्, सङ्केतस्मरणादिपूर्वको हि निश्चयोऽत्र विवक्षितः, तादृशश्चाऽयमवध्यादिषु नाऽस्ति ज्ञानविशेषत्वात्तेषामित्यदोषः |"-vishessaa0 bR0 gA0 93. 1. भाष्यादिष्वेवं प्रयोगद्वयमुपलभ्यते । तत्र कथं विसङ्गत्याशङ्का भवितुं शक्यते, कथं च तन्निराकरणमिति प्रदर्श्यतेऽत्र । 'यदिन्द्रियनिमित्तं तत् parokSa'mityuktau परोक्षत्वस्य साध्यत्वे इन्द्रियमनोनिमित्तत्वस्य हेतुत्वं प्रतीयते । तत्र 'संशयविपर्ययानध्यवसायानां तत्र सम्भवात्, सङ्केतस्मरणादिपूर्वकनिश्चयसम्भवाऽदित्येवं पुनर्हेतूपन्यासो नौचित्यावह इत्याशङ्का । 'यत्र धूमः तत्र वह्निः, धूमस्य वह्निजन्यत्वाऽदित्यत्र धूमस्य वह्निसाध्यकहेतुत्वेऽपि, 'धूमस्य वह्निजन्यत्वाऽदित्युपन्यासो यथा प्रतिकूलशङ्कानिवारकः, तथैवाऽत्रापि 'संशयः' इति कथनं प्रतिकूलशङ्कानिवारकतर्कोपदर्शकमिति बोध्यम् ।
Page #57
--------------------------------------------------------------------------
________________ 26 सटीकजैनतर्कभाषायां एकप्रकारसाधकस्य प्रकारान्तरबाधकस्य संशयविरोधिनोऽभावात् संशयस्य, विपरीतैककोटिभासकदोषस्याऽपि सम्भवेन तद्बलाद् विपर्ययस्याऽयथावदर्थप्रतिभासतोऽनध्यवसायस्य चाऽस्ति सम्भवः । प्रत्यक्षे तु पारमाथिके यथावस्थितार्थावभासके, बहुतरविशेषावभासकत्वेन विशदस्वरूपे, संशयविरोधिनो विशेषदर्शनस्याऽवश्यम्भावेन न संशयस्य, स्पष्टप्रतिभासत्वादेव दोषासंस्पृष्टत्वेन न विपर्ययस्य, तत एव नाऽध्यवसायस्य च सम्भवः-इति वस्तुस्थितौ 'इन्द्रियानिन्द्रियजं ज्ञानं यदि प्रत्यक्षं स्यात्, तर्हि सम्भवत्संशयादिकं न स्याद्-अवध्यादिवत्, परोक्षत्वे तु असिद्धानैकान्तिकविरुद्धानुमानाभासवत् तत्त्वं भवेदपि' तथा 'इन्द्रियानिन्द्रियजज्ञानस्य यदि परोक्षत्वं न भवेत्, तदा तत्र सङ्केतस्मरणादिपूर्वकनिश्चयसम्भवोऽपि न सम्भवेत्, प्रत्यक्षेऽवध्यादिनिश्चयस्य सङ्केतस्मरणादिपूर्वकत्वस्यैवाऽभावाऽदित्येवंविधयोः तर्क योः प्रदर्शनार्थं पञ्चम्यन्तद्वयं बोध्यम् । वस्तुतः परोक्षरूपतया व्यवस्थापितं सांव्यवहारिकप्रत्यक्षं विभजते एतच्च द्विविधम्-इन्द्रियजम्, अनिन्द्रियजं च । तत्रेन्द्रियजं चक्षुरादिजनितम्, अनिन्द्रियजं च म्नोज्ञ्म्। एतत् = सांव्यवहारिकप्रत्यक्षम् । तत्र = इन्द्रियजानिन्द्रियजयोर्मध्ये । चक्षुरादीति । आदिपदात् त्वग्-घ्राण-रसन-श्रोत्राणामुपग्रहः । तथा च चाक्षुषस्पार्शनघ्राणजरासनश्रावणभेदेन पञ्चविधमिन्द्रियजप्रत्यक्षमित्यर्थः । मनसोऽनिन्द्रियतया राद्धान्तेऽभ्युपगमात् तज्जन्यं मानसं प्रत्यक्षमनिन्द्रियजमित्याह-अनिन्द्रियेति । मनसोऽनिन्द्रियाद् जन्म = उत्पत्तिर्यस्य ज्ञानस्य तद् मनोजन्मेत्यर्थः । चक्षुरादिजन्यप्रत्यक्षेऽपि मनस: कारणत्वाद् मनोजन्यप्रत्यक्षत्वस्याऽनिन्द्रियजलक्षणस्य तत्राऽतिव्याप्तिरित्याह यद्यपीन्द्रिजज्ञानेऽपि मनो व्यापिपर्ति, चक्षुरादिजन्यज्ञाने यद् मनसः कारणत्वम्, तद् न मानसप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितकारणतारूपम्, किन्त्विन्द्रियजानिन्द्रियजज्ञानसाधारणः सांव्यवहारिकप्रत्यक्षत्वपारमार्थिकपरोक्षत्वादिलक्षणो यद् इन्द्रियजज्ञानत्वादिव्यापको धर्मः, तद्धर्मावच्छिन्नकार्यता 'यद्यपि इन्द्रियज'-"इन्द्रियाणि चक्षुरादीनि, तानि मानसबलाधानसहितानि प्राधान्येन निबन्धनमस्य इति इन्द्रियनिबन्धनम् |"-स्या0 20 pR0 344.
Page #58
--------------------------------------------------------------------------
________________ 27 सांव्यवहारिकप्रत्यक्षविभजनम् निरूपितमनस्त्वावच्छिन्नकारणतारूपम् । तच्च अनिन्द्रियजज्ञानलक्षणे न प्रविष्टम् । प्रविष्टं तु मानसप्रत्यक्षत्वावच्छिन्नकार्यतानिरूपितं यद् इन्द्रियविधया मनोनिष्ठकारणत्वम्, तन्निरूपितकार्यत्वं न चक्षुरादिजन्यज्ञाने इति न तत्राऽतिव्याप्तिरित्याह तथापि तत्रेन्द्रियस्यैवाऽसाधारणकारणत्वाददोषः । तथापि = इन्द्रियजज्ञाने साधारणकारणतया मनसो व्यापारसद्भावेऽपि । तत्र = इन्द्रियजज्ञाने । इन्द्रियस्यैवेति । एवकारेण मनसो व्यवच्छेदः । इन्द्रियजानिन्द्रियजयोरवान्तरभेदमुपदर्शयतिद्वयमपीदं मतिश्रुतभेदाद् द्विधा । द्वयमपीदमिति । इन्द्रियजानिन्द्रियजोभयमपि ज्ञानमित्यर्थः । तद् लक्षयतितत्रेन्द्रियमनोनिमित्तं श्रुताननुसारि ज्ञानं मतिज्ञानम्, श्रुतानुसारि च श्रुतज्ञानम् । तथा च-इन्द्रियनिमित्तकं श्रुताननुसारिज्ञानमिन्द्रियजमतिज्ञानम्, मनोनिमित्तकं श्रुताननुसारिज्ञानमनिन्द्रियजमतिज्ञानम्, इन्द्रियनिमित्तकं श्रुतानुसारिज्ञानमिन्द्रियज श्रुतज्ञानम्, मनोनिमित्तकं श्रुतानुसारिज्ञानं चाऽनिन्द्रियजश्रुतज्ञानमित्यर्थः । श्रुतानुसारित्वस्वरूपावगतौ श्रुतानुसारित्वरहितत्वं = श्रुताननुसारित्वं सुखेन प्रतिपत्तुं शक्यत इत्यतः श्रुतानुसारित्वस्वरूपमेवोपदर्शयति श्रुतानुसारित्वं च- सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य वाच्यवाचकभावेन संयोज्य 'घटो घट' इत्याद्यन्तर्जल्पाकारग्राहित्वम् । 'श्रुतानुसारित्वं'-"श्रूयते इति श्रुतं द्रव्यश्रुतरूपं शब्द इत्यर्थः, स च सङ्केतविषयपरोपदेशरूपः श्रुतग्रन्थात्मकश्चेह गृह्यते, तदनुसारेणैव यद् उत्पद्यते तत् श्रुतज्ञानम्, नाऽन्यत् । इदमुक्तं भवति-सङ्केतकालप्रवृत्तं श्रुतग्रन्थसम्बन्धिनं वा घटादिशब्दमनुसृत्य वाच्यवाचकभावेन संयोज्य 'घटो घटः' इत्यन्तर्जल्पाद्याकारमन्तःशब्दोल्लेखान्वितमिन्द्रियादिनिमित्तं यद् ज्ञानमुदेति तत् श्रुतज्ञानमिति । शेषमिन्द्रियमनोनिमित्तमश्रुतानुसारेण यद् अवग्रहादिज्ञानं तद् मतिज्ञानम् इत्यर्थः । " -विशेषा0 bR0 gA0 100 / .. 1. मनः कार्यद्वये कारणं भवति 1. मानसप्रत्यक्षे 2. यावत्सांव्यवहारिकप्रत्यक्षे (=इन्द्रियजज्ञाने मानसप्रत्यक्षे c)| तत्र प्रथमे कार्यता मानसप्रत्यक्षत्वावच्छिन्ना, कारणता तु मनस्त्वावच्छिना । द्वितीये कार्यतावच्छेदको धर्मः सांव्यवहारिकप्रत्यक्षत्वं वा इन्द्रियजानिन्द्रियजज्ञानव्यापको यः कोऽपि धर्मो वा, कारणतावच्छेदको धर्मो मनस्त्वावच्छिन्नसहकृतचक्षुरादित्व-मनस्त्वान्यतरः ।
Page #59
--------------------------------------------------------------------------
________________ 28 सटीकजैनतर्कभाषायां श्रूयते इति श्रुतं शब्दः, स च शाब्दबोधलक्षणभाव श्रुतकारणत्वाद् द्रव्यश्रुतम् । स च सङ्केतविषयपरोपदेशरूपो 'घटपदवाच्यो घट' इत्यादिआदशाङ्ग्यादिग्रन्थरूपश्च । तयोरन्यतरमाश्रित्य 'घटो घट' इत्याद्यन्तर्जल्पाकारग्राहित्वं = घटादिशब्दं वाचकत्वेन घटाद्यर्थं वाच्यत्वेन च संयोज्य 'घटो घट' इत्यादिरूपान्तःशब्दोल्लेखसमन्विताकारावगाहित्वम् । तदेव इन्द्रियनिमित्तकज्ञाने अनिन्द्रियजज्ञाने च श्रुतानुसारित्वम् । सङ्केतेति । 'अस्मात् पदादयमर्थो बोद्धव्य' इति, 'इदं पदममुमर्थं bodhayatvi'ti वेच्छा सङ्केतः । यथा 'घटपदाद् घटरूपोऽर्थो बोद्धव्य' इत्याकारिका, 'घटपदं घटरूपार्थं bodhayatvi'tyAkArikA वेच्छा सङ्केतः । स च-शब्दार्थयोर्वाच्यवाचकभावाभिन्नस्वाभाविकः सम्बन्धः, यद्बलात् शब्दोऽर्थं प्रत्याययति, तस्य शब्दोत्पत्तिकाले शब्दोत्पादकसामग्रीतोऽर्थोत्पत्तिकालेऽर्थोत्पादकसामग्रीतः कथञ्चिच्छब्दार्थोभयाभिन्नस्वभावस्योत्पादेन यावच्छब्दार्थकालं भावेऽपि, अनभिव्यक्तिदशायां नाऽर्थप्रत्ययोत्पादकत्वमिति तदभिव्यक्तये-स्वीक्रियते । सङ्केतेन यो विषयः प्रतिपाद्येत स सङ्केतविषयः, स चाऽसौ परोपदेशः = आप्तोपदेशश्चेति सङ्केतविषयपरोपदेशः तम्, अस्य अनुसृत्येत्यनेनाऽन्वयः । उपदेशश्च प्रवृत्तिनिमित्तसामानाधिकरण्येन वाच्यताबोधकं वाक्यम्, यथा 'कोकिल: पिकपदवाच्य' इति । अतिदेशस्तु प्रवृत्तिनिमित्तोपलक्षकधर्मसामानाधिकरण्येन वाच्यताबोधकं वाक्यम्, यथा 'गोसदृशो गवयपदवाच्य' इति । श्रुतग्रन्थं च तत्तच्छब्दस्य तत्तदर्थवाचकत्वादिप्रतिपादकमागमम् । तदनुसरणं च यथोपदेशो यथा वा श्रुतग्रन्थो येन रूपेणाऽर्थे येन रूपेण शब्दस्य वाच्यवाचकभावमवबोधयति, तथैव प्रमाता पुरुषः शब्दार्थों वाच्यवाचकभावेन संयोजयति । अन्यथासंयोजने तदनुसरणं न भवेदिति बोध्यम् । तथा च चक्षुरादिना वाच्यवाचकभावसंयोजनेन 'घटो घट' इत्याद्यन्तःशब्दोल्लेखान्वितज्ञानं तद् इन्द्रियजश्रुतम्, मनसा च तथाविधं ज्ञानमनिन्द्रियजश्रुतम् । यच्चोक्तदिशा इन्द्रियेण वाच्यवाचकभावसंयोजनमन्तरेणैव घटाद्यर्थज्ञानं तत् श्रुताननुसारित्वादिन्द्रियजमतिज्ञानम्, ईदृशमेव च मनसा जातमनिन्द्रियजमतिज्ञानमिति भावः । / 1. अस्य 'स्वीक्रियतेऽइत्यनेनाऽन्वयः । तथा चाऽयमर्थ:-शब्दार्थयोर्वाच्यवाचकभावसम्बन्धः, तत्सम्बन्धबलेन शब्दादर्थबोधो भवति । स च कथञ्चिदर्थ-शब्दोभयाभिन्नस्वभावो यावच्छब्दार्थकालं तिष्ठति । अतः सङ्केतेन तस्योत्पत्तिर्न भवति, परमभिव्यक्तिर्भवति । यतोऽनभिव्यक्तिदशायां तत्सम्बन्धेन शब्दादर्थबोधो न भवति, ततः सङ्केतावश्यकता । 2. यस्य शब्दस्य यत् प्रवृत्तिनिमित्तं तत्सामानाधिकरण्यं तच्छब्दवाच्यतायां भवति । एवं प्रवृत्तिनिमित्तोप लक्षकधर्मोऽपि वाच्यतासमानाधिकरणो भवति ।
Page #60
--------------------------------------------------------------------------
________________ सांव्यवहारिकप्रत्यक्षनिरूपणम् ननूक्तरीत्या श्रुतानुसारित्वनिर्वचने शब्दोल्लेखसहितं ज्ञानं श्रुतज्ञानम्, शब्दोल्लेखविनिर्मुक्तं च मतिज्ञानमिति प्राप्तम् । तथा च ज्ञानोपादानत्वेन ज्ञानत्वोपचरिते, अव्यक्तज्ञानस्वरूपत्वाद् वास्तविकज्ञानस्वरूपे वा व्यञ्जनावग्रहे, स्वरूपनामादिकल्पनारहित-सामान्यग्रहणरूपेऽर्थावग्रहे च शब्दोल्लेखविनिर्मुक्तत्वाद् मतिज्ञानत्वस्य सम्भवेऽपि, मतिज्ञानविशेषतया प्रसिद्धे ईहापायादौ शब्दोल्लेखसहितत्वस्यैव भावेन तद्विनिर्मुक्तत्वस्यैवाऽभावाद् मतिज्ञानलक्षणस्य तस्य तत्राऽव्याप्तिः । श्रुतलक्षणस्य शब्दोल्लेखसहितत्वस्य च तत्र भावात् तस्याऽतिव्याप्तिरपि । एवमङ्गानङ्गप्रविष्टेषु श्रुतभेदेष्ववग्रहादिरूपताया अपि भावाद् मतिज्ञानलक्षणस्याऽतिव्याप्तिरित्याशङ्कते-- 29 नन्वेवमवग्रह एव मतिज्ञानं स्यान्न त्वीहादय:, तेषां शब्दोल्लेखसहितत्वेन श्रुतत्वप्रसङ्गादिति चेत्, 'नन्वेवम्'-'अत्राऽऽह कश्चित् ननु यदि शब्दोल्लेखसहितं श्रुतज्ञानमिष्यते, शेषं तु मतिज्ञानम्, तदा वक्ष्यमाणस्वरूपोऽवग्रह एव मतिज्ञानं स्यात्, न पुनः ईहापायादयः-तेषां शब्दोल्लेखसहितत्वात्, मतिज्ञानभेदत्वेन चैते प्रसिद्धाः, तत्कथं श्रुतज्ञानलक्षणस्य नाऽतिव्याप्तिदोष: ? अपरञ्च, अङ्गानङ्गप्रविष्टादिषु 'अक्खर सन्नी सम्मं, साईयं खलु सपज्जवसियं च' [Ava0 ni0 19] इत्यादिषु च श्रुतभेदेषु मतिज्ञानभेदस्वरूपाणामवग्रहेहादीनां सद्भावात् सर्वस्यापि तस्य मतिज्ञानत्वप्रसङ्गात्, मतिज्ञानभेदानां चेहापायादीनां साभिलापत्वेन श्रुतज्ञानत्वप्राप्तेः उभयलक्षणसङ्कीर्णतादोषश्च स्यात् । तदयुक्तम्, यतो यद्यपीहादयः साभिलापाः तथापि न तेषां श्रुतरूपता, श्रुतानुसारिण एव साभिलापज्ञानस्य श्रुतत्वात् । अथ अवग्रहादयः श्रुतनिश्रिता एवं सिद्धान्ते प्रोक्ताः, युक्तितोऽपि चेहादिषु शब्दाभिलापः सङ्केतकालाद्याकर्णितशब्दानुसरणमन्तरेण न सङ्गच्छते, अतः कथं न तेषां श्रुतानुसारित्वम् ? तदयुक्तम्, पूर्वं श्रुतपरिकर्मितमतेरेवैते समुपजायन्त इति श्रुतिनिश्रिता उच्यन्ते, न पुनर्व्यवहारकाले श्रुतानुसारित्वमेतेष्वस्ति । सङ्केतकालाद्याकणितशब्दपरिकर्मितबुद्धीनां व्यवहारकाले तदनुसरणमन्तरेणापि विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तिदर्शनात् । न हि पूर्वप्रवृत्तसङ्केता अधीतश्रुतग्रन्थाश्च व्यवहारकाले प्रतिविकल्पन्ते - 'एतच्छब्दवाच्यत्वेनैतत् पूर्वं मयाऽवगतम् ' इत्येवंरूपं सङ्केतम्, तथा 'अमुकस्मिन् ग्रन्थे एतदित्थमभिहितम्' इत्येवं श्रुतग्रन्थं चाऽनुसरन्तो दृश्यन्ते, अभ्यासपाटववशात् तदनुसरणमन्तरेणाऽप्यनवरतं विकल्पभाषणप्रवृत्तेः । यत्र तु श्रुतानुसारित्वं तत्र श्रुतरूपताऽस्माभिरपि न निषिध्यते । तस्मात् श्रुतानुसारित्वाभावेन श्रुतत्वाभावादीहापायधारणानां सामस्त्येन मतिज्ञानत्वात् न मतिज्ञानलक्षणस्याऽव्याप्तिदोषः,
Page #61
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां एवम् = शब्दोल्लेखसहितत्वस्य श्रुतलक्षणत्वे शब्दोल्लेखरहितत्वस्य च मतिलक्षणत्वे आश्रीयमाणे । तेषां- ईहादीनाम् । / श्रुतानुसारिण एव साभिलापकज्ञानस्य श्रुतत्वेन-ईहादीनां श्रुताननुसारित्वेन साभिलापत्वेऽपि न श्रुतत्वम् । सङ्केतकाले एतच्छब्दवाच्यतया गुरुणाऽऽप्तेन केनचिद्वोपदिष्टमेतदिति ग्रहणे सति, तदानीमवग्रहादीनां श्रुतानुसारित्वेन सिद्धान्तोक्तत्वेऽपि; व्यवहारकाले एतच्छब्दवाच्यतयैतद् मया पूर्वमवगतमित्येवंरूपसङ्केताननुसरणेऽपि, अमुकस्मिन् ग्रन्थे एतदित्थमभिहित मित्येवंरूपश्रुतग्रन्थाननुसरणेऽपि, अभ्यासपाटववशाद् विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तित ईहापायधारणानां साभिलापानां सम्भवेन, न तेषां व्यवहारकाले सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य वाच्यवाचकभावसंयोजनपुरस्सरमन्त:शब्दोल्लेखान्वितार्थावगाहित्वमिति न तत्र श्रुतलक्षणस्याऽतिव्याप्तिः, न वा तद्विरहितत्वलक्षणमतिलक्षणस्याऽव्याप्तिरपि । अङ्गानङ्गप्रविष्टादिश्रुतभेदेषु तु पूर्वं शब्दाद्यवग्रहणकालेऽवग्रहादयो जायमानाः श्रुताननुसारित्वाद् मतिज्ञानविशेषा एव, यस्तु तेषां श्रुतानुसारी ज्ञानविशेषः स श्रुतज्ञानमेव । इत्थं च मतिविशेषेष्वीहादिषु श्रुतानुसारित्वाभावेन श्रुतज्ञानत्वाभावाद् नोक्तमतिश्रुतलक्षणयोः सङ्कीर्णताऽपीति समाधत्ते न, श्रुतनिश्रितानामप्यवग्रहादीनां सङ्केतकाले श्रुतानुसारित्वेऽपि व्यवहारकाले तदननुसारित्वाद्, अभ्यासपाटववशेन श्रुतानुसरणमन्तरेणाऽपि विकल्पपरम्परापूर्वकविविधवचनप्रवृत्तिदर्शनात् । / सङ्केतकाले = सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य शब्दार्थयोर्वाच्यवाचकभावेन श्रुतरूपतायाश्च श्रुतानुसारिष्वेव साभिलापज्ञानविशेषेषु भावान्न श्रुतज्ञानलक्षणस्याऽतिव्याप्तिकृतो दोषः । अपरं च, अङ्गानङ्गप्रविष्टादिश्रुतभेदेषु मतिपूर्वमेव श्रुतमिति वक्ष्यमाणवचनात्, प्रथम शब्दाद्यवग्रहणकाले अवग्रहादयः समुपजायन्ते । एते च अश्रुतानुसारित्वात् मतिज्ञानम् । यस्तु तेष्वङ्गानङ्गप्रविष्टश्रुतभेदेषु श्रुतानुसारी ज्ञानविशेषः स श्रुतज्ञानम् । ततश्च अङ्गानङ्गप्रविष्टादिश्रुतभेदानां सामस्त्येन मतिज्ञानत्वाभावात्, ईहादिषु च मतिभेदेषु, श्रुतानुसारित्वाभावेन श्रुतज्ञानत्वासम्भवात् नोभयलक्षणसङ्कीर्णतादोषोऽप्युपपद्यत इति सर्वं सुस्थम् । तस्मादवग्रहापेक्षया अनभिलापत्वात् ईहाद्यपेक्षया तु साभिलापत्वात् साभिलापानभिलापं मतिज्ञानम्, अश्रुतानुसारि च, सङ्केतकालप्रवृत्तस्य श्रुतग्रन्थसम्बन्धिनो वा शब्दस्य व्यवहारकाले अननुसरणात् । श्रुतज्ञानं तु साभिलापमेव श्रुतानुसार्येव च, सङ्केतकालप्रवृत्तस्य श्रुतग्रन्थसम्बन्धिनो वा श्रुतस्य व्यवहारकाले अवश्यमनुसरणात् iti sthitam |"-vishessaa0 bR0 gA0 100 /
Page #62
--------------------------------------------------------------------------
________________ सांव्यवहारिकप्रत्यक्षनिरूपणम् 31 प्रकारविशेष्यभावेनाऽवबोधनसमये । व्यवहारकाल इति । एतच्छब्दवाच्यतयैतत् पूर्वं mayA'vagata'mityevaMrUpasaGketAnusaraNasya, 'अमुकस्मिन् ग्रन्थे एतदित्थमभिहित' मित्येवंरूपश्रुतग्रन्थानुसरणस्य चाऽभावेऽपि, 'घटमानये ऽति वाक्यादितोऽभ्यासपाटवादिवशाद्, घटादिपदोल्लिखितघटाद्यर्थविषयकावबोधलक्षण- घटाद्यानयनादिविषयकप्रवृत्त्याद्यात्मकव्यवहारोन्मुखावबोधसमये इत्यर्थः । श्रुतनिश्रितानामप्यवग्रहादीनां व्यवहारकाले कथं श्रुताननुसारित्वम्, येन तेषां मतिज्ञानत्वमभ्युपगन्तुमुचितमित्यपेक्षायामाह - अभ्यासपाटववशेनेति । अनभ्यासदशायामयमर्थ एतच्छब्दस्य वाच्य इति तावद् नाऽवधारयति यावद् 'अस्य शब्दस्याऽस्मिन्नर्थे सङ्केतेऽमुकेन पुंसा कृते, अयमर्थोऽस्य शब्दस्य वाच्यः, एतत् पदमस्याऽर्थस्य वाचक' मित्येवं न स्मरति । ततश्चाऽनभ्यासदशायां वाच्यवाचकभावसंयोजनलब्धार्थावगाहनविशेषस्वरूपाणामवग्रहादीनां श्रुतानुसारिणां श्रुतत्वेऽपि, अभ्यासदशायां - शब्दश्रवणतः तद्वाच्यवाचकभावस्य झटित्युद्बुद्धसंस्कारवशात् स्मरणे तत्तच्छब्दवाच्यार्थावग्रहादेरुक्तसङ्केतानुसरणमन्तरेणाऽपि भावात् शब्दाश्रवणेऽप्यर्थस्येन्द्रियसाम्मुख्यादिलक्षणेन्द्रियसन्निकृष्टत्वे तद्वाचकशब्दस्योद्बुद्धसंस्कारतः स्मरणे तत्संसृष्टार्थावग्रहादेश्च भावात् तस्य मतिज्ञानत्वमेवेति भावः । अङ्गोपाङ्गादौ शब्दाद्यवग्रहणे च श्रुताननुसारित्वाद् मतित्वमेव, श्रुतानुसारी प्रत्ययः, तत्र श्रुतत्वमेवेत्यवधेयम् । यस्तु तत्र धारणाः, अङ्गोपाङ्गादिश्रुतविशेषे तु पूर्वं शब्दादिस्वरूपावग्रहणम्, शब्दादिस्वरूपस्यैवेहापायते च श्रुताननुसारित्वाद् मतिज्ञानविशेषा एवेति । तदनन्तरं तु यत् तत्तत्पदार्थसङ्केतानुस्मरणपुरस्सरं पदार्थ - वाक्यार्थ- महावाक्यार्थेदम्पर्यार्थपरिज्ञानं तत् सर्वं श्रुतानुसारित्वाद् भवति श्रुतमित्याह - यस्त्विति । तत्र - अङ्गोपाङ्गादौ । तदयमत्र निष्कर्षः-साभिलापं सत् श्रुतानुसार्येव यद् ज्ञानं तत् श्रुतज्ञानम् । यत्त्वभ्यासपाटवादिवशात् श्रुतानुसरणमन्तरेणाऽपीहादिकं साभिलापं तत् श्रुताननुसारित्वाद् मतिज्ञानम्, यच्चाऽवग्रहज्ञानं साभिलापमपि न भवति तदपि मतिज्ञानम् । तदुभयमिन्द्रियजमनिन्द्रियजं सांव्यवहारिकप्रत्यक्षमिति । ननु सिद्धान्ते ज्ञानं पञ्चविधमाम्नातं - मतिज्ञानम्, श्रुतज्ञानम्, अवधिज्ञानम्, मनः पर्यवज्ञानम्, केवलज्ञानं चेति । तथा मतिविपर्ययो मत्यज्ञानम्, श्रुतविपर्ययो श्रुताज्ञानम्, अवधिविपर्ययो विभङ्गज्ञानं चेत्येतानि त्रीण्यज्ञानानि मिथ्यादृष्टेर्भवन्ति । एवं ज्ञानमात्रस्य मत्यादिपञ्चस्वेवाऽन्तर्भावो वाच्य इति वस्तुस्थितिः । अथ प्रत्यक्षस्य सांव्यवहारिकभेदे मतिश्रुतयोः,
Page #63
--------------------------------------------------------------------------
________________ 32 सटीकजैनतर्कभाषायां पारमार्थिकभेदे चाऽवधि-मनःपर्यव-केवलज्ञानानां समावेशात्, प्रमाणस्य प्रत्यक्षात्मकप्रथमभेदे एव ज्ञानाशेषभेदानां परिसमाप्तिरिति प्रमाणस्य परोक्षाख्यः पञ्चविधज्ञानस्वरूपातिक्रान्तो द्वितीयभेदोऽलीकतामेवाऽऽकलयतीति चेद्; न, मतिज्ञानस्य श्रुतज्ञानस्य च बहवो विशेषाः स्वस्वावरणक्षयोपशमविशेषप्रभवा भवन्ति । तत्र ये इन्द्रियानिन्द्रियलक्षणसहकारिविशेषसहकृतस्वावरणक्षयोपशमविशेषसमुत्थाः, ते परोक्षस्वभावा अपि सांव्यवहारिकप्रत्यक्षव्यपदेशमासादयन्तः प्रत्यक्षस्य प्रथमभेदेऽन्तर्भवन्ति, तत्राऽन्तर्भूतश्च मतिज्ञानविशेषोऽवग्रहेहापायधारणाभेदात् चातुर्विध्यमञ्चति, श्रुतज्ञानविशेषश्च लब्ध्यक्षरादिरूपेण व्यवहियते । अन्ये च स्मरणादयो मतिज्ञानविकल्पाः श्रुतज्ञानविकल्पाश्च सांव्यवहारिकप्रत्यक्षव्यपदेशानर्हाः, ते परोक्षप्रमाणतामेवाऽऽत्मनि भजन्ते इति प्रमाणस्य परोक्षाख्यो द्वितीयभेदो नाऽनुपपन्न इति बोध्यम् । इन्द्रियानिन्द्रियजभेदेन द्विविधं यद् मतिज्ञानं प्राक् प्रस्तुतं तस्याऽवग्रहादिभेदेन चातुर्विध्यमुपदर्शयति ____ मतिज्ञाननिरूपणम् मतिज्ञानमवग्रहेहापायधारणाभेदात् चतुर्विधम् । विशेषानवगाहित्वमेव ज्ञानेऽपकृष्टत्वम्, तदेव चेहादितोऽवग्रहे विशेष इत्यभिसन्धानेनाऽवग्रहं निर्वक्ति अवकृष्टो ग्रहः-अवग्रहः । स द्विविधः-व्यञ्जनावग्रहः, अर्थावग्रहश्च । यद्यपि सामान्यमात्रावगाहित्वलक्षणमप्यपकृष्टत्वं वक्तुं शक्यते, तथापि तस्य सामान्येतरानवगाहित्वे सति सामान्यावगाहित्वरूपतया, तत्र सत्यन्तमात्रस्य व्यञ्जनावग्रहस्य jJAnopAdAnatvenopacaritajJAnatva'miti पक्षेऽपि तत्र सम्भवेन, लाघवात् तस्यैवाऽपकृष्टत्वरूपत्वमत्र बोध्यम् । व्यञ्जनावग्रहार्थावग्रहभेदेन तस्य द्वैविध्यं प्रकटयति-स द्विविध इति । सः = अवग्रहः । व्यञ्जनावग्रहपदेन किमुच्यते इत्यपेक्षायां योगलभ्य एवाऽर्थोऽस्य विवक्षितः । योगेन च उपकरणेन्द्रिय-तद्विषययोः सम्बन्धोऽर्थावग्रहादव्यवहितपूर्वकालीनो व्यञ्जनावग्रहशब्देन प्रतिपाद्यते इति स एव व्यञ्जनावग्रह इत्याह 1. अत्राऽपकृष्टत्वं सामान्येतरानवगाहित्वरूपमुक्तम्, तत्र सामान्यमात्रग्राहित्वमित्येव किमर्थं नोक्तमिति शङ्कायामुत्तरमाह-सामान्यमात्रग्राहित्वस्य सामान्येतरानवगाहित्वे सति सामान्यग्राहित्वमित्यर्थः पर्यवसितः । स च व्यञ्जनावग्रहस्य ज्ञानोपादानत्वादेवोपचरितज्ञानत्वम = अज्ञानत्वमिति पक्षे न सम्भवति-तत्र सामान्यग्राहित्वस्याऽभावादिति ।
Page #64
--------------------------------------------------------------------------
________________ व्यञ्जनावग्रहः 33 व्यज्यते = प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनं-कदम्बपुष्पगोलकादिरूपाणा मन्तर्निर्वृत्तीन्द्रियाणां शब्दादिपरिणतद्रव्यनिकुरम्बम्, तदुभयसम्बन्धश्च । अर्थः = शब्दादिपरिणतद्रव्यनिकुरम्बलक्षणो विषयः, अनेन = अन्तर्निर्वृत्तीन्द्रियाणां शक्तिविशेषलक्षणेनोपकरणेन्द्रियेण प्रकटीक्रियते = स्पष्टं ज्ञायते इति = एवंस्वरूपव्युत्पत्त्या, व्यञ्जनं = व्यञ्जनपदप्रतिपाद्यम् । अस्योपकरणेन्द्रियमित्यनेनाऽन्वयः । शब्दादीति । उपकरणेन्द्रियस्वरूपावगतये एतत् । शक्तिर्निराश्रया न सम्भवतीति तदाश्रयावगतये - अन्तनिर्वृत्तीति । एतत्स्वरूपपरिचयायोक्तं-कदम्बेति । शब्दादिविषयपरिच्छेदहेतु-शक्तिविशेषलक्षणमुपकरणेन्द्रियम्, व्यज्यते = प्रकटीक्रियतेऽर्थोऽनेनेति करणव्युत्पत्त्या व्यञ्जनमुपकरणेन्द्रियम्, व्यज्यते प्रकटीक्रियते इति कर्मव्युत्पत्त्या व्यञ्जनमर्थोऽपीत्याशयेनाऽऽह - शब्दादिपरिणतद्रव्यनिकुरम्बमिति । अत्र आदिशब्देन रसगन्धस्पर्शानां ग्रहणम्, न तु चक्षुर्मनोविषयस्य रूपादेः, तयोरप्राप्यकारित्वेन व्यञ्जनावग्रहाभावात् । शब्दादिरूपेण परिणतानि द्रव्याणि भाषावर्गणादीनि तेषां निकुरम्बम् = अन्यतमम् । 'निकुरम्ब' शब्दस्य समुदायवाचकत्वेऽपि तत्समुदायस्य न कस्यचिदिन्द्रियस्य विषयत्वमिति लक्षणा'' श्रीयते, अथवैकैकस्याऽपि समुदायरूपत्वमनेकप्रचितत्वेन सुसङ्गतमेवेति लक्षणाऽऽनाश्रयणीयेति । तदुभयसम्बन्धश्च = इन्द्रियार्थोभयसम्बन्धश्च । चकाराद् यद्यपि व्यञ्जनं सम्बध्यते 'व्यज्यते'--'ऽतत्र कदम्बकुसुमगोलकाकारमांसखण्डादिरूपाया अन्तर्निर्वृत्तेः शब्दादिविषयपरिच्छेदहेतुः यः शक्तिविशेषः, स उपकरणेन्द्रियम् । शब्दादिश्च श्रोत्रादीन्द्रियाणां विषयः । आदिशब्दाद् रसगन्धस्पर्शपरिग्रहः । तद्भावेन परिणतानि च तानि भाषावर्गणादिसम्बन्धीनि द्रव्याणि च शब्दादिपरिणतद्रव्याणि । उपकरणेन्द्रियं च शब्दादिपरिणतद्रव्याणि च तेषां परस्परं सम्बन्ध उपकरणेन्द्रियशब्दादिपरिणतद्रव्यसम्बन्धः - एष तावद् व्यञ्जनमुच्यते । अपरञ्च इन्द्रियेणाऽपि अर्थस्य व्यज्यमानत्वात् तदपि व्यञ्जनमुच्यते । तथा, शब्दादिपरिणतद्रव्यनिकु रम्बमपि व्यज्यमानत्वात् व्यञ्जनमभिधीयते इति । एवमुपलक्षणव्याख्यानात् त्रितयमपि यथोक्तं व्यञ्जनमवगन्तव्यम् । ततश्च इन्द्रियलक्षणेन व्यञ्जनेन शब्दादिपरिणतद्रव्यसम्बन्धस्वरूपस्य व्यञ्जनस्याऽवग्रहो व्यञ्जनावग्रहः, अथवा तेनैव व्यञ्जनेन शब्दादिपरिणतद्रव्यात्मकानां व्यञ्जनानामवग्रहो व्यञ्जनावग्रह इति । उभयत्रापि एकस्य व्यञ्जनशब्दस्य लोपं कृत्वा समासः । "-- विशेषा0 bR0 gA0 194 / 1. इन्द्रियस्वरूपस्य विशेषपरिचयार्थं 'निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ (2.17) लब्ध्युपयोगौ भावेन्द्रियम् ॥ (2.18) इति तत्त्वार्थाधिगमसूत्रद्वयवृत्तिरवलोकनीया ।
Page #65
--------------------------------------------------------------------------
________________ 34 सटीकजैनतर्कभाषायां अर्थस्य प्रकटीकरणे इन्द्रियार्थसम्बन्धस्याऽपि कारणत्वेन, असाधारणकारणत्वलक्षणकरणत्वस्य तत्राऽपि भावतः, करणव्युत्पत्त्या व्यञ्जनपदस्य तत्राऽपि प्रवृत्तिसम्भवात्; तथापि व्यञ्जनपदेनैव तदुभयसम्बन्धस्याऽपि ग्रहणे, अवग्रहपदेन ततोऽन्यदेव ज्ञानं वक्तव्यं स्यात्, ततश्चाऽज्ञानरूपस्येन्द्रियार्थसम्बन्धस्य व्यञ्जनावग्रहत्वाप्राप्त्या 'athAjJAnamayami'tyuttarazaGkAnutthAnaM स्याद्, अतो 'व्यञ्जनावग्रह' इत्यत्र शेषो बोध्यः । तथा च तदुभयसम्बन्धः पुनर्व्यञ्जनावग्रहो भ्व्तीत्य्र्थ्ः। ___ व्यञ्जनपदेन करणव्युत्पत्त्या इन्द्रियस्य कर्मव्युत्पत्त्याऽर्थस्य चावबोधेऽपि व्यञ्जनावग्रहशब्देन कथं तदुभयसम्बन्धलाभ इत्यपेक्षायामाह ततो व्यञ्जनेन व्यञ्जनस्याऽवग्रहो व्यञ्जनावग्रह इति मध्यमपदलोपी समासः । ततः = व्यञ्जनावग्रहशब्देनेन्द्रियार्थो भयसम्बन्धस्य विवक्षितत्वाद्, व्यञ्जनेन = इन्द्रियेण, व्यञ्जनस्य = शब्दाद्यर्थस्य, अवग्रहः = सम्बन्धः । अथवेन्द्रियार्थसम्बन्धोऽपि चकाराद् व्यञ्जनतयैव परिगृह्यते, शेषश्च नाऽऽद्रियते । इत्थं सति व्यञ्जनावग्रहपदेन ज्ञानविशेषस्य कथं लाभ इत्यपेक्षायामाह-तत इति । ततः = इन्द्रियार्थोभयसम्बन्धानां व्यञ्जनत्वाद्, व्यञ्जनेन = इन्द्रियेणेन्द्रियार्थसम्बन्धेन च, व्यञ्जनस्य = अर्थस्य, अवग्रहः = अव्यक्तज्ञानम् । पूर्वं सहार्थे तृतीया, इदानीं करणे, तथा च पूर्व प्रतियोगित्वानुयोगित्वान्यतरसम्बन्धार्था षष्ठी, इदानीं विषयविषयिभावलक्षणसम्बन्धार्था सा । व्यञ्जनावग्रहस्याऽव्यक्तज्ञानत्वेनाऽर्थावग्रहाद् भेदः, अर्थविषयकत्वभावाभावाभ्यां व्यक्तत्वाव्यक्तत्वाभ्यां विशेषात् । यद्यपि नैश्चयिकार्थावग्रहस्याऽव्यक्तत्वमेव तथाप्यस्य ज्ञानत्वाभ्युपगमपक्षे एतदपेक्षया तस्य व्यक्तत्वस्याऽप्युररीकरणीयत्वादिति ध्येयम् । नन्वर्थावग्रहपूर्ववर्तिनि इन्द्रियार्थसम्बन्धकाले ज्ञानानुपलम्भाद् व्यञ्जनावग्रहोऽर्थेन्द्रियसन्निकर्षरूप एव स्यात्, स च कथं ज्ञानरूपस्य मतिज्ञानविशेषस्याऽवग्रहस्य विशेषो भवेदित्याशङ्कते 1. 'इन्द्रियेण शब्दाद्यर्थस्य सम्बन्ध' इत्यर्थकरणे । तथा च इन्द्रियप्रतियोगिकार्थानुयोगिकोऽर्थानुयोगिकेन्द्रिय प्रतियोगिको वा सम्बन्ध इत्यर्थः । 2. 'indriyArthasambandhenA'rthasyA'vyaktajJAna'mityarthakaraNe / तथाच व्यञ्जनविषयकमव्यक्तज्ञानमित्यर्थः । 3. अस्य = व्यञ्जनावग्रहस्य ।
Page #66
--------------------------------------------------------------------------
________________ व्यञ्जनावग्रहः 35 अथ अज्ञानमयं-बधिरादीनां श्रोत्रशब्दादिसम्बन्धवत् तत्काले ज्ञानानुपलम्भादिति चेद्, अयं व्यञ्जनावग्रहः । अबधिरादिश्रोत्रशब्दादिसम्बन्धस्य व्यञ्जनावग्रहत्वात् पक्षान्तर्भूतत्वेन, तस्यैव तदज्ञानत्वसाधने दृष्टान्तता न युक्तेत्यत आह-बधिरादीनामिति । बधिरादीनां श्रोत्रेन्द्रियलक्षणोपकरणेन्द्रिय- शब्दादिस्वरूपार्थसन्निकर्षकाले किमपि ज्ञानं नाऽनुभूयते, अननुभूयमानत्वाच्च तद् नाऽस्तीति न तत्र व्यञ्जनावग्रह इष्यते, उत्तरकालेऽर्थावग्रहाभावेन तत्कल्पनाऽसम्भवात् । तथा प्रकृतेऽबधिरादीनां श्रोत्रादीन्द्रियशब्दादिविषयसन्निकर्षकाले न किमपि ज्ञानमनुभूयते, अननुभूयमानत्वात् तदपि नाऽस्ति । यश्च तदानीमस्तीन्द्रियार्थसन्निकर्षः सोऽज्ञानत्वादेव व्यञ्जनावग्रहो न भवितुमर्हतीति शङ्कितुरभिप्रायः । = यद्यपि तदानीं ज्ञानं नोपलभ्यते, तथाप्यर्थावग्रहाद्युत्पादनार्थमिन्द्रियसन्निकर्ष उपादीयते, तदभावे श्रोत्रादिजन्यार्थावग्रहादेरेवाऽभावात् । अतो ज्ञानोपादानत्वाद् ज्ञानार्थमुपादीयमानत्वादिन्द्रियसन्निकर्षे ज्ञानत्वमुपचर्यते । बधिरादीनां च नोत्तरकालं ज्ञानमुत्पद्यते इति तत्र न ज्ञानत्वोपचारः । एवमुपचरितज्ञानत्वस्वभावोऽज्ञानात्माऽपीन्द्रियार्थसन्निकर्षो व्यञ्जनावग्रहइति समाधत्ते न, ज्ञानोपादानत्वेन तत्र ज्ञानत्वोपचाराद्, ज्ञानोपादानत्वेनेति । ज्ञानार्थमुपादानं यस्य तद् ज्ञानोपादानम्, तत्त्वेन ज्ञानार्थमुपादीयमानत्वेन ज्ञाननिमित्तत्वेनेति यावत्, तेनाऽज्ञानस्य ज्ञानोपादानत्वाभावेऽपि न क्षतिः । तत्र = इन्द्रियार्थसन्निकर्षे । ननु यद्युपचरितज्ञानत्वेऽपि व्यञ्जनावग्रहत्वं, तदा निमित्तान्तरस्याऽपि तत्त्वं भवेद्, न वाऽज्ञानस्य ज्ञानत्वमुपचर्य ज्ञानविशेषभेदमध्ये परिगणनं परीक्षाक्षमं भवेदित्यत आह अन्तेऽर्थावग्रहरूपज्ञानदर्शनेन तत्कालेऽपि चेष्टाविशेषाद्यनुमेयस्वप्नज्ञाना 'अथ अज्ञानम् ' - " स व्यञ्जनावग्रहोऽज्ञानं ज्ञानं न भवति, यथा हि बधिरादीना - मुपकरणेन्द्रियस्य शब्दादिविषयद्रव्यैः सह सम्बन्धकाले न किमपि ज्ञानमनुभूयते, अननुभूयमानत्वाच्च तन्नाऽस्ति, तथेहापीति भावः । अत्रोत्तरमाह-यस्य ज्ञानस्याऽन्ते तज्ज्ञेयवस्तूपादानात् तत एव ज्ञानमुपजायते तद् ज्ञानं दृष्टम्, यथाऽर्थावग्रहपर्यन्ते तज्ज्ञेयवस्तूपादानत ईहासद्भावादर्थावग्रहो ज्ञानम् । जायते च व्यञ्जनावग्रहस्य पर्यन्ते तज्ज्ञेयवस्तूपादानात् तत एवाऽर्थवग्रहज्ञानम्, तस्माद् व्यञ्जनावग्रहो ज्ञानम् । " - विशेषा0 bR0 gA0 195 / '"तदेवं व्यञ्जनावग्रहे यद्यपि ज्ञानं नाऽनुभूयते, तथापि ज्ञानकारणत्वादसौ ज्ञानम्, इत्येवं
Page #67
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां दितुल्याव्यक्तज्ञानानुमानाद् वा, एकतेजोऽवयववत् तस्य तनुत्वेनाऽनुपलक्षणात् । अन्ते = इन्द्रियार्थोभयसम्बन्धानन्तरं, तत्काले = इन्द्रियार्थसम्बन्धकाले । बधिरादीनां तु श्रोत्रशब्दादिसम्बन्धानन्तरमर्थावग्रहरूपज्ञानस्याऽदर्शनेन न तत्कालेऽव्यक्तज्ञानकल्पनमित्याशयः । 36 नन्वव्यक्तज्ञानमन्यत्र न क्वापि दृश्यते इति प्रकृतेऽपि तादृशज्ञानकल्पनाऽदृष्टचरी न भद्रेत्यत आह- चेष्टेति । सुप्तस्य चेष्टाविशेषं दृष्ट्वा तन्निकटस्थः तदीयं स्वप्नमनुमिनोति, सुप्तश्च तदानीं जायमानमपि स्वप्नज्ञानमव्यक्तत्वाद् नाऽवधारयति, सुप्तोत्थितः पुनः तच्चेष्टानुमिततदीयज्ञानकेन पुंसा तथा प्रतिबोध्यमानः कथयत्यपि 'किञ्चित् किञ्चिदनुभवन् तदानीमहमासम्, न तु तद् ज्ञानं व्यक्तमतः किं मया तदानीं दृष्टमिति न स्मरामी 'ति । एवं चाऽव्यक्तमपि यथा तद् ज्ञानं तथेदमपि व्यञ्जनावग्रहपदवाच्यमिन्द्रियार्थसन्निकर्षकाले समस्तीति । अत्र - यज्ज्ञेयवस्तूपादानतो यदनन्तरं ज्ञानमुपजायते तद् ज्ञानम्, यथाऽर्थावग्रहज्ञेयवस्तूपादानतोऽर्थावग्रहानन्तरमीहाज्ञानं प्रादुर्भवतीत्यर्थावग्रहो ज्ञानम्, तथा व्यञ्जनावग्रहज्ञेयवस्तूपादानतो व्यञ्जनावग्रहानन्तरं भवत्यर्थावग्रह इति व्यञ्जनावग्रहो ज्ञानमित्यनुमानप्रयोगः । ननु प्रकाशस्वभावे ज्ञानेऽव्यक्तता नोत्पद्यते, न हि प्रकाशस्वभावेऽव्यक्तता क्वचिदपि व्यञ्जनावग्रहे ज्ञानाभावमभ्युपगम्योक्तम् । साम्प्रतं ज्ञानाभावोऽपि तत्राऽसिद्ध एवेति दर्शयन्नाह"'तत्कालेऽपि '-' तस्य व्यञ्जनसम्बन्धस्य कालेऽपि तत्राऽनुपहतेन्द्रियसम्बन्धिनि व्यञ्जनावग्रहे ज्ञानमस्ति, केवलं एकतेजोऽवयवप्रकाशवत् तनु - अतीवाऽल्पमिति, अतोऽव्यक्तं स्वसंवेदनेनाऽपि न व्यज्यते । बधिरादीनां पुनः स व्यञ्जनावग्रहो ज्ञानं न भवतीत्यत्राऽविप्रतिपत्तिरेव, अव्यक्तस्याऽपि च ज्ञानस्याऽभावात् । " - विशेषा0 bR0 gA0 196 / "परः सासूयमाह - ननु कथं ज्ञानम्, अव्यक्तं च इत्युच्यते ?, तमः प्रकाशाद्यभिधानवद् विरुद्धत्वाद् नेदं वक्तुं युज्यते इति भावः । अत्रोत्तरम् - सुप्तमत्तमूच्छितादीनां सूक्ष्मबोधवदव्यक्तं ज्ञानमुच्यते इति न दोषः । सुप्तादयः स्वयमपि तद् आत्मीयविज्ञानं नावबुध्यन्ते - न संवेदयन्ति, अतिसूक्ष्मत्वात् । '' - विशेषा0 bR0 gA0 197 / "तर्हि तत् तेषामस्तीति एतत् कथं लक्ष्यते ?, इत्याह- सुप्तादयोऽपि हि स्वप्नायमानाद्यवस्थायां केचित् किमपि भाषमाणा दृश्यन्ते, शब्दिताश्चौघतो वाचं प्रयच्छन्ति, सङ्कोचविकोचाऽङ्गभङ्ग-जृम्भित-कूजित - कण्डूयनादिचेष्टाश्च कुर्वन्ति, न च तास्ते तदा वेदयन्ते, नापि च प्रबुद्धाः स्मरन्ति । तर्हि कथं तच्चेष्टाभ्यस्तेषां ज्ञानमस्ति इति लक्ष्यते ? यस्मात् कारणात् नाऽमतिपूर्वास्ता वचनादिचेष्टा विद्यन्ते, किन्तु मतिपूर्विका एव, अन्यथा काष्ठादीनामपि तत्प्रसङ्गात् । '- विशेषा0 bR0 gA0 198 / 1
Page #68
--------------------------------------------------------------------------
________________ मनश्चक्षुषोरप्राप्यकारित्वसमर्थनम् दृष्टेत्यत आह-एकेति । प्रचुरतराः तेजोऽवयवाः प्रकाशस्वभावा यद्यपि दृश्यन्त एव, तथाप्येकः तेजोऽवयवोऽतिसूक्ष्मः प्रकाशस्वभावोऽपि न दर्शनपथमुपयाति, तथा व्यञ्जनावग्रहो ज्ञानस्वभावत्वेन प्रकाशस्वभावोऽप्यतीवाल्पत्वेनाऽव्यक्तं तद् ज्ञानं स्वसंवेदनेनाऽपि । न व्यक्तमपि व्यज्यते इति भावः । तस्य = व्यञ्जनावग्रहस्य, तनुत्वेन = अतिसूक्ष्मत्वेन, अनुपलक्षणात् = स्वसंवेदने सत्यपि तेन व्यक्तमनवभासनात् । तत् स्वसंविदितमपि न भवतीति तु न वाच्यम्, ज्ञानमात्रस्य जडेभ्यो वैलक्षण्यार्थं स्वसंविदितत्वस्याऽवश्यमभ्युपेयत्वात्, अन्यथा सर्वथाऽभासमाने तस्मिन् जडत्वस्यैवाऽऽपत्तेरिति बोध्यम् । व्यञ्जनावग्रहस्य भेदं दर्शयतिस च नयनमनोवर्जेन्द्रियभेदात् चतुर्धा, स = व्यञ्जनावग्रहः । नयनमनोवर्जेन्द्रियेति । नयनमनोभिन्नेत्यर्थः । चतुर्थेति । श्रावण-घ्राणज-रासन-त्वाचव्यञ्जनावग्रहा इत्यर्थः । / नयनमनसोः कुतो न व्यञ्जनावग्रह इत्यपेक्षायामाहनयनमनसोरप्राप्यकारित्वेन व्यञ्जनावग्रहासिद्धेः, विषयेण सह संयुज्य ज्ञानलक्षणकार्यकारित्वं श्रोत्रादीन्द्रियाणां प्राप्यकारित्वम् । नयनमनसोस्तु स्वविषयेण सह संयोगलक्षणसम्बन्धमन्तरेणैव स्वकार्यकारित्वमित्यप्राप्यकारित्वेन तयोर्व्यञ्जनावग्रहासिद्धरित्यर्थः । अन्यथा तयोर्जेयकृतानुग्रहोपघातपात्रत्वे जलानल-दर्शनचिन्तनयोः क्लेद्दाहाप्त्तेः। 'स च नयन0'-"इदमुक्तं भवति-विषयस्य इन्द्रियस्य च यः परस्परं सम्बन्धः प्रथममुपश्लेषमात्रम्, तद् व्यञ्जनावग्रहस्य विषयः । स च विषयेण सहोपश्लेषः प्राप्यकारिष्वेव स्पर्शन-रसन-घ्राण-श्रोत्रलक्षणेषु चतुरिन्द्रियेषु भवति, न तु नयनमनसोः । अतस्ते वर्जयित्वा शेषस्पर्शनादीन्द्रियचतुष्टयभेदाच्चतुर्विध एव व्यञ्जनावग्रहो भवति । कुतः पुनरेतान्येव प्राप्यकारीणि ? इत्याह-उपघातश्चाऽनुग्रहश्चोपघातानुग्रहौ तयोर्दर्शनात्कर्कशकम्बलादिस्पर्शने त्वक्षणनाद्युपघातदर्शनात्, चन्दनाङ्गनाहंसतूलादिस्पर्शने तु शैत्याद्यनुग्रहदर्शनात् । नयनस्य तु निशितकरपत्र-सेल्ल-भल्लादिवीक्षणेऽपि पाटनाद्युपघातानवलोकनात्, चन्दनागुरुकर्पूराद्यवलोकनेऽपि शैत्याद्यनुग्रहाननुभवात् । मनसस्तु वयादिचिन्तनेऽपि दाहाद्युपघातादर्शनात्, जलचन्दनादिचिन्तायामपि च पिपासोपशमाद्यनुग्रहासम्भवाच्च |"-vishessaa0 bR0 gA0 204 /
Page #69
--------------------------------------------------------------------------
________________ सटीक जैनतर्कभाषायां अन्यथा = चक्षुर्मनसोः प्राप्यकारित्वाभ्युपगमे । तयोः = चक्षुर्मनसोः । जलेति । चक्षुषा जलस्य दर्शने मनसा जलस्य चिन्तने च जलेन संयुक्तयोः चक्षुर्मनसोर्जलरूपज्ञेयकृतक्लेदलक्षणोऽनुग्रहः, चक्षुषाऽनलस्य दर्शने मनसाऽनलस्य चिन्तने चाऽनलेन संयुक्तयोः चक्षुर्मनसोरनललक्षणज्ञेयकृतदाहरूप उपघातश्च प्रसज्येतेत्यर्थः । 38 चक्षुषो ज्ञेयकृतानुग्रहोपघातौ क्वचिद् दृश्येते एवेत्युक्तापादानं नाऽनिष्टमिति शङ्कते-- रविचन्द्राद्यवलोकने चक्षुषोऽनुग्रहोपघातौ दृष्टावेवेति चेद्, सूर्यावलोकने यदि चक्षुषः सूर्येण संयोगः तदा सकृद् रविदर्शनेऽपि चक्षुष उपघातः स्याद्, न च तथा भवति, अनवरतसूर्यावलोकने तु सूर्यकिरणा एव चक्षुर्देशं प्राप्ताः तं तापयन्तीति, एवं चन्द्रदर्शने तु उपघाताभावत एवाऽनुग्रहाभिमान इति न चक्षुषो रविचन्द्रदेशं प्रति गमनेनाऽनुग्रहोपघाताविति समाधत्ते-- न, प्रथमावलोकनसमये तददर्शनाद्, अनवरतावलोकने च प्राप्तेन रविकिरणादिनोपघातस्य, नैसर्गिकसौम्यादिगुणे चन्द्रादौ चाऽवलोकने उपघाताभावादनुग्रहाभिमानस्योपपत्तेः । प्रथमेति । सूर्यावलोकनेनोपघातस्य चन्द्रावलोकनेनाऽनुग्रहस्य चाऽदर्शनादित्यर्थः । मनसोऽपि विषयविशेषचिन्तने यौ अनुग्रहोपघातौ दृश्येते तौ न मनसः, किन्तु जीवस्यैव तौ, इति न ताभ्यां मनसोऽपि प्राप्यकारित्वसिद्धिरित्याह 'रविचन्द्र0'-'ऽअथ परो हेतोरसिद्धतामुद्भावयन्नाह - जल - घृत - नीलवसन - वनस्पतीन्दुमण्डलाद्यवलोकनेन नयनस्य परमाश्वासलक्षणोऽनुग्रहः समीक्ष्यते, सूर - सितभित्त्यादि-दर्शने तु जलविगलादिरूप उपघातः सन्दृश्यते । " - विशेषा0 bR0 209 / 'न, प्रथमावलोकन0'-'ऽनैतदेवम् - अभिप्रायापरिज्ञानात्, यतः प्रथमत एव विषयपरिच्छेदमात्रकालेऽनुग्रहोपघातशून्यता हेतुत्वेनोक्ता, पश्चात्तु चिरमवलोकयतः प्रतिपत्तुः प्रान रविकरादिना, चन्द्रमरीचि-नीलादिना वा मूर्त्तिमता निसर्गत एव केनाप्युपघातकेन, अनुग्राहकेन च विषयेणोपघातानुग्रहौ भवेतामपि इति । " - विशेषा0 bR0 211 / "नहि वयमेतद् ब्रूमो यदुत चक्षुषः कुतोऽपि वस्तुनः सकाशात् कदाचित् सर्वथैव अनुग्रहोपघातौ न भवतः । ततो रविकरादिना दाहाद्यात्मकेन उपघातवस्तुना परिच्छेदानन्तरं पश्चाच्चिरमवलोकयतः प्रतिपत्तुः चक्षुः प्राप्य-समासाद्य स्पर्शनेन्द्रियमिव दह्येत तथा यत् स्वरूपेणैव सौम्यं शीतलं शीतरश्मि वा जलघृतचन्द्रादिकं वस्तु, तस्मिश्चिरमवलोकिते उपघाताभावादनुग्रहमिव मन्येत चक्षुः, को दोषः ? ॥ ' - विशेषा0 bR0 gA0 210 /
Page #70
--------------------------------------------------------------------------
________________ 31 मनसोऽप्राप्यकारित्वसिद्धिः मृतनष्टादिवस्तुचिन्तने इष्टसङ्गमविभवलाभादिचिन्तने च जायमानौ दौर्बल्योरःक्षतादि-वदनविकासरोमाञ्चोद्गमादिलिङ्गकावुपघातानुग्रहौ न मनसः, जायमानावित्यस्य उपघातानुग्रहावित्यनेनाऽन्वयः । मृतनष्टादिवस्तुचिन्तने दौर्बल्योर:क्षतादिलिङ्गक उपघातः, इष्टसङ्गमविभवलाभादिचिन्तने वदनविकासरोमाञ्चोद्गमादिलिङ्गकोऽनुग्रहश्च न मनस इत्यर्थः । ___ अत्र-'मनः-मृतनष्टादिवस्तुचिन्तननिमित्तकोपघातवत्-मृतनष्टादिवस्तुचिन्तनानन्तरं दौर्बल्योरःक्षतादिमत्त्वात्,' 'मन:-इष्टसङ्गमविभवलाभादिचिन्तननिमित्तकानुग्रहवत्-इष्टसङ्गमविभवलाभादिचिन्तनानन्तरं वदनविकासरोमाञ्चोद्गमादिमत्त्वाऽदिति प्रयोगौ द्रष्टव्यौ । यदीमावुपघातानुग्रहौ न मनसः तर्हि कस्य तौ ? नेमौ निराश्रयौ सम्भवत इति जिज्ञासायामाह किन्तु मनस्त्वपरिणतानिष्टेष्टपुद्गलनिचयरूपद्रव्यमनोऽवष्टम्भेन हन्निरुद्धवायुभेषजाभ्यामिव जीवस्यैवेति न ताभ्यां मनसः प्राप्यकारित्वसिद्धिः । मनस्त्वरूपेण परिणतानि यान्यनिष्टेष्टपुद्गलनिचयरूपाणि द्रव्याणि तद्रूपं यद् मनः तदवष्टम्भेन = तदात्मकनिमित्तेन जीवस्यैवोपघातानुग्रहौ इत्यर्थः । अन्यावष्टम्भेन जीवस्योपघातानुग्रहौ भवत इत्यत्र निदर्शनमाह-हनिरुद्धेति । हृदि निरुद्धः कफादिदोषप्राबल्येनाऽवरुद्धोऽध ऊर्ध्वं च गन्तुमसमर्थः तत्रैव गोलादिरूपपरिणामेनाऽवस्थितो य उदानादिवायुः तेन जीवस्योपघातो वायूपशामकभेषजेनाऽनुग्रहश्च यथा तथेत्यर्थः । विषयदेशे मनोगमनस्य प्रतीत्या विषयीक्रियमाणत्वात् प्राप्यकारित्वमेव मनस इत्याशङ्कते ऽमृतनष्ट0'-"यः शोकाद्यतिशयात् देहापचयरूप: आर्त्तादिध्यानातिशयाद् हृद्रोगादिस्वरूपश्चोपघातः, यश्च पुत्रजन्माद्यभीष्टप्राप्तिचिन्तासमुद्भूतहर्षादिरनुग्रहः, स जीवस्य भवन्नपि चिन्त्यमानविषयात् मनसः किल परो मन्यते, तस्य जीवात् कथञ्चिदव्यतिरिक्तत्वात् । ततश्चैवं मनसोऽनुग्रहोपघातयुक्तत्वात् तच्छून्यत्वलक्षणो हेतुरसिद्धः |"-vishessaa0 bR0 gA0 219 / - "तदेतत्सर्वं परस्याऽसम्बद्धभाषितमिवेति दर्शयन्नाह-मनस्त्वपरिणतानिष्टपुद्गलनिचयरूपं द्रव्यमनः अनिष्टचिन्ताप्रवर्त्तनेन जीवस्य देहदौर्बल्याद्यापत्त्या हृन्निरुद्धवायुवदुपघातं जनयति, तदेव च शुभपुद्गलपिण्डरूपं तस्याऽनुकूलचिन्ताजनकत्वेन हर्षाद्यभिनिर्वृत्त्या भेषजवदनुग्रहं विधत्त इति। अतो जीवस्यैतौ अनुग्रहोपघातौ द्रव्यमनः karoti |"-vishessaa0 bR0 gA0 220 /
Page #71
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां ननु यदि मनो विषयं प्राप्य न परिच्छिनत्ति तदा कथं प्रसुप्तस्य 'मेर्वादौ गतं मे मन' इति प्रत्यय इति चेद्, 40 अत्र---"मनः-विषयं प्राप्य परिच्छिनत्ति - प्रसुप्तस्य 'मेर्वादौ गतं मे मन' इति प्रत्ययस्य तथैवोपपत्तेरिति प्रयोगो ज्ञेयः । प्रसुप्तस्य स्वस्वप्नानुभवदशायां भवति प्रतीतिः 'अहमिदानीं मेरुशिखरेऽनुपमकुसुमपरिमलामोदमनुभवन्नस्मी 'ति, परं तच्छरीरं शयनदेशस्थितमेव तन्निकटसंस्थितैः सर्वैरपि प्रमातृभिरनुभूयते इत्यवश्यमेवाऽभ्युपगन्तव्यम् । यदुत तच्छरीरं तद्देशस्थितमेव मेरुशिखरगततया प्रतीयते इति तज्ज्ञानं भ्रमो यथा, तथा मनोऽपि शरीरान्तर्गतमेव मेर्वादिगततया प्रतीयते इति तज्ज्ञानमसत्यमेवेति नाऽतो मनसो प्राप्यकारित्वसिद्धिरिति समाधत्ते न, मेर्वादौ शरीरस्येव मनसो गमनस्वप्नस्याऽसत्यत्वाद्, शरीरमपि सुप्तस्य मेरुदेशादिगमनस्वप्नदर्शनसमये मेर्वादौ गच्छत्येवेति दृष्टान्तासिद्धिरित्याशङ्कायामाह-- अन्यथा विबुद्धस्य कुसुमपरिमलाद्यध्वजनितपरिश्रमाद्यनुग्रहोपघातप्रसङ्गात् । अन्यथा = तदानीं शरीरस्य मेर्वादिदेशगमने विबुद्धस्य = स्वप्नमनुभूय प्रबोधदशामुपगतस्य, कुसुमपरिमलाघ्राणजनितामन्दानन्दलक्षणानुग्रहस्याऽतिदूरमेरुशिखरगमनागमनप्रयुक्तातिशीघ्रायासभ्रान्तशरीराङ्गोपाङ्गपीडाप्रभवदुः र दुःखौघलक्षणोपघातस्य च प्रसङ्गात् । न च तदानीं कुसुमपरिमलकणिकाऽप्याघ्रायते, न वाऽध्वजपरिश्रमलेशोऽपि समस्तीति, न स्वप्नकाले मेर्वादौ शरीरगमनम्, न वा मनसोऽपि गमनमित्यप्राप्यकार्येव मन इत्यर्थः । ननु विबुद्धस्याऽनुग्रहोपघाताभावात् स्वप्नस्याऽसत्यत्वमिति न ततो मनसो मेरुगमनसिद्धिरिति भवदभिप्रायो न युक्तो - विबुद्धस्य स्वप्नानुभूतसुखरागलिङ्गहर्षस्य स्वप्नानुभूत 'ननु यदि ' - " ननु जाग्रदवस्थायां मा भूद् मनसो विषयप्राप्तिः, स्वापावस्थायां तु भवत्वसौ अनुभवसिद्धत्वात्-तथाहि 'अमुत्र मेरुशिखरादिगतजिनायतनादौ मदीयं मनो गतम्' इति सुतैः स्वप्नेऽनुभूयत एव - इत्याशङ्क्य स्वप्नेऽपि मनसः प्राप्यकारितामपाकर्तुमाह- इह 'मदीयं मनोऽमुत्र गतम्' इत्यादिरूपो यः सुप्तैरुपलभ्यते स्वप्नः, स यथोपलभ्यते न तथारूप एव, तदुपलब्धस्य मनोमेरुगमनादिकस्याऽर्थस्याऽसत्यत्वात् । कथम् ? यथा कदाचिदात्मीयं मनः स्वप्ने मेर्वादौ गतं कश्चित् पश्यति, तथा कोऽपि शरीरमात्मानमपि नन्दनतरुकुसुमावचयादि कुर्वन्तं तद्गतं पश्यति, न च तत् तथैव, इह स्थितैः सुप्तस्य तस्याऽत्रैव दर्शनात्, द्वयोश्चाऽऽत्मनोरसम्भवात्, कुसुमपरिमलाद्यध्वजनितपरिश्रमाद्यनुग्रहोपघाताभावाच्च । - विशेषा0 bR0 gA0 224 /
Page #72
--------------------------------------------------------------------------
________________ मनसोऽप्राप्यकारित्वसिद्धिः दुःखद्वेषलिङ्गविषादस्य च दर्शनेनाऽनुग्रहोपघातस्य भावात् । यतः स्वप्ने दृष्टो मयाऽद्य त्रिभुवनमहितः पार्श्वनाथः शिशुत्वे, द्वात्रिंशद्भिः सुरेन्द्रैरहमहमिकया स्नाप्यमानः सुमेरौ । तस्माद् मत्तोऽपि धन्यं नयनयुगमिदं येन साक्षात् स दृष्टो, द्रष्टव्यो यो महीयान् परिहरति भयं देहिनां संस्मृतोऽपि ॥ एतत्पद्यतो विबुद्धस्य स्वप्नानुभूतसुखरागलिङ्गहर्षस्य, तथाप्राकारत्रयतुङ्गतोरणमणिप्रेङ्खत्प्रभाव्याहता, नष्टाः क्वाऽपि रवेः करा द्रुततरं यस्यां प्रचण्डा अपि । तां त्रैलोक्यगुरोः सुरेश्वरवतीमास्थायिकामेदिनीं, हा ! यावत् प्रविशामि तावदधमा निद्रा क्षयं मे गता ॥ इत्यस्मात् पद्याद् विबुद्धस्य स्वप्नानुभूतद्ः खद्वेषलिङ्गविषादस्य चाऽवगतेरित्याशङ्कतेननु स्वप्नानुभूतजिनस्नात्रदर्शन - समीहितार्थालाभयोरनुग्रहोपघातौ विबुद्धस्य सतो दृश्येते एवेति चेद्, स्वप्नानुभूतजिनस्नात्रदर्शनतोऽनुग्रहः स्वप्नानुभूतसमीहितार्थालाभत उपघातश्च, जाग्रद्दशामुपगतस्य सतः पुरुषस्योपलभ्येते एवेत्यर्थः । विबुद्धस्य सतः 41 = सुखानुभवादिविषयक विज्ञानलक्षणात् स्वप्नज्ञानादुत्पद्यमाना हर्षविषादादयो नाऽपलपितुं शक्याः । जाग्रद्दशायामपि केषाञ्चिद् वस्तुत इष्टविषयस्याऽभावेऽपि स्वोत्प्रेक्षितसुखानुभवादिविषयकज्ञानाद् हर्षस्य, द्विष्टविषयस्याऽभावेऽपि स्वोत्प्रेक्षितद्वेषविषयानुभवविज्ञानाद् दुःखस्य भावादिति स्वप्नविज्ञानकृतावनुग्रहोपघातौ स्यातां नाम । भोजनादिक्रियाफलं तु तृप्त्यादिकं स्वप्नविज्ञानाद् न भवत्येव, स्वप्ने सम्यगोदनमोदकादिभोजनादिकमात्मीयमनुभूय विबुद्धस्य भोजनफलतृप्त्यादिलक्षणानुग्रहादेरदर्शनात् । स्वप्नविज्ञानात् तद्भावे तु कल्पेताऽपि मनसः प्राप्तिकारिता, न चैवमिति समाधत्ते - 'ननु स्वप्नानु0 ' - ' अत्र विबुद्धस्य सतस्तद्गतानुग्रहोपघातानुपलम्भादित्यस्य हेतोरसि - द्धतोद्भावनार्थं परः प्राह - इह कस्यचित्पुरुषस्य स्वप्नोपलम्भानन्तरं विबुद्धस्य सतः स्फुटं दृश्यन्ते हर्षविषादादयः । तत्र--'स्वप्ने दृष्टे...' (रत्नप्रभावद् ) इत्यादिस्वप्नानुभूतसुखरागलिङ्गं हर्षः, तथा 'प्राकारत्रय....' (रत्नप्रभावद् ) इत्यादिकः स्वप्नानुभूतदुःखद्वेषलिङ्गं विषादः इति विबुद्धस्याऽनुग्रहोपघातानुपलम्भात् इत्यसिद्धो हेतुः । " - विशेषा0 bR0 gA0 226 /
Page #73
--------------------------------------------------------------------------
________________ 42 * सटीकजैनतर्कभाषायां दृश्येतां स्वप्नविज्ञानकृतौ तौ, स्वप्नविज्ञानकृतं क्रियाफलं तु तृप्त्यादिकं नास्ति, यतो विषयप्राप्तिरूपा प्राप्यकारिता मनसो युज्यतेति ब्रूमः । स्वप्नविज्ञानकृतं तृप्त्यादिकक्रियाफलं नाऽस्तीत्यर्थः । तृप्तीत्यनेन स्वप्नोपलभ्यमानभोजनादिक्रियाजन्यानुग्रहस्य कथनम्, आदिपदात् शत्रुकृतस्वशिर:कृन्तनजन्यस्य शिरोधरादितः शोणितादिनिस्यन्दनलक्षणोपघातस्य परिग्रहः । ____ननु जाग्रति केलिगृहादावेकान्तगृहे रूपयौवनलावण्यसम्भृतया कामिन्या निधुवनक्रीडां कुर्वाणस्य कामिनो व्यञ्जनविसर्गः प्राप्तकामिनीसम्पर्कादेव भवति, नान्यथेति 'यत्र शुक्रविसर्गः तत्राऽवश्यं कामिनीसम्पर्क' इति व्याप्तिरवध्रियते । स्वप्ने च जाग्रदवस्थानुभूतकामिनी तत्समानगुणामन्यां वा कामिनी निधुवनक्रीडाकलितामतिदृढालिङ्गननिपीडितकुचतटामनुभवतो यूनो यत् शुक्रस्खलनं भवति तद् नाऽन्तरेण कामिनीसम्पर्केणेति तत्प्राप्तिरवश्यमेवेति कथं न प्राप्यकारित्वं मनसः ? क्रियाफलस्य शुक्रविसर्गस्य स्वप्नव्यपगमानन्तरमप्युपलम्भादित्याशङ्कते क्रियाफलमपि स्वप्ने व्यञ्जनविसर्गलक्षणं दृश्यत एवेति चेत्; 'दृश्येताम्'-"अत्रोत्तरमाह-स्वप्ने सुखानुभवादिविषयं विज्ञानं स्वप्नविज्ञानं तस्मादुत्पद्यमाना हर्षविषादादयो न विरुद्ध्यन्ते-न तान् वयं निवारयामः जाग्रदवस्थाविज्ञानहर्षादिवत् । तथाहि-दृश्यन्ते जाग्रदवस्थायां केचित् स्व[य]मुत्प्रेक्षितसुखानुभवादिज्ञानाद् हृष्यन्तः, द्विषन्तो वा, ततश्च दृष्टस्य निषेद्धुमशक्यत्वात् स्वप्नविज्ञानादपि नैतनिषेधं ब्रूमः । तर्हि किमुच्यते भवद्भिः ? क्रिया भोजनादिका, तस्याः फलं तृप्त्यादिकम्, तत्पुनः स्वप्नविज्ञानाद् नास्त्येव, इति ब्रूमः । यदि ह्येतत् तृप्त्यादिकं भोजनादिक्रियाफलं स्वप्नविज्ञानाद् भवेत् तदा विषयप्राप्तिरूपा प्राप्यकारिता मनसो युज्यते, न चैतदस्ति, तथोपलम्भस्यैवाऽभावात् |"-vishess0 bR0 gA0 227 / __ "क्रियाफलमपि स्वप्ने'-"क्रियाफलं जाग्रदवस्थायामपि परो दर्शयन्नाह-यत्र व्यञ्जन(शुक्र)विसर्गः तत्र योषित्संगमेनाऽपि भवितव्यम्, यथा वासभवनादौ, तथा च स्वप्ने, ततोऽत्रापि योषित्प्राप्त्या भवितव्यम् इति कथं न प्राप्यकारिता मनसः ? |"-vishessaa0 bR0 gA0 228 / "अथ योषित्संगमे साध्ये व्यञ्जनविसर्गहेतोरनैकान्तिकतामुपदर्शयन्नाह-स्वप्ने योऽसौ व्यञ्जनविसर्गः स तत्प्राप्तिमन्तरेणापि 'तां कामिनीमहं परिषजामि' इत्यादिस्वयमुत्प्रेक्षिततीव्राध्यवसायकृतो वेदितव्यः । जाग्रतोऽपि तीव्रमोहस्य प्रबलवेदोदययुक्तस्य कामिनी स्मरतः दृढं ध्यायत: प्रत्यक्षामिव पश्यतो बुद्ध्या परिषजतः परिभुक्तामिव मन्यमानस्य यत् तीव्राध्यवसानम्, तस्मात् यथा व्यञ्जनविसर्गो भवति तथा स्वप्नेऽपि, अन्यथा तत्क्षण एव प्रबुद्धः सन्निहितां प्रियतमामुपलभेत, तत्कृतानि च स्वप्नोपलब्धानि नखदन्तपदादीनि pazyet, na caivam |"-vishessaa0 bR0 gA0 229 /
Page #74
--------------------------------------------------------------------------
________________ मनसोऽप्राप्यकारित्वसिद्धिः 43 क्रियाफलं = कामिनीनिधुवनक्रियाकार्य, व्यञ्जनविसर्गलक्षणं = शुक्रस्खलनरूपम् । जाग्रद्दशायामपि प्रबलवेदोदयात् तीव्रमोहस्य निरन्तरकामिनीध्यानप्राबल्यात् प्रत्यक्षामिव कामिनीं पश्यतो, दुष्टाध्यवसायसमुत्थकल्पनाजालेनाऽसतीमपि सतीमिव तां परिष्वजतो, अपरिभुक्तामपि परिभुक्तां मन्यमानस्य पुंसः तीव्राध्यवसायादेव कामिनीसम्पर्कमन्तरेणाऽपि व्यञ्जनविसर्गो यथा जायते, तथा स्वप्नेऽपि कामिनीसम्पर्क विनैव तथाविधाध्यवसायत एव रेतोविसर्गः-'यत्र रेतोविसर्गः तत्र कामिनीसम्पर्क' इत्यत्रोक्तदिशा व्यभिचारस्य स्फुटमुपलब्धेः, स्वप्ने रेतोविसर्गसमनन्तरमेव प्रबुद्धेन पुंसा सम्यगवलोकमानेनाऽपि कामिन्या अनवलोकनेन स्वप्नानुभूतकामिनीकृतनखदन्तच्छेदाद्यदर्शनेन च तदानीं सन्निहितैव कामिनीत्यस्य वक्तुमशक्यत्वाच्चेति समाधत्ते तत् तीव्राध्यवसायकृतम्, न तु कामिनीनिधुवनक्रियाकृतमिति को दोषः ? तत् = रेतोविसर्गरूपं फलम् । को दोष इति । एवमभ्युपगमे न कोऽपि दोष इत्यर्थः । ननु स्त्यानद्धिनिद्रोदयकः पुमान् तदानीं यत्किमपि करोति तत् स्वप्नकृतमेवाऽसौ जानाति, यतः तदानीमस्यैवमभिमानः प्रादुरस्ति-द्विरददन्तोपाटनादिकं सर्वमिदमहं स्वप्ने पश्यामीति । तथा च तस्य द्विरददन्तोत्पाटनादिक्रियाकलापकाल: स्वप्नकाल एव, तदानीमस्य क्रिया मनोविकल्पपूर्विकैवेति मनसः प्राप्यकारित्वम्, ततो मनसो व्यञ्जनावग्रहः सिद्धिपथमेवैति । तदानीं च यद् गीतादिकं शृणोति तत्रापि मनस एव व्यापार इति मनोविकल्पपूर्वकात् तत्कालीनगीतादिश्रवणादपि मनः प्राप्यकारि सिद्ध्यद् मनोव्यञ्जनावग्रहं साधयदेव भविष्यतीति शङ्कते ननु स्त्यानद्धिनिद्रोदये गीतादिकं शृण्वतो व्यञ्जनावग्रहो मनसोऽपि भवतीति चेद्, 'ननु स्त्यानधि'-"ननु स्त्यानद्धिनिद्रोदये वर्तमानस्य द्विरददन्तोत्पाटनादिप्रवृत्तस्य स्वप्ने मनसः प्राप्यकारिता तत्पूर्वको व्यञ्जनावग्रहश्च सिद्ध्यति । तथाहि-स तस्यामवस्थायां "द्विरददन्तोत्पाटनादिकं सर्वमिदमहं स्वप्ने पश्यामि' इति मन्यते इत्ययं स्वप्नः, मनोविकल्पपूर्विकां च दशनाधुत्पाटनक्रियामसौ करोति इति मनसः प्राप्यकारिता तत्पूर्वकश्च मनसो व्यञ्जनावग्रहो भवत्येव इत्याशङ्क्याह-स्त्यानगृद्धिनिद्रोदये पुनर्वर्तमानस्य जन्तोः मांसभक्षण-दशनोत्पाटनादि कुर्वतो माढनिद्रोदयपरवशीभूतत्वेन स्वप्नमिव मन्यमानस्य स्यात् व्यञ्जनावग्रहः, न वयं तत्र निषेद्धारः । सिद्धं तर्हि परस्य समीहितम् । सिद्ध्येत् यदि सा व्यञ्जनावग्रहता मनसो भवेत्, न पुनः सा तस्य । कस्य तर्हि सा? सा खलु प्राप्यकारिणां श्रवणरसनघ्राणस्पर्शनानाम् । इदमुक्तं भवतिस्त्यानद्धिनिद्रोदये प्रेक्षणकरङ्गभूम्यादौ गीतादिकं शृण्वतः श्रोत्रेन्द्रियस्य व्यञ्जनावग्रहो bhavati |"vishessaa0 bR0 gA0 234 /
Page #75
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां स्त्यानर्द्धिनिद्रोदये = गाढनिद्रोदये । एतदनन्तरं प्रेक्षणकनृत्यस्थानादिगतस्येति दृश्यम् । स्त्यानर्द्धिनिद्रोदये' वर्त्तमानस्य प्राणिनो द्विरददन्तोत्पाटनादिकं मांसाद्यभक्ष्यभक्षणादिकं च कुर्वतोऽस्वप्नमपि स्वप्नं मन्यमानस्य व्यञ्जनावग्रहो न मनसः, किन्तु प्राप्यकारिणां स्वस्वविषये व्याप्रियमाणानां श्रवणरसनघ्राणस्पर्शनानामेव । तथा प्रेक्षणकनृत्यस्थानादिगतस्य गाढनिद्रोदयवशीभूतस्य तस्य गीतादिश्रवणे श्रवणेन्द्रियस्यैव व्यञ्जनावग्रहः, यत एवम्भूतस्याऽपि बधिरस्य न भवत्येव गीतादिश्रवणम्, मनसा तु तद्भावे बधिरस्याऽपि मनसः सद्भावात् तद् भवेदिति न मनोव्यञ्जनावग्रहता तद्व्यञ्जनावग्रहस्य सतोऽपि । नाऽतोऽपि मनसः प्राप्य - कारितेति समाधत्ते - न, तदा स्वप्नाभिमानिनोऽपि श्रवणाद्यवग्रहेणैवोपपत्तेः । 44 तदा स्त्यानर्द्धिनिद्रोदयसमये । = ननु 'भविष्यत् च्यवनं जानाति, भूतं च च्यवनमवगच्छति, वर्त्तमानच्यवनं 3 तु न jAnAtI'tyAdyarthapratipAdanaparAt 'च्यवमानो न जानातीतिवचनात् सिद्धान्ते सर्वोऽपि च्छद्मस्थोपयोगोऽसङ्ख्येयैः समयैर्न तु एकद्वयादिसमयैः 4 / एवं चोपयोगसम्बन्धिनोऽसङ्ख्येयाः समयाः सिद्धाः । तेषु सर्वेषु समयेषु प्रत्येकमनन्तानि मनोद्रव्याणि मनोवर्गणाभ्यो गृह्णाति " जीवः । इत्थं च यानि मनोद्रव्याणि जीवगृहीतानि, यश्च तत्सम्बन्धः, स व्यञ्जनावग्रह एव, यथा श्रोत्रा - दीन्द्रियेण गृह्यमाणानि शब्दादिपरिणतद्रव्याणि तत्सम्बन्धो वा व्यञ्जनावग्रह इति मनसः स्यादेव व्यञ्जनावग्रह इति शङ्कते - ननु 'च्यवमानो न जानातीत्यादिवचनात् सर्वस्याऽपि च्छद्मस्थोपयोगस्या 'ननु च्यवमानो न जानाति' - 'यस्मात् कारणात् 'च्यवमानो न जानाति' इत्यादिवचनात् सर्वोपि च्छद्मस्थोपयोगोऽसङ्ख्येयैः समयैर्निर्दिष्टः सिद्धान्ते, न तु एकद्वयादिभिः । यस्माच्च तेषु उपयोगसम्बन्धिषु असङ्ख्येयेषु समयेषु सर्वेष्वपि प्रत्येकमनन्तानि मनोद्रव्याणि मनोवर्गणाभ्यो गृह्णाति जीवः, द्रव्याणि च तत्सम्बन्धो वा प्रागत्रैव भवद्भिर्व्यञ्जनमुक्तम् । तेन कारणेन तत् तादृशं द्रव्यं तत्सम्बन्धो वा व्यञ्जनावग्रह इति युज्यते मनसः । यथाहि श्रोत्रादीन्द्रियेण असङ्ख्येयान् 1. यस्यां निद्रायां वर्त्तमानो जीवो दिवा गाढं चिन्तितं कार्यं निष्पादयति सा निद्रा स्त्यानद्धिरित्युच्यते । 2. भवान्तरगमनम् । 3. वर्त्तमानच्यवनस्यैकसामयिकत्वात् । 4. समयः सूक्ष्मातिसूक्ष्मः कालविशेषः । तस्येयं व्याख्या-यं कालखण्डं केवल्यपि स्वप्रज्ञया द्विधा कर्त्तुं न शक्नुयात् स कालखण्डः समयः । अक्षिनिमीलनेऽप्यसङ्ख्येयाः समया व्यतीता भवन्ति । 5. जीवो विचारार्थं मनोवर्गणातो मनोद्रव्याणि गृहीत्वा मनस्त्वरूपेण परिणमय्य मुञ्चति ।
Page #76
--------------------------------------------------------------------------
________________ मनसोऽप्राप्यकारित्वसिद्धिः 'सङ्ख्येयसमयमानत्वात्, प्रतिसमयं च मनोद्रव्याणां ग्रहणाद् विषयमसम्प्राप्तस्याऽपि मनसो, देहादनिर्गतस्य तस्य च स्वसन्निहितहृदयादिचिन्तनवेलायां कथं व्यञ्जनावग्रहो न भवतीति चेतः __ प्रतिसमयमिति । छद्मस्थोपयोगसम्बन्धिष्वसङ्ख्यसमयेषु प्रत्येकं तत्तत्समयमित्यर्थः । ग्रहणादिति । जीवेन ग्रहणाद् । इत्थं च विषयं = मेर्वादिकं प्रति, असम्प्राप्तस्याऽपि = अगतस्याऽपि, मनसः कथं व्यञ्जनावग्रहो न भवतीति सम्बन्धः । तथा च विषयासम्प्राप्तावपि मनसो व्यञ्जनावग्रह उक्तदिशा स्यादेवेति भावः । / ___ यदि च मनसो विषयप्राप्तौ सत्यामेव व्यञ्जनावग्रहो, नान्यथा, श्रोत्रादीन्द्रियेष्वेवमेव दर्शनादिति भवतां मतिः, तदापि स्वस्थानस्थितस्याऽपि मनसो देहादनिर्गस्याऽपि हृदयादिकमतीवसन्निहितत्वादतिसम्बद्धं स्वकार्य वा चिन्तयता, ज्ञेयेन स्वकायस्थितहृदयादिना सम्बन्धलक्षणो व्यञ्जनावग्रहः स्यादेवेत्याह-देहादिति । देहादनिर्गतस्य = शरीराद् बहिरनिर्गतस्य, तस्य = मनसः । स्वसन्निहितेति = स्वाधिष्ठितकायस्थितत्वेन स्वातिसम्बद्धेत्यर्थः । हृदयादीत्यादिपदात् स्वाधिष्ठितकायादेरप्युपग्रहः । कथमिति । अन्यत्र व्यञ्जनावग्रहव्यवहारनिबन्धनस्याऽतिसम्बद्धत्वस्याऽत्राऽपि सद्भावाद् व्यञ्जनावग्रहः स्यादेवेति भावः । चिन्ताद्रव्यमनसो ग्रहणत्वमेव न ग्राह्यत्वम् । ग्राह्यवस्तुग्रहणे एव व्यञ्जनावग्रहोऽधिकृतः, स च बाह्यवस्तुमेरुशिखरादिग्रहणे तेन समं मनसः प्राप्तौ सत्यामेव सम्भवी, मनोद्रव्यं तु न ग्राह्यतया गृह्यते इति तत्सम्बन्धे व्यञ्जनावग्रहत्वं न युक्तिसङ्गतम् । स्वकायसन्निहितहृदयादिकं सर्वदैव सन्निहितम्, न तु सर्वदाऽऽत्मप्रदेशेन सम्बद्धं तत् कदाप्यसम्बद्धम्, येन तद्व्यतिरेके तदग्रहणे तस्मिन् तद्ग्रहणे तन्निबन्धनं व्यञ्जनावग्रहमननं युज्येताऽपि । यतः इन्द्रियादेः प्राप्याप्राप्यकारित्वविचारो बाह्यविषयापेक्षयैवाऽधिकृतः, न तु यद् अन्तः सदैव सन्निहितं तदपेक्षयेति समाधत्ते समयान् यावद् गृह्यमाणानि शब्दादिपरिणतद्रव्याणि, तत्सम्बन्धो वा व्यञ्जनावग्रहः तथाऽत्रापि । " विशेषा0 bR0 gA0 237-8 / "तदेवं विषयासंप्राप्तावपि भङ्ग्यन्तरेण मनसो व्यञ्जनावग्रहः किल परेण समर्थितः । साम्प्रतं विषयसंप्राप्त्यापि तस्य तं समर्थयन्नाह-शरीराद् अनिर्गतस्याऽपि मेर्वाद्यर्थमगतस्याऽपि स्वस्थानस्थितस्याऽपि स्वकाये स्वकायस्य वा हृदयादिकमतीव सन्निहितत्वादतिसम्बद्धं विचिन्तयतो मनसो योऽसौ ज्ञेयेन स्वकायस्थितहृदयादिना सम्बन्धः तत्प्राप्तिलक्षणः तस्मिन्नपि ज्ञेयसम्बन्धे व्यञ्जनावग्रह: मनसः" yujyata eva |-vishessaa0 bR0 gA0 239 /
Page #77
--------------------------------------------------------------------------
________________ 46 सटीकजैनतर्कभाषायां शृणु, ग्रहणं हि मनः, न तु ग्राह्यम् । ग्राह्यवस्तुग्रहणे च व्यञ्जनावग्रहो भवतीति न मनोद्रव्यग्रहणे तदवकाशः । सन्निहितहृदयादिदेशग्रहवेलायामपि नैतदवकाश:बाह्यार्थापेक्षयैव प्राप्यकारित्वाप्राप्यकारित्वव्यवस्थानात्, क्षयोपशमपाटवेन मनसः प्रथममर्थानुपलब्धिकालासम्भवाद् वा । ग्रहणमिति । गृह्यते = अवगम्यते शब्दादिरर्थोऽनेनेति व्युत्पत्त्या यतो ग्रहणं मनः ततो न तदवकाशः = व्यञ्जनावग्रहावकाश इति सम्बन्धः । स्वसन्निहितहृदयादिचिन्तनवेलायां सम्बन्धस्य व्यञ्जनावग्रहव्यवहारनिबन्धनस्य भावे कथं न व्यञ्जनावग्रहावकाश इत्यपेक्षायामाहबाह्येति । अपि चे मनसः स्वकीयहृदयादिचिन्तनवेलायां प्राप्यकारित्वसम्भवेऽपि व्यञ्जनावग्रहस्य न सम्भवः, यतः क्षयोपशमपाटवेन तस्य प्रथममर्थानुपलब्धिकालासम्भवेन प्रथमसमये 'इति चेत्, शृणु'-"तदेवं प्रकारद्धयेन मनसः परेण व्यञ्जनावग्रहे समर्थिते आचार्यः प्रथमपक्षे तावत् प्रतिविधानमाह-चिन्ताद्रव्यरूपं मनो न ग्राह्यम्, किन्तु गृह्यते अवगम्यते शब्दादिरर्थोऽनेन इति ग्रहणम् अर्थपरिच्छेदे करणम् इत्यर्थः । ग्राह्यं तु मेरुशिखरादिकं मनसः सुप्रतीतमेव । अतः कोऽवसर: तस्य करणभूतस्य मनोद्रव्यराशेः व्यञ्जनावग्रहे अधिकृते ? / न कोपि इत्यर्थः । ग्राह्यवस्तुग्रहणे हि व्यञ्जनावग्रहो भवति । न च मनोद्रव्याणि ग्राह्यरूपतया गृह्य्न्ते|"-vishessaa0 bR0 gA0 240 / "या च मनसः प्राप्यकारिता प्रोक्ता साऽपि न युक्ता, स्वकायहृदयादिको हि मनसः स्वदेश एव । यच्च यस्मिन् देशेऽवतिष्ठते तत् तेन सम्बद्धमेव भवति कस्तत्र विवादः ? / किं हि नाम तद्वस्त्वस्ति यद् आत्मदेशेनाऽसम्बद्धम् ? एवं हि प्राप्यकारितायामिष्यमाणायां सर्वमपि ज्ञानं प्राप्यकार्येव, पारिशेष्याद् बाह्यार्थापेक्षयैव प्राप्यकारित्वाप्राप्यकारित्वचिन्ता युक्ता |"-vishessaa0 bR0 gA0 241 / क्षयोपशमपाटवेन'-"भवतु वा मनसः स्वकीयहृदयादिचिन्तायां प्राप्यकारिता तथापि न तस्य व्यञ्जनावग्रहसंभव इति दर्शयन्नाह-यस्मात् मनसः प्रथमसमय एव अर्थावग्रहः समुत्पद्यते न तु श्रोत्रादीन्द्रियस्येव प्रथमं व्यञ्जनावग्रहः, तस्य हि क्षयोपशमापाटवेन प्रथममर्थानुपलब्धिकालसम्भवात् युक्तो व्यञ्जनावग्रहः, मनसस्तु पटुक्षयोपशमत्वात् चक्षुरादीन्द्रियस्येव अर्थानुपलम्भकालस्याऽसंभवेन प्रथममेव अर्थावग्रह एव उपजायते । अत्र प्रयोगः-इह यस्य ज्ञेयसंबन्धे सत्यप्यनुपलब्धिकालो नास्ति न तस्य व्यञ्जनावग्रहो दृष्टः, यथा चक्षुषः, नास्ति चार्थसंबन्धे सत्यनुपलब्धिकालो मनसः, तस्माद् न तस्य व्यञ्जनावग्रहः, यत्र तु अयमभ्युपगम्यते न तस्य ज्ञेयसंबन्धे सत्यनुपलब्धिकालासंभवः, यथा श्रोत्रस्येति व्यतिरेकः । तस्मादुक्तप्रकारेण मनसो न व्यञ्जनावग्रहसम्भवः |"-vishessaa0 bR0 gA0 241 /
Page #78
--------------------------------------------------------------------------
________________ मनसोऽप्राप्यकारित्वसिद्धिः 47 एव चक्षुरिन्द्रियस्येवाऽर्थावग्रहस्यैव समुत्पादो भवति । श्रोत्रादीन्द्रियस्य तु तादृशक्षयोपशमपाटवाभावेन प्रथममर्थानुपलब्धिसम्भवेन प्रथमं व्यञ्जनावग्रहस्य युक्त्त्वादित्याः-kssyopshmeti। ननु मनः श्रोत्रादीन्द्रियजज्ञानेऽपि व्यापिपर्तीति तत्रापि प्रथमर्थावग्रह एव स्यादित्यत आह श्रोत्रादीन्द्रियव्यापारकालेऽपि मनोव्यापारस्य व्यञ्जनावग्रहोत्तरमेवाऽभ्युपगमात् । 'मनुतेऽर्थान् मन्यन्तेऽर्था अनेनेति वा मन' इति मनःशब्दस्याऽन्वर्थत्वाद्, अर्थभाषणं विना भाषाया इव अर्थमननं विना मनसोऽप्रवृत्तेः । श्रोत्रादीति । श्रोत्रादीन्द्रियजज्ञानस्थले न पूर्वं मनसो व्यापारः, किन्तु व्यञ्जनावग्रहानन्तरमेवेति तदनन्तरमेवाऽर्थावग्रहो न प्रथमसमय इति । 'manaH'zabdasyA'nvarthatA'pyevaM सत्येव घटते इत्यतः तस्य स्वविषयग्रहणे श्रोत्रादीन्द्रि 'श्रोत्रादीन्द्रिय'-"इदमुक्तं भवति-न केवलं मनसः केवलावस्थायां प्रथममर्थावग्रह एव व्यापारः, किन्तु श्रोत्रादीन्द्रियोपयोगकालेऽपि तथैव । तथाहि-श्रोत्रादीन्द्रियोपयोगकाले व्याप्रियते मनः केवलमर्थावग्रहादेव आरभ्य, न तु व्यञ्जनावग्रहकाले । अर्थानवबोधस्वरूपो हि व्यञ्जनावग्रहः तदवबोधकारणमात्रत्वात् तस्य, मनस्तु अर्थावबोधरूपमेव 'मनुतेऽर्थान् मन्यन्ते अर्था अनेन इति वा मनः' इति सान्वर्थाभिधानाऽभिधेयत्वात् । किञ्च, यदि व्यञ्जनावग्रहकाले मनसो व्यापारः स्यात् तदा तस्याऽपि व्यञ्जनावग्रहसद्भावादष्टाविंशतिभेदभिन्नता मतेविशीर्येत, तस्मात् प्रथमसमयादेव तस्याऽर्थग्रहणमेष्टव्यम् । यथा हि स्वाभिधेयानर्थान् भाषमाणैव भाषा भवति, नाऽन्यथा, यथा च स्वविषयभूतानर्थानवबुध्यमानान्येवाऽवध्यादिज्ञानान्यात्मलाभं लभन्ते, अन्यथा तेषामप्रवृत्तिरेव स्यादिति, एवं स्वविषयभूतानर्थान् प्रथमसमयादारभ्य मन्वानमेव मनो भवति, अन्यथा अवध्यादिवत् तस्य प्रवृत्तिरेव न स्यात् । तस्मात् तस्याऽनुपलब्धिकालो नास्ति, तथा च न व्यञ्जनावग्रह इति स्थितम् |"-vishessaa0 bR0 gA0 242, 243 / / 'स्वरूप'-"ग्राह्यवस्तुनः सामान्य-विशेषात्मकत्वे सत्यप्यर्थावग्रहेण सामान्यरूपमेवाऽर्थं गृह्णाति, न विशेषरूपम्-अर्थावग्रहस्यैकसामयिकत्वात्, समयेन च विशेषग्रहणायोगादिति । सामान्यार्थश्च कश्चिद् ग्राम-नगर-वन-सेनादिशब्देन निर्देश्योऽपि भवति, तद्व्यवच्छेदार्थमाहस्वरूपनामादिकल्पनारहितम्, आदिशब्दात् जाति-क्रिया-गुण-द्रव्यपरिग्रहः । तत्र रूपरसाद्यर्थानां य आत्मीयचक्षुरादीन्द्रियगम्यः प्रतिनियतः स्वभावः तत् स्वरूपम् । रूपरसादिकस्तु तदभिधायको ध्वनि म । रूपत्व-रसत्वादिका तु जातिः । प्रीतिकरमिदं रूपं पुष्टिकरोऽयं रसः इत्यादिकस्तु शब्दः क्रियाप्रधानत्वात् क्रिया । कृष्ण-नीलादिकस्तु गुणः । पृथिव्यादिकं पुनर्द्रव्यम् । एषां स्वरूप
Page #79
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां योपयोगकाले चाऽर्थावग्रहकालादारभ्यैव व्यापारः । अर्थावबोधस्वभावे मनसि अर्थानवबोधस्वभावस्य व्यञ्जनावग्रहस्य न सम्भव इत्याह-मनुतेऽनिति । इदं च कर्तरि । करणे आहमन्यन्त इति । 'manaH'zabdasyA'nvarthAbhidhAnatve'nuguNaM दृष्टान्तमाह-अर्थभाषणमिति । भाषाया इत्युपलक्षणमवध्यादिज्ञानादेरपि । तथा च यथा स्वाभिधेयानर्थान् भाषमाणैव भाषा, स्वविषयीभूतानर्थानवबुध्यमानान्येवाऽवध्यादिज्ञानानि स्वस्वरूपमासादयन्ति तथा स्वविषयभूतानर्थान् प्रथमसमयादारभ्य मन्वानमेव मनो भवति । ततश्चाऽर्थानुपलब्धिकालाभावाद् न मनसो व्यञ्जनावग्रहसम्भव इति । इत्थमुपपादितं नयनमनसोळञ्जनावग्रहासम्भवमुपसंहरतितदेवं नयनमनसोर्न व्यञ्जनावग्रह इति स्थितम् । अर्थावग्रहनिरूपणम् स्वरूपनामजातिक्रियागुणद्रव्यकल्पनारहितं सामान्यग्रहणमर्थावग्रहः । स्वरूपं च, नाम च, जातिश्च, क्रिया च, गुणश्च, द्रव्यं च स्वरूपनामजातिक्रियागुणद्रव्याणि, तेषां कल्पना = स्वरूपादिप्रकारेणाऽर्थावगाहिता, तया रहितं यत् सामान्यग्रहणम् = अवान्तरविशेषानवगाहि वस्तुसामान्यस्वरूपावगाहि ज्ञानं तद् अर्थावग्रह इत्यर्थः । अत्र स्वरूपेत्यादि सामान्यग्रहणमित्यन्तं लक्षणनिर्देशः, अर्थावग्रह इति लक्ष्यनिर्देशः । ननु स्वरूपनामादिकल्पनारहितार्थज्ञानस्याऽर्थावग्रहत्वे तद्विषयः स्वरूपनामादिरहितोऽवगृहीत इति प्राप्तम् । तथा च "से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्जत्ति, तेणं सद्देत्ति उग्गहिए, न उण जाणइ के वेस सद्दा" इति नन्द्यध्ययनसूत्रे "तेणं सद्देत्ति उग्गहिए" इत्यनेन 'तेन प्रतिपत्त्राऽर्थावग्रहेण शब्दोऽवगृहीत' इति प्रतिपादितोऽर्थः शब्दोल्लेखाकलितो विरुद्धः स्यात्, तस्य शब्दाद्युल्लेखरहितत्वेनाऽभिमतार्थावग्रहविषयत्वस्याऽसम्भवादिति शङ्कते कथं तर्हि 'तेन शब्द इत्यवगृहीत' इति सूत्रार्थः, तत्र शब्दाद्युल्लेखराहित्याभावादिति चेद्, नामजात्यादीनां कल्पना अन्तर्जल्पारूषितज्ञानरूपा, तया रहितमेवाऽर्थमर्थावग्रहेण गृह्णाति जीव्ः|" -विशेषा0 bR0 gA0 252 / 'कथं तर्हि'-"यदि स्वरूपनामादिकल्पनारहितोऽर्थोऽर्थावग्रहस्य विषयः-इत्येवं व्याख्यायते भवद्भिः तर्हि यन्नन्द्यध्ययनसूत्रे (sU0 36.) प्रोक्तम्-'से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्जा, तेणं सद्देत्ति उग्गहिए, न उण जाणइ के वेस सद्दाइ त्ति' तदेतत् कथमविरोधेन नीयते ? अस्मिन्नन्दिसूत्रे अयमर्थः प्रतीयते-यथा तेन प्रतिपत्ता अर्थावग्रहेण शब्दोऽवगृहीत इति ।
Page #80
--------------------------------------------------------------------------
________________ अर्थावग्रहः 49 कथमिति । अस्य सूत्रार्थ इत्यनेनाऽन्वयः । सूत्रार्थः = उक्तनन्द्यध्ययनसूत्रैकदेशार्थः । कथमित्याक्षेपे, विरोधादुक्तसूत्रार्थो न घटते इत्यर्थः । सूत्रार्थाघटने हेतुमाह - तत्रेति । 'तेन शब्द इत्यवगृहीत' इत्यस्मिन्नित्यर्थः । एकसामयिकेऽर्थावग्रहे नामाद्युल्लेखस्याऽसम्भवाद् न शब्दात्मकवस्तुनि तद्वाचकस्य 'zabda'ityevaMrUpasya शब्दस्य योजनाऽवगृह्यते, किन्तु शब्दस्य यत् सामान्यमात्रं स्वरूपं तदेवाऽवान्तरसामान्यविशेष- शब्दत्वादिविनिर्मोकेण रूपरसादि - शब्दान्यविशेषव्यावृत्त्य - नाकलितरूपतयाऽवगृह्यते । तथाविधे चाऽवग्रहे शब्दवाच्यत्वेन शब्दात्मकवस्तु नाऽवभासते एव । केवलमवग्रहविषयवस्तुनः परिचयार्थं वक्त्रा = सूत्रकृतैव 'शब्द' इति भण्यते, तद्भणनेन [ज्ञायते यद् प्रतिपत्त्रा तद् अवगृहीतं ] यद् वस्तुस्थित्या 'शब्द' इत्येवंस्वरूपशब्दवाच्यम्, नाऽन्यद् रूपरसादीति समाधत्ते न, 'शब्द:' इति वक्त्रैव भणनाद्, रूपरसादिविशेषव्यावृत्त्यनवधारणपरत्वाद् वा । वक्त्रैव = अवग्रहविषयवक्त्रा सूत्रकृतैव । अथवा तत्र 'शब्द' इति शब्दमात्रपरम् तेन च रूपरसादिभ्यः तस्य व्यावर्त्तकस्य शब्दत्वलक्षणावान्तरसामान्यविशेषस्य ग्रहणव्यवच्छेदः । तथा च रूपरसादिव्यावृत्तिमत्तया - 'नवधृतं शब्दत्वेनाऽनिश्चितं वस्तुमात्रमवगृह्यते इति तदर्थ इत्याह--रूपरसादीति । किञ्च, शब्दवाच्यत्वेन 'शब्द' वस्तुनोऽवग्रहे भाने तस्य 'शब्दोऽयमित्याकारः स्यात् । ततश्च शब्दोल्लेखस्याऽऽन्तर्मुहूर्तिकत्वादेकसामयिकत्वं तस्य सिद्धान्तसिद्धं भज्येतेत्याह यदि च 'शब्दोऽयमित्यध्यवसायोऽवग्रहे भवेत् तदा शब्दोल्लेखस्याऽऽन्तर्मुहूतिकत्वादर्थावग्रहस्यैकसामयिकत्वं भज्येत । भवन्तस्तु शब्दाद्युल्लेखरहितं सर्वथाऽमुं प्रतिपादयन्ति ततः कथं न विरोधः ? / " - विशेषा0 bR0 gA0 252 / ' शब्दः' इति - '' अत्रोत्तरमाह- 'शब्दस्तेन अवगृहीतः' इति यदुक्तं तत्र 'शब्द:' इति सूत्रकारः प्रतिपादयति । अथवा शब्दमात्रं रूपरसादिविशेषव्यावृत्त्या अनवधारितत्वात् शब्दतयाऽनिश्चितं गृह्णाति इति etAvatAM'zena 'शब्दस्तेन अवगृहीतः' इत्युच्यते, न पुनः शब्दबुद्ध्या 'शब्दोऽयम्' इत्यध्यवसायेन तच्छब्दवस्तु तेन अवगृहीतम्, शब्दोल्लेखस्य आन्तर्मुहूर्तिकत्वात्, अर्थावग्रहस्य तु एकसामयिकत्वादसम्भव एवाऽयमिति भावः । यदि पुनरर्थावग्रहे शब्दनिश्चयः स्यात् तदा अपाय एवाऽसौ स्यात् नत्वर्थावग्रहः, निश्चयस्याऽपायरूपत्वात् । " - विशेषा0 bR0 gA0 253 /
Page #81
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां ननु प्रथमसमये एव 'zabdo'ya'mityAkArako'rthAvagraho'stu / तत्र शब्दमात्रत्वेन यद् भानं तदेव सामान्यग्रहणम् । तदनन्तरं 'प्रायः शाळेनाऽनेन भवितव्यम्, शाङ्घशब्दधर्मस्य माधुर्यादेरत्र सम्भवात्, शाङ्गशब्दधर्मस्य कर्कशत्वादेरत्राऽनवलोकनाऽदिति विमर्शबुद्धिरीहा । ततः 'शाङ्घ evA'ya'miti ज्ञानमपायोऽस्त्विति शङ्कते... ......... स्याद् मतं-'शब्दोऽय मिति सामान्यविशेषग्रहणमप्यर्थावग्रह इष्यताम्, तदुत्तरं 'प्रायो माधुर्यादयः शङ्खशब्दधर्मा इह, न तु शाङ्गधर्माः खरकर्कशत्वादय' इतीहोत्पत्तेः इति । सामान्यविशेषग्रहणं = शब्दत्वलक्षणस्य महासामान्यसत्त्वापेक्षयाऽवान्तरसामान्यस्य ग्रहणम् । अपीत्यनेन सत्तामात्रेण शब्दग्रहणस्याऽर्थावग्रहत्वाभ्यनुज्ञानम् । ईहापूर्ववर्तित्वे सत्येव 'अयं शब्द' इति ज्ञानस्याऽर्थावग्रहत्वं युज्येत, अतः तदनन्तरमीहासम्भवं दर्शयति-तदुत्तरमिति । 'zabdo'ya'miti ज्ञानानन्तरमित्यर्थः । 'zabdo'ya'mityevaM निश्चयात्मकावग्रहे 'nA'zabdo'ya'mityevamazabdebhyo रूपादिभ्यो व्यावृत्तिग्रहणमवश्यमेवेष्टं भवेत्-अशब्दव्यावृत्तिग्रहणमन्तरेण शब्दत्वनिश्चयस्याऽसम्भवात् । तथा च विशेषाध्यवसायित्वेनाऽपायत्वमेवाऽस्य स्याद्, नाऽर्थावग्रहत्वम् । यदि च शाङ्घत्वादिव्याप्यजात्यपेक्षया शब्दत्वस्य सामान्यत्वमिति तद्रूपावगाहिज्ञानस्य सामान्यग्रहणत्वेनाऽर्थावग्रहत्वमिष्यते तदा 'zAGkho'ya'miti ज्ञानस्याऽपि तदवान्तरविशेषापेक्षया सामान्यस्य शाङ्घत्वस्य ग्राहकत्वेनाऽर्थावग्रहत्वमेव स्यादित्यपायापलाप एव प्रसज्येतेति समाधत्ते मैवम्, अशब्दव्यावृत्त्या विशेषावभासेनाऽस्याऽपायत्वात्, स्तोकग्रहण 'स्यान्मतम्'-"ननु प्रथमसमय एव रूपादिव्यपोहेन 'शब्दोऽयम्' इति प्रत्ययोऽर्थावग्रहत्वेन अभ्युपगम्यताम्, शब्दमात्रत्वेन सामान्यत्वात्, उत्तरकालं तु 'प्रायो माधुर्यादयः शङ्खशब्दधर्मा इह घटन्ते, न तु शाङ्गधर्माः खरकर्कशत्वादयः' इति विमर्शबुद्धिरीहा, तस्मात् 'शाङ्घ एवाऽयं शब्दः' इति तद्विशेषस्त्वपायोऽस्तु |"-vishessaa0 bR0 gA0 254 / 'मैवम, अशब्द'-"यस्माद् न रूपादिरयम्, तेभ्यो व्यावृत्तत्वेन गृहीतत्वात्, अतो ऽनाऽशब्दोऽयम्' इति निश्चीयते । यदि तु रूपादिभ्योऽपि व्यावृत्तिर्गृहीता न स्यात्, तदा 'शब्दोऽयम्' इति निश्चयोऽपि न स्यादिति भावः । तस्मात् 'शब्दोऽयं नाऽशब्दः' इति विशेषप्रतिभास एवाऽयम् । तथा च सत्यस्याऽप्यपायप्रसङ्गतोऽवग्रहाभावप्रसङ्ग इति स्थितम् |"-vishessaa0 bR0 gA0 254 / 'स्तोकग्रहणम्'-"अथ परोऽवग्रहापाययोर्विषयविभागं दर्शयन्नाह-इदं शब्दबुद्धिमात्रकं शब्दमात्रस्तोकविशेषावसायित्वात् स्तोकविशेषग्राहकम्, अतोऽपायो न भवति, किन्तु अवग्रह
Page #82
--------------------------------------------------------------------------
________________ अर्थावग्रहे शब्दोल्लेखाभावनियमनम् स्योत्तरोत्तरविशेषापेक्षयाऽव्यवस्थितत्वात् । अस्य = 'zabdo'ya'miti ज्ञानस्य । ननु बृहद्विशेषावगाहिज्ञानत्वमपायत्वम्, स्तोकविशेषावगाहिज्ञानत्वमर्थावग्रहत्वमिति 'zabdo'ya'miti ज्ञानस्य शब्दमात्रस्तोकविशेषावगाहित्वेनाऽर्थावग्रहत्वम्, 'zAGkho'ya'miti ज्ञानस्य तु बृहद्विशेषावगाहित्वेनाऽपायत्वमिति सुव्यवस्थितत्वमर्थावग्रहापाययोरिति पराकूतप्रतिविधानायाऽऽह-स्तोकग्रहणस्येति । एवमुपगमे समुच्छिन्नवाऽपायकथा-उत्तरोत्तरविशेषावगाहिज्ञानापेक्षया पूर्वपूर्वविशेषग्रहणस्य स्तोकविशेषविषयकत्वेनाऽर्थावग्रहत्वस्यैव प्राप्तेरित्यभिसन्धिः । ___ अपि च शब्दगतानुगामिधर्माणां शब्दभिन्नेभ्यो रूपादिभ्यो व्यावृत्तिग्रहणे सत्येव 'zabdo'ya'miti लक्षणोऽर्थावग्रहो भवेत्-अशब्दाद् व्यावृत्तत्वाग्रहेऽशब्दत्वसद्भावसंशये शब्दत्वनिश्चयासम्भवात् । शब्दान्वयधर्माणामन्यव्यावृत्तिग्रहणं च विमर्शलक्षणेहामन्तरेण न सम्भवदुक्तिकम् । तथा च पूर्वमीहाभावे एव 'zabdo'ya'miti ग्रहः । तथा च कुतोऽस्याऽर्थावग्रहत्वम्, व्यञ्जनावग्रहानन्तरसमुद्भूतस्यैवाऽर्थावग्रहत्वस्याऽस्माभिरुपगमाद्, अस्य च नैवंभावादित्याह किञ्च 'zabdo'ya'miti ज्ञानं शब्दगतान्वयधर्मेषु रूपादिव्यावृत्तिपर्यालोचनरूपामीहां विनाऽनुपपन्नम् । सा च नाऽगृहीतेऽर्थे सम्भवतीति तद्ग्रहणमस्मदभ्युप एवाऽयम् । कः पुनस्तर्हि अपायः ? 'शाङ्खोऽयं शब्दः' इत्यादि विशेषणविशिष्टं यद् ज्ञानं तद् अपायः बृहद्विशेषावसायित्वादिति । हन्त ! यदि यत् यत् स्तोकं तत् तत् नाऽपायः, तर्हि निवृत्ता सांप्रतमपायज्ञानकथा, उत्तरोत्तरार्थग्रहणापेक्षया पूर्वपूर्वार्थविशेषावसायस्य स्तोकत्वात् । एवमुत्तरोत्तरविशेषग्राहिणामपि ज्ञानानां तदुत्तरोत्तरभेदापेक्षया स्तोकत्वादपायत्वाभावो भावनीयः । " - विशेषा0 bR0 gA0 255 / 'किञ्च शब्दोऽयमिति'-"किञ्च, शब्दगतान्वयधर्मेषु रूपादिभ्यो व्यावृत्तौ च गृहीतायां 'शब्द एव' इति निश्चयज्ञानं युज्यते । तद्ग्रहणं च विमर्शमन्तरेण नोपपद्यते, विमर्शश्च ईहा, तस्मादीहामन्तरेण अयुक्तमेव 'शब्द एव' इति निश्चयज्ञानम् । अथ निश्चयकालात् पूर्वमीहित्वा भवतोऽपि 'शब्द एवाऽयम्' इति ज्ञानमभिमतम्, हन्त ! तर्हि निश्चयज्ञानात् पूर्वमसावीहा भवद्वचनतोऽपि सिद्धा|"-vishessaa0 bR0 gA0 257 / ___ 'सा च नाऽगृहीते'-"नन्वीहायाः पूर्वं किं तद् वस्तु प्रमात्रा गृहीतम्, यद् इहमानस्य तस्य 'शब्द एवाऽयम्' इति निश्चयज्ञानमुपजायते ? नहि कश्चिद् वस्तुन्यगृहीतेऽकस्मात् प्रथमत एवेहां
Page #83
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां गतार्थावग्रहकालात् प्राक् प्रतिपत्तव्यम् । स च व्यञ्जनावग्रहकालोऽर्थपरिशून्य इति यत्किञ्चिदेतत् । किञ्चेति । भवतूक्तार्थावग्रहात् पूर्वमीहा, किं नः छिनमित्यत आह-सा चेति । सा च = ईहा पुनः । भवतु गृहीत एवाऽर्थे ईहासमुदयः, ईहातः प्रागर्थग्रहणमपि स्वीकरिष्याम इत्यत आह-तद्ग्रहणमिति । यस्मिन् गृहीते ईहा स्यात् तत् सामान्यार्थग्रहणमित्यर्थः । ____ अस्मदभ्युपगतेति । अयमभिप्रायः-यदेतदीहार्थमीहातः प्राक् सामान्यार्थावग्रहणं तत्कालः कश्चिदवश्यमभ्युपेयः । स यद्यस्मदभ्युपगतार्थावग्रहकाल एव, तदाऽस्मदभ्युपगतार्थावग्रह एवाऽयमर्थावग्रह: स्यात्, तथा च तदनन्तरोत्पन्नेहानन्तरजायमानस्य 'zabdo'ya'miti ज्ञानस्याऽपायत्वमेव कक्षीकृतं स्यादिति पर्यवसितं विवादेन । तस्मादस्मदभ्युपगतार्थावग्रहकालात् प्राक्काले एव सोऽभ्युपेयः, न च तत् सम्भवति-तत्कालस्य व्यञ्जनावग्रहत्वेनाऽर्थपरिशून्यत्वात्, तदानीं कस्याप्यर्थस्य सामान्यरूपस्य विशेषरूपस्य वा प्रतिभासासम्भवादिति । स च = अस्मदभ्युपगतार्थावग्रहकालपूर्वकालश्च । ननु शब्दत्वं यद्यर्थावग्रहे गृहीतं न स्यात् तदा तदनन्तरं 'क एष शब्द' इत्येवमीहायाः प्रवृत्तिर्न स्यादतः शब्दत्वेन शब्दावग्राहित्वमर्थावग्रहस्याऽभ्युपेयमित्याशङ्कते __नन्वनन्तरं 'क एष शब्द' इति शब्दत्वावान्तरधर्मविषयकेहानिर्देशात् 'शब्दोऽयमि' त्याकार एवाऽवग्रहोऽभ्युपेय इति चेद्, कुरुते । "-विशेषा0 bR0 gA0 258 / "ईहायाः पूर्वं यत् सामान्यं गृह्यते तस्य तावद् ग्रहणकालेन भवितव्यम् । स चाऽस्मदभ्युपगतसामयिकार्थावग्रहकालरूपो न भवति, अस्मदभ्युपगताङ्गीकारप्रसङ्गात् । किं तर्हि ? अस्मदभ्युपगतार्थावग्रहात् पूर्वमेव भवदभिप्रायेण तस्य सामान्यस्य ग्रहणकालेन भवितव्यम्, पूर्व च तस्याऽस्मदभ्युपगतार्थावग्रहस्य व्यञ्जनकाल एव वर्तते । भवत्वेवम्, तथापि तत्र सामान्यार्थग्रहणं भविष्यति इत्याशङ्क्याह-स च व्यञ्जनकालः अर्थपरिशून्यः, न हि तत्र सामान्यरूपो विशेषरूपो वा कश्चनाऽप्यर्थः प्रतिभाति, तदा मनोरहितेन्द्रियमात्रव्यापारात्, तत्र चार्थप्रतिभासायोगात् । तस्मात् पारिशेष्याद् अस्मदभ्युपगतार्थावग्रह एव सामान्यग्रहणम्, तदनन्तरं चाऽन्वयव्यतिरेकधर्मपर्यालोचनरूपा ईहा, तदनन्तरं च 'शब्द एवाऽयम्' इति nishcyjnyaanmpaayH|"-vishessaa0 bR0 gA0 259 / 'नन्वनन्तरम्'-"न उण जाणइ के वेस सद्देत्ति" अस्मिन् नन्दिसूत्रे 'न पुनर्जानाति कोप्येष शाङ्खशार्गाद्यन्यतरः शब्दः' इति vishesssyaivaa'prijnyaanmuktm| शब्दसामान्यमात्रग्रहणं तु अनुज्ञ्यात्मेव्। शब्दसामान्ये गृहीत एव तद्विशेषमार्गणस्य युज्यमानत्वात् |"-vishessaa0 bR0 gA0 260 /
Page #84
--------------------------------------------------------------------------
________________ अर्थावग्रहे शब्दोल्लेखाभावनियमनम् अर्थावग्रहानन्तरं 'न उण जाणइ के वेस सद्देत्ति' नन्दिसूत्रे 'न पुनर्जानाति, को वैष शब्द' इत्येवं शब्दत्वावान्तरशाङ्खत्वादिविशेषापरिज्ञानस्यैवोक्तत्वेन शब्दत्वलक्षण-सामान्यपरिज्ञानं तत्राऽनुमतमेव । न हि शब्दत्वेन रूपेण शब्देऽगृहीते शब्दत्वावान्तरविशेषमार्गणं युज्यते-सामान्यावान्तरधर्मेण धर्मिजिज्ञासायां सामान्यधर्मप्रकारकज्ञानस्य हेतुत्वादिति शङ्कितुरभिप्रायः । यत्र कुत्रापि शब्दात्मकवस्त्ववग्रहस्वरूपोपवर्णनं तत्र सर्वत्र शब्दवस्तुस्वरूपवाचकस्य 'zabda'ityevaMrUpasya शब्दस्य प्रयोगं वक्तैव = तत्प्ररूपको विदधाति । न तु तत्र ज्ञाने शब्दत्वेन शब्दोऽवभासते, तथा सत्येकसामयिकत्वमर्थावग्रहस्य भज्येत । अपि तु अर्थावग्रहेऽव्यक्तशब्दस्वरूपप्रतिभासनमेव सूत्रसम्मतम्, अव्यक्तज्ञानं चाऽनाकारोपयोगरूपमव्यक्तशब्दार्थग्राहकमेवेति समाधत्ते न, 'शब्दः शब्दः' इति भाषकेणैव भणनाद् अर्थावग्रहेऽव्यक्तशब्दश्रवणस्यैव सूत्रे निर्देशाद्, अव्यक्तस्य च सामान्यरूपत्वाद्, अनाकारोपयोगरूपस्य चाऽस्य तन्मात्रविषयत्वात् । सूत्रे = नन्द्यध्ययने 'से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्जत्ति' अस्मिन् सूत्रे । अव्यक्तं = 'शब्दोऽयम्, रूपादिर्वेऽत्यादिना प्रकारेणाऽव्यक्तम् । अर्थावग्रहस्याऽनाकारोपयोगरूपतया सूत्रे पठितत्वेन, अनाकारोपयोगत्वस्य सामान्यमात्रविषयकत्वे सत्येव घटमानत्वेन, 'zabda'ityevamullekhasya शाङ्खशाङ्गभेदापेक्षयाऽव्यक्तत्वेऽपि महासामान्यसत्तापेक्षया व्यक्तत्वस्यैव भावेनाऽव्यक्तशब्दार्थत्वासम्भवादिति भावः । अस्य = अर्थावग्रहस्य । तन्मात्रविषयत्वात् = अव्यक्तमहासामान्य-सन्मात्रविषयत्वात् । / 'नः शब्दः शब्दः'-"अत्रोत्तरमाह-सर्वत्रावग्रहस्वरूपं प्ररूपयन् 'शब्दः शब्दः' इति प्रज्ञापक एव वदति, न तु तत्र ज्ञाने शब्दप्रतिभासोऽस्ति, अन्यथा न समयमात्रे अर्थावग्रहकाले 'शब्दः' इति विशेषणं युक्तम्, आन्तर्मुहूर्तिकत्वात् शब्दनिश्चयस्य |"-vishessaa0 bR0 gA0 261 / 'अर्थावग्रहे'-"यदि तव गाढः श्रुतावष्टम्भः तदा तत्राप्येतत् भणितं यदुत प्रथममव्यक्तस्यैव शब्दोल्लेखरहितस्य शब्दमात्रस्य ग्रहणम् । केन पुनः सूत्रावयवेनेदमुक्तम् ? नन्द्यध्ययने 'से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्जत्ति'-अत्र अव्यक्तमिति कोऽर्थः ? 'शब्दोऽयम्' 'रूपादिर्वा' इत्यादिना प्रकारेणाऽव्यक्तमित्यर्थः । न च वक्तव्यम्-शाङ्ख-शाङ्गभेदापेक्षया शब्दोल्लेखस्याऽप्यव्यक्तत्वे घटमाने कुत इदं व्याख्यानं लभ्यते ? इति, अवग्रहस्याऽनाकारोपयोगरूपतया सूत्रेऽधीतत्वात्, अनाकारोपयोगस्य च सामान्यमात्रविषयत्वात्, प्रथममेवाऽपायप्रसक्त्याऽवग्रहेहाऽभावप्रसङ्ग इत्याधुक्तत्वाच्च |"-vishessaa0 bR0 gA0 262 /
Page #85
--------------------------------------------------------------------------
________________ 54 सटीकजैनतर्कभाषायां ननु सूत्रेऽव्यक्तशब्दश्रवणं व्यञ्जनावग्रहेऽव्यक्तभानमाश्रित्यैव भविष्यतीत्यत आह यदि च व्यञ्जनावग्रहे एवाऽव्यक्तशब्दग्रहणमिष्येत तदा सोऽप्यर्थावग्रहः स्यादर्थस्य ग्रहणात् । ___ एवं सति व्यञ्जनावग्रहस्याऽव्यक्तशब्दरूपार्थविषयकत्वेनाऽर्थावग्रहत्वं स्याद्, न तु व्यञ्जनावग्रहत्वम् । एवमपि व्यञ्जनावग्रहत्वेऽर्थावग्रहत्वेनाऽभिमतस्याऽपि व्यञ्जनावग्रहत्वं स्यादिति भावः । सोऽपि = व्यञ्जनावग्रहोऽपि । ये च-सर्वविशेषविमुखसामान्यमात्रलक्षणाव्यक्तग्रहणं प्रथमसमये तत्क्षणजातमात्रशिशोः सङ्केतादिविकलस्य भवति, सङ्केतादिपरिकर्मितमतेः परिचितविषयस्य तु प्रमातुः प्रथमशब्दश्रवणसमये एव विशेषविषयकमप्यर्थावग्रहणं भवति । अथ च परिचितविषयप्रमातारमधिकृत्यैव 'तेणं सद्देत्ति उग्गहिए' इति सूत्रं 'शब्दः तेनाऽवगृहीत' इत्यर्थकं प्रवृत्तम् । तथा च 'zabdo'ya'miti निश्चयात्मकावग्रहेण 'शब्द इत्यवगृहीत' इति यथाश्रुत एव सङ्गच्छतेइति मन्यन्ते, तन्मतं प्रतिक्षेप्तुमुपन्यस्यति केचित्तु-सङ्केतादिविकल्पविकलस्य जातमात्रस्य बालस्य सामान्यग्रहणम्, परिचितविषयस्य त्वाद्यसमये एव विशेषज्ञानमित्येतदपेक्षया 'तेन शब्द इत्यवगृहीत' इति नाऽनुपपन्नम्-इत्याहुः, केचित्त्विति । अस्य आहुरित्यनेन सम्बन्धः । सङ्केतादिविकल्पविकलस्य = 'अनेन शब्देनाऽयमर्थो बोद्धव्य, इदं पदममुमर्थं bodhayatvi'tyAdipuruSecchAlakSaNasaGketAdijJAnarahitasya, जातमात्रस्य = तत्क्षणादावेव जातस्य, सामान्यग्रहणम् = अशेषविशेषानवगाहि महासामान्य 'यदि च व्यञ्जनावग्रहे'-"ननु यदि व्यञ्जनावग्रहेऽपि अव्यक्तशब्दग्रहणं भवेत् तदा को दोषः स्यात् ? इत्याह-यदि च व्यञ्जनावग्रहे असौ अव्यक्तशब्दः प्रतिभासत इत्यभ्युपगम्यते तदा व्यञ्जनावग्रहो न प्राप्नोति, अर्थावग्रह एवाऽसौ अव्यक्तार्थावग्रहणात् । अथ अस्याऽपि सूत्रे प्रोक्तत्वादस्तित्वं न परिहियते तर्हि द्वयोरप्यविशेषः सोऽपि अर्थावग्रह: सोऽपि व्यञ्जनावग्रहः प्राप्नोति|" -विशेषा0 bR0 gA0 265 / 'केचित्तु'-"केचिदेवमाहुः-यदेतत् सर्वविशेषविमुखस्याऽव्यक्तस्य सामान्यमात्रस्य ग्रहणं तत् शिशोस्तत्क्षणजातमात्रस्य भवति नात्र विप्रतिपत्तिः, असौ सङ्केतादिविकलोऽपरिचितविषयः । यः परिचितविषयः तस्य आद्यशब्दश्रवणसमय एव विशेषविज्ञानं जायते स्पष्टत्वात् तस्य, ततश्चाऽमुमाश्रित्य 'तेणं सद्देत्ति उग्गहिए' इत्यादि यथाश्रुतमेव व्याख्यायते, न कश्चिद्दोषः |"vishessaa0 bR0 gA0 268 /
Page #86
--------------------------------------------------------------------------
________________ अर्थावग्रहे शब्दोल्लेखाभावनियमनम् 55 सन्मात्रावगाहि ज्ञानम्, अर्थावग्रहणमिति शेषः । परिचितविषयस्य तु = गृहीतसङ्केतादिकस्य पुंसः पुनः, आद्यसमये एव = प्रथमशब्दश्रवणसमय एव, विशेषज्ञानं = 'शब्दोऽयम्, rUpAdiraya'mityevaM विशेषनिश्चयात्मकं ज्ञानम्, अर्थावग्रहणमित्यत्राऽपि ज्ञेयम् । एतदपेक्षया = परिचितविषय-प्रमातृनिष्ठविशेषज्ञानलक्षणार्थावग्रहापेक्षया । यथा च परिचितविषयस्य पुंस आद्यसमयेऽपि 'zabdo'ya'miti निश्चयात्मकं ज्ञानं भवति, तथा ततोऽपि परिचिततरविषयस्य पटुतरमतेः तनिश्चयादप्यधिकतरशाङ्घत्वादि-विशेषनिर्णयात्मकं ज्ञानमाद्यसमये एव भवेत्-पुरुषेषु शक्तितारतम्यस्योपलभ्यमानस्याऽपनेतुमशक्यत्वात् । न चैतदिष्टापादनतया परिहर्तुं शक्यं-विशिष्टमतेरपि शब्दरूपधर्मिग्रहणे सत्येवोत्तरोत्तरक्रमिकबहुधर्मविशेषग्रहणस्य न्याय्यत्वात्, प्रथमसमये एव बहुतरग्रहणस्य 'न उण जाणइ के वेस सद्देत्ति' इति सूत्रविरुद्धत्वाच्चेत्यभिप्रायेण तन्मतखण्डनमुपनिबध्नाति तन्न, एवं हि व्यक्ततरस्य व्यक्तशब्दज्ञानमतिक्रम्याऽपि सुबहुविशेषग्रहप्रसङ्गात् । न चेष्टापत्तिः- 'न पुनर्जानाति क एष शब्द' इति सूत्रावयवस्याऽविशेषेणोक्तत्वात्, प्रकृष्टमतेरपि शब्दं धर्मिणमगृहीत्वोत्तरोत्तरसुबहुधर्मग्रहणानुपपत्तेश्च । तन्नेति । उक्तमतं न समीचीनमित्यर्थः । व्यक्ततरस्य = अतिपरिचितविषयस्य प्रमातुः । व्यक्तशब्दज्ञानमतिक्रम्याऽपीति । जातमात्रस्य बालस्य प्रथमसमयेऽव्यक्तशब्दज्ञानम् । तदतिक्रम्य परिचितविषयस्य जन्तोर्यथा प्रथमसमये एव व्यक्तशब्दज्ञानम्, तत्र यथा प्रथममव्यक्तशब्दज्ञानम्, ततो व्यक्तशब्दज्ञानमिति न क्रमः, किन्तु प्रथममेव व्यक्तशब्दज्ञानम्, तथाऽतिपरिचितविषयस्य पटुतरमतेः प्रथमसमये एव व्यक्तशब्दज्ञानमतिक्रम्याऽपि शाङ्खत्वादिबहुविशेषग्रहः प्रसज्येतेत्यर्थः । उक्तापादनस्येष्टापत्तितया परिहरणं सूत्रविरोधेन निषेधति-न चेष्टापत्तिरिति । avi___ 'तन्न, एवं हि'-"अत्रोत्तरमाह-यदि परिचितविषयस्य जन्तोः अव्यक्तशब्दज्ञानमुल्लङ्घ्य तस्मिन्नर्थावग्रहैकसमयमात्रे शब्दनिश्चयज्ञानं भवति, तदा अन्यस्य कस्यचित् परिचिततरविषयस्य पटुतरावबोधस्य तस्मिन्नेव समये व्यक्तशब्दज्ञानमप्यतिक्रम्य 'शाङ्खोऽयं शब्दः' इत्यादिसङ्ख्यातीतविशेषग्राहकमपि ज्ञानं भवदभिप्रायेण स्यात् । दृश्यन्ते च पुरुषशक्तीनां तारतम्यविशेषाः । भवत्येव कस्यचित् प्रथमसमयेऽपि सुबहुविशेषग्राहकमपि ज्ञानमिति चेत्, न, 'न उण जाणइ के वेस सद्दे' इत्यस्य सूत्रावयवस्य अगमकत्वप्रसङ्गात् । विमध्यमशक्तिपुरुषविषयमेतत् सूत्रमिति चेत्, न, अविशेषेण उक्तत्वात् सर्वविशेषविषयत्वस्य च युक्त्यनुपपन्नत्वात् । नहि प्रकृष्टमतेरपि शब्दधर्मिणमगृहीत्वा उत्तरोत्तरसुबहुधर्मग्रहणसंभवोऽस्ति निराधारधर्माणामनुपपत्तेः । विशेषा0 bR0 gA0 269 /
Page #87
--------------------------------------------------------------------------
________________ 56 सटीकजैनतर्कभाषायां शेषेण = जातमात्र-परिचितविषय-परिचिततरप्रमातृ-साधारण्येन । विशेषधर्मग्रहणे सामान्यधर्मिग्रहणस्य कारणत्वेन प्रथमं शब्दरूपर्मिग्रहणं विना तद्गतबहुविशेषग्रहणं विशिष्टमतेरपि प्रमातुर्न सम्भवतीत्याह- प्रकृष्टमतेरपीति । विषयविषयिसन्निपातानन्तरं सामान्यमात्रग्राहि दर्शनं भवति, तदनन्तरमवान्तरशब्दत्वादिसामान्यविशेषावग्राह्यर्थावग्रहो भवतीति केचिदभ्युपगच्छन्ति । तन्मतं प्रतिक्षेप्तुमुपन्यस्यति अन्ये तु-आलोचनपूर्वकमर्थावग्रहमाचक्षते । तत्राऽऽलोचनमव्यक्तसामान्यग्राहि, अर्थावग्रहस्त्वितरव्यावृत्तवस्तुस्वरूपग्राहीति न सूत्रानुपपत्तिः इति । "अस्ति ह्यालोचनाज्ञानं, प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञान-सदृशं शुद्धवस्तुजम् ॥ " इति वचनाद् निर्विकल्पकं ज्ञानमव्यक्तं सामान्यग्राहि आलोचनम्, तत्पूर्वकं = तदुत्तरकालीनमर्थावग्रहमाचक्षते = कथयन्तीत्यर्थः । तत्र = उक्तमते, अव्यक्तसामान्यग्राहि = अवान्तरविशेषमात्राप्रतिभासिसामान्यग्राहि, अर्थावग्रहस्तु = 'zabdo'ya'mityavAntarazabdatvalakSaNasAmAnyavizeSagrAhi ज्ञानं पुनः, इतरव्यावृत्तवस्तुस्वरूपग्राही = शब्देतररूपादिव्यावृत्तशब्दात्मकवस्तुस्वरूपग्राहि । इति = एवमभ्युपगमेन, न सूत्रानुपपत्तिः = "तेणं सद्देत्ति उग्गहिए' इति सूत्रस्य 'zabdo'ya'mityavagraheNa 'शब्द इत्यवगृहीत' इत्यर्थकस्य नाऽनुपपत्तिः । अर्थावग्रहे शब्दत्वेन शब्दभानस्य स्वीकारात् तथा तदर्थस्य सम्भवादित्याशयः । ___ भवदभ्युपगतमालोचनाज्ञानं व्यञ्जनावग्रहात् पूर्वं तत्पश्चाद् व्यञ्जनावग्रहरूपं वा न सम्भवति, प्रकारान्तरेण तत्सम्भवः चाऽसम्भावित एवेति न तदुपगमो ज्यायानिति प्रतिक्षिपति तदसद्, यत आलोचनं व्यञ्जनावग्रहात् पूर्वं स्यात्, पश्चाद् वा, स एव वा ? 'अन्ये तु आलोचना'-"विषयविषयिसन्निपातसमयानन्तरमाद्यग्रहणमवग्रहः । विषयविषयिसन्निपाते सति दर्शनं भवति तदनन्तरमर्थस्य ग्रहणमवग्रहः |"-स्र्वार्थ्0 1.15 / 'यत आलोचनम्'-"यदेतत् भवदुत्प्रेक्षितं सामान्यग्राहकमालोचनं तत् व्यञ्जनावग्रहात् पूर्व वा भवेत्, पश्चाद्वा भवेत्, स एव व्यञ्जनावग्रहोऽपि आलोचनं भवेत् ? इति त्रयी गतिः । किञ्चाऽतः ? / " विशेषा0 bR0 gA0 274 / "पूर्वं तत् नास्ति । कुतः ? अर्थव्यञ्जनसम्बन्धाभावादिति । अर्थः-शब्दादिविषयभावेन परिणतद्रव्यसमूहः, व्यञ्जनं तु श्रोत्रादि, तयोः सम्बन्धः, तस्याऽभावात् । सति हि अर्थव्यञ्जनसम्बन्धे सामान्यार्थालोचनं स्यात्, अन्यथा सर्वत्र सर्वदा तद्भावप्रसङ्गात् । व्यञ्जनावग्रहाच्च पूर्वम्
Page #88
--------------------------------------------------------------------------
________________ अर्थावग्रहस्याऽऽलोचनपूर्वकत्वस्य निरासः नाऽऽद्यः--अर्थव्यञ्जनसम्बन्धं विना तदयोगाद् । न द्वितीयः - व्यञ्जनावग्रहान्त्यसमयेऽर्थावग्रहस्यैवोत्पादादालोचनानवकाशात् । न तृतीयः - व्यञ्जनावग्रहस्यैव नामान्तरकरणात्, तस्य चाऽर्थशून्यत्वेनाऽर्थालोचनानुपपत्तेः । 57 = स एव वा अथवा व्यञ्जनावग्रह एवाऽऽलोचनाज्ञानम् । नाद्य इति । व्यञ्जनावग्रहात् पूर्वमालोचनाज्ञानमिति प्रथमविकल्पो न युक्त इत्यर्थः । व्यञ्जनावग्रहात् पूर्वं शब्दादिपरिणतद्रव्यनिकुरम्बात्मकार्थेन सह श्रोत्रादीन्द्रियलक्षणव्यञ्जनस्य सम्बन्धसद्भावे व्यञ्जनावग्रह एव स्याद्, नाऽऽलोचनम् । उक्तसम्बन्धस्याऽभावे चाऽव्यक्तसामान्यग्रहणलक्षणालोचनाज्ञानस्य कारणाभावादेव न सम्भव इत्याह- अर्थव्यञ्जनेति । आलोचनाज्ञानासम्भवादित्यर्थः । न द्वितीय इति । व्यञ्जनावग्रहात् पश्चादालोचनाज्ञानमिति द्वितीयपक्षोऽपि न युक्त इत्यर्थः । तत्र कारणमाह-व्यञ्जनावग्रहान्त्येति । व्यञ्जनावग्रहार्थावग्रहयोरन्तरालकालस्य ताभ्यां विमुक्तस्याऽभावाद्, व्यञ्जनावग्रहान्त्यसमयेऽर्थावग्रहसद्भावस्यैवोपगमेन न तदानीमालोचनाज्ञानसम्भवादित्यर्थः । अर्थव्यञ्जनसम्बन्धो नास्ति, तद्भावे च व्यञ्जनावग्रहस्यैव इष्टत्वात् तत्पूर्वकालता न स्यादिति । "विशेषा0 bR0 gA0 274 / 'न द्वितीयः--'द्वितीयविकल्पं शोधयन्नाह - अर्थावग्रहोऽपि यस्मात् व्यञ्जनावग्रहस्यैव चरमसमये भवति तस्मात् पश्चादपि व्यञ्जनावग्रहादालोचनज्ञानं न युक्तम्, निरवकाशत्वात् । नहि व्यञ्जनार्थवग्रहयोरन्तरे कालः समस्ति यत्र तत् त्वदीयमालोचनज्ञानं स्यात्, व्यञ्जनावग्रहचरमसमय एवाऽर्थावग्रहसद्भावात् । " - विशेषा0 bR0 gA0 275 / 'न तृतीयः'-'ऽपूर्वपश्चात्कालयोर्निषिद्धत्वात् पारिशेष्याद् मध्यकालवर्ती तृतीयविकल्पोपन्यस्तो व्यञ्जनावग्रह एव भवताऽऽलोचनाज्ञानत्वेनाभ्युपगतो भवेत् । एवं च न कश्चिद् दोषः, नाममात्र एव विवादात् । " - विशेषा0 bR0 gA0 275 / 'तस्य च'--'"क्रियतां तर्हि प्रेरकवर्गेण वर्धापनम् त्वदभिप्रायाविसंवादलाभादिति चेत्, नैवम्, विकल्पद्वयस्येह सद्भावात्, तथाहि - तद्व्यञ्जनावग्रहकालेऽभ्युपगम्यमानमालोचनम्किमर्थस्याऽऽलोचनम्, व्यञ्जनानां वा ? इति विकल्पद्वयम् । तत्र प्रथमविकल्पं दूषयन्नाहतत्समालोचनं यदि सामान्यरूपस्य अर्थस्य दर्शनमिष्यते तर्हि न व्यञ्जनावग्रहात्मकं भवति, व्यञ्जनावग्रहस्य व्यञ्जनसम्बन्धमात्ररूपत्वेन अर्थशून्यत्वात् । अथ द्वितीयविकल्पमङ्गीकृत्याह-अथ व्यञ्जनस्य शब्दादिविषयपरिणतद्रव्यसम्बन्धमात्रस्य तत्समालोचनमिष्यते तर्हि कथम् आलोचकत्वं तस्य घटते ? अर्थशून्यस्य व्यञ्जनसम्बन्धमात्रान्वितत्वेन सामान्यार्थालोचकत्वानुपपत्तेः । " विशेषा0 bR0 gA0 276 /
Page #89
--------------------------------------------------------------------------
________________ 58 सटीकजैनतर्कभाषायां न तृतीय इति । व्यञ्जनावग्रह एवाऽऽलोचनाज्ञानमिति तृतीयविकल्पोऽपि न सम्भवतीत्यर्थः । व्यञ्जनावग्रहस्यैवाऽऽलोचनाज्ञानमिति नामकरणे न नो विवादः-परिभाषाया अपर्यनुयोज्यत्वात्, परं तस्याऽर्थविषयकत्वाभावादालोचनत्वं न सम्भवतीत्याह- व्यञ्जनावग्रहस्यैवेति । यदि च व्यञ्जनावग्रहतयाऽभ्युपगम्यमानमालोचनाज्ञानं सामान्यमात्रविषयकमभ्युपेयते तदापि तदनन्तरमेव 'zabdo'ya'miti सामान्यविशेषस्वरूपशब्दत्वस्य निश्चयरूपोऽर्थावग्रहो भवदभिमतो न स्यादेव-ईहित एवाऽर्थे विशेषनिश्चयसम्भवो नाऽनीहिते । न चाऽऽलोचनानन्तरक्षणे युगपदेवेहार्थावग्रहौ स्यातामिति कल्पना युक्ता-अर्थावग्रहकालस्यैकसमयत्वाद्, ईहाकालस्य चाऽसङ्ख्येयसमयत्वात्, 'zabdo'ya'mityavagrahasya च वस्तुतोऽपायरूपत्वेन तत्कालस्येहासङ्ख्येयकालात् पृथगेवाऽसङ्ख्येयकालत्वादित्याशयेनाऽऽह किञ्च, आलोचनेनेहां विना झटित्येवाऽर्थावग्रहः कथं जन्यताम् ? युगपच्चेहावग्रहौ पृथगसङ्ख्येयसमयमानौ कथं घटेताम् ? इति विचारणीयम् । अपि च भवदुपगतोऽर्थावग्रहो निश्चयरूपः, ईहा चाऽनिश्चयरूपा । न चैकस्मिन्नर्थे एकदैवैकपुरुषस्य निश्चयानिश्चयौ इत्यपि युक्तिर्बोध्या। ननु 'kSipramavagRhNAtI'tyAdinA क्षिप्र-चिर-बहु-अबहु-बहुविध-अबहुविध-निश्रितानिश्रित-सन्दिग्ध-असन्दिग्ध-ध्रुव-अध्रुवत्वलक्षणद्वादशविशेषणैर्विशेषिताः क्षिप्रावग्रहणादिस्वरूपा द्वादशार्थावग्रहाः तत्त्वार्थे प्ररूपिताः । ततश्च नैकसामयिक एवाऽर्थावग्रहः, किन्त्वसङ्ख्येयसमयमानोऽप्यसाविति ईहया समसमयमानत्वसम्भवेन समकालमुत्पत्तिविशेषविषयकत्वं च सम्भविष्यतीति शङ्कते "किञ्च, आलोचनेन'-"भवतु तस्मिन् व्यञ्जनावग्रहे सामान्यं गृहीतम्, तथापि कथमनीहिते तस्मिन् अकस्मादेव अर्थवग्रहकाले 'शब्द एषः' इति विशेषज्ञानं युक्तम् ? 'शब्द एव एषः' इत्ययं हि निश्चयः । न चायमीहामन्तरेण झगित्येव युज्यते । अतो नाऽर्थावग्रहे 'शब्दः' इत्यादिविशेषबुद्धियुज्यते |"-vishessaa0 bR0 gA0 278 / _ 'युगपच्च'-"अथ अर्थावग्रहसमये शब्दाद्यवगमेन सहैवेहा भविष्यतीति मन्यसे, तत्राऽऽह-यदिदमर्थावग्रहे विशेषज्ञानं त्वया इष्यते सोऽपायः, स च अवगमस्वभावो निश्चयस्वरूप इत्यर्थः । या च तत्समकालमीहाऽभ्युपेयते सा तर्कस्वभावा अनिश्चयात्मिका इत्यर्थः । तत एतौ ईहापायो अनिश्चयेतरस्वभावौ कथमर्थावग्रहे युगपदेव युक्तौ, निश्चयानिश्चययोः परस्परपरिहारेण व्यवस्थितत्वात् । अपरञ्च समयमात्रकालोऽर्थावग्रहः, ईहापायौ तु प्रत्येकमसङ्ख्येयसमयनिष्पन्नौ कथम् एकस्मिन्नर्थावग्रहसमये स्याताम्-अत्यन्तानुपपन्नत्वात् |"-vishessaa0 bR0 gA0 279 /
Page #90
--------------------------------------------------------------------------
________________ अर्थावग्रहस्याऽऽलोचनपूर्वकत्वस्य निरासः नन्ववग्रहेऽपि चाऽविरुद्धमिति चेद्; 59 क्षिप्रेतरादिभेदप्रदर्शनादसङ्ख्येयसमयमानत्वं विशेषविषयत्वं अवग्रहे = अर्थावग्रहे, अपिनेहाया असङ्ख्येयसमयमानत्वस्याऽऽम्रेडनम् । बहुबहुविधादिग्राहकस्य विशेषविषयकनिश्चयरूपस्यैव सम्भवेन तथाविधस्येहानन्तरभावित्वेनाऽपायत्वमेव । उक्तविशेषणकापायकारणत्वादेवाऽवग्रहे उपचारमाश्रित्य क्षिप्रावग्रहणत्वादिना तत्त्वार्थादौ द्वादशविधत्वप्ररूपणम् । कारणेऽप्यर्थावग्रहे सामान्यग्राहिणि विशेषग्राहिकार्यापायस्वरूपं शक्त्यात्मना योग्यतयाऽस्तीति तथा प्ररूपणं नाऽसङ्गतम् । अन्यथाऽशेषविशेषापरामृष्टसामान्यग्राहिण्यर्थावग्रहेऽनुपचरितस्य विशेषविषयकत्वनियतस्योक्तद्वादशविधत्वस्याऽसम्भवादिति समाधत्ते न, तत्त्वतस्तेषामपायभेदत्वात्, कारणे कार्योपचारमाश्रित्याऽवग्रहभेदत्वप्रतिपादनात्, अविशेषविषये विशेषविषयत्वस्याऽवास्तवत्वात् । 'नन्ववग्रहे'-'ऽक्षिप्रमवगृह्णाति, चिरेणावगृह्णाति, बह्ववगृह्णाति, अबह्ववगृह्णाति, बहुविधमवगृह्णाति, अबहुविधमवगृह्णाति एवमनिश्रितम्, निश्रितम्, असन्दिग्धम्, सन्दिग्धम्, ध्रुवम्, अध्रुवमवगृह्णाति-इत्यादिना ग्रन्थेनाऽवग्रहादयः शास्त्रान्तरे द्वादशभिर्विशेषणैर्विशेषिताः । ततः 'क्षिप्रं चिरेण वाऽवगृह्णाति' इति विशेषणान्यथानुपपत्तेर्ज्ञायते नैकसमयमात्रमान एवाऽर्थावग्रहः, किन्तु चिरकालिकोऽपि, नहि समयमात्रमानतयैकरूपे तस्मिन् क्षिप्रचिरग्रहणविशेषणमुपपद्यत इति भावः । तस्मादेतद्विशेषणबलात् असङ्ख्येयसमयमानोऽप्यर्थावग्रहो युज्यते । तथा, बहूनां श्रोतॄणामविशेषेण प्राप्तिविषयस्थे शङ्खभेर्यादिबहुतूर्यनिर्घोषे क्षयोपशमवैचित्र्यात् कोऽप्यबहु अवगृह्णाति-सामान्यं समुदिततूर्यशब्दमात्रमवगृह्णाति इत्यर्थः । अन्यस्तु बह्ववगृह्णाति शङ्खभेर्यादितूर्यशब्दान् भिन्नान् बहून् गृह्णातीत्यर्थः । अन्यस्तु स्त्रीपुरुषादिवाद्यत्व - स्निग्धमधुरत्वादिबहुविधविशेषविशिष्टत्वेन बहुविधमवगृह्णाति । अपरस्तु अबहुविधविशेषविशिष्टत्वादबहुविधमवगृह्णाति । अत एतस्माद् बहुबहुविधाद्यनेकविकल्पनानात्ववशात् अवग्रहस्य क्वचित् सामान्यग्रहणम्, क्वचित्तु विशेषग्रहणम् इत्युभयमप्यविरुद्धम् । अतो यत् सूत्रे 'तेणं सद्देत्ति उग्गहिए' इति वचनात् 'शब्दः' इति विशेषविज्ञानमुपदिष्टम्, तदप्यर्थावग्रहे युज्यत एव इति केचित् । " - विशेषा0 bR0 gA0 280 / 'नः तत्त्वतः'-'"अत्रोत्तरमाह - बहुबहुविधादिग्राहको हि विशेषावगमो निश्चयः, स च सामान्यार्थग्रहणमीहां च विना न भवति, यश्च तदविनाभावी सोऽपाय एव, कथमर्थावग्रह इति भण्यते ? आह-यदि बहुबहुविधादिग्राहकोऽपाय एव भवति तर्हि कथमन्यत्र अवग्रहादीनामपि बह्वादिग्रहणमुक्तम् ? सत्यम्, किन्तु अपायस्य कारणमवग्रहादयः । कारणे च योग्यतया कार्यस्वरूपमस्ति इति उपचारतस्तेऽपि बह्वादिग्राहकाः प्रोच्यन्ते इत्यदोषः । यद्येवं तर्हि वयमपि
Page #91
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां तत्त्वतः = परमार्थतः, तेषां = क्षिप्रेतरादिभेदानाम् । कारणे = क्षिप्रेतरादिग्रहणस्वभावापायकारणेऽर्थावग्रहे, कार्यस्य = क्षिप्रेतरादिग्रहणस्वभावापायस्य, उपचारं = तद्गतधर्मस्य स्वरूपयोग्यतयाऽर्थावग्रहे कल्पितं सत्त्वम्, आश्रित्य = अवलम्ब्य । क्षिप्रग्रहणत्वादिकमनुपचरितमेव कुतो नाऽर्थावग्रहस्येत्याकाङ्क्षायामाह-अविशेषेति । विशेषविषयकत्वविकले सामान्यमात्रग्राहिण्यर्थावग्रहे इति यावत् । मुख्यतोऽप्यर्थावग्रहे क्षिप्रेतरादिभेदत्वमुपपादयितुं कल्पान्तरमाह अथवा अवग्रहो द्विविध:-नैश्चयिकः, व्यावहारिकश्च । आद्यः सामान्यमात्रग्राही । द्वितीयश्च विशेषविषयः-तदुत्तरमुत्तरोत्तरधर्माकाङ्क्षारूपेहाप्रवृत्तेः, अन्यथा अवग्रहं अपायगतं विशेषज्ञानमर्थावग्रहेऽपि उपचरिष्याम इति । नैतदेवम्, यतो मुख्याभावे सति प्रयोजने निमित्ते च उपचारः प्रवर्तते । न चैवमुपचारे किञ्चित् प्रयोजनमस्ति । 'तेणं सद्देत्ति उग्गहिए' इत्यादिसूत्रस्य यथाश्रुतार्थनिगमनं प्रयोजनमिति चेत्, न, 'सद्देत्ति भणइ वत्ता' इत्यादि प्रकारेणाऽपि तस्य निगमितत्वात् । सामर्थ्यव्याख्यानमिदम्, न यथाश्रुतार्थव्याख्येति चेत्, तर्हि यधुपचारेणाऽपि श्रौतोऽर्थः सूत्रस्य व्याख्यायत इति तवाऽभिप्रायः, तर्हि यथा युज्यत उपचारः तथा कुरु । न चैतत् सामयिकेऽर्थावग्रहेऽसङ्ख्येयसामयिकं विशेषग्रहणं कथमप्युपपद्यते |"-vishessaa0 bR0 gA0 281 / ___ 'अथवा अवग्रहो'-"प्रथमं नैश्चयिके अर्थावग्रहे रूपादिभ्योऽव्यावृत्तमव्यक्तं शब्दादिवस्तुसामान्यं गृहीतम्, ततः तस्मिन्नीहिते सति 'शब्द एवाऽयम्' इत्यादिनिश्चयरूपोऽपायो भवति । तदनन्तरं तु 'शब्दोऽयं किं शाङ्कः शार्गो वा' इत्यादिशब्दविशेषविषया पुनरीहा प्रवर्तिष्यते, 'शाल एवाऽयं शब्दः' इत्यादिशब्दविशेषविषयोऽपायश्च यो भविष्यति तदपेक्षया 'शब्द एवाऽयम्' इति निश्चयः प्रथमोऽपायोऽपि सन्नुपचारादर्थावग्रहो भण्यते ईहापायापेक्षात इति, अनेन चोपचारस्यैकं निमित्तं सूचितम् । / 'शाङ्खोऽयं शब्दः' इत्याद्येष्यविशेषापेक्षया येनाऽसौ सामान्यशब्दरूपं सामान्यं गृह्णाति इति, अनेन तूपचारस्यैव द्वितीयं निमित्तमावेदितम्, तथाहि-यदनन्तरमीहापायौ प्रवर्तेते, यश्च सामान्य गृह्णाति सोऽर्थावग्रहः, यथाऽऽद्यो नैश्चयिकः, प्रवर्तते च 'शब्द एवाऽयम्' इत्याद्यपायानन्तरमीहापायौ, गृह्णाति च 'शाङ्खोऽयम्' इत्यादिभाविविशेषापेक्षयाऽयं सामान्यम् । तस्मादर्थावग्रह एष्यविशेषापेक्षया सामान्यं गृह्णातीति उक्तम् । ततस्तदनन्तरं किं भवति ? ततः सामान्येन शब्दनिश्चयरूपात् प्रथमापायादनन्तरम् 'किमयं शब्द: शाङ्कः शार्गो वा' इत्यादिरूपेहा प्रवर्तते । ततस्तद्विशेषस्य-शङ्खप्रभवत्वादेः शब्दविशेषस्य 'शाङ्क एवायम्' इत्यादिरूपेणाऽपायश्च निश्चयरूपो भवति । अयमपि च भूयोऽन्यतद्विशेषाकाङ्क्षावतः प्रमातु विनीमीहामपायं चापेक्ष्य, एष्यविशेषापेक्षया सामान्यालम्बनत्वाच्चार्थावग्रह इत्युपचर्यते ।
Page #92
--------------------------------------------------------------------------
________________ अर्थावग्रहः विनेहानुत्थानप्रसङ्गात् । अत्रैव क्षिप्रेतरादिभेदसङ्गतिः । अत एव चोपर्युपरि ज्ञानप्रवृत्तिरूपसन्तानव्यवहार इति द्रष्टव्यम् । अवग्रहः अर्थावग्रहः । आद्यः नैश्चयिकोऽर्थावग्रहः, सामान्यमात्रग्राही रूपादिभ्योऽव्यावृत्तस्याऽव्यक्तस्य शब्दादिवस्तुसामान्यस्य ग्राहकः । द्वितीयश्च = व्यावहारिकोस्र्थावग्रहः पुनः, विशेषविषयः = शब्दादिवस्तुसामान्यसत्तालक्षण - महासामान्यावान्तरशब्दत्वादिसामान्यविशेषविषयकः । = 61 = = - नन्वव्यक्तशब्दादिवस्तुसामान्यग्राह्यवग्रहस्य नैश्चयिकावग्रहत्वं युक्तं यतः तेनाऽवगृहीते सामान्ये ऽकिमयं शब्दोऽशब्दो वे' तीहाप्रवृत्त्यनन्तरं 'शब्द एवाऽय' मित्यपायस्य सम्भवः । 'शब्द एवाऽयमिति व्यावहारिकार्थावग्रहानन्तरं त्वीहाद्यभावात् कथमस्याऽर्थावग्रहत्वमित्यत आह इयं च सामान्यविशेषापेक्षा तावत् कर्तव्या यावदन्त्यो वस्तुनो विशेषः । यस्माच्च विशेषात् परतो वस्तुनोऽन्ये विशेषा न सम्भवन्ति सोऽन्त्यः, अथवा सम्भवत्स्वपि अन्यविशेषेषु यतो विशेषात् परतः प्रमातुस्तज्जिज्ञासा निवर्तते सोऽन्त्यः, तमन्त्यं विशेषं यावद् व्यावहारिकार्थवग्रहेहापायार्थं सामान्यविशेषापेक्षा कर्तव्या । " - विशेषा0 bR0 gA0 282-4 / 1 "सर्वत्र विषयपरिच्छेदे कर्तव्ये निश्चयतः ईहापायौ भवतः, 'ईहा, पुनरपायः, पुनरीहा, पुनरप्यपायः' इत्ययं क्रमेण यावदन्त्यो विशेषः तावदीहापायावेव भवतः, नाऽर्थावग्रहः । किं सर्वत्रैवमेव ? न, आद्यमव्यक्तं सामान्यमात्रालम्बनमेकसामयिकं ज्ञानं मुक्त्वाऽन्यत्रेहापायौ भवतः । इदं पुनर्नेहा, नाप्यपायः, किन्तु अर्थावग्रह एव । संव्यवहारार्थं व्यावहारिकजनप्रतीत्यपेक्षं पुनः सर्वत्र यो योऽपायः स स उत्तरोत्तरेहाऽपायापेक्षया, एष्यविशेषापेक्षया चोपचारतोऽर्थावग्रहः । एवं च तावद् नेयं यावत्तारतम्येनोत्तरोत्तरविशेषाकाङ्क्षा प्रवर्तते । " - विशेषा0 bR0 gA0 285 / "लोकेऽपि हि यो विशेषः सोऽपि अपेक्षया सामान्यम्, यत् सामान्यं तदप्यपेक्षया विशेष इति व्यवह्रियते । तथाहि - 'शब्द एवाऽयम्' इत्येवमध्यवसितोऽर्थः पूर्वसामान्यापेक्षया विशेषः, 'शाङ्खोऽयम्' इत्युत्तरविशेषापेक्षया तु सामान्यम् । अयं चोपर्युपरिज्ञानप्रवृत्तिरूपेण सन्तानेन लोके रूढः सामान्यविशेषव्यवहार: औपचारिकावग्रहे सत्येव घटते, नान्यथा, तदनभ्युपगमे हि प्रथमापायानन्तरमीहानुत्थानम्, उत्तरविशेषाग्रहणं चाऽभ्युपगतं भवति । उत्तरविशेषाग्रहणे च प्रथमापायव्यवसितार्थस्य विशेषत्वमेव न सामान्यत्वम् इति पूर्वोक्तरूपो लोकप्रतीतः सामान्यविशेषव्यवहारः समुच्छिद्येत । अथ प्रथमापायानन्तरमभ्युपगम्यत ईहोत्थानम्, उत्तरविशेषग्रहणं च, तर्हि सिद्धं तदपेक्षया प्रथमापायव्यवसितार्थस्य सामान्यत्वम्, यश्च सामान्यग्राहकः, यदनन्तरं च ईहादिप्रवृत्तिः सोऽर्थावग्रहः नैश्चयिकाद्यर्थावग्रहवत् इत्युक्तमेव । इति सिद्धो व्यावहारिकार्थावग्रहः, तत्सिद्धौ च सन्तानप्रवृत्त्याऽन्त्यविशेषं यावत् सिद्धः सामान्यविशेषव्यवहारः । " - विशेषा0 bR0 gA0 288 /
Page #93
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां तदुत्तरमिति । तदुत्तरं = 'zabdo'ya'miti व्यावहारिकार्थावग्रहानन्तरम् । उत्तरोत्तरेति । 'zabdo'ya'miti निश्चये जातेऽपि 'किमयं शब्दः शाङ्खः शावेऽति सन्दिह्य 'प्राय: शाळेनाऽनेन bhavitavya'mitIhA प्रवर्त्तते, ततः 'शाङ्घ evA'ya'miti निश्चयात्माऽपायो भवति । एतस्मात् कारणाद् युज्यते 'zabdo'ya'miti ज्ञानस्याऽर्थावग्रहत्वम् । एवं 'शाङ्ख evA'ya'miti निश्चयानन्तरं 'देवदत्तेन यज्ञदत्तेन वा ध्मातस्य शङ्खस्य zabdo'ya'miti सन्दिह्य 'प्रायो देवदत्ताध्मातशङ्खशब्देनाऽनेन bhavitavya'mitIhA प्रवर्त्तते, ततो ऽदेवदत्ताध्मातशङ्खशब्द evA'ya'miti निर्णयात्मकोऽपायो भवतीति तदपेक्षया 'शाङ्क्ष evA'ya'mityasyA'rthAvagrahatvamityevaM यद्यद्धर्मापेक्षया विशेषधर्मः सम्भवति तत्तद्धर्मग्रहणं भविष्येहापायपूर्वकालीनमवग्रहस्वरूपं स्वविषयगतावगृहीतसामान्यधर्मापेक्षया विशेषावगाहित्वादपायस्वरूपं च । यदपायविषयीभूतधर्मापेक्षया परतो विशेषधर्मा न सन्ति, तत्राऽनन्तरमीहापायाप्रवृत्तेः सोऽप्यपाय एव, न व्यावहारिकार्थावग्रह इति भावः । ___ अन्यथा = नैश्चयिकावग्रहगृहीते सामान्ये ईहिते चाऽनन्तरभावित्वेनाऽपायरूपस्य 'शब्द evA'ya'miti निश्चयस्य व्यावहारिकावग्रहत्वानभ्युपगमे, अवग्रहं विना = अर्थावग्रहं विना, ईहानुत्थानप्रसङ्गात् = "किमयं शब्दः शाङ्खः शा! वेऽत्याद्युत्तरविशेषाकाङ्क्षणरूपेहानुत्थानप्रसङ्गात्-ईहां प्रति अवग्रहस्य कारणत्वात्, कारणाभावे कार्यासम्भवादिति ईहाकार्यान्यथानुपपत्त्याऽवग्रहोऽवश्यमेव कल्पनीयः, अथ चाऽन्यस्याऽर्थावग्रहस्य प्रकृतेऽसम्भवात् 'zabdo'yami'tyapAya एव तत्राऽर्थावग्रह इति । अत्रैव = व्यावहारिकार्थावग्रहे एव । अत एव = प्राथमिकापायस्य व्यावहारिकार्थावग्रहत्वाभ्युपगमादेव । उपर्युपरीति । प्रथमापायानन्तरं तद्रूपव्यावहारिकार्थावग्रहगृहीते शब्दत्वरूपे, महासामान्यसत्त्वापेक्षया विशेषस्वरूपेऽपि शाङ्घत्वाद्युत्तरविशेषापेक्षया सामान्यस्वरूपे, ईहातोऽपायात्मा 'zAGkho'ya'miti ज्ञानं भवति । तदनन्तरं तद्रूपव्यावहारिकार्थावग्रहगृहीते शाङ्खत्वरूपे, शब्दत्वलक्षणसामान्यापेक्षया विशेषरूपेऽपि देवदत्ताध्मातशङ्खप्रभवत्वाद्युत्तरविशेषापेक्षया सामान्यरूपे, ईहातोऽपायात्मा 'देवदत्ताध्मातशङ्खप्रभव evA'ya'miti ज्ञानं भवति । इत्येवं क्रमेणोपर्युपरि ज्ञानधाराप्रवृत्तिलक्षण-ज्ञानसन्ततिरूपव्यवहारः सङ्गच्छते । प्रथमापायस्याऽवग्रहरूपत्वाभावे च तद्विषयस्य विशेषस्याऽवगृहीतत्वाभावाद् न तोहा, तदभावाच्च न द्वितीयापाय, एवं न तृतीयापाय इत्युक्तक्रमिकज्ञानसन्तानलक्षणव्यवहारविलोप एव प्रसज्येतेति भावः ।
Page #94
--------------------------------------------------------------------------
________________ हा 63 ईहादिनिरूपणम् अथ ईहां निरूपयति अवगृहीतविशेषाकाङ्क्षणमीहा । व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मघटनप्रवृत्तो बोध इति यावत् । यथा - श्रोत्रग्राह्यत्वादिना प्रायोऽनेन शब्देन भवितव्यम्, मधुरत्वादिधर्मयुक्तत्वात् शाङ्खादिना वेति । अत्र ईहेति लक्ष्यनिर्देशः, अवगृहीतविशेषाकाङ्क्षणमिति लक्षणनिर्देशः । अत्र अवगृहीतेत्यत्र, नैश्चयिकार्थावग्रहग्रहणे - अवगृहीतं तद्विषयीभूतं रूपाद्यव्यावृत्ताव्यक्तशब्दादिवस्तुमात्रम्, तत्र विशेषस्य = महासामान्यसत्त्वापेक्षया शब्दत्वादिलक्षणावान्तरसामान्यरूपस्याऽऽकाङ्क्षणं विमर्शो मीमांसेति यावत्, तच्च 'किमिदं वस्तु मया गृहीतं शब्दोऽशब्दो वेऽत्यादिरूपम्, तच्च नैश्चयिकेहा । व्यावहारिकार्थावग्रहग्रहणे - ' शब्दोऽय 'मित्यवग्रहविषयीभूतं शब्दत्वं शाङ्खत्वाद्यपेक्षया सामान्यम्, तत्र विशेषस्य शब्दत्वापेक्षया शाङ्खत्वादेराकाङ्क्षणं 'कोऽयं शब्दः ? शाङ्खः शार्गो वे ऽति, एतच्च व्यावहारिकेहास्वरूपमवगन्तव्यम् । I अवगृहीतेत्यादिलक्षणपर्यवसितार्थमादाय ईहालक्षणमावेदयति-व्यतिरेकेति । विमर्शेऽन्वधर्मो विधिरूपो व्यतिरेकधर्मश्च तदभावरूपः तदभावव्याप्यरूपश्चाऽवभासते । तत्र यादृशबोधो व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मसङ्घटनपरश्च स बोध ईहेत्यर्थः । उदाहरति-- यथेति । श्रोत्रग्राह्यत्वादिरसाधारणो धर्मः शब्दस्यैव, रूपादौ तु स नाऽस्तीति शब्दत्वाभावस्य तद्व्याप्यस्य रूपत्वादेश्च व्यतिरेकधर्मस्य निराकरणमन्वयधर्मस्य शब्दत्वस्य सङ्घटनं च 'श्रोत्रग्राह्यत्वादिना प्रायोऽनेन शब्देन भवितव्यमिति बोधेन क्रियते इति स बोध ईहा । इयं चेहा सामान्यमात्रग्राहिणो नैश्चयिकावग्रहस्याऽनन्तरं भवति । 'अवगृहीत'-'ऽनैश्चयिकार्थावग्रहे यत् सामान्यग्रहणं रूपाद्यव्यावृत्त्याऽव्यक्तवस्तुमात्रग्रहणम्, तथा व्यवहारार्थावग्रहेऽपि यदुत्तरविशेषापेक्षया शब्दादिसामान्यग्रहणम्, तस्मादनन्तर- महा प्रवर्तते । कथम्भूतेयम् ? / तत्र विद्यमानस्य गृहीतार्थस्य विशेषविमर्शद्वारेण मीमांसा । केनोल्लेखेन ? 'किमिदं वस्तु मया गृहीतम् - शब्दः, अशब्दो वा रूपरसादिरूपः ?' इदं च निश्चयार्थावग्रहानन्तरभाविन्या ईहायाः स्वरूपम् । अथ व्यवहारार्थावग्रहानन्तरसम्भविन्याः स्वरूपमाह-'शाङ्ख-शायोर्मध्ये कोऽयं भवेत् शब्दः शाङ्खः शाङ्ग वा' ? इति । ननु 'किं शब्दः अशब्दो वा' इत्यादिकं संशयज्ञानमेव कथमीहा भवितुमर्हति ?, सत्यम्, किन्तु दिङ्मात्रमेवेदमिह दर्शितम्, परमार्थतस्तु व्यतिरेकधर्मनिराकरणपरः अन्वयधर्मघटनप्रवृत्तश्चाऽपायाभिमुख एव बोधः - ईहा द्रष्टव्या । " - विशेषा0 bR0 gA0 289 /
Page #95
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां 'शब्दोऽयमिति विशेषावगाहिनो व्यावहारिकावग्रहस्याऽनन्तरं येहा समुद्भवति तामुदाहरति- मधुरत्वादीति । मधुरत्वादिरसाधारणधर्मः शाङ्खादिशब्दविशेषस्यैव, न स शार्ङ्गादिशब्दविशेषेऽस्तीति तेन धर्मेण शाङ्खादित्वाभावस्य तद्व्याप्यस्य शार्ङ्गत्वादेश्च व्यतिरेकधर्मस्य निराकरणमन्वयधर्मस्य शाङ्खत्वादेः सङ्घटनं च 'मधुरत्वादिना प्रायो ऽनेन शाङ्खादिना भवितव्यमिति बोधेन क्रियते इति स बोध ईहेत्यर्थः । 64 संशयस्य विधिव्यतिरेकयोर्दोलायमानतया समभावेन प्रवृत्तिः, ईहायाश्च व्यतिरेकापाकरणेनाऽन्वयधर्मसङ्घटनद्वारा निश्चयात्मकापायाभिमुखत्वेन संशयाद् भेद इत्याह न चेयं संशय एव-तस्यैकत्र धर्मिणि विरुद्धनानार्थज्ञानरूपत्वाद्, अस्याश्च निश्चयाभिमुखत्वेन विलक्षणत्वात् । ईहायाः संशयत्वनिषेधे हेतुमाह - तस्येति । तस्य = संशयस्य । एकत्रेति । एकस्मिन् धर्मिणि विरुद्धनानाधर्मप्रकारकं ज्ञानं संशय इति तस्य व्यतिरेकधर्मेऽन्वयधर्मे च दोलायमानतैव, न तु निश्चयाभिमुखत्वमिति । अस्याश्च = ईहायाः पुनः । मतिज्ञानस्य तृतीयभेदमपायं निरूपयति ईहितस्य विशेषनिर्णयोऽवाय:, यथा-'शब्द एवाऽयम्', 'शाङ्ख एवाऽय 'मिति वा । अत्र ईहितस्य विशेषनिर्णय इति लक्षणनिर्देशः, अपाय इति लक्ष्यनिर्देशः । श्रोत्रग्राह्यत्वादिना ईहितस्य = ईहया विषयीकृतस्य = निश्चयाभिमुखीकृतस्य, विशेषनिर्णयः 'श्रोत्रग्राह्यत्वादितः शब्द एवाऽयं न रूपादिरिति निश्चयात्मको यो बोधः सोऽपाय इत्यर्थः । उदाहरति- यथा-शब्द एवाऽयमिति । निश्चयावग्रहानन्तरभाव्यपायस्वरूपकथनमेतत् । = शाङ्ख एवाऽयमिति वेति । वा अथवा शाङ्ख एवाऽयमिति निर्णयोऽपायः । अनेन व्यावहारिकार्थावग्रहानन्तरभाव्यपाय उक्तः । अत्र ईहितस्य = 'मधुरत्वादिना प्रायः शाङ्खेनाऽनेन bhavitavya'mityevamIhayA विषयीकृतस्य निश्चयाभिमुखीकृतस्य 'मधुरस्निग्धत्वादिगुणत्वात् = 'न चेयं संशय'-'' निर्णयादर्शनात् ईहायां तत्प्रसङ्ग इति चेत्, न, अर्थादानात् । " "संशयपूर्वकत्वाच्च । "- तत्त्वार्थ0 1.15. 11, 12 / pra0 na0 2.11 / 'ईहितस्य'-'ऽमधुरस्निग्धादिगुणत्वात् शङ्खस्यैवाऽयं शब्दः, न शृङ्गस्य इत्यादि यद् विशेषविज्ञानम्, सोऽपायो निश्चयज्ञानरूपः । कुतः ? पुरोवर्त्यर्थधर्माणामनुगमभावादस्तित्वनिश्चयसद्भावात्, तत्राऽविद्यमानार्थधर्माणां तु व्यतिरेकभावात् नास्तित्वनिश्चयसत्वात् । अयं च व्यवहारार्थावग्रहानन्तरभावी अपाय उक्तः, निश्चयावग्रहानन्तरभावी तु श्रोत्रग्राह्यत्वादिगुणतः 'शब्द एवाऽयं न रूपादिः' इति । " - विशेषा0 bR0 gA0 290 /
Page #96
--------------------------------------------------------------------------
________________ अपायधारणे 65 शङ्खस्यैवाऽयं शब्दो न शार्ङ्गस्ये ऽति यो विशेषनिर्णयः सोऽपाय इत्येवं लक्षणानुगमो विधेयः । मतिज्ञानस्य चतुर्थभेदं धारणाज्ञानं निरूपयति स एव दृढतमावस्थापन्नो धारणा । सा च त्रिविधा - अविच्युतिः, स्मृतिः, वासना च । तत्रैकार्थोपयोगसातत्यानिवृत्तिः अविच्युतिः । तस्यैवाऽर्थोपयोगस्य कालान्तरे 'तदेव' इत्युलेखेन समुन्मीलनं स्मृतिः । अपायाहितः स्मृतिहेतुः संस्कारो वासना । द्वयोरवग्रहयोरवग्रहत्वेन तिसृणां धारणानां च धारणात्वेनोपग्रहाद् न विभागव्याघातः । अत्र स एव दृढतमावस्थापन्न इति लक्षणनिर्देशः, धारणेति लक्ष्यनिर्देशः । दृढतमावस्थापन्नोऽपाय एव धारणेति कञ्चित् कालमवस्थितः सन् दार्क्ष्य भावमापन्नोऽपायो धारणेति यावत् । तां विभजते- सा चेति । धारणा चेत्यर्थः । अविच्युत्यादीनां क्रमेण लक्षणमुपदर्शयति तत्रेति । तेषु मध्ये इत्यर्थः । एकार्थोपयोगसातत्यानिवृत्तिरिति लक्षणम्, अविच्युतिरिति लक्ष्यम् । अपायेन निश्चितेऽर्थे कियत्कालपर्यन्तमुपयोगः सातत्येन वर्त्तते, न तु तस्माद् निवर्त्तते । अर्थादन्तराऽऽन्तरा तमर्थं परित्यज्य नाऽन्यविषयकोपयोगो भवति । सैकार्थोपयोगसातत्यानिवृत्तिः अविच्युतिर्नाम धारणायाः प्रथमभेद इत्यर्थः । स्मृतिनामकं धारणाया द्वितीयभेदं लक्षयति - तस्यैवेति । अविच्युतिलक्षणा धारणा कियत्कालानन्तरं विषयान्तरसञ्चारादिना विनश्यति, परं तया धारणया वासनालक्षणः संस्कार आत्मनि स्मृतिहेतुराधीयते, तादृशसंस्कारवशात् तिरोहितस्याऽपि तस्याऽर्थोपयोगस्यैव कालान्तरे तदेवोल्लेखेन यत् समुन्मीलनं = प्रकटनम् = उत्तरकालं तदेवेत्युल्लेखशालि यद् ज्ञानमाविर्भवति तत् स्मृतिरूपा धारणेत्यर्थः । वासनारूपं तृतीयं धारणाभेदं लक्षयति- अपायाहित इति । यद्यपि संस्कार इत्येव ' स एव दृढओ - " अपायेन निश्चितेऽर्थे तदनन्तरं यावदद्यापि तदर्थोपयोगसातत्येन वर्त्तते न तु तस्मान्निवर्त्तते तावत् तदर्थोपयोगादविच्युतिर्नाम सा धारणायाः प्रथमभेदो भवति । ततः तस्य अर्थोपयोगस्य यद् आवरणं कर्म तस्य क्षयोपशमेन जीवो युज्यते, येन कालान्तरे इन्द्रियव्यापारादिसामग्रीवशात् पुनरपि तदर्थोपयोगः स्मृतिरूपेण समुन्मीलति सा चेयं तदावरणक्षयोपशमरूपा वासना नाम द्वितीयस्तद्भेदो भवति । कालान्तरे च वासनावशात् तदर्थस्य इन्द्रियैरुपलब्धस्य अथवा तैरनुपलब्धस्याऽपि मनसि या स्मृतिराविर्भवति सा तृतीयस्तद्भेद इति । एवं त्रिभेदा धारणा विज्ञेया । " - विशेषा0 bR0 gA0 291 /
Page #97
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां वासनाया लक्षणं संभवति, तथापि न्यायमते क्रियाजनकवेग-स्थितिस्थापकसंस्कारयोरपि संस्कारत्वात् तव्यावृत्तये अपायाहित इति । अवायात्मकज्ञानस्यैवाऽपाय इति नामान्तरम्, तथा च अपायजन्यः स्मृतिहेतुर्यो भावनाख्यः संस्कारः स वासनेत्यर्थः । यद्यपि किञ्चित्कालं सातत्येनाऽनुवर्तमानस्याऽपायस्यैवाऽविच्युतिलक्षणधारणारूपतया, तस्य स्वावरणकर्मक्षयोपशमेन स्वाधारजीवगतेन कालान्तरे उद्बोधकसमवहितेन भावनाख्यसंस्कारात्मतामुपगतेन तदेवमित्याकारस्मृतिरूपेण यद् उन्मीलनं तस्य स्मृतिरूपेण, तत्पूर्वभाविन्या अपायान्तरभाविन्याश्च वासनाया तयोर्मध्ये एव निरूपणमुचितमिति द्वितीयभेदतया वासनायाः तृतीयभेदतया स्मृतेरभिधानं न्याय्यम; तथापि अविच्युतिलक्षणधारणास्मृत्योः स्वसंवेदनसिद्धता, स्मृति प्रति अविच्युतिलक्षणधारणाया एवाऽन्वयव्यतिरेकाभ्यां कारणत्वस्याऽवधृततया, अपायस्योपेक्षात्मकस्याऽपि सम्भवेनाऽपायस्याऽतिप्रसक्ततया, उपेक्षानात्मकज्ञानमात्रस्वरूपाविच्युतिमात्रवृत्तित्वेनाऽविच्युतित्वस्य स्मृतिकारणतावच्छेदकत्वेन, तेन रूपेण कारणीभूताया अविच्युतेः चिरं विनष्टायाः कालान्तरभाविनी स्मृति प्रति कारणत्वं न सम्भवतीत्येतदर्थं तद्व्यापारतया वासनाकल्पनमिति स्मृत्यन्यथानुपपत्त्यैव वासनायाः कल्पनीयत्वेन, तस्याः स्मृतिनिरूप्यत्वेन स्मृतिनिरूपणानन्तरं निरूपणं नाऽयुक्तमिति तृतीयभेदतया वासनानिरूपणमिति बोध्यम् । यद्यपि व्यञ्जनावग्रहार्थावग्रहेहापायाविच्युतिस्मृतिवासनाभेदेन मतिज्ञानस्य सप्तविधत्वम्, तथापि व्यञ्जनावग्रहार्थावग्रहयोरवग्रहत्वेनैक्यमविच्युतिस्मृतिवासनानां च धारणात्वेनैक्यमभिसन्धाय मतिज्ञानस्य सांव्यवहारिकप्रत्यक्षरूपस्य चतुर्धा विभजनं सुसङ्गतमेवेत्याशयेनाऽऽहद्वयोरिति । द्वयोः = व्यञ्जनार्थभेदेन द्विधयोः, तिसृणाम् = अविच्युतिस्मृतिवासनाभेदेन त्रिविधानाम् । न विभागव्याघात इति । मतिज्ञानस्य सप्तविधत्वे न्यूनाधिकसङ्ख्याव्यवच्छेदकत्वासम्भवेन चतुर्धा विभजनस्य यो व्याघात: स नेत्यर्थः । व्युत्पत्त्यर्थाश्रयणेनाऽपायधारणयोः स्वरूपतो भेदमभ्युपगच्छतां मतं प्रतिक्षेप्तुमुपन्यस्यतिकेचित्तु-अपनयनमपायः, धरणं च धारणेति व्युत्पत्त्यर्थमात्रानुसारिण: 'केचित्तु-अपनयन'-"तत्र विद्यमानात् स्थाण्वादेर्योऽन्यः तत्प्रतियोगी, तत्राऽविद्यमानः 1. कथमविच्युति-वासना-स्मृतिक्रमेण निरूपणमुचितम् ? किमर्थं च तथाऽकृत्वाऽविच्युति-स्मृति-वासना क्रमेण निरूपणं कृतम् ? - इतीह चर्च्यते । 2. अविच्युतिलक्षणधारणारूपापायस्य स्वाधारजीवे स्वावरणकर्मक्षयोपशमरूपेण स्थितिः, सैव भावनेत्युच्यते । तस्योद्बोधकसमवहितेन कालान्तरे उन्मीलनं स्मृतिः कथ्यते ।
Page #98
--------------------------------------------------------------------------
________________ धारणास्वरूपचर्चा 'असद्भूतार्थविशेषव्यतिरेकावधारणमपायः, सद्भूतार्थविशेषावधारणं च धारणा-इत्याहुः, केचित्त्वित्यस्य आहुरित्यनेनाऽन्वयः । अपनयनमित्यादि अनुसारिणैत्यन्तं केचिदित्यस्य विशेषणम् । अपनयनमपाय इति व्युत्पत्त्याश्रयणेन योऽर्थः पर्यवसितः त्माः-अस्द्भूतेति। 'अयं sthANu'riti ज्ञाने ऽनाऽयं पुरुष' इति ज्ञानमपायः, तत्रोक्तलक्षणसङ्गमना-सन् = स्थाण्वादिरर्थः, तदन्यः पुरुषादिरर्थोऽसद्भूतोऽर्थः, तस्य ये विशेषाः शिरःकण्डूयनचलनस्पन्दनादयः, तेषां पुरोवर्तिनि सद्भूते स्थाण्वादिरूपेऽर्थे यो व्यतिरेकः = अभावः, तस्याऽवधारणं = निर्णयः = 'नाऽयं पुरुष' इति ज्ञानम्, तदेवाऽसद्भूतार्थविशेषापनोदनक्षमत्वेन अपाय इत्यर्थः । तत्रैव धरणं च धारणेति व्युत्पत्त्यर्थावलम्बनेन यद् धारणास्वरूपं पर्यवसितं तदुपदर्शयति-सद्भूतेति । अनेन लक्षणेन 'sthANurevA'ya'miti ज्ञानं धारणेति ज्ञायते । लक्षणसमन्वयः-सद्भूतोऽर्थः पुरोवर्तिनि देशे विद्यमानः स्थाण्वादिः, तस्य विशेषः स्थाणुत्वादिरसाधारणो धर्मः, तस्याऽवधारणं 'sthANurevA'ya'miti ज्ञानं धारणेत्यर्थः । तन्न, क्वचित् तदन्यव्यतिरेकपरामर्शात्, क्वचिदन्वयधर्मसमनुगमात्, क्वचिच्चोभाभ्यामपि भवतोऽपायस्य निश्चयैकरूपेण भेदाभावाद्, अन्यथा स्मृतेराधिक्येन मतेः पञ्चभेदत्वप्रसङ्गात् । पुरुषादिः, तद्विशेषाः शिरःकण्डूयनचलनस्पन्दनादयः, तेषां पुरोवर्तिनि सद्भूतेऽर्थे अपनयनं निषेधनं तदन्यविशेषापनयनं तदेव तन्मात्रम् अपायमिच्छन्ति केचन अपायनमपनयनमपाय इति व्युत्पत्त्यर्थविभ्रमितमनस्काः । अवधारणं धारणा इति च व्युत्पत्त्यर्थभ्रमितास्ते धारणां ब्रुवते । किं तत् ? सद्भूतविशेषावधारणम्-सद्भूतस्तत्र विवक्षितप्रदेशे विद्यमानः स्थाण्वादिरर्थविशेषस्तस्य 'स्थाणुरेवाऽयम्' इत्यवधारणम् |"-vishessaa0 bR0 gA0 185 / 'तन्न'-"तदेतद् दूषयितुमाह-कस्यचित् प्रतिपत्तुः तदन्यव्यतिरेकमात्रादवगमनं निश्चयो भवति, तद्यथा-यतो नेह शिरःकण्डूयनादयः पुरुषधर्मा दृश्यन्ते ततः स्थाणुरेवाऽयमिति । कस्यापि सद्भूतसमन्वयतः यथा स्थाणुरेवाऽयं वल्ल्युत्सर्पणवयोनिलयनादिधर्माणामिहाऽन्वयादिति । कस्यचित् पुनः तदुभयाद् अन्वयव्यतिरेकोभयात् तत्र भूतेऽर्थेऽवगमनं भवेत्, तद्यथा यस्मात् पुरुषधर्मा शिरःकण्डूयनादयोऽत्र न-दृश्यन्ते चल्ल्युत्सर्पणादयस्तु स्थाणुधर्माः समीक्ष्यन्ते तस्मात् स्थाणुरेवाऽयमिति । नचैवमन्वयात् व्यतिरेकात् उभयाद्वा निश्चये जायमाने कश्चिद्दोषः । पव्याख्याने तु वक्ष्यमाणन्यायेन दोषः |"-vishessaa0 bR0 gA0 186 / _ 'अन्यथा स्मृतेः'-"यस्माद् व्यतिरेकाद् अन्वयादुभयाद्वा भूतार्थविशेषावधारणं कुर्वतो योऽध्यवसायः स सर्वोऽपि अपायः न तु सद्भूतार्थविशेषावधारणं धारणा इति । व्यतिरेकोऽपायः अन्वयस्तु धारणा इत्येवं मतिज्ञानतृतीयभेदस्य अपायस्य भेदे अभ्युपगम्यमाने पञ्च भेदा भवन्ति
Page #99
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां तन्नेति । उक्तमतं न समीचीनमित्यर्थः । तत्र हेतुमाह-क्वचिदिति । यत्राऽसद्भूतार्थविशेषापनयनम्, यत्र च सद्भूतार्थानुगमनम्, यत्र च तदुभयं-सर्वत्र तद्द्वारा जायमानोऽपाय: 'sthANurevA'ya'miti निश्चयरूप एवेति तस्याऽपायत्वमेव । न तु अन्यविशेषव्यतिरेकावधारणस्याऽपायत्वं सद्भूतान्वयधर्मावधारणस्य च धारणात्वमिति तयोर्भेदाकलनं युक्तं-तथा सत्युक्तप्रकाराभ्यां व्यतिरिक्ता स्मृतिरपि ज्ञानान्तरं स्यादिति मतेः पञ्चप्रकारत्वापत्त्या चतुर्विधत्वं व्याहन्येतेति सम्मुखीनोऽर्थः । अक्षरार्थस्तु क्वचित् = यत्र विषये प्रमातुः 'नेह शिरःकण्डूयनादयः पुरुषधर्मा दृश्यन्ते' इत्यसद्भूतार्थविशेषव्यतिरेकालोचनं तत्र, तदन्यव्यतिरेकपरामर्शात् = पुरोवर्तिस्थाणुगतधर्मान्याभावावधारणाद्, भवतो = जायमानस्य, अपायस्य = 'sthANurevA'ya'miti ज्ञानस्य; क्वचित् = यत्र विषये प्रमातुः 'वल्ल्युत्सर्पण-वयोनिलयनादिकमत्र दृश्यते' इति सद्भूतार्थविशेषपर्यालोचनं तत्र विषये, अन्वयधर्मसमनुगमात् = पुरोवर्तिस्थाण्वनुगतधर्मस्य निश्चयनाद्, भवतोऽपायस्येत्यस्योक्तार्थस्य सम्बन्धः; क्वचिच्च = यत्र च विषये प्रमातुः असद्भूतार्थविशेष-व्यतिरेकालोचनं सद्भूतार्थविशेषपर्यालोचनं च तत्र, उभाभ्यामपि = तदन्यव्यतिरेकपरामर्शान्वयधर्मसमनुगमाभ्यामपि, भवतोऽपायस्येत्युक्तार्थक एव सम्बध्यते । निश्चयैकरूपेण = निश्चयत्वलक्षणापायसामान्यधर्मेण, भेदाभावाद् = विशेषाभावाद् । अन्यथा = पूर्वोक्तरीत्याऽपायधारणयोर्भेदेन स्वरूपनिर्वचने । स्मृतेराधिक्येनेति । व्यतिरेकावधारणलक्षणाया अविच्युतेः स्वसमानकालभाविनि व्यतिरेकावधारणलक्षणेऽपायेऽन्तर्भूतत्वाद्, अन्वयावधारणलक्षणायाः तस्या अन्वयावधारणलक्षणायां स्वसमानकालीनायां धारणायामन्तर्भूतत्वाद्, वासनायाः तु स्मृतावेवाऽन्तर्भावयितुं शक्यत्वात्, स्मृतेस्तु न कुत्राप्यन्तर्भाव इत्येवमाधिक्येनेत्यर्थः । मतेः पञ्चभेदत्वप्रसङ्गादिति । अवग्रहेहापायधारणारूपाः चत्वारो भेदा मतेः त्वयाऽभ्युपगता एव, स्मृतिस्तु पञ्चमो भेद इत्येवं मतिज्ञानस्य पञ्चविधत्वप्रसङ्गादित्यर्थः । ननूक्तदिशा सद्भतार्थविशेषावधारणस्याऽस्मदभिमतं धारणात्वं नाऽङ्गीक्रियते तदा भवदभिमतं मतेः चातुर्विध्यं न स्याद्-मत्युपयोगोपरमे कालान्तरे जायमानायाः स्मृतेर्मत्यंशत्वाभावाद्, वासनाया अपि मत्युपयोगोपरमे जायमानायाः स्मृतावेवाऽन्तर्भावाद्, उपयोग आभिनिबोधिकज्ञानस्य । तथाहि-अवग्रहहापायधारणालक्षणाश्चत्वारो भेदास्तावत् त्वयैव पूरिताः, पञ्चमस्तु भेदः स्मृतिलक्षणः प्राप्नोति, अविच्युतेः स्वसमानकालभाविन्यपाये अन्तर्भूतत्वात्, वासनायास्तु स्मृत्यन्तर्गतत्वेन विवक्षितत्वात्, स्मृतेरनन्यशरणत्वात् मतेः पञ्चमो भेदः prasajyate |"vishessaa0 bR0 gA0 187 /
Page #100
--------------------------------------------------------------------------
________________ धारणा सातत्य-लक्षणाविच्युतेरपाये एवाऽन्तर्भावाच्चेति त्रैविध्यमेव मतिज्ञानस्य भवेत् । कालान्तरे जायमानायाः स्मृतेर्मतित्वाभ्युपगमेऽपि वाऽस्मन्मतेऽन्वयावधारणरूपायां धारणायामन्तर्भावाद् नाऽस्मन्मते पञ्चविधत्वं मतेरापतत्यपीति शङ्कते अथ नास्त्येव भवदभिमता धारणेति भेदचतुष्टयव्याघातः । तथाहि-उपयोगोपरमे का नाम धारणा ? उपयोगसातत्यलक्षणाऽविच्युतिश्चाऽपायाद् नातिरिच्यते । या च घटाधुपयोगोपरमे सङ्ख्येयमसङ्ख्येयं वा कालं वासनाऽभ्युपगम्यते, या च 'तदेव' इतिलक्षणा स्मृतिः, सा मत्यंशरूपा धारणा न भवति-मत्युपयोगस्य प्रागेवोपरतत्वात् । कालान्तरे जायमानोपयोगेऽप्यन्वयमुख्य धारणायां स्मृत्यन्तर्भावादिति चेद्, भवदभिमता = स एव दृढतमावस्थापन्नो धारणेति भवल्लक्षणलक्षिता । भेदचतुष्टयव्याघातमेव भावयति-तथाहीति । उपयोगोपरमे = मत्युपयोगोपरमे । ननूपयोगानुपरमे एवाऽविच्युतिलक्षणा धारणेष्यते सा मतिः स्यादित्यत आह-उपयोगेति । तथा च तस्या अपायरूपत्वाद् न तामादाय मतेः चातुर्विध्यमिति भावः । मत्युपयोगोपरमे जायमानस्य न मतित्वमित्यभिसन्धाय कालान्तरे जायमानाया वासनायाः स्मृतेश्च मत्युपयोगत्वमेव न सम्भवतीति न वासनां स्मृति वोपादाय मतेश्चातुर्विध्यसङ्घटना युक्तिमतीत्याह-या चेति । एवमपि मतित्वाभ्युपगमे, अस्मन्मतेऽपि न स्मृत्याधिक्यनिबन्धनस्य मतिज्ञाने पञ्चविधत्वस्य 'अथ नास्त्येव' "ननु यथैव मया व्याख्यायते-व्यतिरेकमुखेन निश्चयोऽपायः, अन्वयमुखेन तु धारणा-इत्येवमेव चतुर्विधा मतियुक्तितो घटते । अन्यथा तु व्याख्यायमानेअन्वयव्यतिरेकयोईयोरप्यपायत्वेऽभ्युपगम्यमाने-अवग्रहेहापायभेदतस्त्रिभेदा मतिर्भवति, न पुनश्चतुर्धा, धारणाया अघटमानत्वात् |"-vishessaa0 bR0 gA0 187 / _ 'तथाहि उपयोगोपरमे'-"कथं पुनर्धारणाऽभावः ? इह तावत् निश्चयोऽपायमुखेन घटदिके वस्तुनि अवग्रहेहापायरूपतया अन्तर्मुहूर्त्तप्रमाण एव उपयोगो जायते । तत्र च अपाये जाते या उपयोगसातत्यलक्षणाऽविच्युतिर्भवताऽभ्युपगम्यते सा अपाय एव अन्तर्भूता इति न ततो व्यतिरिक्ता । या तु तस्मिन् घटाधुपयोगे उपरते सति सङ्ख्येयमसङ्ख्येयं वा कालं वासनाऽभ्युपगम्यते 'इदं तदेव' इतिलक्षणा स्मृतिश्चाऽङ्गीक्रियते सा मत्यंशरूपा धारणा न भवतिमत्युपयोगस्य प्रागेवोपरतत्वात् । कालान्तरे पुनर्जायमानोपयोगेऽपि या अन्वयमुखोपजायमानाऽवधारणरूपा धारणा मया इष्यते सा यतोऽपाय एव भवताऽभ्युपगम्यते ततस्तत्रापि नास्ति धृतिः धारणा, तस्मादुपयोगकाले अन्वयमुखावधारणरूपाया धारणायाः त्वयाऽनभ्युपगमात् उपयोगोपरमे च मत्युपयोगाभावात् तदंशरूपाया धारणायाः अघटमानकत्वात् त्रिधैव भवदभिप्रायेण मतिः प्राप्नोति न चतुर्धा इति पूर्वपक्षाभिप्रायः |"-vishessaa0 bR0 gA0 188-9 /
Page #101
--------------------------------------------------------------------------
________________ 70 सटीकजैनतर्कभाषायां प्रसङ्गः-अन्वयावधारणरूपायां धारणायां तस्या अन्तर्भावसम्भवादित्याह-कालान्तर इति । भवतां तु अन्वयावधारणस्याऽप्यपायत्वेन, कालान्तरे जायमाने ज्ञाने मतित्वाभ्युपगमेऽपि, स्मृतेरपायत्वमेव भवितुमर्हतीत्येवमपि त्रैविध्यमेव मतेः प्रसज्यते इति zaGkituYDhAbhiprAyaH / कालान्तरे जायमानायाः स्मृतेः, वस्तुनिश्चयमात्रफलकादपायात्, पूर्वापरदर्शनानुसन्धानफलकत्वेन विभिन्नकालीनत्वेन चाऽऽधिक्यं निर्विवादमेव । सा च स्मृतिर्यस्मात् पूर्वोपलब्धवस्त्वाहितसंस्कारस्वरूपाद् वासनाविशेषात् प्रादुर्भवति, स वासनाविशेषोऽपि पूर्वापायाद् विभिन्नकालीनतया भिन्न एवेति त्रिष्वप्येषु धारणात्वमिति चतुर्धा मतिविभजनं नाऽसङ्गतमिति समाधत्ते न, अपायप्रवृत्त्यनन्तरं क्वचिदन्तर्मुहूर्तं यावदपायधाराप्रवृत्तिदर्शनादविच्युतेः, पूर्वापरदर्शनानुसन्धानस्य 'तदेवेदम्' इति स्मृत्याख्यस्य प्राच्यापायपरिणामस्य, तदाधायकसंस्कारलक्षणाया वासनायाश्चाऽपायाभ्यधिकत्वात् । अविच्यतेरित्यस्य अपायाभ्यधिकत्वादित्यनेन सम्बन्धः । पूर्वापरेति । तत्ता पूर्वदर्शनविषयता, इदन्ता वर्त्तमानदर्शनविषयता, ताभ्यां पूर्वापरदर्शनविषयाभेदमवगाहमानायाः 'tadeveda'miti स्मृतेः पूर्वापरदर्शनानुसन्धानत्वम्-इत्येतावताऽपायात् स्मृतेः फलभेद उपदर्शितः । पूर्वापायस्य कालान्तरे संस्कारात्मनाऽनुस्यूतस्य स्मृतिरूपेण परिणमनात् परिणामिपरिणामभावादनयोर्भेद इत्यावेदनायाऽऽह-प्राच्येति । अस्याऽप्यपायाभ्यधिकत्वादित्यनेन सम्बन्धः । तदाधायकेति । प्राच्यापायपरिणामस्मृत्याधायकेत्यर्थः । तदाधायकत्वं तदुत्पादकत्वम्, अनेन स्मृतेः कारणीभूताया वासनाया न स्मृतावन्तर्भाव इत्यप्यावेदितम् । ___ 'न, अपाय'-"अत्रोत्तरमाह-कालान्तरे या स्मृतिरूपा बुद्धिरुपजायते, नन्विह सा पूर्वप्रवृत्तादपायात् निर्विवादमभ्यधिकैव-पूर्वप्रवृत्तापायकाले तस्या अभावात् साम्प्रतापायस्य तु वस्तुनिश्चयमात्रफलत्वेन पूर्वापरदर्शनानुसन्धानायोगात् । यस्माच्च वासनाविशेषात् पूर्वोपलब्धवस्त्वाहितसंस्कारलक्षणात्-'इदं तदेव' इतिलक्षणा स्मृतिर्भवति साऽपि वासनाऽपायदभ्यधिका इति । या च अपायादनन्तरमविच्युतिः प्रवर्तते साऽपि । इदमुक्तं भवति-यस्मिन् समये ऽस्थाणुरेवाऽयम्' इत्यादिनिश्चयस्वरूपोऽपायः प्रवृत्तः ततः समयादूर्ध्वमपि 'स्थाणुरेवाऽयं स्थाणुरेवायम्' इति अविच्युत्या या अन्तर्मुहूर्तं क्वचिदपायप्रवृत्तिः सापि अपायाविच्युतिः प्रथमप्रवृत्तापायादभ्यधिका । एवमविच्युति-वासना-स्मृतिरूपा धारणा त्रिधा सिद्धा|"-vishessaa0 bR0 gA0 188-9 / 1. स्मृतिजन्यप्रत्यभिज्ञाने स्मृतित्वोपचारादिदं कथनमिति भाति ।
Page #102
--------------------------------------------------------------------------
________________ 71 धारणायां प्रामाण्योपपादनम् अविच्युतिस्मृत्योर्गृहीतग्राहित्वेनाऽबाधितागृहीतग्राहिज्ञानत्वलक्षणप्रामाण्याभावे प्रमाणविशेष-मतिज्ञानभेदत्वासम्भवाद्, वासनायाश्च विकल्पत्रयकवलितत्वाद् नोक्तत्रयस्य मतिज्ञानभेद-धारणारूपत्वमिति न मतिज्ञानस्य चतुर्विधत्वमिति शङ्कते नन्वविच्युतिस्मृतिलक्षणौ ज्ञानभेदौ गृहीतग्राहित्वाद् न प्रमाणम् । संस्कारश्च किं स्मृतिज्ञानावरणक्षयोपशमो वा, तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पो वेति त्रयी गतिः । तत्र-आद्यपक्षद्वयमयुक्तं-ज्ञानरूपत्वाभावात्, तद्भेदानां चेह विचार्यत्वात् । तृतीयपक्षोऽप्ययुक्त एव-सङ्ख्येयमसङ्ख्येयं वा कालं वासनाया इष्टत्वाद्, एतावन्तं च कालं वस्तुविकल्पायोगादिति न काऽपि धारणा घटते इति चे; तज्ज्ञानेति । स्मृतिज्ञानेत्यर्थः । तद्ववस्तुविकल्प इति । अपायविषयीभूतवस्तुनो विकल्पात्मकज्ञानमित्यर्थः । तत्र = उक्तविकल्पत्रये आद्यपक्षद्वयं = स्मृतिज्ञानावरणक्षयोपशमः संस्कार इति प्रथमः पक्षः, तज्ज्ञानजननशक्तिः संस्कार इति द्वितीयः पक्षश्च । अयुक्तत्वे हेतुमाह-ज्ञानरूपत्वाभावादिति । स्मृतिज्ञानावरणक्षयोपशम-स्मृतिज्ञानजननशक्त्योर्ज्ञानस्वरूपत्वासम्भवात् तद्विशेष-मतिज्ञानविशेष-धारणत्वासम्भवादित्यर्थः । तद्भेदानां = ज्ञानाविशेषाणाम् । तृतीयपक्षोऽपि = तद्वस्तुविकल्पः संस्कार इति कल्पोऽपि । वस्तुविकल्पापेक्षया वासनालक्षणसंस्कारस्याऽधिककालस्थायित्वेन तयोरैक्यासम्भवादित्याहसङ्ख्येयमिति । एतावन्तं च कालं = वासनास्थित्याश्रयतया सम्मतं यावत्कालम् । गृहीतग्राहित्वादविच्युतेरप्रामाण्यं तदा स्याद् यदि गृहीतमात्रग्राहिण्येव सा भवेद्, न चैवम्, पूर्वकालविशिष्टं हि वस्तु अपायेन गृह्यते, उत्तरकालविशिष्टं चाऽविच्युत्या । एवं स्पष्टस्पष्टतरस्पष्टतमलक्षणविभिन्नधर्मयोगिवासनाजनकत्वेनाऽविच्युतेरन्यान्यवस्तुग्राहित्वमवसीयते । स्मृतिस्तु प्रागननुभूतवस्त्वैक्यग्राहिणी सुतरामगृहीतविषया । एवमगृहीतग्राहित्वात् तयोः प्रामाण्यमनाबाधमेव । वासना तु विकल्परूपा नाऽभ्युपगम्यते एव, किन्तु स्मृतिज्ञानावरणक्षयोपशमरूपा तज्ज्ञानजननशक्तिरूपा वा सा । कारणे कार्योपचारमाश्रित्य स्मृतिज्ञानजनिकायां तस्यां ज्ञानत्वमुपचर्यते । इत्यविच्युत्यादित्रयरूपाया धारणायाः सम्भवाद् मतिज्ञानस्य चतुर्विधत्वं 'नन्वविच्युति0'-"नन्वविच्युतिस्मृतिलक्षणौ ज्ञानभेदौ गृहीतग्राहित्वान्न प्रमाणम् । वासना तु किंरूपा ? इति वाच्यम् । संस्काररूपेति चेत्, कोऽयं संस्कार:-स्मृतिज्ञानावरणक्षयोपशमो वा, तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पो वा ? इति त्रयी गतिः । तत्राऽऽद्यपक्षद्वयमयुक्तम्ज्ञानरूपत्वाभावात् । तृतीयपक्षोप्ययुक्त एव-सङ्ख्येयमसङ्ख्येयं वा कालं वासनाया इष्टत्वात्, एतावन्तं च कालं तद्वस्तुविकल्पायोगात् । तदेवमविच्युति-स्मृति-वासनारूपायास्त्रिविधाया अपि धारणाया अघटमानत्वात् त्रिधैव मतिः प्राप्नोति, न चतुर्धा |"-vishessaa0 bR0 gA0 189 /
Page #103
--------------------------------------------------------------------------
________________ 72 सटीकजैनतर्कभाषायां सुयुक्तमेवेति समाधत्ते न, स्पष्टस्पष्टतरस्पष्टतमभिन्नधर्मकवासनाजनकत्वेन अन्यान्यवस्तुग्राहित्वादविच्युतेः, प्रागननुभूतवस्त्वेकत्वग्राहित्वाच्च स्मृतेः, अगृहीतग्राहित्वात्; स्मृतिज्ञानावरणक्षयोपशमरूपायाः तद्विज्ञानजननशक्तिरूपायाश्च वासनायाः स्वयमज्ञानरूपत्वेऽपि कारणे कार्योपचारेण ज्ञानभेदाभिधानाविरोधादिति । - . अवग्रहादीनां चतुर्णामुत्तरोत्तरं प्रति पूर्वपूर्वस्य कारणत्वादवग्रहानन्तरमीहा, तदनन्तरमपाय: तदनन्तरं धारणेति क्रम एव । न तु व्युत्क्रमेणैतेषामुत्पत्तिः । यत्राऽवग्रहस्य सद्भावः तत्रेहादीनामप्यवश्यमेव, न तु कस्यचिद् भावः कस्यचिच्चाऽभाव इति दर्शयति एते चाऽवग्रहादयो नोत्क्रमव्यतिक्रमाभ्यां न्यूनत्वेन चोत्पद्यन्ते-ज्ञेयस्येत्थमेव ज्ञानजननस्वाभाव्यात् । 'नः स्पष्ट0'-"अत्रोच्यते-यत् तावत् गृहीतग्राहित्वादविच्युतेरप्रामाण्यमुच्यते, तदयुक्तम्, गृहीतग्राहित्वलक्षणस्य हेतोरसिद्धत्वात्, अन्यकालविशिष्टं हि वस्तु प्रथमप्रवृत्तापायेन गृह्यते, अपरकालविशिष्टं च द्वितीयादिवारा प्रवृत्तापायेन । एवं भिन्नधर्मकवासनाजनकत्वादप्यविच्युतिप्रवृत्तद्वितीयाद्यपायविषयं वस्तु भिन्नधर्मकमेव, इति कथमविच्युतेर्गृहीतग्राहिता ? स्मृतिरपि पूर्वोत्तरदर्शनद्वयानधिगतं वस्त्वेकत्वं गृह्णाना न गृहीतग्राहिणी । किञ्च, स्पष्ट-स्पष्टतरस्पष्टतमवासनापि स्मृतिविज्ञानावरणकर्मक्षयोपशमरूपा तद्विज्ञानजननशक्तिरूपा चेष्यते, सा च यद्यपि स्वयं ज्ञानरूपा न भवति तथापि पूर्वप्रवृत्ताविच्युतिलक्षणज्ञानकार्यत्वात् उत्तरकालभाविस्मृतिरूपज्ञानकारणत्वाच्च उपचारतो ज्ञानरूपाऽभ्युपगम्यते । तद्वस्तुविकल्पपक्षस्तु अनभ्युपगमादेव निरस्तः । तस्माद-विच्युति-स्मृति-वासनारूपाया धारणायाः स्थितत्वात् न मतेस्त्रैविध्यम्, किन्तु चतुर्धा सेति स्थितम् |"-vishessaa0 bR0 gA0 189 / ___ 'एते च अवग्रहा'-"ननु एते अवग्रहादय उत्क्रमेण, व्यतिक्रमेण वा किमिति न भवन्ति, यद्वा ईहादयस्त्रयः, द्वौ, एको वा किं नाऽभ्युपगम्यन्ते, यावत् सर्वेऽप्यभ्युपगम्यन्ते ? इत्याशङ्क्याऽऽह-तत्र पश्चानुपूर्वीभवनमुत्क्रमः अनानुपूर्वीभवनं त्वतिक्रमः, कदाचिदवग्रहमतिक्रम्येहा, तामप्यतिलद्ध्याऽपाय:, तमपि अतिवृत्य धारणेति-एवमनानुपूर्वीरूपोऽतिक्रमः । एताभ्यामुत्क्रमव्यतिक्रमाभ्यां तावदवग्रहादिभिर्वस्तुस्वरूपं नाऽवगम्यते । तथा एषां मध्ये एकस्याप्यन्यतरस्य वैकल्ये न वस्तुस्वभावावबोधः, ततः सर्वेऽप्यमी एष्टव्याः, न त्वेकः, द्वौ, त्रयो वा |"-vishessaa0 bR0 gA0 295 / "यस्मादवग्रहेणाऽगृहीतं वस्तु नेह्यते-ईहाया विचाररूपत्वात्, अगृहीते च वस्तुनि निरास्पदत्वेन विचारायोगादिति अनेन कारणेनाऽऽदाववग्रहं निर्दिश्य पश्चादीहा निर्दिष्टा । न
Page #104
--------------------------------------------------------------------------
________________ अवग्रहादिक्रमदर्शनम् 73 नञः उत्पद्यन्ते इत्यनेनाऽन्वयः । अत्र पश्चानुपूर्वीभवनमुत्क्रमः, तद् यथा - पूर्वं धारणा ततोऽपायः तत ईहा ततोऽवग्रह इति । अनानुपूर्वीभवनं व्यतिक्रमः, यथा - कदाचिदवग्रहमतिक्रम्येहा, तामुल्लङ्घ्याऽप्यपायः, तमतिक्रम्य धारणेति । आभ्यामुत्क्रमव्यतिक्रमाभ्यामवग्रहादयो नोत्पद्यन्ते इत्यर्थः । च पुनः । = न्यूनत्वेनेति । एषां मध्ये कदाचिदवग्रहस्यैव भवनम् कदाचिदवग्रहेहयोरेव भवनम्, कदाचिदवग्रहेहापायानामेव भवनमित्येवं न्यूनत्वेन नोत्पद्यन्ते, यतः चतुर्णामप्येषां क्रमेण भवने सत्येव वस्तुस्वभावावबोधो भवति, नाऽन्यथेति चत्वारोऽप्येतेऽभ्युपगन्तव्याः, नैकादिमात्रमित्यर्थः । अयमभिप्रायः-अवग्रहागृहीते वस्तुनि तद्विचाररूपा नेहा सम्भवति - विचारस्य विचार्यमन्तरेणाऽसम्भवात् । निश्चयलक्षणस्य चाऽपायस्य विचारपूर्वकत्वेन विचाररूपेहामन्तरेण सम्भवाभावाद्, निश्चितवस्त्वधारणरूपाया धारणाया निश्चयपूर्विकाया निश्चयात्मकापायमन्तरेणाऽसम्भवाद्, वस्त्ववगमस्यैवक्रमेणैव सम्भवित्वेनेत्थमेवैषां क्रमो युक्तो, नोत्क्रमव्यतिक्रमौ नाऽपि न्यूनत्वमिति । ननु भूयो दृष्टे विकल्पिते भाषिते च वस्तुनि पुनश्चाऽवलोकितेऽवग्रहेहाद्वयमतिक्रम्य प्रथमत एवाऽपायप्रवृत्तिर्दृश्यते, क्वचित् पुनः पूर्वमुपलब्धे सुनिश्चिते दृढवासनाविषयीकृतेऽर्थेऽवग्रहेहापायानतिक्रम्याऽपि स्मृतिलक्षणा धारणा जायते इति रिक्तमिदमुच्यते यद् 'अवग्रहादयो नोत्क्रमव्यतिक्रमाभ्यां न्यूनत्वेन चोत्पद्यन्ते इतीत्यत आह क्वचिदभ्यस्तेऽपायमात्रस्य, दृढवासने विषये स्मृतिमात्रस्य चोपलक्षणे चाऽनीहितम् अपायविषयतां याति अपायस्य निश्चयरूपत्वात्, निश्चयस्य च विचारपूर्वकत्वात् । एतदभिप्रायवता चाऽपायस्याऽऽदौं ईहा निर्दिष्टेति । न चाऽपायेनाऽनिश्चितं धारणाविषयीभवति वस्तु- धारणाया अर्थावधारणरूपत्वात्, अवधारणस्य च निश्चयमन्तरेणाऽयोगादित्यभिप्रायः । ततश्च धारणादौ अपायः । ततः किम् ? तेनाऽवग्रहादिक्रमो न्याय्यः, नोत्क्रमाऽतिक्रमौ यथोक्तन्यायेन वस्त्ववगमाभावप्रसङ्गात् । "- विशेषा0 bR0 gA0 286 / "ज्ञेयस्याऽपि शब्दादेः स स्वभावो नाऽस्ति य एतैरवग्रहादिभिरेकादिविकलैरभिन्नैः समकालभाविभिः उत्क्रमातिक्रमवद्भिश्चाऽवगम्येत, किन्तु शब्दादिज्ञेयस्वभावोऽपि तथैव व्यवस्थितो यथा अमीभिः सर्वैः भिन्नैः असमकालैः उत्क्रमातिक्रमरहितैश्च सम्पूर्णो यथावस्थितश्चाऽवगम्यते अतो ज्ञेयवशेनाऽप्येते यथोक्तरूपा एव भवन्ति । " - विशेषा0 bR0 gA0 297 / pra0 na02. 1417 / 'क्वचिदभ्यस्ते' 44 'अत्र परः प्राह - अनवरतं दृष्टपूर्वे, विकल्पिते, भाषिते च विषये पुनः '--
Page #105
--------------------------------------------------------------------------
________________ 74 सटीकजैनतर्कभाषायां 'प्युत्पलपत्रशतव्यतिभेद इव सौक्ष्यादवग्रहादिक्रमानुपलक्षणात् । उपलक्षणेऽपि = दर्शनेऽपि । उत्पलेति । यथोत्पलपत्रशतव्यतिभेदने क्रमेणैव पत्राणां व्यतिभेदनं सौक्ष्म्याच्च क्रमस्याऽनुपलक्षणम्, तथैव यत्राऽभ्यस्ते विषयेऽपायमात्रस्य दर्शनम्, तत्राऽप्यपायात् पूर्वमस्त्येवाऽवग्रहेहयोर्भाव इति क्रमेणैवाऽवग्रहेहापायधारणा: तत्रापि भवन्ति, सौक्ष्म्याच्च क्रमानुपलक्षणाद् 'अपाय एवाऽत्रेऽत्यभिमानः । एवं दृढवासनाविषयेऽपि अवग्रहेहापायपूर्विकैव स्मृतिः, सौक्ष्म्यात् क्रमानुपलक्षणात् 'स्मृतिरेवाऽत्र केवलेऽत्यभिमान इत्यर्थः । / . सामान्यतोऽवग्रहादिभेदेन चतुर्विधस्य मतिज्ञानस्येन्द्रियानिन्द्रियलक्षण-करणभेदप्रयुक्तावान्तरभेदसङ्कलनयाऽष्टाविंशतिभेदत्वमुपसंहरति तदेवमर्थावग्रहादयो मनैन्द्रियैः षोढा भिद्यमाना व्यञ्जनावग्रहचतुर्भेदैः सहाऽष्टा क्वचित् कदाचिदवलोकितेऽवग्रहहाद्वयमतिक्रम्य प्रथमतोऽप्यपाय एव लक्ष्यते निर्विवादमशेषैरपि जन्तुभिः, यथा 'असौ पुरुषः' इति । अन्यत्र पुनः क्वचित् पूर्वोपलब्धे सुनिश्चिते दृढवासने विषयेऽवग्रहेहापायानतिलछ्य स्मृतिरूपा धारणैव लक्ष्यते, यथा 'इदं तद् वस्तु यदस्माभिः पूर्वमुपलब्धम्' इति । तत् कथमुच्यते-उत्क्रमातिक्रमाभ्याम् एकादिवैकल्ये च न वस्तुसद्भावाधिगमः ?"-विशेषा0 bR0 gA0 298 / "भ्रान्तोऽयमनुभव इति दर्शयन्नाह-यथा तरुणः समर्थपुरुषः पद्मपत्रशतस्य सूच्यादिना वेधं कुर्वाण एवं मन्यते-मया एतानि युगपद् विद्धानि । अथ च प्रतिपत्रं तानि कालभेदेनैव भिद्य्न्ते। न चासौ तं कालमतिसौक्ष्म्याद् भेदेनाऽवबुद्ध्यते । एवमत्रापि अवग्रहादिकालस्य अतिसूक्ष्मतया दुर्विभावनीयत्वेन अप्रतिभासः, न पुनरसत्त्वेन । तस्मादुत्पलपत्रशतवेधोदाहरणेन भ्रान्त एवाऽयं प्रथमत एव अपायादिप्रतिभासः । यथा शुष्कशष्कु लीदशने युगपदेव सर्वेन्द्रियविषयाणां उपलब्धिः प्रतिभाति, तथैषोऽपि प्राथम्येनाऽपायादिप्रतिभासः । पञ्चानामपि इन्द्रियविषयाणामुपलब्धियुगपदेवाऽस्य प्रतिभाति । न चेयं सत्या, इन्द्रियज्ञानानां युगपदुत्पादायोगात् । तथाहि-मनसा सह संयुक्तमेवेन्द्रियं स्वविषयज्ञानमुत्पादयति, नान्यथा, अन्यमनस्कस्य रूपादिज्ञानानुपलम्भात् । न च सर्वेन्द्रियैः सह मनो युगपत् संयुज्यते तस्यैकोपयोगरूपत्वात्, एकत्र ज्ञातरि एककालेऽनेकैः संयुज्यमानत्वाऽयोगात् । तस्मात् मनसोऽत्यन्ताऽऽशुसंचारित्वेन कालभेदस्य दुर्लक्षत्वात् युगपत् सर्वेन्द्रियविषयोपलब्धिरस्य प्रतिभाति । परमार्थतस्तु अस्यामपि कालभेदोऽस्त्येव । ततो यथाऽसौ भ्रान्तै!पलक्ष्यते तथाऽवग्रहादिकालेऽपीति प्रकृतम् । तदेवम् अवग्रहादीनां नैकादिवैकल्यम्, नाऽप्युत्क्रमातिक्रमौ इति स्थितम् |"-vishessaa0 bR0 gA0 299 / 'तदेवम् अर्थावग्रहादयः'-विशेषा0 bR0 gA0 300, 301 /
Page #106
--------------------------------------------------------------------------
________________ 75 मतिभेदाः विंशतिर्मतिभेदा भवन्ति । अवग्रहादयः = अर्थावग्रहेहापायधारणाः चत्वारः, मनैन्द्रियैः = मन एकमिन्द्रियाणि चक्षुरादीनि पञ्च, तैः, षोढा भिद्यमानाः = प्रत्येकं षट्प्रकारैभिद्यमानाः, चतुर्णां प्रत्येक षट्प्रकारैभिद्यमानत्वे चतुर्विंशतिर्थेदाः सम्पद्यन्ते, तत्र, व्यञ्जनावग्रहचतुर्भेदैः = मनोनयनयोव्यञ्जनावग्रहाभावात् श्रोत्रादीन्द्रियप्रभवैः चतुभिर्व्यञ्जनावग्रहै: सह सङ्कलने अष्टाविंशतिमतिभेदाः = अष्टाविंशतिसङ्ख्याका मतिविशेषाः । अष्टाविंशतिसङ्ख्याकानामेषां बह्वादिविषयभेदनिबन्धन-बहुबहुविधादिद्वादशभेदानां प्रत्येकं सम्भवात्, सर्वेषां सङ्कलने षट्त्रिंशदधिकत्रिशतभेदा मतिज्ञानस्येत्याह अथवा बहु-बहुविध-क्षिप्रा-'निश्रित-निश्चित-धुवैः सप्रतिपक्षइआदशभिधंदइभिन्नानामेतेषां षट्त्रिंशदधिकानि त्रीणि शतानि भवन्ति । / बह्ववग्रह-बहुविधावग्रह-क्षिप्रावग्रह-अनिश्रितावग्रह-निश्चितावग्रह-ध्रुवावग्रहै:, एवं बह्वीहादिभिः तथा बह्वपायादिभिः तथा बहुधारणाभिः, सप्रतिपक्षैः = अबह्ववग्रहाद्यबह्वीहाद्यबह्वपायाद्यबहुधारणादिसहितैः, एतेषाम् = अनन्तरनिर्दिष्टानामष्टाविंशतिसङ्ख्याकानामवग्रहादीनाम् । अन्यत् स्पष्टम् । अवग्रहादीनां बह्वादिभेदाः किंनिबन्धना इत्यपेक्षायामाहबह्वादयश्च भेदा विषयापेक्षाः, बह्ववग्रहादीनां विषयापेक्षत्वमेव भावयति तथाहि कश्चिद् नानाशब्दसमूहमाणितं बहुं जानाति-'एतावन्तोऽत्र शङ्खशब्दा एतावन्तश्च पटहादिशब्दा' इति पृथग्भिन्नजातीयं क्षयोपशमविशेषात् परिच्छिन्नतीत्यर्थः । अन्यस्त्वल्पक्षयोपशमत्वात् तत्समानदेशोऽप्यबहुम् । / कश्चित् = प्रमातृविशेषः । बहुं जानातीति सामान्योक्तमेव विशिष्याऽर्थप्रकटनेन स्पष्टयति-एतावन्तोऽत्रेति । अत्र = आकर्णिते नानाशब्दसमूहे । बहुग्रहणमुपदर्य तत्प्रतिपक्षमबहुग्रहणमुपदर्शयति-अन्यस्त्विति । अन्यः = बह्वर्थग्रहणकर्तृभिन्नः, तत्समानदेशोऽपि = बहुग्रहीतृप्रमातृदेशवर्त्यपि । जानातीत्यनुवर्तते, एवमग्रेऽपि । 'अथवा बहुबहु0'-विशेषा0 bR0 gA0 307 / 'बह्वादयश्च भेदा:'-विशेषा0 bR0 gA0 308-310 /
Page #107
--------------------------------------------------------------------------
________________ 76 सटीकजैनतर्कभाषायां बह्ववग्रहादिनो बहुविधावग्रहादेविशेष्यांशावगाहित्वसाम्येऽपि प्रकारांशावगाहित्वेऽस्ति वैलक्षण्यं-बह्ववग्रहादिमतः पुरुषतो बहुविधावग्रहादिमत एकैकस्मिन्नपि विशेष्ये बहुधर्मप्रकारावबोधत्वादिति बहुविधस्वरूपावेदनेन प्रकटयति___अपरस्तु क्षयोपशमवैचित्र्याद् बहुविधम्-एकैकस्याऽपि शङ्खादिशब्दस्य स्निग्धत्वादिबहुधर्मान्वितत्वेनाऽऽप्याकलनात् । परस्त्वबहुविध-स्निग्धत्वादिस्वल्पधर्मान्वितत्वेनाऽऽकलनात् । बहुविधं जानातीत्येव हेतूपदर्शनेन द्रढयति-एकैकस्याऽपीति । एतद्विपरीतमबहुविधं निरूपयति-परस्त्विति । अबहुविधत्वे पूर्वस्माद् न्यूनधर्माकलनमर्थात् प्राप्तमपि स्पष्टप्रतिपत्तये दर्शयति-स्निग्धत्वादीति । शीघ्रपरिच्छेदकावग्रहादित्वं क्षिप्रावग्रहादित्वम्, चिरपरिच्छेदकावग्रहादित्वमक्षिप्रावग्रहादित्वमिति क्रमेण दर्शयति अन्यस्तु क्षिप्रं-शीघ्रमेव परिच्छेदात् । इतरस्त्वक्षिप्रं-चिरविमर्शेनाऽऽकलनात् । ___लिङ्गं विनैव वस्तुपरिच्छेदकावग्रहादित्वमनिश्रितावग्रहादित्वम्, लिङ्गावलम्बनेन वस्तुपरिच्छेदकावग्रहादित्वं निश्रितावग्रहादित्वमिति क्रमेण निरूपयति परस्त्वनिश्रितं-लिङ्ग विना स्वरूपत एव परिच्छेदात् । अपरस्तु निश्रितंलिङ्गनिश्रयाऽऽकलनात् । विरुद्धधर्मानालिङ्गितत्वेन वस्त्ववग्राह्यवग्रहादित्वं निश्चितावग्रहादित्वम्, विरुद्धधर्मालिङ्गितत्वेन वस्त्ववग्राह्यवग्रहादित्वमनिश्चितावग्रहादित्वमिति क्रमेणोपदर्शयति कश्चित्तु निश्चितं-विरुद्धधर्मानालिङ्गितत्वेनाऽवगतेः । इतरस्तु निश्चितं-विरुद्धधर्माङ्किततयाऽवगमात् । यस्य पुंसो यदा यदा यद्वस्तुनो बोधः तदा तदा नियतेन बह्वादिरूपेणैव बोधो भवति, स ध्रुवमवगृह्णाति; यस्य च प्रमातुः कदाचिद् यस्य वस्तुनो बह्वादिरूपेण बोधः, तस्यैव प्रमातुः तस्यैव वस्तुनः कदाचिदबादिरूपेण बोधः, सोऽध्रुवमवगृह्णातीत्येवंव्यवस्थया ध्रुवावग्रहादिकमध्रुवावग्रहादिकं च लक्षितं भवतीत्याह अन्यो ध्रुवं-बह्वादिरूपेणाऽवगतस्य सर्वदैव तथा बोधात् । अन्यस्त्वध्रुवंकदाचिद् बह्वादिरूपेण कदाचित्त्वबह्वादिरूपेणाऽवगमादिति । इदं त्ववधेयं-सामान्यमात्रग्राहिणो नैश्चयिकार्थावग्रहस्य वस्त्वादिरूपेणाऽर्थावगमक
Page #108
--------------------------------------------------------------------------
________________ 77 श्रुतज्ञानम् त्वाभावाद् बह्ववग्रहत्वादिरूपेण द्वादशविधत्वाभावेऽपि, व्यावहारिकार्थावग्रहस्य वस्तुस्थित्याऽपायरूपस्योक्तद्वादशविधत्वमिति सामान्यतोऽर्थावग्रहस्य भवतु द्वादशविधत्वम् । परं व्यञ्जनावग्रहस्याऽज्ञानरूपतापक्षे औपचारिकमेव ज्ञानत्वमिति कथं बह्वादिभेदः ? तस्य ज्ञानरूपत्वपक्षेऽपि च नाऽर्थविषयकज्ञानत्वम्, अव्यक्तार्थज्ञानताभ्युपगमोऽपि तत्राऽर्थज्ञानरूपार्थवग्रहोपादानत्वनिबन्धनोपचारत एव-तत्र मनोव्यापाराभावात्, मनोव्यापारमन्तरेण जायमाने ज्ञाने परमार्थतोऽर्थविषयकत्वस्याऽनुपचरितस्याऽसम्भवात् । तथा चाऽर्थविषयकत्वाभावेऽर्थबहुत्वादिनिबन्धनस्य बह्वादिरूपेणाऽवभासकत्वस्याऽप्यभावादुक्तद्वादशविधत्वमपि न सम्भवतीति मतिज्ञानस्य षट्त्रिंशदधिकत्रिशतविधत्वमप्यसम्भवदुक्तिकं यद्यपि, तथाप्युपचारतो यथा ज्ञानत्वादिकं व्यञ्जनावग्रहस्य, तथा तत्कार्यार्थावग्रहादिगत-बह्वाद्यवभासकत्वमप्युपचारत इति तदाश्रयेणोक्तभेदोपपत्तिरिति । मतिज्ञाननिरूपणमुपसंहरतिउक्ता मतिभेदाः । श्रुतज्ञाननिरूपणम् तत्र श्रुतानुसारिज्ञानत्वं श्रुतज्ञानत्वमित्येवं श्रुतज्ञानलक्षणस्य पूर्वमभिहितत्वात् तद्विभागमेवाऽऽह श्रुतभेदा उच्यन्ते-श्रुतम् अक्षर-सज्ञि-सम्यक्-सादि-सपर्यवसित-गमिकाऽङ्गप्रविष्टभेदैः सप्रतिपक्षैः चतुर्दशविधम् । प्रतिपक्षाः चाऽक्षरादीनां सप्तानामनक्षरासंग्यसम्यगनाद्यपर्यवसितागमिकानङ्गप्रविष्टभेदाः सप्तेति मिलित्वा चतुर्दशविधं श्रुतमित्यर्थः । __ तत्राऽक्षरं त्रिविधं-सञ्ज्ञा-व्यञ्जन-लब्धिभेदात् । सञ्ज्ञाक्षरं बहुविधलिपिभेदम्, व्यञ्जनाक्षरं भाष्यमाणमकारादि-एते चोपचारात् श्रुते । लब्ब्यक्षरं तु इन्द्रियमनोनिमित्तः श्रुतोपयोगः, तदावरणक्षयोपशमो वा। 'श्रुतम् अक्षर'-Ava0ni0 19 / विशेषा0 bR0 gA0 454 / 'तत्राक्षरं त्रिविधम्'-विशेषा0 bR0 gA0 464-466 / "एते चोपचाराच्छ्ते'-"सञ्ज्ञाक्षरम्, व्यञ्जनाक्षरं चैते द्वे अपि भावश्रुतकारणत्वात् द्रव्यश्रुतम् |"-vishessaa0 bR0 gA0 467 / 'एतच्च परोपदेशं विनापि'-"यदपि परोपदेशजत्वमक्षरस्य उच्यते. तदपि सञ्ज्ञा 1. व्यञ्जनावग्रहे ज्ञानाज्ञानरूपपक्षद्वयं 35 पृष्ठ द्रष्टव्यम् ।
Page #109
--------------------------------------------------------------------------
________________ 78 सटीकजैनतर्कभाषायां तत्र = उक्तचतुर्दशसु श्रुतेषु मध्ये, अक्षरम् = अक्षरश्रुतम् । बहुविधलिपिभेदमिति । भाष्यमाणाकाराद्यक्षरावबोधनाय विविधनिर्मितिविषयीकृतरेखादिलक्षणलिपीनां प्रतिनियतस्वस्वसङ्केतिताक्षराणां स्वरूपतो यथाऽन्योन्यं भेद एकदेशीयपुरुषरचनावैशिष्ट्यकृतः तथा देशभेदेन तत्तद्देशीयपुरुषकृतसङ्केतभेदेनैकस्याऽप्यकारादे रेखादिसन्निवेशविशेषाविर्भावितस्वरूपतो व्यञ्जिकानां लिपीनां भेद इति बहुविधत्वं बोध्यम् । लिप्याऽक्षरं सञ्ज्ञायते इति सञ्ज्ञाक्षरत्वम् । भाष्यमाणं = वक्त्रोच्चार्यमाणम् । ननु सञ्ज्ञाक्षरं व्यञ्जनाक्षरं चाऽज्ञानरूपत्वात् कथं श्रुतम्, श्रुतानुसारिज्ञानस्यैव श्रुतत्वेन लक्षितत्वादित्यत आह-एते चेति । सञ्ज्ञाक्षरव्यञ्जनाक्षरे त्वित्यर्थः । उपचारादिति । परम्परया साक्षाद् वा तज्जन्यस्य शाब्दबोधात्मकज्ञानस्य भाव श्रुतत्वेन, तत्कारणत्वादनयोरपि श्रुतत्वोपचारत एते श्रुते इत्यर्थः । अक्षरस्य तृतीयभेदं लब्ध्यक्षरं निरूपयति लब्ध्यक्षरं त्विति । श्रुतोपयोगस्य साक्षात् श्रुतत्वम्, तदावरणक्षयोपशमस्याऽज्ञानरूपस्य तु श्रुतोपयोगलक्षणभावश्रुतकारणत्वादुपचारात् । यद्यपीन्द्रियमनोनिमित्तस्य, सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य वाच्यवाचकभावेन संयोज्य 'घटो घट' इत्याद्यन्तर्जल्पाकारग्राहिज्ञानस्य, सांव्यवहारिकप्रत्यक्षरूपस्य श्रुतोपयोगस्याऽस्त्येव परोपदेशापेक्षा, तथापि मुग्धानां गवादीनां च शब्दश्रवणमात्रेणाऽपि उपयोगस्य श्रुताख्यस्य तदीयचेष्टाविशेषतोऽनुमीयमानस्य भावेन, लब्ध्यक्षरं परोपदेशं विनापि सम्भवतीत्याह __एतच्च परोपदेशं विनापि नाऽसम्भाव्यम्-अनाकलितोपदेशानामपि मुग्धानां गवादीनां च शब्दश्रवणे तदाभिमुख्यदर्शनाद्, एकेन्द्रियाणामप्यव्यक्ताक्षरलाभाच्च । नाऽसम्भाव्यमिति निषेधद्वयात् सम्भाव्यमेवेत्यर्थः । परोपदेशं विनापि लब्ध्यक्षरेण सम्भाव्यमित्यनुभवतो व्यवस्थापयति-अनाकलितेति । मुग्धानाम् = अतीवमुग्धप्रकृतीनां व्यञ्जनाक्षरयोरेवाऽवसेयम् । लब्ध्यक्षरं तु क्षयोपशमेन्द्रियादिनिमित्तमसज्ञिनां न विरुध्यते |"vishessaa0 bR0 gA0 475 / ___ "यथा वा संज्ञिनामपि परोपदेशाभावेन केषाञ्चिदतीवमुग्धप्रकृतीनां पुलिन्दबालगोपालगवादीनामसत्यपि नरादिवर्णविशेषविषये विज्ञाने लब्ध्यक्षरं किमपीक्ष्यते, नरादिवर्णोच्चारणे तच्छ्रवणात् अभिमुखनिरीक्षणादिदर्शनाच्च । गौरपि हि शबलाबहुलादिशब्देन आकारिता सती स्वनाम जानीते प्रवृत्तिनिवृत्त्यादि च कुर्वती दृश्यते । नचैषां गवादीनां तथाविधः परोपदेशः smsti|"-vishessaa0 bR0 gA0 476 /
Page #110
--------------------------------------------------------------------------
________________ श्रुतभेदाः 79 पुलिन्दगोपालबालादीनाम्, गवादीनां = शबलबाहुल्यादीनां च शब्दश्रवणे = नरादिवर्णश्रवणे स्वस्वाम्युच्चरितस्वाह्वानसंसूचकशाबल्यादिशब्दश्रवणे च, लौकिकपरीक्षकभिन्नानां रथ्यापुरुषादीनां च, तदाभिमुख्यदर्शनात् = यद्देशादित आगतः शब्दः तद्देशाद्याभिमुख्यदर्शनाद् वक्तृमुखावलोकन-तत्पृच्छादेर्लाङ्गलादिचालनकर्णोन्नयनादिचेष्टादेर्दर्शनाद् । एतच्च श्रुतज्ञानं परोपदेशाजनितमेकेन्द्रियाणामप्यस्तीत्यतोऽपि परोपदेशं विना सम्भाव्यमित्याह-एकेन्द्रियाणामपीति । अक्षरश्रुतप्रतिपक्षमनक्षरश्रुतं निरूपयति अनक्षरश्रुतमुच्छासादि-तस्याऽपि भावश्रुतहेतुत्वात्, ततोऽपि 'sazoko'ya'mityAdijJAnAvirbhAvAt / / उच्छासादेरज्ञानरूपस्य कथं श्रुतत्वमित्यपेक्षायामाह-तस्याऽपीति । उच्छासादितो ज्ञानजनने सत्येव भाव श्रुतहेतुत्वं भवेदित्यत आह-ततोऽपीति । उच्छासादितोऽपीत्यर्थः । उच्चसन्तं पुरुषं दृष्ट्वा 'उच्छासादितः sazoko'ya'miti ज्ञानमाविर्भवति, श्रुते चैवं निर्णीतमस्ति-'यदुतोच्छ्वासादिः शोकप्रभव'-इति श्रुतानुसारितया तज्ज्ञानं श्रुतज्ञानमिति तज्जनकतयोच्छ्वासादेः श्रुतत्वमिति । उच्छासादिलक्षणपुरुषव्यापारस्यैव श्रुतस्वरूपम्, व्यापारान्तरस्य भावश्रुतहेतुत्वेन श्रुतरूपत्वेऽपि अनक्षररूपतया न प्रसिद्धिरित्यत्र विनिगमकमाह अथवा श्रुतोपयुक्तस्य सर्वात्मनैवोपयोगात् सर्वस्यैव व्यापारस्य श्रुतरूपत्वेऽपि अत्रैव शास्त्रज्ञलोकप्रसिद्धा रूढिः । __ अत्रैव = उच्छासादावेव । शास्त्रानभिज्ञप्रसिद्धरूढेरपरीक्षाक्षेत्रत्वेनाऽनादरणीयत्वात् शास्त्रज्ञेति लोकस्य विशेषणम् । रूढिरिति । 'anakSarazruta'zabdasyeti शेषः । शास्त्रज्ञा इत्थमेव व्यवहरन्तीति तथैवाऽभ्युपगन्तव्यमिति । 'अनक्षरश्रुत'-Ava0 ni0 20 / "इह उच्छसिताद्यनक्षरश्रुतं द्रव्यश्रुतमात्रमेवाऽवगन्तव्यं शब्दमात्रत्वात् । शब्दश्च भावश्रुतस्य कारणमेव । यच्च कारणं तद् द्रव्यमेव भवतीति भावः । भवति च तथाविधोच्छसितनिःश्वसितादिश्रवणे ऽसशोकोऽयम्' इत्यादिज्ञानम् । एवं विशिष्टाभिसन्धिपूर्वकनिष्ठ्यूतकासितक्षुतादिश्रवणेऽपि आत्मज्ञानादि ज्ञानं वाच्यमिति । अथवा श्रुतज्ञानोपयुक्तस्य आत्मनः सर्वात्मनैवोपयोगात् सर्वोऽपि उच्छसितादिको व्यापारः श्रुतमेवेह प्रतिपत्तव्यम् इति उच्छसितादयः श्रुतं bhavantyeveti |"-vishessaa0 bR0 gA0 502 /
Page #111
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां सङ्ग्यसञिश्रुते निरूपयतिसमनस्कस्य श्रुतं सझिश्रुतम्, तद्विपरीतमसज्ञिश्रुतम् । स्मरणचिन्तादिदीर्घकालिकज्ञानवान् सञी = समनस्कपञ्चेन्द्रियः, तस्य श्रुतं सञ्जिश्रुतम्, अमनस्कसम्मूर्च्छनपञ्चेन्द्रियोऽसंज्ञी, तस्य श्रुतं चाऽसज्ञिश्रुतमित्यर्थः । सम्यक्श्रुतं तद्विपरीतं मिथ्याश्रुतं च प्ररूपयति- -- सम्यक्श्रुतमङ्गानङ्गप्रविष्टम्, लौकिकं तु मिथ्याश्रुतम् । लौकिकम् = 'अङ्गानङ्गप्रविष्टभिन्नम् । स्वामिविशेषकृतं सम्यक्श्रुत-मिथ्याश्रुतयोविशेषं भावयति स्वामित्वचिन्तायां तु भजना-सम्यग्दृष्टिपरिगृहीतं मिथ्याश्रुतमपि सम्यक्श्रुतमेववितथभाषित्वादिना यथास्थानं तदर्थविनियोगात् । विपर्ययाद् मिथ्यादृष्टिपरिगृहीतं च सम्यक्श्रुतमपि मिथ्याश्रुतमेवेति । भजनेति । मिथ्याश्रुतस्याऽपि सम्यक् श्रुतत्वम्, सम्यक्श्रुतस्याऽपि mithyaashruttvmityrthH| भजनामेवोपपाद्य दर्शयति-सम्यग्दृष्टीति । यदि स्वामिचिन्ता ना'' श्रीयते 'सज्ञिश्रुतम्'-विशेषा0 bR0 gA0 504 / / "इदमुक्तं भवति-यतः स्मरणचिन्तादिदीर्घकालिकज्ञानसहितः समनस्कपञ्चेन्द्रियः संज्ञीत्यागमे व्यवह्रियते, असंज्ञी तु प्रसह्यप्रतिषेधमाश्रित्य यद्यप्येकेन्द्रियादिरपि लभ्यते तथापि समनस्कसंज्ञी तावत् पञ्चेन्द्रिय एव भवति, ततः पर्युदासाश्रयणात् असंयपि अमनस्कसंमूर्च्छनपञ्चेन्द्रिय एव आगमे प्रायो व्यवहियते । तदेवंभूतः संज्ञासंज्ञिव्यवहारो दीर्घकालिकोपदेशेनैव उपपद्यते |"-vishessaa0 bR0 gA0 526 / / ___'सम्यक्'-"इह अङ्गप्रविष्टम् आचारादि श्रुतम्, अनङ्गप्रविष्टं तु आवश्यकादि shrutm। एतद् द्वितयमपि स्वामिचिन्तानिरपेक्षं स्वभावेन सम्यक्श्रुतम् । लौकिकं तु भारतादि प्रकृत्या मिथ्याश्रुतम् । स्वामित्वचिन्तायां पुनः लौकिके भारतादौ लोकोत्तरे च आचारादौ भ्ज्ञाऽव्सेया। सम्यग्दृष्टिपरिगृहीतं भारताद्यपि सम्यक् श्रुतं सावधभाषित्व-भवहेतुत्वादियथावस्थिततत्त्वस्वरूपबोधतो विषयविभागेन योजनात् । मिथ्यादृष्टिपरिगृहीतं तु आचाराद्यपि अयथावस्थितबोधतो वैपरीत्येन योजनादिति भावार्थ इति । " विशेषा0 bR0 gA0 527 / 1. जैनेषु ये ग्रन्था मूलशास्त्रत्वेन परिगण्यन्ते ते 'आगम' इति कथ्यन्ते । तेषु ये साक्षाद् महावीरस्वामिना प्रणीता ते 'aGga'sUtrANi इति कथ्यन्ते । ते च ग्रन्था एकादश । तद्भिन्ना ग्रन्था 'अनङ्ग' इत्युच्यन्ते । 2. क एतदधीते इत्यनधिकृत्य यदि विवक्ष्यते तीत्यर्थः ।
Page #112
--------------------------------------------------------------------------
________________ श्रुतभेदाः तदाऽङ्गप्रविष्टं यद् आचारादिश्रुतं यच्चाऽनङ्गप्रविष्टमावश्यकादि श्रुतं तदुभयमपि स्वरूपतः सम्यक्श्रुतमेव-तत्प्रतिपाद्यार्थस्याऽनेकान्तात्मकत्वेनाऽबाधितत्वात् । तदुभयभिन्नं भारतादि व्यासादिप्रणीतं लौकिकं बाधितैकान्तार्थकत्वेन स्वरूपतो मिथ्याश्रुतमेवेत्यभिहितम् । स्वामिचिन्ताश्रयणे पुनः सम्यग्दृष्टिपरिगृहीतं = सम्यग्दृष्टिनाऽध्ययनाध्यापनादिविषयीकृतं मिथ्या श्रुतमपि भारतादिकं सम्यक्श्रुतमेव । तत्र हेतुमाह - वितथभाषित्वादिनेति । आदिपदाद् भवहेतुत्वादेरुपग्रहः । 81 महाभारतादिरयं वितथभाषिणैकान्तवादिना यथावद्वस्त्वनभिज्ञेन व्यासादिनोपरचितः, एकान्ततया तदुक्तार्थानुष्ठानं भवभ्रमणहेतुरित्यादिरूपेण तदर्थाकलनं समीचीनमेव । न हि भारतादिप्रणेता वितथभाषी न भवति, न वा तदुपदर्शितक्रियाकलापानुष्ठानं भवभ्रमणहेतुर्न भवतीत्यतो, मिथ्यात्वनिबन्धनैकान्तघटनां परिचिन्त्य कथञ्चिदर्थसंयोजनेन यथास्थानं तदर्थविनियोगात् सम्यक्श्रुतमेव भवतीत्यर्थः । विपर्ययाद् =अयथावस्थितबोधतो मिथ्यादृष्टिपरिगृहीतं = सम्यक्श्रद्धानरहितपुरुषेणाऽधीतं स्वरूपतः सम्यक् श्रुतमपि अनेकान्तार्थतां वास्तविक परिभूयैकान्तार्थतामवास्तविकीं प्रापितं सद् मिथ्याश्रुतमेव भवतीत्यर्थः । द्रव्यक्षेत्रकालभावैः सादि सम्यक्श्रुतं निरूपयति सादि द्रव्यत एकं पुरुषमाश्रित्य क्षेत्रतश्च भरतैरावते,कालत उत्सर्पिण्यवसर्पिण्यौ, भावतश्च तत्तज्ज्ञापकप्रयत्नादिकम् । द्रव्यत इति । कस्यचिदेकस्य देवदत्तादेराधारीभूतद्रव्यस्य पूर्वं सम्यक्श्रुतं नाऽभूद्, इदानीमेव जातमिति तदपेक्षया सादि सम्यक्श्रुतमित्यर्थः । क्षेत्रतश्चेति । 'भरतैरावत 'सादि द्रव्यतः ' - विशेषा0 bR0 gA0 538, 548 / 'क्षेत्रतश्च' - " क्षेत्रे चिन्त्यमाने भरतैरावतक्षेत्राण्याश्रित्य सम्यक् श्रुतं सादि सनिधनं च भवति । एतेषु हि क्षेत्रेषु प्रथमतीर्थकरकाले तद्भवतीति सादित्वम्, चरमतीर्थकृतीर्थान्ते तु अवश्यं व्यवच्छिद्यते इति सपर्यवसितत्वमिति । काले तु अधिक्रियमाणे द्वे समे उत्सर्पिण्यवसर्पिण्या समाश्रित्य तत्रैव तेष्वेव भरतैरावतेष्वेतत् सादि सपर्यवसितं भवति, द्वयोरपि समयोः तृतीयारके प्रथमं भावात् सादित्वम्; उत्सर्पिण्यां चतुर्थस्याऽऽदौ, अवसर्पिण्यां तु पञ्चमस्याऽन्ते अवश्यं व्यवच्छेदात् सपर्यवसितत्वम् । भावे पुनः विचार्यमाणे प्रज्ञापकं गुरुम् श्रुतप्रज्ञापनीयांश्च अर्थानासाद्य इदं सादि सपर्यवसितं स्यादिति । " - विशेषा0 bR0 gA0 546 / 1. भरतादिक्षेत्राणामुत्सर्पिण्यादिकालगणनानां च ज्ञानार्थं बृहत्सङ्ग्रहण्यादीनि प्रकरणान्यवलोकनीयानि ।
Page #113
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां क्षेत्राण्याश्रित्य सादि सनिधनं सम्यक्श्रुतं भवति । तत्र प्रथमतीर्थकृत्समये तद् भवतीति सादि, चरमतीर्थकृत्तीर्थान्तेऽवश्यं तद् विच्छिद्यते इति सनिधनमिति । कालत इति । काले त्वाश्रीयमाणे द्वे समे उत्सर्पिण्यवसर्पिण्यौ समाश्रित्य तेष्वेव भरतैरावतेष्वेतत् सादि सपर्यवसितं भवति, द्वयोरपि समयोः तृतीयारके प्रथमं भावात् सादित्वम्, उत्सर्पिण्यां चतुर्थस्याऽऽदौ, अवसर्पिण्यां तु पञ्चमस्याऽन्तेऽवश्यं विच्छेदात् सपर्यवसितत्वमिति । भावतश्चेति । भावतो विचार्यमाणे प्रज्ञापकं गुरुं श्रुतप्रज्ञापनीयान् चाऽर्थानासाद्य सादि सपर्यवसितमिदं भवतीति । सादिश्रुतप्रतिपक्षमनादिश्रुतं निरूपयति अनादि द्रव्यतो नानापुरुषानाश्रित्य, क्षेत्रतो महाविदेहान्, कालतो नौत्सर्पिण्यवसर्पिणीलक्षणम्, भावतश्च सामान्यतः क्षयोपशममिति । द्रव्यत इति । द्रव्यविषये नारकतिर्यग्मनुष्यदेवगतान् नानासम्यग्दृष्टिजीवान्, आश्रित्य =अवलम्ब्य तदपेक्षयेति यावत्, सम्यक्श्रुतं सततं वर्तते, न तु कदाचिद् न भवति । एवं च नानापुरुषानाश्रित्येदमनाद्यपर्यवसितं भवतीति । क्षेत्रत इति । पञ्चमहाविदेहलक्षणान् विदेहानङ्गीकृत्य श्रुतज्ञानं सततं वर्तते इत्यनाद्यपर्यवसितं तदित्यर्थः । कालत इति । अनवसपिण्यनुत्सर्पिणीलक्षणं कालमाश्रित्य पञ्चमहाविदेहेष्वनाद्यपर्यवसितं श्रुतज्ञानमिति । भावतश्चेति । सामान्यतः क्षायोपशमिकं भावमाश्रित्य श्रुतज्ञानं सततं वर्त्तते, यतः सामान्येन महाविदेहेप्वुत्सर्पिण्यवसर्पिण्यभावरूपकालविशिष्टेषु द्वादशाङ्गश्रुतं कदापि न व्यवच्छिद्यते-तीर्थकरगणधरादीनां तेषु सर्वदैव भावादित्यनाद्यपर्यवसितं तदित्यर्थः । / ___ सादिश्रुतप्ररूपणे तस्य सपर्यवसितत्वं भावितमनादिश्रुतप्ररूपणे च तस्याऽपर्यवसितत्वं भावितमिति न तत्र वक्तव्यमवशिष्यते किञ्चिदिति सपर्यवसितापर्यवसितयोर्भावनामतिदिशति एवं सपर्यवसितापर्यवसितभेदावपि भाव्यौ । 'अनादि द्रव्यत:'-"द्रव्ये-द्रव्यविषये नानापुरुषान् नारकतिर्यङ्मनुष्यदेवगतान् नानासम्यग्दृष्टिजीवानाश्रित्य श्रुतज्ञानं सम्यक्श्रुतं सततं वर्तते । अभूत् भवति भविष्यति c। न तु कदाचिद् व्यवच्छिद्यते । ततस्तानाश्रित्य इदम् अनादि अपर्यवसितं च स्यादिति भावः । क्षेत्रे पुनः पञ्चमहाविदेहलक्षणान् विदेहानङ्गीकृत्य । काले तु यस्तेष्वेव विदेहेषु कालः अनवसर्पिण्युत्सर्पिणीरूपः तमाश्रित्य । भावे तु क्षायोपशमिके श्रुतज्ञानं सततं वर्त्तते अतोऽनादि अपर्यवसितम् । सामान्येन हि महाविदेहेषु उत्सर्पिण्यवसर्पिण्यभावरूपनिजकालविशिष्टेषु द्वादशाङ्गश्रुतं कदापि न व्यवच्छिद्यते तीर्थङ्करगणधरादीनां तेषु सर्वदैव भावात् |'-vishessaa0 bR0 gA0 548 / 1. भरतादिक्षेत्राणामुत्सपिण्यादिकालगणनानां च ज्ञानार्थं बृहत्सङ्ग्रहण्यादीनि प्रकरणान्यवलोकनीयानि ।
Page #114
--------------------------------------------------------------------------
________________ श्रुतभेदाः 83 गमिका मिश्रुते प्ररूपयति गमिकं सदृशपाठं प्रायो दृष्टिवादगतम् । अगमिकमसदृशपाठं प्रायः 2कालिकश्रुतगतम् । गमा = भङ्गका गणितादिविशेषाश्च तद्बहुलं = तत्सङ्कुलं गमिकम्, अथवा गमाः सदृशपाठाः, ते च कारणवशेन यत्र बहवो भवन्ति तद् गमिकमित्येवं विशेषावश्यकभाष्ये व्याख्यातम् । तत्र द्वितीयपक्षमाश्रयन्नाह - सदृशपाठमिति । एतादृशं श्रुतं कुत्रेत्यपेक्षायामाह - प्रायो दृष्टिवादगतमिति । एतत्प्रतिपक्षीभूतागमिक श्रुतव्याख्या - तत्स्थाने आह - अगमिकमिति । अङ्गप्रविष्टानङ्गप्रविष्टश्रुते उदाहरति = अङ्गप्रविष्टं गणधरकृतम्, अनङ्गप्रविष्टं तु स्थविरकृतमिति । "उप्पेर वा विगमेइ वा धुवेइ वा" इति श्रीतीर्थकृद्भगवन्मुखाम्बुजनिर्गतत्रिपद्युपदेशनिष्पन्नं ध्रुवं च यत् श्रुतं गणधररचितमाचारादि तदङ्गप्रविष्टमित्यर्थः । स्थविरकृतमावश्यकप्रकीर्णादिश्रुतमनङ्गप्रविष्टमित्यर्थः । वृत्ते च मतिश्रुतनिरूपणे सप्रभेदं तदुभयात्मकं सांव्यवहारिकप्रत्यक्षनिरूपणमपि निष्पन्नमेवेत्युपसंहरति तदेवं सप्रभेदं सांव्यवहारिकं मतिश्रुतलक्षणं प्रत्यक्षं निरूपितम् । पारमार्थिकप्रत्यक्षनिरूपणम् पारमार्थिकप्रत्यक्षसामान्यस्य लक्षणमाह स्वोत्पत्तावात्मव्यापारमात्रापेक्षं पारमार्थिकम् । 'गमिकम् ' -गमा भङ्गका गणितादिविशेषाश्च तद्बहुलं तत्सङ्कुलं गमिकम् । अथवा गमाः सदृशपाठाः ते च कारणवशेन यत्र बहवो भवन्ति तद् गमिकम्, तच्चैवंविधं प्रायः दृष्टिवादे । यत्र प्रायो गाथाश्लोकवेष्टकाद्यसदृशपाठात्मकं तदगमिकम्, तच्चैवंविधं प्रायः कालिकश्रुतम् । " विशेषा0 bR0 gA0 549 / 1. बहुपूर्वमेव विच्छिन्नोऽयं ग्रन्थः । अस्य विषयसूची नन्द्यादिषु प्रतिपादिताऽस्ति । 2. आगमविशेषाणां 'कालिके ऽति संज्ञा । 'अङ्गप्रविष्टम्'-'ऽगणधरकृतं पदत्रयलक्षणतीर्थकरादेशनिष्पन्नम्, ध्रुवं च यत् श्रुतं तद् अङ्गप्रविष्टमुच्यते तच्च द्वादशाङ्गीरूपमेव । यत्पुनः स्थविरकृतं मुत्कलार्थाभिधानं चलं च तद् आवश्यकप्रकीर्णादिश्रुतम् अङ्गबाह्यमिति । " - विशेषा0 bR0 gA0 550 /
Page #115
--------------------------------------------------------------------------
________________ 84 सटीक जैनतर्कभाषायां 'स्वावरणक्षय-स्वावरणक्षयोपशमविशेषातिरिक्तानपेक्षात्मव्यापारमात्रापेक्षोत्पत्तिकं पार मार्थिकप्रत्यक्षमित्यर्थः । तद् विभजते तत् त्रिविधम्-अवधि-मनः पर्यव - केवलभेदात् । अवधिज्ञानम्, मनः पर्यवज्ञानम्, केवलज्ञानमित्येवं त्रिविधं पारमार्थिकप्रत्यक्षमित्यर्थः । अवधिज्ञानं निरूपयति सकलरूपिद्रव्यविषयकजातीयमात्ममात्रापेक्षं ज्ञानमवधिज्ञानम् । अत्र अवधिज्ञानमिति लक्ष्यनिर्देशः, सकलरूपीत्यादि लक्षणनिर्देशः । ज्ञानमित्येतावन्मात्रोक्तौ मतिज्ञानादावतिव्याप्तिरिति आत्ममात्रापेक्षमिति तद्विशेषणम् । आत्ममात्रापेक्षं ज्ञानं मनः पर्यवज्ञानं केवलज्ञानं चेति तयोरतिव्याप्तिवारणाय सकलरूपिद्रव्यविषयकजातीयमिति । रूपिद्रव्यसमनियतविषयताकज्ञानवृत्तिज्ञानत्वव्याप्यजातिमदिति तदर्थः । तेन केवलज्ञानस्य सकलरूपिद्रव्यविषयकत्वेऽपि न तत्राऽतिव्याप्तिः - केवलज्ञानविषयताया रूपिद्रव्यातिरिक्तद्रव्यादावपि सत्त्वेन तद्व्याप्यत्वे सति तद्व्यापकत्वलक्षणसमनियतत्वस्य रूपिद्रव्यनिरूपितस्य तत्राऽभावाद् । यतः तदभाववदवृत्तित्वं व्याप्यत्वं तच्च प्रकृते रूपिद्रव्यत्वाभाववदवृत्तित्वम्, तद् रूपिद्रव्यत्वाभाववत्यरूपिद्रव्यादौ विद्यमानायां केवलज्ञानविषयतायां नास्तीति । मनःपर्यायज्ञाननिरूपिता विषयता रूपिद्रव्यत्वव्याप्याऽपि न रूपिद्रव्यत्वव्यापिका । व्यापकत्वं हि तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम्, तच्च रूपिद्रव्यत्वाधिकरणे मनोद्रव्यभिन्नघटादिलक्षणरूपिद्रव्ये विद्यमानस्य मनः पर्यायज्ञानविषयत्वाभावस्य प्रतियोगितावच्छेदकं यद् मनः पर्यायविषयतात्वं तद्वत्त्वेन मनः पर्यायज्ञानविषयतायां नाऽस्तीति । अवधिज्ञाने चोक्तलक्षणं सङ्गच्छते । रूपिद्रव्यत्वसमनियतविषयता परमावधि - ज्ञानविषयता, तन्निरूपकं ज्ञानं परमावधिज्ञानम्, तद्वृत्तिर्या ज्ञानत्वव्याप्या जातिः साऽवधिज्ञानत्वजातिः, तद्वदात्ममात्रापेक्षं ज्ञानमवधिज्ञानमिति । जातिघटितलक्षणोपादानात् परमावधिभिन्नावधिज्ञानमात्रस्य सकलरूपिद्रव्यविषयकत्वाभावेऽपि न तत्राऽव्याप्तिः । एतेन इन्द्रियादिजन्य श्रुताननुसारिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वं मतिज्ञानस्य, 1. ज्ञानमात्रस्य स्वोत्पत्तौ स्वावरणक्षयक्षयोपशमान्यतरापेक्षेतीदं विशेषणम् । 2. केवलं परमावधिरेव सकलरूपिद्रव्याणि विषयीकरोति ।
Page #116
--------------------------------------------------------------------------
________________ अवधिज्ञानम् इन्द्रियादिजन्यश्रुतानुसारिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वं च श्रुतज्ञानस्येत्येवं लक्षणमावेदितं भवति । द्रव्यश्रुतस्य ज्ञानत्वव्याप्यजातिमत्त्वाभावेऽपि भावश्रुतकारणत्वमेव लक्षणम्, तदन्यतरत्वं च श्रुतसामान्यस्येति । अवधिज्ञानं विभजतेतच्च षोढा अनुगामि-वर्धमान-प्रतिपातीतरभेदात् । अनुगाम्यननुगामिवर्धमानहीयमानप्रतिपात्यप्रतिपातिभेदादवधिज्ञानं षड्विधमित्यर्थः । तत्रोत्पत्तिक्षेत्रादन्यत्राऽप्यनुवर्तमानमानुगामिकम्, भास्करप्रकाशवद् । यथा भास्करप्रकाशः प्राच्यामाविर्भूतः प्रतीचीमनुसरत्यपि तत्राऽवकाशमुद्योतयति, तथैतदप्येकत्रोत्पन्नमन्यत्र गच्छतोऽपि पुंसो विषयमवभासयतीति । तत्र = अनुगाम्यादिषु षट्सु अवधिज्ञानेषु । उत्पत्तिक्षेत्रेति । यस्मिन् क्षेत्रे स्थितस्य पुंसोऽवधिज्ञानमुत्पन्नं तस्मात् क्षेत्रादन्यत्र क्षेत्रे गतस्याऽपि तद् अवधिज्ञानमनुवर्तते इति कृत्वा तद् अवधिज्ञानमानुगामिकमित्यर्थः । एतदेवं स्पष्टदृष्टान्तावष्टम्भेन भावयति-भास्करप्रकाशवदिति । दृष्टान्तदाआन्तिकयोः साम्यमावेदयति-यथेति । प्राच्यां = पूर्वस्यां दिशि, प्रतीची =पश्चिमां दिशम्, अनुसरत्यपि = गच्छत्यपि, तत्र = सूर्ये । अन्यत्रोत्पन्नस्य प्रकाशस्याऽन्यत्राऽनुगमनमुपदाऽवधिज्ञानस्य तदुत्पादयति-तथैतदपीति । एतद् = अवधिज्ञानम् । एकस्मिन् क्षेत्रे प्रतिनियते यस्य पुंसः उत्पन्नमवधिज्ञानम्, तस्माद् देशादन्यस्मिन् क्षेत्रे गच्छतोऽपि तस्य पुंसः तद् अवधिज्ञानं विषयं प्रकाशयतीत्यर्थः । तत्प्रतिपक्षमननुगामिकावधिज्ञानं निरूपयति उत्पत्तिक्षेत्र एव विषयावभासकमननुगामिकम्, प्रश्नादेशपुरुषज्ञानवत् । यथा प्रश्नादेशः क्वचिदेव स्थाने संवादयितुं शक्नोति पृच्छ्यमानमर्थम्, तथेदमपि अधिकृत एव स्थाने विषयमुद्योतयितुमलमिति । ___ यस्मिन् क्षेत्रे स्थितस्य पुंसोऽवधिज्ञानमुत्पन्नं तत्क्षेत्रादन्यस्मिन् क्षेत्रे गतस्य पुंसो यद् अवधिज्ञानं नाऽनुवर्तते, अपि तु उत्पत्त्यवच्छेदकदेशे एव स्वविषयमवभासयति, तद् अवधिज्ञानमननुगामिकमित्यर्थः । एतदपि दृष्टान्तावष्टम्भेन भावयति-प्रश्नादेश इति । परेण कृतस्य प्रश्नस्य 'ममाऽमुकार्थसिद्धिर्भविष्यति न वेऽत्यादिरूपस्य विषयीभूतार्थसिद्ध्यादिकमादिशति = कथयति यो गणकादिः पुमान् स प्रश्नादेशः पुरुषः, तस्य प्रश्नविषयार्थसिद्धयादि1. सञ्ज्ञाक्षरादेः । 2. इन्द्रियानिन्द्रियजन्यश्रुतानुसारिज्ञानवृत्ति-ज्ञानत्वव्याप्यजातिमत्त्व-भावश्रुतकारणत्वान्यतरत्वम् ।
Page #117
--------------------------------------------------------------------------
________________ 86 सटीकजैनतर्कभाषायां ज्ञानवदित्यर्थः । dRSTAntadA@ntikabhAvanAmAha-yatheti / इदम् = अननुगामिकावधिज्ञानम्, अलं = समर्थम् । अन्यत् स्पष्टम् । वर्धमानावधिज्ञानं निरूपयति उत्पत्तिक्षेत्रात् क्रमेण विषयव्याप्तिमवगाहमानं वर्धमानम्, अधरोत्तरारणिनिर्मथनोत्पन्नोपात्तशुष्कोपचीयमानाधीयमानेन्धनराश्यग्निवद् । यथाऽग्निः प्रयत्नादुपजातः सन् पुनरिन्धनलाभाद् विवृद्धिमुपागच्छति, एवं परमशुभाध्यवसायलाभादिदमपि पूर्वोत्पन्नं वर्धते इति । यस्मिन् क्षेत्रे पुंसोऽवधिज्ञानमुत्पन्नं तद् उत्पत्तिक्षेत्रम्, तत्र यावद्रूपिविषयकमवधिज्ञानं तदुत्तरोत्तरक्षणे क्रमेण तावद्विषयाधिकविषयमवगाहमानमवधिज्ञानमधिकाधिकविषयकत्वेन वर्धमानमिति वर्धमानावधिज्ञानं तदित्यर्थः । एतदेव दृष्टान्तावष्टम्भेन द्रढयति-अधरोत्तरेति । एकमरणि-शुष्कं काष्ठमधः स्थितमन्यं चाऽरणि-शुष्कं काष्ठं तदुपरि स्थितं कृत्वा, तयोः परस्परनिघर्षणलक्षणनिर्मन्थनेनोत्पन्नोऽनन्तरोपादीयमानेन शुष्केन काष्ठेनोपचीयमानो वृद्धिङ्गतो यो निरन्तरमाधायमानानामिन्धनानां राशिना = समूहेन जन्योऽग्निः तद्वदित्यर्थः । दृष्टान्तदार्टान्तिकयोर्भावनामाह-यथेति । इदम् = वर्धमानावधिज्ञानम् । व्यक्तमन्यत् । हीयमानावधिज्ञानं निरूपयति उत्पत्तिक्षेत्रापेक्षया क्रमेणाऽल्पीभवद्विषयं हीयमानम्, परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखावद्, यथाऽपनीतेन्धनाग्निज्वाला परिहीयते तथेदमपीति । ___ यस्मिन् क्षेत्रेऽवधिज्ञानं यावद्विषयकमुत्पन्नं तत्क्षेत्रापेक्षया क्रमेण तावद्विषयेभ्योऽपचीयमानविषयकं तद् अवधिज्ञानं भवतीति तद् हीयमानावधिज्ञानमित्यर्थः । अत्र निदर्शनमनुकूलमाह-परिच्छिन्नेति । परिच्छिन्नस्य = अल्पस्य, इन्धनस्य = काष्ठस्य, उपादानं = सङ्ग्रहो यत्र तादृशी या सन्ततिः = अल्पेन्धनसमूहः, तया समुद्भूतस्याऽग्नेः शिखा = ज्वाला तद्वदित्यर्थः । भावनामाह-यथेति । तत्राऽपरापरकाष्ठानामनाधीयमानत्वात् सञ्चितस्य काष्ठस्य प्रतिक्षणं दाहतोऽल्पीभवनादुत्तरोत्तरमग्निज्वालाऽल्पाल्पतरा भवतीति प्रत्यक्षसिद्धमेतत् । इदं = हीयमानावधिज्ञानम् । प्रतिपात्यवधिज्ञानं निरूपयति उत्पत्त्यनन्तरं निर्मूलनश्वरं प्रतिपाति, जलतरङ्गवद्, यथा जलतरङ्ग उत्पन्नमात्र एव निर्मूलं विलीयते तथेदमपीति ।
Page #118
--------------------------------------------------------------------------
________________ अवधिज्ञानम् निर्मूलेति । सर्वथेत्यर्थः । इदं = प्रतिपात्यवधिज्ञानम् । अप्रतिपात्यवधिज्ञानं निरूपयति आ केवलप्राप्तेरा मरणाद् वाऽवतिष्ठमानमप्रतिपाति, वेदवद्, यथा पुरुषवेदादिरापुरुषादिपर्यायं तिष्ठति तथेदमपीति । / केवलज्ञानोत्पत्तिक्षणे तदनन्तरक्षणेषु च न क्षायोपशमिकं ज्ञानचतुष्टयमित्यवधिज्ञानमपि नाऽस्तीति, यद् अवधिज्ञानमुत्पन्नं सत् केवलज्ञानपर्यन्तमवतिष्ठते तद् अवधिज्ञानमप्रतिपातीति । अथवा यद् अवधिज्ञानमुत्पन्नं सद् मरणाव्यवहितपूर्वसमयं यावदवतिष्ठते तद् अवधिज्ञानमप्रतिपातीति । अत्र दृष्टान्तमाह- वेदवदिति । पुरुषवेदादिवदित्यर्थः । दृष्टान्तानुगमनं करोति-यथेति । पुरुषवेदादीत्यादिपदात् स्त्रीवेदनपुंसकवेदयोरुपग्रहः । पुरुषवेदनीयं कर्म पुरुषवेदः, एवं स्त्रीवेद-नपुंसकवेदौ । यावत्कालं पुरुषभावेन जन्तोरवस्थितिः, तावत्कालं तस्य पुरुषवेदोऽवतिष्ठते । एषैव दिक् स्त्रीवेदनपुंसकवेदयोरपि । इदम् = अप्रतिपात्यवधिज्ञानम् । तथा = केवलावाप्तिपर्यन्तं मरणपर्यन्तं वाऽवतिष्ठते । मनःपर्यवज्ञानं निरूपयतिमनोमात्रसाक्षात्कारि मनःपर्यवज्ञानम् । मनोमात्रसाक्षात्कारीति लक्षणनिर्देशो, मनःपर्यवज्ञानमिति लक्ष्यनिर्देशः । यदा कश्चित् पुमान् मनसि किञ्चिद् बाह्यवस्त्वादिकं विचारयति तदा विचार्यमाणबाह्यवस्त्वाद्याकारेण परिणतं तस्य मनोद्रव्यं मनःपर्यवज्ञानी जानातीति मनःपर्यवज्ञानिनो विशुद्धसंयमविशेषवतः साधोः क्षयोपशमविशेषाद् मनोद्रव्यतत्पर्यायमात्रसाक्षात्कारिज्ञानं मनःपर्यवज्ञानमित्यर्थः । / केवलज्ञानमपि सकलवस्तुविषयकं मनोद्रव्यसाक्षात्कारि भवत्येवेति तत्राऽतिव्याप्तिवारणाय मात्रपदम् । यद्यप्यवधिज्ञानं रूपिद्रव्यविषयकं पौद्गलिकस्य मनसोऽपि रूपिद्रव्यत्वेन तद्विषयकमपि, तथापि नैतादृशं किञ्चिदप्यवधिज्ञानं समस्ति-यद् मनोद्रव्यमेव विषयीकरोति, न मनोद्रव्यभिन्नं रूपिद्रव्यमिति मनोद्रव्यमात्रसाक्षात्कारित्वस्य तत्राऽप्यभावाद् नाऽवधि... 'मनोमात्र'-विशेषा0 bR0 gA0 810 / 1. मत्यादिज्ञानचतुष्टयं ज्ञानावारककर्मणः किञ्चिदंशस्य निर्मूलीकरणेन (=क्षयेन) किञ्चिदंशस्य चाऽभिभवेन (-उपशमेन) जायते, अतस्तानि ज्ञानानि क्षायोपशमिकानि । आवारककर्मणः सर्वथा निर्मूलीकरणकाले = केवलज्ञानकाले एतस्मात् कारणादेव न तेषां सत्त्वम् ।
Page #119
--------------------------------------------------------------------------
________________ 88 सटीकजैनतर्कभाषायां ज्ञानेऽतिव्याप्तिः । ननु मनः चिन्तनीयबाह्यवस्त्वाकारेण परिणतं मनःपर्यवज्ञानी जानानो मनसि स्वाकाराधायकं चिन्तनीयबाह्यवस्त्वपि जानीत एवेति मनःपर्यवज्ञानेऽपि मनोमात्रसाक्षात्कारित्वं नास्त्येव-मनोभिन्नचिन्तनीयबाह्यवस्तुसाक्षात्कारित्वस्याऽपि भावादित्यबोधविजृम्भिताशङ्कापनोदायाऽऽह मनःपर्यायानिदं साक्षात् परिच्छेत्तुमलं, बाह्यानर्थान् पुनः तदन्यथाऽनुपपत्त्याऽनुमानेनैव परिच्छिनत्तीति द्रष्टव्यम् । इदं = मनःपर्यवज्ञानम्, अलं = समर्थम्, तद् = मनसः चिन्तनीयबाह्यवस्त्वाकारपर्यायाः । अयमभिप्रायः- मनःपर्यवज्ञानस्य यदि मनोद्रव्यमात्रज्ञानत्वं लक्षणमुच्यते तदा तस्य लक्षणस्य समन्वयः तत्र न भवेत्-चिन्तनीयबाह्यपदार्थज्ञानस्याऽपि मनःपर्यवज्ञानत्वाभावात् । न चैवमुच्यते, किन्तु मनोमात्रसाक्षात्कारित्वं तल्लक्षणमुच्यते, तच्च सम्भवत्येव, यतो मनोद्रव्यस्यैव साक्षात्कारि मनःपर्यवज्ञानिनो ज्ञानम्, चिन्तनीयवस्तुनो बाह्यघटादेः त्वनुमित्यात्मकमेव, चिन्तकस्याऽयं मनसो घटाद्याकारपर्यायः-चिन्तनीयबाह्यवस्तुजनित:-तदाकारपर्यायत्वात्-यो यदाकारपर्यायः स तद्वस्तुजनितः, स्फटिके जपाकुसुमजनितरक्ताकारपर्यायवदित्येवमनुमानप्रयोगोऽत्र बोध्यः । तद् द्विविधम्-ऋजुमतिविपुलमतिभेदात् । तद् = मनःपर्यवज्ञानम् । ऋज्वी = सामान्यग्राहिणी मतिः ऋजुमतिः । सामान्यशब्दोऽत्र विपुलमत्यपेक्षयाऽल्पविशेषपरः, अन्यथा सामान्यमात्रग्राहित्वे मनःपर्यायदर्शनप्रसङ्गात् । अल्पविशेषपरः =अल्पविशेषप्रतिपादकतयाऽभीष्टः । तथा च विपुलमतिमनःपर्यवज्ञानं मनोद्रव्यस्य यावतो विशेषान् गृह्णाति ततोऽल्पतरविशेषान् ऋजुमतिर्गृह्णातीत्यर्थः । विपुलमतिमन:पर्ययज्ञानस्वरूपं प्रकटयति 'बाह्यानन्'-"तेन द्रव्यमनसा प्रकाशितान् बाह्यांश्चिन्तनीयघटदीननुमानेन जानाति, यत एव तत्परिणतानि एतानि मनोद्रव्याणि तस्मादेवंविधेनेह चिन्तनीयवस्तुना भाव्यम् इत्येवं चिन्तनीयवस्तूनि जानाति न साक्षादित्यर्थः । चिन्तको हि मूर्त्तममूर्तं च वस्तु चिन्तयेत् । न च छद्मस्थोऽमूर्तं साक्षात् पश्यति । ततो ज्ञायते अनुमानादेव चिन्तनीयं vastvavagacchati |"-vishessaa0 bR0 gA0 814 /
Page #120
--------------------------------------------------------------------------
________________ मनःपर्यायज्ञानम् विपुला = विशेषग्राहिणी मतिविपुलमतिः । तत्र ऋजुमत्या घटादिमात्रमनेन चिन्तितमिति ज्ञायते, विपुलमत्या तु पर्यायशतोपेतं तत् परिच्छिद्यते इति । विपुलेति । ऋजुमत्यपेक्षया बहुतरविशेषग्राहिणीत्यर्थः । उक्तमेवाऽर्थं स्पष्टयति-तत्रेति । ऋजुमतिविपुलमत्योर्मध्ये इत्यर्थः । तत् = चिन्तितं घटादि । एते च द्वे ज्ञाने विकलविषयत्वाद् विकलप्रत्यक्षे परिभाष्येते । एते = अनन्तरनिरुपिते द्वे ज्ञाने = अवधिमनःपर्यवज्ञाने, विकलविषयत्वाद् = असकलवस्तुविषयकत्वाद् । परिभाष्येते इति । जैनाचार्यकृतसङ्केतः-अवधिज्ञानं मनःपर्यवज्ञानं च विकलप्रत्यक्षशब्दाद् बोद्धव्ये-इत्याकारकपरिभाषा, तद्विषयौ इत्यर्थः । केवलज्ञानं निरूपयतिनिखिलद्रव्यपर्यायसाक्षात्कारि केवलज्ञानम् । अत्र निखिलद्रव्यपर्यायसाक्षात्कारीति लक्षणनिर्देशः, केवलज्ञानमिति लक्ष्यनिर्देशः । मत्यादिज्ञानानां क्षायोपशमिकानां चतुर्णामपि निखिलद्रव्यपर्यायसाक्षात्कारित्वाभावाद् न तेष्वतिव्याप्तिः । केवलज्ञानं च करामलकवद् विश्वमेव साक्षात्करोति, ज्ञानस्य सामान्यतो ज्ञेयमात्रावभासनस्वभावो निजगतावरणकर्मणा प्रतिरुध्यते, स्वाशेषावरणक्षयसमुत्थस्य तु केवलज्ञानस्य स्वविषये ज्ञेयस्वभावे जगति लेशतोऽप्यावरणाभावाद् युज्यते निखिलद्रव्यपर्यायसाक्षात्कारित्वमिति लक्षणसमन्वयः । . प्रमाणसामान्यलक्षणे पूर्वमेवोक्तं 'दर्शनेऽतिव्याप्तिवारणाय jJAnapada'miti प्रमाणरूपज्ञानस्यैव प्रत्यक्षपरोक्षभेदेन प्रथमं द्वैविध्यम्, ततः प्रत्यक्षस्य सांव्यवहारिकपारमार्थिकभेदेन द्वैविध्यम्, तत्र पारमार्थिकेष्ववधिमनःपर्यवकेवलज्ञानलक्षणप्रत्यक्षेषु यदिदं केवलज्ञाननिरूपणं प्रक्रान्तम्, तत् केवलज्ञानानुगाम्येव न तु केवलदर्शनानुगामीति । ततः प्रकृतलक्षणमिदं केवलदर्शने न गच्छेदित्येतदर्थं सामान्यधर्मानवच्छिन्न-निखिलधर्मनिष्ठप्रकारतानिरूपित-निखिलधर्मनिष्ठविशेष्यताकसाक्षात्कारित्वं केवलज्ञानस्य लक्षणं वक्तव्यम् । दर्शने च केवले सामान्यात्मना सकलद्रव्यपर्यायसाक्षात्कारिण्यपि सप्रकारकत्वाभावाद् न परिष्कृतलक्षणवत्त्वम् । केवलोपयोगमात्रस्य लक्ष्यत्वे तु यथाश्रुतलक्षणमपि सङ्गतमेवेति बोध्यम् । अत एवैतत् सकलप्रत्यक्षम् । अत एव = निखिलद्रव्यपर्यायसाक्षात्कारित्वादेव, एतत् = केवलज्ञानं, सकलप्रत्यक्षं "निखिलद्रव्य'-विशेषा0 bR0 gA0 823 /
Page #121
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां सकलवस्तुविषयकप्रत्यक्षम् । पारमार्थिकप्रत्यक्षत्वाविशेषेऽपि विकलविषयकत्वादवधिमनःपर्यवज्ञानयोर्विकलप्रत्यक्षत्वम्, केवलज्ञानस्य तु सकलवस्तुविषयकत्वात् सकलप्रत्यक्षत्वमित्यर्थः । 90 = सकलप्रत्यक्षस्याऽस्य विषयतया निखिलद्रव्यपर्याययोरेवोपादानाद् जगति द्रव्यपर्यायानन्तर्भूतं नाऽस्त्येव तत्त्वमित्यावेदितम् । तत्र द्रव्याणि जीवपुद्गलधर्माधर्माकाशास्तिकायाः पञ्च, कालश्चेति षट् । जीवादीनां सप्रदेशत्वादस्तिकायत्वम् । यो ह्यवयवः प्रदेशिसम्बद्ध एव सर्वदाऽवतिष्ठते स प्रदेशः, ईदृशं प्रदेशमादाय सप्रदेशत्वं यद्यपि न पुद्गलानाम्, तथापि स्वात्मकसङ्घातनिविष्टैकदेशलक्षणावयवस्य' प्रदेशत्वमुपचर्य सप्रदेशत्वं ज्ञेयम् । कालस्तु परमनिरुद्धसमयैकस्वरूपत्वाद् नाऽस्तिकायः । गुणपर्यायवद् द्रव्यमिति द्रव्यलक्षणमिति । द्रव्यस्य सहभावी पर्यायो गुणः क्रमभावी पर्यायस्तु पर्यायेति सामान्यसंज्ञया गीयते । द्रव्यपर्याययोरन्तर्भूतमेव सकलं वस्त्विति निखिलतदुभयसाक्षात्कारिणः केवलज्ञानस्य सकलप्रत्यक्षत्वं युक्त्योपपन्नमेवेति । यथा च पारमार्थिकप्रत्यक्षमप्यवधिज्ञानमनुगाम्यादिभेदेन षड्विधम्, मनः पर्यवज्ञानं च ऋजुमतिविपुलमतिभेदेन द्विविधं तयोः कारणीभूतानां स्वावरणक्षयोपशमविशेषाणामवान्तरतारतम्यसम्भवाद्, न तथा केवलज्ञानं सभेदं - तत्कारणस्याऽशेषस्वावरणक्षयस्यैकत्वात्-कारणभेदाभावे कार्यभेदासम्भवादित्याह तच्चाऽवरणक्षयस्य हेतोरैक्याद् भेदरहितम् । आवरणं चाऽत्र कर्मैव, स्वविषयेऽप्रवृत्तिमतोऽस्मदादिज्ञानस्य सावरणत्वाद्, असर्वविषयत्वे व्याप्तिज्ञानाभावप्रसङ्गात्, सावरणत्वाभावेऽस्पष्टत्वानुपपत्तेश्च । तच्च = केवलज्ञानं च, भेदरहितम् = अवान्तरविशेषशून्यम् । एकविधमेवेति यावत् । यथा हि कुड्याद्यन्तरितवस्तु चक्षुर्न विभासयतीति कुड्यादिकमावरणं तथा बाह्यमत्र नाऽवरणं-देशकालस्वभावविप्रकृष्टानां दूरादिव्यवस्थितातीतानागतकालीनाण्वादिस्वरूपाणामपि पदार्थानां ज्ञानेनाऽवभासनात्, किन्तु कर्मैव ज्ञानेऽवरणम्, यद्वशात् सन्निहितमपि वस्तु नाऽवभासयति, यस्य च क्षयोपशमादत्यन्तक्षयाद् वा व्यवहितमपि ज्ञानं प्रकाशयतीत्याहआवरणं चेति । अत्र = ज्ञाने । चर्मचक्षुषामस्मादृशां ज्ञानमपि स्वभावतः सर्वविषयकमेव । एवमपि यत्किञ्चित् 1. स्व = अवयवः, तदात्मक एव सङ्घातः, तत्र निविष्ट एकदेशः अवयवः । =
Page #122
--------------------------------------------------------------------------
________________ 91 केवलज्ञानम् प्रकाशयति किञ्चिच्च न प्रकाशयति तत्र सावरणत्वमेव निबन्धनम् । यदुक्तं-'ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धरि' / तथा च-अस्मदादिज्ञान-सावरणं-स्वविषयेऽप्रवृत्तिमत्त्वाद्-यन्नैवं तन्नैवम्, यथा केवलज्ञानमित्याह-स्वविषय इति । अस्मदादिज्ञानमप्यस्पष्टतया सर्वं गृह्णात्येव । तत्काले यत् स्पष्टतया सर्वस्य न ग्रहणं तत्र सावरणत्वमेव निबन्धनम् । अस्पष्टतयाऽप्यस्मदादिज्ञानस्य सर्वविषयकत्वाभावे-'इदं vAcyaMprameyatvAdi'tyAdau 'यद्यत् प्रमेयं तत्तद् vAcya'mityevaM प्रमेयत्ववाच्यत्वयोः सर्वोपसंहारेण व्याप्तिग्रहणमपि न भवेत्, तथा च तत्प्रभवाऽनुमितिरपि न स्यात् । तथा 'पर्वतो-वह्निमान्धूमाऽदित्यादौ 'यो यो धूमवान् स स वह्निमा नित्येवं सर्वोपसंहारेण व्याप्तिज्ञानमपि कालान्तरीयदेशान्तरीयधूमवढ्यादिग्रहणे सत्येव युज्यते, नाऽन्यथेति ज्ञानमात्रस्य सर्वविषयत्वम् । एवमपि यद् न विशेषतः स्वविषये प्रवृत्तिः तत्राऽवरणमेव तन्त्रमित्याह-असर्वविषयत्वे इति । __ज्ञानं हि स्वप्रकाशस्वभावत्वात् स्पष्टमेव, तथापि यत् क्वचिद् विषयेऽस्पष्टम्, तत् परनिबन्धनम्, परं च तत्राऽवरणमेवेत्याह-सावरणत्वाभाव इति । सिद्धे चैवमावरणस्वरूपे कर्मणि सम्यग्दर्शनादिना तस्याऽत्यन्तक्षये जायमानस्य ज्ञानस्य कैवल्यमपि निरावरणत्वलक्षणं सिद्धिपथमेतीत्याह आवरणस्य च कर्मणो विरोधिना सम्यग्दर्शनादिना विनाशात् siddhayati kaivlym| ___ योगाभ्यासजनितधर्मविशेषसहकृतमनसा योगिनः सर्वविषयकं ज्ञानं प्रादुरस्ति, तदेव केवलज्ञानमिति वैशेषिकादयः प्रलपन्ति । तन्मतमपाकर्तुमाह योगजधर्मानुगृहीतमनोजन्यमेवेदमस्तु-इति केचित् तन्न, धर्मानुगृहीतेनाऽपि मनसा पञ्चेन्द्रियार्थज्ञानवदस्य जनयितुमशक्यत्वात् । / इदं केवलज्ञानम्, केचिद्-वैशेषिकादयः, वदन्तीति शेषः । तन्न-उक्तमतं न समीचीनम् । यो यस्य विषयः तज्ज्ञानमेव तेन जन्यते । नहि रूपज्ञानं चक्षुभिन्नेन केनापीन्द्रियेण, किन्तु चक्षुषैव । एवं रसादिज्ञानमपि रसनादीन्द्रियेण । सहकारिकारणं तु स्वविषये एव करणस्य बलमादधाति, न तु स्वाविषये करणप्रवृत्तिमाधातुमलमिति आत्ममात्रापेक्षस्य स्वावरणक्षयसमुत्थस्य केवलज्ञानस्य जनने न योगाभ्यासजनितधर्मविशेषसहकृतस्याऽपि मनसः सामर्थ्यमिति न तादृशमनःप्रभवं तदित्याह-धर्मानुगृहीतेनाऽपीति । योगजधर्मसहकृतेनाऽपीत्यर्थः । 1. ज्ञेयहेयोपादेयतत्त्वानां तत्तद्रूपेण ज्ञानं श्रद्धानं च सम्यग्दर्शनम् । 2. योगजो द्विविधः प्रोक्तो, युक्तयुञ्जानभेदतः ॥ (कारिकावली-65)
Page #123
--------------------------------------------------------------------------
________________ 92 सटीकजैनतर्कभाषायां पञ्चेन्द्रियेति । यथा च चक्षुरादिजन्यत्वेनाऽभिमतस्य रूपादिज्ञानस्य जनने न मनसः सामर्थ्यम्, यतः तथा सति मनसैव रूपादिज्ञानजननसम्भवात् चक्षुरादिपञ्चेन्द्रियकल्पनवैयर्थ्यमेव प्रसज्येत, तथेत्यर्थः । अस्य केवलज्ञानस्य । केवलिनो जिनस्य कवलाहारं 'दिगम्बरा नाऽभ्युपगच्छन्ति-केवलज्ञानस्य ज्ञानान्तराद् यथा सर्वविषयकत्वलक्षणो विशेषः, तथा स्वयोगिनि पुरुषधौरेये कवलाहारं विनाऽपि शरीरधारणसामर्थ्याधानमिति । तथा च ये कवलभोजिनः ते न केवलज्ञानिनः, ये च केवलज्ञानवन्तः ते न कवलभोजिनः इति तन्मतमुपन्यस्य प्रतिक्षिपति कवलभोजिनः कैवल्यं न घटते इति दिक्प्त्त्ः। . कवलभोजिनः कवलाहारकारिणः, कैवल्यं केवलज्ञानवत्त्वम् । एतदुक्तिश्च 2श्वेताम्बराणामस्माकं केवलिनि कवलाहारमभ्युपगच्छतां मतस्य विद्वेषेणेति । दिक्पट:- दिगम्बरः । तन्न, आहारपर्याप्त्यसातवेदनीयोदयादिप्रसूतया कवलभुक्त्या कैवल्याविरोधाद्, घातिकर्मणामेव तद्विरोधित्वात् । तन्न-उक्तमतं न समीचीनम् । केवलज्ञाने जातेऽपि केवलिनि 2आहारपर्याप्तिनामकर्मणोऽसातवेदनीय कर्मणश्चोदयादेः कवलभोजनकारणस्याऽस्मदादाविव सद्भावेन कवलाहारस्य तत्र सम्भवात् । न चोक्तकारणप्रसूतस्य कवलाहारस्य केवलज्ञानेन विरोधो, येन तस्मिन् सति स न भवेत् । 'ज्ञानावरणादिकर्मणामेव केवलज्ञानेन सह विरोध इति तस्मिन् सति 'कवलभोजिनः कैवल्यम्'"जरवाहिदुक्खरहियं आहारणिहारवज्जियं विमलं । सिंहा(घा)णखेलसेओ णत्थि दुगंछा य दोसो य ॥ " बोधप्राभृत-37 . "कवलाभ्यवहारजीविनः केवलिनः इत्येवमादिवचनं केवलिनामवर्णवादः । " सर्वार्थसि0 6.13. राजवा0. 6.13 1. वस्त्राणां मोहकारणत्वात् श्रामण्यस्य नग्नत्वं लक्षणमित्यभ्युपगच्छन्तो जैनविशेषाः । दिगेवाऽम्बरं येषां ते दिगम्बरा इति विग्रहः । 2. नग्नत्वं प्रवर्तमानदेशकालमाश्रित्य जिनैनिषिद्धमिति वस्त्रं धर्त्तव्यम्, किन्तु तत्र मोहो न करणीयः, मोहरहितत्वमेव श्रामण्यमित्यभ्युपगच्छन्तो जिनानुयायिनः । ते श्वेतवस्त्रमेव धरन्तीति श्वेताम्बरा इत्युच्यन्ते । 3. येनाऽदृष्टविशेषेणाऽऽहारग्रहणपाचनादि भवति तद् अदृष्टमाहारपर्याप्तिकर्मेत्युच्यते । तद् 'nAma'karmaNa उपभेदेष्वन्तर्भवति । 4. येनाऽदृष्टविशेषेण क्षुधातृष्णावेदनादयोऽनुभूयन्ते तद् असातवेदनीयकर्मेत्युच्यते । 5. यत् कर्म आत्मनः स्वाभाविकं ज्ञानमावृणोति तद् ज्ञानावरणीयेतिसंज्ञामश्रुते ।
Page #124
--------------------------------------------------------------------------
________________ 93 केवलिनः कवलाहारस्य सिद्धिः तेषामभाव इत्याह-आहारेति । यस्य कर्मणो बलादाहारं कर्तुं प्रभवति जन्तुः तद् आहारपर्याप्तिनामकर्म, सातं-सुखम्, तद्भिन्नमसातं दु:खम्, तद्वेदनं तदुपभोगः, तदनुभवो यस्य कर्मण उदयाद् भवति तद् असातवेदनीयकर्म, तदुयादिजन्यया कवलभुक्त्या कवलाहारेण समं कैवल्यस्य केवलज्ञानवत्त्वस्य विरोधाभावाद्, एककालावच्छेदेनैकत्राऽप्यात्मनि तयोः सम्भवादित्यर्थः । / घातिकर्मणामेवेति । येन कर्मणाऽऽवेष्टितो-नितरां बद्धो जन्तुर्जगति नरामरतिर्यग्नरकगतिषु जन्मादिकमनुभवति, तत् कर्म अष्टविधम् । तत्र नामादीनि चत्वारि कर्माणि अघातीनि-आत्मनो ज्ञानदर्शनचारित्रवीर्यरूपगुणानामविघातकानि-ज्ञानादीनां सद्भावकालेऽपि तेषां सद्भावात् । यानि तु ज्ञानावरणीय-दर्शनावरणीय-मोहनीया-'न्तरायाख्यानि ज्ञानादिगुणानां विघातकानि तेषामेव तद्विरोधित्वात् कैवल्यविरोधित्वादित्यर्थः । ननु आहारपर्याप्त्यसातवेदनीयादिकर्म यद्यपि केवलिनि समस्ति, तथापि केवलज्ञानज्योतिषा दग्धरज्जुकल्पं तदिति न स्वकार्यकवलाहारकरणक्षममतो न कवलाहारो भगवत इत्याशङ्कते दग्धरज्जुस्थानीयात् ततो न तदुत्पत्तिरिति चेद्, दग्धेति । दग्धरज्जुसदृशादित्यर्थः । सादृश्यं च स्वकार्यकरणाक्षमत्वेन । कर्म भावबन्धहेतू रज्जुश्च द्रव्यबन्धहेतुरित्येवं भेदेऽपि सामान्यतो बन्धहेतुत्वं तयोः समानम् । दग्धरज्जोर्यथा न बन्धहेतुत्वं तथा प्रकृतकर्मणोऽपि केवलज्ञानकाले इति भावः । ततः= आहारपर्याप्त्यादितः, न तदुत्पत्तिः=न कवलभुक्तिजन्म । यदि केवलज्ञानकाले सदपि आहारपर्याप्तिकर्म स्वकार्यं न कुर्याद्-दग्धरज्जुकल्पत्वात्, तर्हि तदानीं दग्धरज्जुकल्पादायुःकर्मणोऽपि श्वासप्रश्वासादिलक्षणप्राणसञ्चारस्वरूपभवोपग्रहो न भवेदिति केवलज्ञानानन्तरमेव मरणं प्रसज्येतेति समाधत्ते नन्वेवं तादृशादायुषो भवोपग्रहोऽपि न स्यात् । तादृशात् केवलज्ञाने सति दग्धरज्जुकल्पत्वात्, आयुस्सो-जीव्नादृस्स्त्त्स्व्रूपायु:क्र्म्न्न्ः। भवोपग्रहः कञ्चित्कालं संसारेऽवस्थानमपि केवलिन औदारिकशरीरे सत्येव । अतः तदन्यथानुपपत्त्याऽपि केवलिनि कवलाहारोऽभ्युपगन्तव्य इत्याह किञ्च, औदारिकशरीरस्थितिः कथं कवलभुक्तिं विना भगवतः स्यात् ?
Page #125
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां __ जैनमते कार्मण-तैजस-वैक्रिय-आहारक-औदारिकभेदेन शरीरं पञ्चविधम् । तत्रज्ञानावरणीयाद्यष्टविधकर्मसमूहस्वरूपं कार्मणम् । तत्सहचरितमेव तैजसशरीरम्, यतः शरीरे औष्ण्योपलब्धिः । देवादीनां वैक्रियशरीरम्, यद्बलाद् यथेच्छति तथा शरीरमेषां भवति । आहारकलब्धिमतामाहारकशरीरमल्पकालस्थायि, यच्छरीरमुपादाय देशातरस्थितकेवलिभगवनिकटे स्वप्रश्नोत्तरावाप्त्यर्थं तूर्णं गच्छति, ततो झटित्येवाऽऽगत्य तत् शरीरं मुञ्चति । दृश्यमानं चेदं शरीरमौदारिकम्, एतस्य शरीरस्य स्थितिः कवलाहारबलादेवाऽस्मदादीनां दृष्टेति औदारिकशरीरस्थिति प्रति कवलाहारस्य सामान्यत एव कार्यकारणभावस्य निर्णीतत्वेन कवलाहाररूपकारणं विना के वलिन औदारिकशरीरस्थितिरूपकार्यं कथं स्याद् ? न स्यादेवेत्यर्थः । यदि चाऽस्मदादीनामाहारमन्तरेण शरीरधारणे सामर्थ्यविशेषलक्षणवीर्यं नाऽस्तीति कवलाहारापेक्षा, केवली तु भगवाननन्तवीर्य इति वीर्यविशेषबलादेव तदौदारिकशरीरस्थितिः सम्भवतीति न तत्र कवलाहारापेक्षेति भवत्समीहितम्, तर्हि केवलाज्ञानात् पूर्वमपि तस्याऽपरिमितबलत्वमागमे भणितमिति तद्बलात् छद्मस्थावस्थायां केवलज्ञानोत्पत्तितः प्राक्कालीनायामपि कवलाहारः तस्य न स्यादेव-तं विनाऽपि तदीयशरीरस्थितिसम्भवादित्याह अनन्तवीर्यत्वेन तां विना तदुपपत्तौ छद्मस्थावस्थायामप्यपरिमितबलत्वश्रवणाद् भुक्त्यभावः स्यादित्यन्यत्र विस्तरः । तां विना-कवलभुक्तिमन्तरेण, तदुपपत्तौ-भगवत औदारिकशरीरस्थितिसमभवे । इत्थं निरूपितं प्रत्यक्षप्रमाणमुपसंहरतिउक्तं प्रत्यक्षम् । परोक्षप्रमाणेष्वाद्यायाः स्मृतेर्निरूपणम् अथ परोक्षप्रमाणनिरूपणमधिकरोतिअथ परोक्षमुच्यते-अस्पष्टं परोक्षम् । अस्पष्टमिति लक्षणनिर्देशः, परोक्षमिति लक्ष्यनिर्देशः । अस्पष्टता च प्रत्यक्षतोऽल्पतरविशेषप्रकाशनम्, अस्पष्टं जानामीत्यनुभवसिद्धो विषयताविशेषो वा । यस्य ज्ञानं स विषयः, तद्विषयकं च ज्ञानम् । विषये विषयता स्वरूप1. इन्द्रकोटीरपि तीर्थकृतोऽङ्गुष्ठचालने समर्था न भवतीत्यादिना । 2. यस्यामवस्थायां केवलज्ञानं आवृतं भवति साऽवस्था छद्मस्थेत्युच्यते ।
Page #126
--------------------------------------------------------------------------
________________ 95 स्मृतिः सम्बन्धेन वर्त्तते । ज्ञानेन सह विषयगताया विषयताया निरूप्यनिरूपकभावः सम्बन्धः, तत्र विषयता ज्ञाननिरूपिता भवति, ज्ञानं च विषयतानिरूपकं भवति । तथा च निरूपकतासम्बन्धेन अस्पष्टताख्यविषयतावत्त्वम्, अस्पष्टताख्यविषयतानिरूपकत्वं वा परोक्षप्रमाणस्य लक्षणमिति भावः । परोक्षप्रमाणं विभजतेतच्च स्मरण-प्रत्यभिज्ञान-तर्का-'नुमाना-'ऽगमभेदतः पञ्चप्रकारम् । तच्च-परोक्षप्रमाणं च । पञ्चसु परोक्षप्रकारेषु प्रथमोद्दिष्टं स्मृतिप्रमाणं निरूपयतिअनुभवमात्रजन्यं ज्ञानं स्मरणं, यथा तत् तीर्थकरबिम्बम् । अनुभवमात्रजन्यं ज्ञानमिति लक्षणनिर्देशः, स्मरणमिति लक्ष्यनिर्देशः । यद् वस्तुनः प्रथमत एव ज्ञानं तद् अनुभवः-प्रत्यक्षं, तर्कः, अनुमितिः, शाब्दबोधश्च । ततः पूर्वकालीनादुक्तस्वभावादनुभवाद् 'अयं ghaTa'ityAdyAkArakAd यद् उत्तरकाले 'स घट' इत्याद्याकारकं ज्ञानमनुभूतपदार्थविषयकं प्रादुर्भवति तत्राऽनुभव एव करणम् । अनुभवजन्या वासना च भावना-संस्कारापरनामधेया तत्राऽनुभवस्मरणमध्यकालवर्तिनी. अनुभवस्य व्यापारतया स्मरणे कारणमिति, करणतयाऽनुभवमात्रजन्यं ज्ञानं भवति स्मरणमिति लक्षणसमन्वयः । उक्तलक्षणलक्षितं स्मरणमुदाहरति-यथेति । पूर्वं तीर्थकर्तुजिनस्य प्रतिमाऽनुभूता, कालान्तरे कुतश्चित् कारणात् तद्विषयिण्या वासनया 'तत् tIrthakarabimba'miti ज्ञानं भवति तद् ज्ञानं स्मरणमित्यर्थः । अनुभूतार्थमात्रविषयकत्वाद् अगृहीतग्राहित्वाभावेन स्मृतेर्न प्रामाण्यमिति मीमांसकादयः, विकल्परूपत्वाद् न प्रामाण्यमिति बौद्धाः, यथार्थानुभवस्यैवाऽन्यानपेक्षस्य प्रमात्वम्, स्मृतेस्तु अनुभवत्वाभावात् स्वप्रमाण्येऽनुभवप्रामाण्यापेक्षणात् स्वातन्त्र्याभावेन न प्रामाण्यमिति गौतमीया वैशेषिकाश्च । स्याद्वादिनो जैनास्तु स्मृतेः प्रामाण्यमभ्युपगच्छन्तीति तन्मतमाशक्य प्रतिक्षिपति न चेदमप्रमाणं, प्रत्यक्षादिवद् अविसंवादकत्वात् । इदं स्मरणमप्रमाणमिति नाऽऽशङ्कनीयमित्यर्थः । प्रामाण्येऽबाधितार्थविषयकत्वमेव प्रयोजकम्, नाऽगृहीतग्राहित्वानुभवत्वादिकमपि । तच्चाऽविसंवादकत्वात् स्मरणेऽप्यस्तीति प्रत्यक्षादिवत् तदपि प्रमाणमेवेत्याह-प्रत्यक्षादिवदिति । 'आदि पदादनुमानादिपरिग्रहः ।
Page #127
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां अविसंवादकत्वादिति । यया प्रवृत्त्याऽर्थप्राप्तिर्न भवति सा प्रवृत्तिविसंवादिनी, तस्या जनकं भ्रमात्मकं ज्ञानं विसंवादकम् , तादृशं यद् न भवति अर्थात् सत्यप्रवृत्तिजनकं ज्ञानमविसंवादकम् , तत्त्वादित्यर्थः । यस्मिन् मन्दिरे पूर्वमनुभूतं यत् तीर्थकरबिम्बम्, स्मृतौ सत्यां तद्देशगमने तत्र तत्तीर्थकरप्राप्तिर्भवतीत्यतो यथार्थप्रवृत्तिजनकत्वात् स्मरणं प्रमाणमेवेत्यर्थः । यथा च कस्यचित् प्रत्यक्षादेरयथार्थप्रवृत्तिजनकत्वेनाऽप्रमाण्येऽप्येतावता न तज्जातीयस्य सर्वस्य प्रत्यक्षादेरप्रामाण्यम्, तथैव कस्यचित् स्मरणस्य विसंवादकस्याऽप्रामाण्येऽपि बोध्यम् । ननु स घटोऽस्तीति स्मृतिरुपजायमाना दृश्यते, सा तद्देशकालवृत्तित्वरूपतत्ताविशिष्टघटे वर्तमानकालवृत्तित्वं बोधयन्ती न प्रमाणं-स्मृतस्य घटस्य विशेष्यीभूतस्य वर्तमानकालवृत्तित्वेऽपि, विशिष्टेऽपि तस्मिन् विशेषणीभूतायां वा तद्देशकालवृत्तित्वरूपायां तत्तायां वर्तमानकालवृत्तित्वस्य बाधादिति बाधितार्थविषयकत्वस्याऽप्रामाण्यनिबन्धनस्य तत्र भावादिति चिन्तामणिकारानुयायिनो नव्यनैयायिकाः प्रत्यवतिष्ठन्ते अतीततत्तांशे वर्तमानत्वविषयत्वादप्रमाणमिदमिति चेद्, न्याय-वैशेषिक-साङ्ख्य-योग-मीमांसा-बौद्धादिदर्शनानां स्मृतेरप्रमात्वं जैनदर्शनस्य पुनस्तस्याः प्रमात्वमभिमतम् । अत एव ग्रन्थकारेण अत्र स्मृत्यप्रमात्वसमर्थनपरां विविधां युक्ति निरसितुकामेन पूर्वं चिन्तामणिकारोपन्यस्ता स्मृत्ययथार्थत्वसमर्थिका युक्तिः समालोचयितुमुपक्रान्ता 'अतीततत्तांशे' इत्यादिना । चिन्तामणिकारो हि-"यद्वा स घटः इति स्मृतौ तत्ताविशिष्टस्य वर्तमानता भासते |....त्त्र् विशेष्यस्य विशेषणस्य वा वर्तमानत्वाभावात् स्मृतिरयथार्थेव" [प्रत्यक्षचि0 pR0 845] इत्यादिना ग्रन्थेन 'स घटोऽस्ति' इत्यादिस्मृतौ तद्देशकालवर्तित्वरूपतत्ताविशिष्टे विशेष्यभूते घटे तद्देशकालवर्तित्वरूपे तत्ताविशेषणे वा वर्तमानकालीनास्तित्वावगाहितया तत्र च तथाभूते विशिष्टे विशेषणे वा वर्तमानकालीनास्तित्वस्य बाधात् स्मृतेरयथार्थत्वं दर्शितवान् । / ग्रन्थकारस्तु चिन्तामणिकाराङ्गीकृतं विशेषणे विशेष्यकालभाननियम सार्वत्रिकत्वेन अनभ्युपगम्य तन्नियमबलेन चिन्तामणिकारसमर्थितं स्मृत्ययथार्थत्वमपाकरोति 'सर्वत्र विशेषणे विशेष्यकालभानानियमात्' इत्यादिना । तथा च ग्रन्थकारमते 'स घटः' इत्यादौ अतीततत्तांशे वर्तमानकालवर्तित्वस्य भानाभावात् एकस्मिन्नेव घटात्मके धर्मिणि अतीततत्तायाः वर्त्तमानकालवर्तित्वस्य च स्वातन्त्र्येणैव भानात् न स्मृतेरयथार्थत्वम् इति भावः । / अत्रेदमाकूतम्-'चैत्रो धनवान् वर्तते' इत्यादिस्थलीयशाब्दबोधे चैत्राधिकरणकालवर्तित्वस्य धनांशे, 'भुञ्जानाश्शेरते' इत्यादिस्थलीयशाब्दबोधे तु भोजनाधिकरणकालवर्तित्वस्य 1. तद्देशकालवृत्तित्वविशिष्टघटे इत्यर्थः ।
Page #128
--------------------------------------------------------------------------
________________ 27 स्मृतेः प्रमात्वस्य साधनम् इदं-स्मरणम् । यत्र विशेषणस्य सुखादेविशेष्यकालवृत्तित्वं सुखीत्यादौ-तत्र विशेषणे विशेष्यकालवृत्तित्वस्य भानेऽपि, सर्वत्र विशेषणे विशेष्यकालवृत्तित्वभाने मानाभावाद्, विशेषणे सर्वत्र विशेष्यकालनियमः परेषां नियुक्तिकत्वाद् नोपादेय इति तत्तांशे वर्तमानकालवृत्तित्वमविषयीकृत्याऽपि 'स घट' इति स्मृतिर्भवन्ती न निरोद्धं शक्येति तस्या अबाधितार्थविषयकत्वात् प्रामाण्यं स्यादेवेति समाधत्ते न, सर्वत्र विशेषणे विशेष्यकालभानानियमात् । वस्तुतः 'स घट' इत्येव स्मरणम्, न तु 'स ghaTo'stI'ti । तथा च वर्तमानकालवृत्तित्वं विशेष्यांशेऽपि स्मृतिर्नाऽवगाहते एवेति कुतः तस्या विशेषणांशे तदवगाहित्ववार्ताऽपीति । कुसुमाञ्जलौ चतुर्थस्तबके उदयनाचार्येणोक्तं 'अव्याप्तेरधिकव्याप्तेरलक्षणमपूर्वदृग् । यथार्थानुभवो मानमनपेक्षतयेष्यते ॥ ' इति । (4.1) तस्याऽयमर्थः-अपूर्वदृग् अनधिगतार्थाधिगन्तृ ज्ञानम्, अलक्षणं प्रमाया लक्षणं न भवति । लक्षणं हि अव्याप्त्यतिव्याप्त्यसम्भवदोषरहितं सद् भवितुमर्हति । तत्र-अव्याप्तिःलक्ष्यैकदेशे लक्षणस्याऽगमनं, यथा गो: शाबलेयत्वं लक्षणं कृतं चेत् तस्य लक्ष्यैकदेशे बाहुलेये गव्यसत्त्वेनाऽव्याप्तिदोषः । अलक्ष्ये लक्षणगमनमतिव्याप्तिः, यथा गोः शृङ्गित्वम्, तस्य अलक्ष्ये महिषे सत्त्वेनाऽतिव्याप्तिदोषः । लक्ष्यमात्रे लक्षणागमनमसम्भवः, यथा गोरेकशफवत्त्वं, गोमात्रस्य खुरद्धयवत्त्वेन एकखुरवत्त्वस्य गोमात्रे एवाऽभावादसम्भवः । __मीमांसकोक्तमपि अनधिगतार्थाधिगन्तृज्ञानत्वं प्रमाया लक्षणं-1. यत्र घटे चक्षुस्सन्निकर्षस्य चिरमवस्थाने 'अयं घटः, अयं घटः' इत्येवं ज्ञानधारा जायते, तत्र धारावाहिकज्ञाने पूर्वपूर्वज्ञानगृहीतस्यैव घटस्योत्तरोत्तरज्ञानेनाऽवगाहनाद, गृहीतग्राहित्वेनाऽगृहीतग्राहित्वस्याऽभावादव्याप्तेः 2. भ्रमे चेदं रजतमिति ज्ञाने पूर्वज्ञानागृहीतस्य शुक्तौ रजतत्वस्य ग्राहित्वादतिशयनांशे भासमानतया क्वचित् विधेयांशे उद्देश्यसमानकालीनत्वस्य क्वचिच्च उद्देश्यतावच्छेदकसमानकालीनत्वस्य भानमिति सार्वत्रिको नियमः चिन्तामणिकारस्याभिप्रेतः । परन्तु 'ब्राह्मणः श्रमणः' इत्यादि स्थलीयशाब्दबोधे ब्राह्मणत्वांशे श्रमणाधिकरणवर्तमानकालवर्तित्वस्य श्रमणत्वाधिकरणतत्कालवर्तित्वस्य वा भानाभावात् नोक्तनियमस्य सार्वत्रिकत्वम् किन्तु प्रामाणिकप्रतीतिबलात् यत्र यत्र विधेयांशे उद्देश्यकालीनत्वं उद्देश्यतावच्छेदककालीनत्वं वा भासते तत्र तत्रैव उक्तनियमस्य प्रसरो न तु सर्वत्र इति ग्रन्थकाराभिप्रायः ।
Page #129
--------------------------------------------------------------------------
________________ 98 व्याप्तेः - न सम्भवति । = एवं च यथार्थानुभवः= अबाधितार्थग्राह्यनुभवो, मानं प्रमा । स्मृतेर्यथार्थत्वेऽपि, 'अनुभवे प्रमाणे सत्येव तज्जन्या स्मृतिः प्रमा, नाऽन्यथे ऽति स्वप्रामाण्ये स्वकरणीभूतस्य प्रामाण्यापेक्षणाद् वस्तुगत्या न प्रामाण्यमिति तद्व्यावृत्तये प्रमालक्षणेऽनुभवत्वं निवेश्यते । अनपेक्षतयैव चाऽनुभवो मानमिष्यते इति । ततश्च स्मृतिर्न प्रमाणमित्याशङ्कते - अनुभवप्रमात्वपारतन्त्र्यादत्राऽप्रमात्वमिति चेद्, सटीकजैनतर्कभाषायां अत्र - स्मरणे । स्वप्रमात्वेऽन्यदीयप्रमात्वनिरपेक्षत्वे सत्येव यदि प्रामाण्यमिष्यते, तदाऽनुमितिरपि प्रमा न भवेत् -- साऽपि प्रमात्मकव्याप्तिज्ञानजन्यैव प्रमेति स्वप्रामाण्ये व्यातिज्ञानप्रामाण्यापेक्षणादित्यापत्तिमुखेन समाधत्ते न, अनुमितेरपि व्याप्तिज्ञानादिप्रमात्वपारतन्त्र्येणाऽप्रमात्वप्रसङ्गात् । आदिपदात् परामर्शपरिग्रहः । व्याप्तिज्ञानस्याऽनुमित्युत्पत्तावेवाऽपेक्षा, न त्वनुमितौ विषयप्रतिभासे इति स्वविषयप्रतिभासेऽनुमितेरन्यमुखनिरीक्षकत्वाभावात् प्रामाण्यमिति शङ्कते - अनुमितेरुत्पत्तौ परापेक्षा, विषयपरिच्छेदे तु स्वातन्त्र्यमिति चेद्, चेत्, परापेक्षा=व्याप्तिज्ञानाद्यपेक्षा । तदेतत् प्रकृतेऽपि तुल्यमिति समाधत्ते न, स्मृतेरप्युत्पत्तावेवाऽनुभवसव्यपेक्षत्वात्, स्वविषयपरिच्छेदे तु स्वातन्त्र्यात् । उक्तप्रतिविधानमसहमान: परः शङ्कते - अनुभवविषयीकृतभावावभासिन्याः स्मृतेर्विषयपरिच्छेदेऽपि न स्वातन्त्र्यमिति यद्यनुभवविषयीकृतभावविषयकत्वात् स्मृतेर्न स्वविषयपरिच्छेदे स्वातन्त्र्यम्, इ अन्यदीयप्रमाणत्वनिरपेक्षत्वे सत्येव प्रमात्वस्य प्रमाव्यवहारप्रयोजकतया स्मृतेर्यथार्थत्वेऽपि अनुभवप्रमात्वाधीनप्रमात्वशालितया न प्रमात्वमिति उदयनाचार्यादिभिस्समर्थितं (न्यायकु0 4.1) स्मृत्यप्रमात्वमाशङ्कते 'अनुभवप्रमात्वपारतन्त्र्यात्' इत्यादिना । प्रतिबन्द्या अनुमितेरप्रमात्वापादनेन निराकरोति 'अनुमितेरपि ' इत्यादिना ।
Page #130
--------------------------------------------------------------------------
________________ स्मृतेः प्रमात्वस्य साधनम् 99 व्याप्तिज्ञानविषयीकृत-व्यापकीभूतसाध्यविषयकत्वादनुमितेरपि न स्वविषयपरिच्छेदे स्वातन्त्र्यमिति साऽपि प्रमा न भवेदिति समाधत्ते तर्हि व्याप्तिज्ञानादिविषयीकृतानर्थान् परिच्छिन्दत्या अनुमितेरपि प्रामाण्यं दूरत एव । ननु 'यो यो धूमवान् स स वह्निमा' निति व्याप्तिज्ञाने सामान्येनैव धूमाधिकरणे सामान्यत एव वह्निर्भासते, अनुमितौ तु विशेषतो धूमाधिकरणे पर्वतरूपपक्षे पर्वतीयो वह्निर्भासते । तथा व्याप्तिज्ञाने वह्निसम्बन्धतया संयोग एव भासते, अनुमितौ तु पक्षतावच्छेदकपर्वतत्वव्यापकवह्निप्रतियोगिकसंयोगो वह्नेर्भासते - इति न व्याप्तिगृहीतमात्रस्याऽनुमितौ भानमिति विषयपरिच्छेदे स्वातन्त्र्यमस्त्येवाऽनुमितेरिति शङ्कते - नैयत्येनाऽभात एवाऽर्थोऽनुमित्या विषयीक्रियते इति चेत्, नैयत्येनेति । प्रतिनियतपर्वतत्वादिरूपपक्षतावच्छेकरूपेण पक्षतावच्छेदकव्यापकविधेयप्रतियोगिकसंयोगत्वादिरूपेण चेत्यर्थः । अभात एव = व्याप्तिज्ञानेऽप्रतिभात एव, अर्थ:= पर्वतादिः, अनुमित्या= पर्वतो वह्निमानित्याद्यनुमित्या । 'अयं घट' इत्यनुभवे इदन्तैव भासते, न तु पूर्वकालवृत्तित्वरूपा तत्तेति तद्रूपेणाऽनुभवेऽप्रतिभात एव घटादिरर्थः 'स घट' इति स्मृत्या विषयीक्रियते इति स्मृतेरपि स्वविषयपरिच्छेदे स्वातन्त्र्यं समानमेवेति समाधत्ते - तर्हि तत्तयाऽभात एवाऽर्थः स्मृत्या विषयीक्रियते इति तुल्यमिति न किञ्चिदेतत् । न किञ्चिदेतदिति । स्मृतेः पारतन्त्र्याद् न प्रामाण्यमिति न समीचीनमित्यर्थः । प्रत्यभिज्ञाननिरूपणम् प्रत्यभिज्ञानं निरूपयति अनुभवस्मृतिहेतुकं तिर्यगूर्ध्वतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभि ज्ञानम् । अनुमित्याः स्मृतेर्वैलक्षण्यमुपपादयितुमाह-'नैयत्येन' इति । तथा च अनुमितिकारणीभूते व्याप्तिज्ञाने हेतुज्ञाने वा यः पक्षतावच्छेदकरूपो वा तद्व्यापकसाध्यप्रतियोगिकसंसर्गरूपो वा अर्थः अवश्यंतया न भासते सोऽपि अनुमितेर्विषय इति तस्याः स्वविषयपरिच्छेदे स्वातन्त्र्यमिति पूर्वपक्षार्थः । तुल्ययुक्त्या समाधत्ते - ' तर्हि ' इत्यादिना । तथा च पूर्वम् अनुभवेन विषयीकृतस्याऽपि अर्थस्य तत्तया अनवगाहनात्, स्मृत्या च अनुभूतस्याऽपि तस्यैव अर्थस्य तत्तया अवगाहनात्, तस्या अपि अनुमितिवत् विषयपरिच्छेदे स्वातन्त्र्यमबाधितमेव इति भावः ।
Page #131
--------------------------------------------------------------------------
________________ 100 सटीकजैनतर्कभाषायां प्रत्यभिज्ञानमिति लक्ष्यनिर्देशः, सङ्कलनात्मकं ज्ञानमिति लक्षणनिर्देशः । अनुभवस्मरणाभ्यां सम्भूय सङ्कलनात्मकमेकं ज्ञानं जन्यते इति अनुभवस्मृतिहेतुकमिति कारणनिर्देशः । तिर्यगूर्ध्वतासामान्यादिगोचरमिति विषयकथनम् । अनुभवस्मरणविषययोः तादात्म्यादिसम्बन्धेन विशेषणविशेष्यभावेनाऽवगाहि ज्ञानं प्रत्यभिज्ञानम् । तच्च 'अयं ghaTa'ityAdiryo वर्तमानविषयकोऽनुभवः, 'स ghaTa'ityAdikaM यत् पूर्वानुभूतार्थस्मरणम्, ताभ्यां जन्यते इत्यनुभवस्मृतिहेतुकम् । किञ्चित् प्रत्यभिज्ञानं तिर्यक्सामान्यगोचरम्, किञ्चिच्च ऊर्ध्वतासामान्यगोचरम् । आदिपदात् सादृश्य-वैलक्षण्य-दूरत्वसमीपत्व-प्रांशुत्व-हस्वत्वादिसनिरूपकधर्माणामुपग्रहः, तेन सादृश्यादिगोचरमपि ज्ञानं प्रत्यभिज्ञानमित्यर्थः । अत्र विभिन्नदेशकालस्थितानां घटादिव्यक्तीनां सदृशाकारपरिणामलक्षणं घटत्वादिसामान्यं तिर्यक्सामान्यम्, कुण्डलकटकादिपूर्वापरपर्यायानुगामिसुवर्णादिद्रव्यं च ऊर्ध्वतासामान्यमिति विवेकः । उदाहरति यथा-'तज्जातीय एवाऽयं गोपिण्डः' 'गोसदृशो गवयः', 'स एवाऽयं जिनदत्तः, 'स एवाऽनेनाऽर्थः कथ्यते', 'गोविलक्षणो महिषः', 'इदं तस्माद् दूरम्, 'इदं तस्मात् समीपम्', 'इदं तस्मात् प्रांशु इस्वं वा' इत्यादि । तज्जातीय एवाऽयं गोपिण्ड इति तिर्यक्सामान्यावगाहि प्रत्यभिज्ञानम्-एको गोपिण्ड: पूर्वमुपलब्धः, अनन्तरं यदाकदापि द्वितीयो गोपिण्डो दृश्यते, तदानीं पूर्वानुभूतां गोव्यक्ति स्मरतः पुंसः 'तज्जातीय एवाऽयं गोपिण्ड' इति ज्ञानमुपजायते, तच्च ज्ञानं पूर्वानुभूतगोव्यक्तिगतसमानाकारपरिणामलक्षणगोत्वजातिमत्त्वं पुरोवर्तिन्यां गोव्यक्ताववगाहते इति । गोसदृशो गवय इत्यपि प्रत्यभिज्ञानं गोत्वातिरिक्त-पूर्वानुभूतगोव्यक्तिगतकतिपयसमानाकारलक्षणतिर्यक्सामान्यवत्त्व-प्रयोज्यसादृश्यवत्त्वमेव गवये वर्तमानानुभवविषयेऽवगाहते इति तिर्यक्सामान्यावगाह्येव सत् सादृश्यावगाहि प्रत्यभिज्ञानम् । स एवाऽयं जिनदत्त इति तु ऊर्ध्वतासामान्यावगाहि प्रत्यभिज्ञानम्, यतो बाल्यावस्थाकलितो जिनदत्तः पूर्वमनुभूतः, स एव युवा पुनरिदानीमनुभवपदवीमुपगतः, ततः पूर्वदृष्टं बालं तं स्मरतः, इदानीं युवानं पश्यतः पुंसः स एवाऽयं जिनदत्त इति ज्ञानं भवति, अवयवोपचयापचयाभ्यां च न बालयुवशरीरयोरैक्यमिति तच्छरीरद्वयानुगाम्येकजिनदत्तशरीरद्रव्यरूपोर्ध्वतासामान्यम्, यदवलम्बनेनैक्यावगायुक्तज्ञानमिति । अनयैव दिशा 'स एवाऽयं घटः, स एवाऽयं पट' इत्यादिप्रत्यभिज्ञानानामप्यूर्ध्वतासामान्यावगाहित्वं विभावनीयम् ।
Page #132
--------------------------------------------------------------------------
________________ प्रत्यभिज्ञानम् 101 स एवाऽनेनाऽर्थः कथ्यते इत्यपि, पूर्वपुरुषकथितार्थेन सहैतत्पुरुषकथितार्थस्य जात्याऽभेदे तिर्यक्सामान्यावगाहि, 2व्यक्त्याऽभेदे तु पर्यायतो भेदस्याऽवश्यंभावत ऊर्ध्वतासामान्यबलादेवाऽभेद इत्यूचंतासामान्यावगाहि प्रत्यभिज्ञानमिति । 'को mahiSa'iti कस्यचिद् जिज्ञासायां 'यदेतद् गवां कदम्बके गोभ्यो विलक्षणः, स महिष' इति ज्ञानमुत्पद्यते तद् वैलक्षण्यावगाहि प्रत्यभिज्ञानमित्याह-गोविलक्षणो महिष इति । अन्यदाऽपि च केवलमहिषव्यक्तिदर्शने गवां च स्मरणे जायमानं 'गोविलक्षणो महिष' इति ज्ञानमनुभवस्मृतिहेतुकत्वात् प्रत्यभिज्ञानमवगन्तव्यम् । यदपेक्षया यद् दूरं तस्य स्मरणे सत्येव, दूरस्थवस्तुनोऽनुभवे सति 'इदं तस्माद् dUra'mitijJAnamutpadyate इत्यतोऽनुभवस्मृतिहेतुकत्वात् तत् प्रत्यभिज्ञानमवसेयम् । 'इदं तस्मात् samIpa'mityAdijJAne'pyuktadizA प्रत्यभिज्ञानता भावनीया । यश्च बौद्धः प्रत्यभिज्ञानस्य प्रामाण्यं नाऽभ्युपगच्छति, तन्मतं प्रतिक्षेप्तुमुपन्यस्यतितत्तेदन्तारूपस्पष्टास्पष्टाकारभेदाद् नैकं प्रत्यभिज्ञानस्वरूपमस्तीति शाक्यः, 'so'ya'mityatra 'sa'ityanena तत्तारूपोऽस्पष्टाकारः, 'aya'mityanenedantArUpaspaSTAkArazcA'vabhAsate, स्पष्टास्पष्टाकारयोश्च विरोधाद् नैकत्र ज्ञाने सम्भव इति 'sa'iti ज्ञानं पृथग् 'aya'miti ज्ञानं च पृथगिति 'so'ya'mityekajJAnasya प्रत्यभिज्ञानतयाऽभिमतस्याऽभावादेव न प्रामाण्यसम्भव इति बौद्धाभिप्रायः । अनुभूयमानस्याऽपलापो न सम्भवति, यथा तव मते आकाराकारिणोरभेदाद् ज्ञानान्तरं विभिन्नाकारं विभिन्नमेव, अथाऽपि नीलपीतेत्याकारकमेकं चित्रज्ञानमाकारभेदेऽपि स्वीकरणीयमेवेति समाधत्ते तन्न, आकारभेदेऽपि चित्रज्ञानवदेकस्य तस्याऽनुभूयमानत्वात्, स्वसामग्रीप्रभवस्याऽस्य वस्तुतोऽस्पष्टैकरूपत्वाच्च, इदन्तोल्लेखस्य प्रत्यभिज्ञानिबन्धनत्वात् । तस्य='so'ya'mitijJAnasya / अथवा 'so'ya'mitijJAnamaspaSTaikarUpameveti नाऽऽकारभेदः, इदन्तोल्लेखश्च स्मृतिस्वरूपव्यावृत्तिकृतं प्रत्यभिज्ञानस्वाभाव्यनिबन्धनमेव । प्रत्यभिज्ञानसामग्री च अनुभवस्मृतिघटितस्वावरणक्षयोपशमरूपाऽस्पष्टतत्स्वरूपजनिकैवेति न स्पष्टतासम्भव इत्याह-स्वसामग्रीति । अस्य-प्रत्यभिज्ञानस्य । 1. द्वे अर्थव्यक्ती, अर्थत्वेन तयोरभेद इत्यभ्युपगमे । 2. एकैवाऽर्थव्यक्तिरुभयपर्यायानुगतेति विवक्षणे ।
Page #133
--------------------------------------------------------------------------
________________ 102 सटीकजैनतर्कभाषायां 'sa'iti स्मरणविषयः 'aya'miti च प्रत्यक्षविषयः । तदुभयभिन्नं तु नाऽस्त्येव प्रत्यभिज्ञानस्य विषय इति विषयाभावे विषयिणोऽपि ज्ञानस्याऽभाव इति बौद्धः शङ्कते विषयाभावान्नेदमस्तीति चेद्, इदं-प्रत्यभिज्ञानम् । पूर्वापरकालवर्तिनोः पर्याययोरनुगामि यद् द्रव्यं तद् न स्मरणस्य विषयो, नाऽपि प्रत्यक्षस्य विषय इति तदेव द्रव्यं प्रत्यभिज्ञानस्य विषयः, तद् द्रव्यं चाऽभेदस्वरूपं पूर्वापरपर्यायविशिष्टं सत् प्रत्यभिज्ञाने भासते इत्यतिरिक्तविषयकत्वाद् भवति प्रत्यभिज्ञानं प्रमाणमिति समाधत्ते न, पूर्वापरविवर्तवत्यैकद्रव्यस्य विशिष्टस्यैतद्विषयत्वात् । / पूर्वापरविवर्तवर्ती-पूर्वापरपर्यायानुगामी । एतद्विषयत्वात्-प्रत्यभिज्ञानविषयत्वात् । भेदाख्यातिवादी प्रभाकरस्तु 'शुक्ताविदं rajata'mityAdi-विशिष्टज्ञानलक्षण-भ्रममपलपन्, सर्वस्य ज्ञानस्य याथार्थ्यमेवोररीकुर्वन्, भ्रमस्थले-'ida'miti ज्ञानं प्रत्यक्षं 'rajata'miti ज्ञानं च स्मरणमित्यभ्युपेत्य तयोर्भेदाग्रहादेव विसंवादिप्रवृत्तिरिति मन्यमानः, प्रत्यभिज्ञानस्थलेऽपि 'sa'iti स्मरणस्य 'aya'miti प्रत्यक्षस्य विषयेण सहाऽसंसर्गाग्रहादेव प्रत्यभिज्ञानकार्यसम्भवात्, स्मरणप्रत्यक्षरूपज्ञानद्वयव्यतिरिक्तं विशिष्टज्ञानरूपं प्रत्यभिज्ञानं नाऽस्त्येवेति प्रलपति । तन्मतमपि प्रत्यभिज्ञानस्य पूर्वापरपर्यायानुगामिद्रव्यविषयकत्वव्यवस्थापनतो निरस्तमित्याह अत एव-अगृहीतासंसर्गकमनुभवस्मृतिरूपं ज्ञानद्वयमेवैतद्-इति निरस्तम्, इत्थं सति विशिष्टज्ञानमात्रोच्छेदापत्तेः । प्राभाकरा हि सर्वस्याऽपि ज्ञानस्य यथार्थत्वं मन्यमानाः 'शुक्तौ इदं रजतम्' इत्यादिप्रसिद्धभ्रमस्थलेऽपि स्मृतिप्रत्यक्षरूपे द्वे ज्ञाने तयोश्च विवेकाख्यातिपरपर्यायं भेदाग्रहं कल्पयित्वा सर्वज्ञानयथार्थत्वगोचरं स्वकीयं सिद्धान्तं समर्थयमानाः तुल्ययुक्त्या प्रत्यभिज्ञास्थलेऽपि अगृहीतभेदं स्मृतिप्रत्यक्षरूपं ज्ञानद्वयमेव कल्पयन्ति इति तेषामपि कल्पना अत्र निरास्यत्वेन 'अत एव' इत्यादिना निर्दिष्टा । ___यदि च सर्वज्ञानयथार्थत्वसिद्धान्तानुरोधेन भ्रमस्थले प्रत्यभिज्ञास्थले च ज्ञानद्वयमेव अभ्युपगम्यते न किञ्चिदेकं ज्ञानम्, तदा विशिष्टज्ञानस्याऽपि अनङ्गीकार एव श्रेयान्, सर्वस्याऽपि हि विशिष्टज्ञानस्य विशेष्यज्ञान-विशेषणज्ञानोभयपूर्वकत्वनियमेन अवश्यक्तृप्ततदुभयज्ञानेनैव अगृहीतभेदमहिम्ना विशिष्टबुद्ध्युपपादने तदुभयज्ञानव्यतिरिक्तस्य तदुत्तरकालवतिनो विशिष्टज्ञानस्य कल्पने गौरवाद् इत्यभिप्रायेण प्राभाकरमतं दूषयति-'इत्थं सति' इत्यादिना ।
Page #134
--------------------------------------------------------------------------
________________ प्रत्यभिज्ञानसम्बन्धिमतान्तरखण्डनम् 103 __ अत एवेति । पूर्वापरविवर्तवत्यैकद्रव्यस्य विशिष्टस्य प्रत्यभिज्ञानविषयत्वादेवेत्यर्थः । अस्य निरस्तमित्यनेनाऽन्वयः । अगृहीतासंसर्गकं-तत्ताविशिष्टेन सह इदन्ताविशिष्टस्याऽसंसर्गोऽभेदाभावलक्षणो न गृहीतो येन तथाभूतम् । एतत्='so'ya'miti प्रत्यभिज्ञानम् । विशिष्टज्ञानस्याऽगृहीतासंसर्गकज्ञानद्वयरूपतयोपपादने प्रत्यभिज्ञानवद् 'घटवद् bhUtala'miti ज्ञानानामपि तथैवोपपादनसम्भवाद् विशिष्टज्ञानमात्रमुच्छिद्यतेत्याह-इत्थं सतीति । विशिष्टज्ञानरूपस्याऽपि प्रत्यभिज्ञानस्य निरुक्तज्ञानद्वयरूपत्वे सतीत्यर्थः । प्रत्यभिज्ञानमिन्द्रियसन्निकर्षजन्यत्वात् प्रत्यक्षमेव, तत्तांशे इन्द्रियसंयुक्तमनस्संयुक्तात्मसमवेतसविषयकरूपो ज्ञानलक्षणालौकिकसन्निकर्ष:, इदमंशे च संयोगादिलक्षण-लौकिकसन्निकर्षः । उद्बुद्धसंस्कारादेव प्रत्यभिज्ञानाभ्युपगमेऽलौकिकसन्निकर्षः संस्काररूप:2, स्मरणोत्तरं तदभ्युपगमे स्मरणमेवाऽलौकिकसन्निकर्षः इति प्रत्यभिज्ञानं न प्रमाणान्तरमिति नैयायिकमतं प्रतिक्षेप्तुमुपन्यस्यति तथापि-अक्षान्वयव्यतिरेकानुविधायित्वात् प्रत्यक्षरूपमेवेदं युक्तम्-इति केचित्, तथापीति । प्रत्यभिज्ञानस्य विशिष्टरूपत्वेऽपीत्यर्थः । अक्षेति । चक्षुरादीन्द्रियसन्निकर्षे सति प्रत्यभिज्ञानोत्पादः, तदभावे प्रत्यभिज्ञानानुत्पाद इत्येवमक्षेण सह प्रत्यभिज्ञानस्याऽन्वयव्यतिरेकयोरनुविधानात् । इदं='सोऽयं घट' इत्यादि प्रत्यभिज्ञानम् । प्रत्यभिज्ञानस्य साक्षात् 'स' इति स्मरणम् 'aya'miti च यत् प्रत्यक्षं, ताभ्यां सममेवाऽन्वयव्यतिरेकानुविधानम्, न तु साक्षादिन्द्रियेण सहेति नाऽस्य प्रत्यक्षत्वम्, अनुभवस्मरणहेतुकत्वेन प्रमाणान्तरत्वमेवेति प्रतिक्षिपति तन्न, साक्षादक्षान्वयव्यतिरेकानुविधायित्वस्याऽसिद्धेः, प्रत्यभिज्ञानस्य साक्षात् प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधायित्वेनाऽनुभूयमानत्वाद्, अन्यथा प्रथमव्यक्ति प्रत्यभिज्ञानस्य प्रत्यक्षत्वमेव, न तु तद्व्यतिरिक्तज्ञानत्वमिति नैयायिकमतमाशङ्कते 'तथापि अक्षान्वय' इत्यादिना । / प्रत्यभिज्ञानस्य इन्द्रियसम्बन्धपश्चाद्भावित्वेऽपि न साक्षात् तत्सम्बन्धान्वयव्यतिरेकानुविधानम्, किन्तु साक्षात् प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधानमेव इति प्रत्यभिज्ञानोत्पत्तौ प्रत्यक्ष 1-3. इदमंशे संयोगादिलौकिकसन्निकर्ष इति निश्चप्रचम् । तत्तांशे पक्षत्रयं 1. तत्तांशज्ञानात् तत्तांशभानम् 2. तत्तांशसंस्कारोबोधनात् 3. तत्तांशस्मरणात् । आद्ये इन्द्रियसंयुक्तमनःसंयुक्तात्मसमवेतज्ञानविषयत्व (=ज्ञानलक्षणालौकिकसन्निकर्ष) सम्बन्धः, द्वितीये तृतीये च ज्ञानस्थाने क्रमशः संस्कारं स्मरणं च निवेश्य स एव सम्बन्धो ज्ञ्येय्ः।
Page #135
--------------------------------------------------------------------------
________________ 104 सटीकजैनतर्कभाषायां दर्शनकालेऽप्युत्पत्तिप्रसङ्गात् । / अन्यथा प्रत्यभिज्ञानस्येन्द्रियजन्यत्वे, प्रथमव्यक्तिदर्शनकाले यत्कालात् पूर्व यद्व्यक्तेर्दर्शनं नाऽभूदथ च तत्काले तद्व्यक्तेर्दर्शनमजनि, तत्काले एव, उत्पत्तिप्रसङ्गात्प्रत्यभिज्ञानोत्पत्तिप्रसङ्गात् । साक्षादिन्द्रियसन्निकर्षजन्यमेव तद् भवतेष्यते, इन्द्रियसन्निकर्षश्च तदानीमपि समस्त्येव । प्रथमदर्शनसमये प्रत्यभिज्ञानोत्पत्तिवारणाय नैयायिकः स्वमन्तव्यं प्रकटयति अथ पुनदर्शने पूर्वदर्शनाहितसंस्कारप्रबोधोत्पन्नस्मृतिसहायमिन्द्रियं प्रत्यभिज्ञानमुत्पादयतीत्युच्यते, __ प्रथमव्यक्तिदर्शनकाले चैवं सति न प्रत्यभिज्ञानोत्पत्तिप्रसङ्गः । ततः पूर्वं तद्दर्शनस्याऽभावेन तज्जनितसंस्काराभावे तत्प्रबोधस्याऽभावतः तज्जन्यस्मृतेरभावे तद्रूपसहकारिणोऽभावाद् नेन्द्रियं तदानीं प्रत्यभिज्ञानमुत्पादयितुमलमित्यर्थः । ___स्मृतिनिरपेक्षेन्द्रियजन्यत्वमेव प्रत्यक्षत्वे प्रयोजकमिति न स्मृतिरिन्द्रियस्य shkaarinnii। यदि च स्मृतिसहकारेणेन्द्रियस्य प्रत्यक्षजनकत्वमभ्युपगम्येत, तदा मन एव व्याप्तिस्मरणलक्षणं सहकारिणमासाद्य 'पर्वतो वह्निमाऽनिति ज्ञानं कुर्यादितीन्द्रियजन्यत्वात् तदपि ज्ञानं प्रत्यक्षं भवेदित्यनुमानमपि प्रमाणान्तरं न स्यादिति समाधत्ते __ तदनुचितम्, प्रत्यक्षस्य स्मृतिनिरपेक्षत्वात् । अन्यथा पर्वते वह्निज्ञानस्याऽपि व्याप्तिस्मरणादिसापेक्षमनसैवोपपत्तौ अनुमानस्याऽप्युच्छेदप्रसङ्गात् । तदनुचितमिति । उक्तकल्पनं नैयायिकस्य न समीचीनमित्यर्थः । अन्यथा प्रत्यक्षस्य स्मृतिसापेक्षत्वाभ्युपगमे । यथा च प्रत्यक्षस्य प्रतीति: 'sAkSAtkaromI'tyevaMrUpA, ततो विलक्षणा चाऽनुमानस्य 'anuminomI'tyevaMrUpeti प्रत्यक्षाद् व्यतिरिक्ताऽनुमितिरिष्यते, तथा प्रत्यभिज्ञानस्याऽपि प्रत्यक्ष स्मरणाभ्याम् इन्द्रियसंसर्गस्य व्यवहितत्वात् साक्षात् तज्जन्यत्वाभावेन प्रत्यभिज्ञानस्य न प्रत्यक्षत्वं कल्पनाहमित्यभिप्रायेण दूषयति 'तन्न' इत्यादिना । ___ 'अनुमानस्याऽपि'-अयं भावः-यदि स्मृतिमपेक्ष्य चक्षुरादिबहिरिन्द्रियं स एवाऽयं घटः' इत्यादिरूपं प्रत्यक्षजातीयमेव प्रत्यभिज्ञानं जनयेत् तदा तुल्ययुक्त्या व्याप्तिस्मृत्यादिसापेक्षमेव अन्तरिन्द्रियं पक्षे साध्यवत्ताज्ञानं प्रत्यक्षजातीयमेव जनयेत्, तथा च प्रत्यभिज्ञानवद् अनुमितेरपि प्रत्यक्षजातीयताप्रसञ्जनेन सिद्धान्तसम्मतस्य अनुमानप्रमाणपार्थक्यस्य विच्छेदापत्तिः ।
Page #136
--------------------------------------------------------------------------
________________ 105 प्रत्यभिज्ञानसम्बन्धिमतान्तरखण्डनम् प्रतीतितो विलक्षणैव 'pratyabhijAnAmI'ti प्रतीतिरिति प्रत्यक्षाद् भिन्नमेव प्रत्यभिज्ञानमभ्युपगन्तव्यमित्याह किञ्च, 'प्रत्यभिजानामि' इति विलक्षणप्रतीतेरप्यतिरिक्तमेतत् । विलक्षणप्रतीतेरपि-प्रत्यक्षप्रतीतिविसदृशप्रतीतिबलादपि अतिरिक्तं-प्रत्यक्षतो भिन्नम् एतत्-प्रत्यभिज्ञानम् । यदपि 'सोऽयं घट' इत्यत्र विशेष्येण घटेन सह चक्षुरिन्द्रियस्य सन्निकर्षात्, 'स' इति तत्तारूपविशेषणस्मरणरूपज्ञाने सति जायमानस्य ज्ञानस्य विशेष्येन्द्रियसन्निकर्षजन्यत्वेन प्रत्यक्षत्वमेव युक्तमिति नैयायिकमतम्, तदपि 'pratyabhijAnAmI'ti विलक्षणप्रतीतितोऽतिरिक्ततया प्रत्यभिज्ञानस्य सिद्ध्या निरस्तमित्याह एतेन-विशेष्येन्द्रियसन्निकर्षसत्त्वाद् विशेषणज्ञाने सति विशिष्टप्रत्यक्षरूपमेतदुपपद्यते इति निरस्तम्, एतेनेति । अस्य निरस्तमित्यनेनाऽन्वयः । तन्निरासे hetvantaramapyAha'etatsadRzaH स' इत्यादौ तदभावात्, तदभावाद-विशेष्येन्द्रियसन्निकर्षाभावात् । 'स एवाऽयं घट' इत्यत्र पुरोवर्तिनो घटस्य विशेष्यत्वेन तेन सहेन्द्रियसन्निकर्षस्य भावेऽपि, 'एतत्सदृशः स' इत्यादौ सादृश्यरूपविशेषणे प्रतियोगितया 'etad'arthasya विशेषणत्वमेव, तच्छब्दार्थस्य तत्ताविशिष्टस्यैव विशेष्यत्वम्, तेन सह नेन्द्रियसन्निकर्ष इति भवदभिमतस्य प्रत्यक्षत्वप्रयोजकस्य विशेषणज्ञानसहकृत-विशेष्येन्द्रियसन्निकर्षजन्यत्वस्य तत्राऽभावाद् न तस्य प्रत्यक्षत्वम्, किन्तु तदतिरिक्तत्वमेवेति तस्य प्रमाणान्तरप्रत्यभिज्ञानत्वव्यवस्थितौ 'सोऽयं ghaTa'ityasyA'pi प्रमाणान्तरप्रत्यभिज्ञानत्वमेवेति । ___ स एवाऽयं घटः' इत्यादौ विशेष्यीभूतघटांशे चक्षुरादीन्द्रियसन्निकर्षसत्त्वात् तत्तारूपविशेषणविषयकस्मृतिरूपज्ञानबलेन प्रत्यभिज्ञानं विशिष्टविषयकमेव प्रत्यक्षजातीयं भवितुमर्हतीति नैयायिकविशेषमतमाशङ्क्य निराकरोति 'एतेन' इत्यादिना । 'एतत्सदृशः'-'स एवाऽयं घटः' इत्यादौ विशेष्यांशे इन्द्रियसन्निकर्षसत्त्वेऽपि यत्र न पुरोवर्तिनो विशेष्यत्वं यथा 'एतत्सदृशः' इत्यादिस्थले, किन्तु तस्य विशेषणत्वम्, तत्र विशेष्येन्द्रियसन्निकर्षाभावेन विशेषणज्ञानसहकृतविशेष्येन्द्रियसन्निकर्षजन्यत्वस्याऽपि दुष्कल्पत्वात् न विशिष्टप्रत्यक्षजातीयत्वं समुचितमिति भावः ।
Page #137
--------------------------------------------------------------------------
________________ 106 सटीकजैनतर्कभाषायां किञ्च, 'स' इति स्मृतिः, 'aya'mityanubhavaH, 'so'ya'miti तयोः सङ्कलनमित्येवं क्रमोऽत्राऽनुभूयते, न चैवं प्रत्यक्षे इत्यतोऽपि प्रमाणान्तरत्वमित्याह स्मृत्यनुभवसङ्कलनक्रमस्याऽऽनुभविकत्वाच्चेति दिक् । बौद्धाभ्युपगतजगत्क्षणभङ्गरत्ववादापकरणार्थं सर्वेऽपि स्थैर्यवादिनः प्रत्यभिज्ञानं प्रमाणतयोररीकुर्वन्त्येव । तत्र पूर्वापरकालीनयोक्यावगाहित्वेनैव प्रत्यभिज्ञानं स्थैर्यसाधनाय क्षणभङ्गबाधनाय च प्रगल्भमिति पूर्वापरैक्यावगाहिज्ञानस्यैव प्रत्यभिज्ञानत्वं मीमांसकनैयायिकादयोऽभ्युपगच्छन्ति, न तु सादृश्यवैसदृश्यादिज्ञानानामपि । जैनाः पुनरनुभवस्मरणप्रभवानां सादृश्यादिज्ञानानामपि सङ्कलनात्मकत्वाविशेषादेकत्वमात्रविषयकत्वस्य प्रत्यभिज्ञानत्वेऽतन्त्रत्वात् प्रत्यभिज्ञानत्वमामनन्ति । तत्र सादृश्यज्ञानस्योपमानत्वमेव, न तु प्रत्यभिज्ञानत्वमिति भट्टमतं कदाग्रहविलसितमेवेत्यावेदयितुमुपन्यस्यति____ अत्राऽह भाट्टः-नन्वेकत्वज्ञानं प्रत्यभिज्ञानमस्तु, सादृश्यज्ञानं तूपमानमेव-गवये दृष्टे गवि च स्मृते सति सादृश्यज्ञानस्योपमानत्वात् । तदुक्तं-तस्माद् यत् स्मर्यते तत् स्यात्, सादृश्येन विशेषितम् । प्रमेयमुपमानस्य, सादृश्यं वा तदन्वितम् ॥ प्रत्यक्षेणाऽवबुद्धेऽपि, सादृश्ये गवि च स्मृते । विशिष्टस्याऽन्यतोऽसिद्धरुपमानप्रमाणता ॥ इति । भाट्टः-कुमारिलभट्टानुयायी । एकत्वज्ञानं-पूर्वदृष्टेन सहेदानीमनुभूयमानस्याऽभेदावगाहि ज्ञानम् । सादृश्यज्ञानं तु='गोसदृशो गवय' इति ज्ञानं यद् भवता प्रत्यभिज्ञानतयोदाहृतं तत् पुनः । दृष्टे गवये स्मृतायां गवि जायमानस्य सादृश्यज्ञानस्योपमानत्वे भट्टस्य ननु क्लुप्तप्रत्यक्षप्रमाणान्तर्गतत्वेन प्रत्यभिज्ञायाः प्रामाण्यमभ्युपगच्छन्तोऽपि मीमांसकनैयायिकादयः स्थैर्यरूपमेकत्वमेव तस्याः विषयत्वेन मन्यन्ते, न पुनर्जेंना इव सादृश्य-वैसदृश्यदूरत्व-समीपत्व-हस्वत्व-दीर्घत्वादिकमपि । ते हि सादृश्यादिप्रमेयप्रतिपत्त्यर्थमुपमानादिप्रमाणान्तरमेव प्रत्यभिज्ञाविलक्षणं कल्पयन्ति इति एकत्ववत् सादृश्यवैसदृश्यादेरपि प्रत्यभिज्ञाविषयत्वसमर्थनेन तेषां मतमपासितुं ग्रन्थकारः पूर्वं भाट्टपक्षं उपन्यस्यति 'ननु' इत्यादिना। 1. एकत्वमात्रविषयकं प्रत्यभिज्ञानमिति नियमाभावात् । 2. अरण्ये गवयो दृष्टः, ततो गृहस्थस्वकीयगोः स्मृतिर्जाता, तदनन्तरमुभयोः सादृश्यज्ञानाद् 'अनेन सदृशी मदीया गौऽरिति गवयसादृश्यविशिष्टगोस्वरूपविषयकम् 'अनेन गवयेन सादृश्यं मदीयायां gavI'ti गोस्वरूपविशिष्टगवयसादृश्यविषयकं वा ज्ञानं जायते, सा उपमिति:-इति भट्टमतम् ।
Page #138
--------------------------------------------------------------------------
________________ उपमानप्रमाणनिरसनम् सम्मतिमाह - तदुक्तमिति । अयमर्थः तस्माद् दृष्टाद् गवयाद् यत् = पूर्वदृष्टं स्वकीयगोस्वरूपं स्मर्यते तद्=गोस्वरूपं सादृश्येन विशेषितं गवयसादृश्यविशिष्टं सद् उपमानस्य = 'अनेन सदृशी मदीया गौऽरित्युपमितेः प्रमेयं विषयः स्यात् । वा= अथवा तदन्वितं = स्मृतगोव्यक्तिविशिष्टं सादृश्यम् = अनुभूयमानगवयसादृश्यम् उपमानस्य = 'अनेन गवयेन सादृश्यं मदीयायां gavI'tyupamiteH प्रमेयं स्यात् । - 107 'अनेन सदृशी मदीया गौ' रित्यस्योपमितित्वे 'गोसदृशो गवय' इति ज्ञानं तत्करणत्वादुपमानम् । 'अनेन सादृश्यं तत्रे' त्यस्योपमितित्वे ऽतत्सादृश्यमस्ये ऽति ज्ञानं तत्करणत्वादुपमानं बोध्यम् । दर्शितोपमितिप्रमेयस्याऽन्यप्रमाणादसिद्धेरुपमानमेव तत्र प्रमाणान्तरमास्थेयमित्याहप्रत्यक्षेणेति । प्रत्यक्षेण - 'गोसदृशोऽयमिति प्रत्यक्षेण अवबुद्धेऽपि = ज्ञातेऽपि सादृश्ये = गवयनिष्ठगोसादृश्ये, गवि च स्मृते स्मरणविषये गवि पुनः, विशिष्टस्य = गवयनिरूपितसादृश्यविशिष्टस्य गोस्वरूपस्य, गवयनिरूपितस्य गोनिष्ठसादृश्यस्य वा अन्यतोऽसिद्धेःउपमानप्रमाणव्यतिरिक्तप्रमाणात् सिद्ध्यभावाद् उपमानप्रमाणता-उक्तविशिष्टसिद्धये उपमानस्य प्रत्यक्षादिप्रमाणव्यतिरिक्तप्रमाणताऽऽस्थेयेति । यद्यत् सङ्कलनात्मकं ज्ञानं तत् सर्वं प्रत्यभिज्ञानमेवेत्युक्तसादृश्यज्ञानस्याऽपि सङ्कलनात्मकत्वेन प्रत्यभिज्ञानत्वमेवेति तस्योपमानतया प्रमाणान्तरत्वमननं न युक्तमित्याह तन्न, दृष्टस्य सादृश्यविशिष्टपिण्डस्य स्मृतस्य च गोः सङ्कलनात्मकस्य 'गोसदृशो वय' इति ज्ञानस्य प्रत्यभिज्ञानताऽनतिक्रमात् । अन्यथा 'गोविसदृशो महिष' इत्यादेरपि सादृश्याविषयकत्वेनोपमानातिरेके प्रमाणसङ्ख्याव्याघातप्रसङ्गात् । दृष्टस्येत्यादि व्यक्तम् । अन्यथा = सङ्कलनात्मकस्याऽपि सादृश्यज्ञानस्य प्रत्यभिज्ञानत्वमनभ्युपगम्य प्रमाणान्तरोपमानरूपत्वाभ्युपगमे । आदिपदाद् दूरत्वादिज्ञानस्योपग्रहः । सादृश्याविषयकत्वेनेति । सादृश्यविषयकज्ञानमेव भवतोपमानतयाऽभ्युपगम्यते इति वैसदृश्यादिज्ञानस्य सादृश्याविषयकत्वेनोपमानभिन्नत्वप्राप्तौ प्रत्यक्षानुमानोपमानशाब्दार्थापत्त्यनुपलब्धिभेदेन प्रमाणस्य षड्विधत्वं यद् भवता मीमांसकेनाऽभ्युपेयते तस्य व्याघातः प्रसज्येतेत्यर्थः । सादृश्यज्ञानस्योपमितिरूपता यद्यपि नैयायिकेन नाऽभ्युपगम्यते, यत उक्तम् उदय " नाचार्येण "साधर्म्यमिव वैधर्म्यं, मानमेवं प्रसज्यते । अर्थापत्तिरसौ व्यक्तमिति चेत् प्रकृतं न किम् ?" इति; ( 3.9)
Page #139
--------------------------------------------------------------------------
________________ 108 सटीकजैनतर्कभाषायां तथापि "सम्बन्धस्य परिच्छित्तिः, संज्ञायाः सञ्जिना सह । प्रत्यक्षादेरसाध्यत्वादुपमानफलं विदुः ॥ " (3.10) इत्यादिनोदयनाचार्येण 'अयं गवयपदवाच्य' इति 'गवयो गवयपदवाच्य' इति वा ज्ञानस्य, 'gavaya'nAmno गवयरूपार्थेन सह शक्तिरूपसम्बन्धविषयकस्य, 'gosadRzo'ya'miti ज्ञानेन 'गोसदृशो गवय' इत्यतिदेशवाक्यार्थस्मृतिव्यापारकेण जनितस्योपमितित्वमभ्युपगम्यते । तदपि न समीचीनं-तादृशज्ञानस्याऽपि सङ्कलनात्मकत्वेन प्रत्यभिज्ञानत्वस्यैव व्यवस्थितेरित्याह एतेन-'गोसदृशो गवय' इत्यतिदेशवाक्यार्थज्ञानकरणकं सादृश्यविशिष्टपिण्डदर्शनव्यापारकम् 'अयं गवयपदवाच्य' इति सञ्ज्ञासझिसम्बन्धप्रतिपत्तिरूपमुपमानमिति नैयायिकमतमप्यपहस्तितं भवति । एतेनेत्यस्य अपहस्तितं भवतीत्यनेनाऽन्वयः । वनं गतस्य पुंसो यत् प्रथमतो गवयपिण्डदर्शने सति 'gosadRzo'ya'miti ज्ञानमुत्पद्यते, तस्योपमितिकरणत्वमवतरणिकायां कतिपयनैयायिकाभिप्रायमाश्रित्याऽस्माभिरुपदर्शितम्, 'गोसदृशो गवय' इत्यतिदेशवाक्यार्थज्ञानकरणकमिति तु नैयायिकैकदेशिमतमवलम्ब्य ग्रन्थकृतोक्तम् । अत्र आरण्यकं प्रति 'गवयः kIdR'giti ग्रामीणस्य 'gavaya'zabdavAcyamajAnAnasya प्रश्नानन्तरं गवयशब्दप्रवृत्तिनिमित्त-गवयत्वोपलक्षक-गोसादृश्यसामानाधिकरण्येन गवयशब्दवाच्यत्वस्य प्रतिपादकं 'गोसदृशो गवय' इत्यतिदेशवाक्यमारण्यकेन ग्रामीणं प्रत्युक्तम्, तद्वाक्यार्थज्ञानम् 'अयं गवयपदवाच्य' इत्युपमितौ करणम्, वनं गतस्य तु ग्रामीणस्य यद् गवयदर्शने सति 'gosadRzo'ya'miti प्रत्यक्षम्, तत् तस्य व्यापारः, अनन्तरम् 'अयं गवयपदवाच्य' इति ज्ञानमुपमितिः । तस्याः स्वरूपं विषयस्वरूपोदर्शनेन स्पष्टयति-सज्ञेति । सञ्जा-गवयेति नाम, सञी-गवयरूपोऽर्थः, तयोः सम्बन्धः='गवयपदाद् गवयो बोद्धव्य' इतीश्वरेच्छारूपसङ्केतः, तस्य प्रतिपत्तिः='अयं गवयपदवाच्य' इति 'गवयो गवयपदवाच्य' इति वा, तद्रूपं तदात्मकम्, नैयायिकास्तु मीमांसकवत् नोपमानस्य प्रमेयं सादृश्यादिकं मन्यन्ते किन्तु सञ्ज्ञासञ्जिसम्बन्धरूपमेव प्रमेयं तद्विषयत्वेन कल्पयन्ति इति सज्ञासञ्जिसम्बन्धस्याऽपि प्रत्यभिज्ञाविषयत्वसमर्थनेन नैयायिकाभ्युपगतम् उपमानस्य प्रमाणान्तरत्वं निरसितुं तन्मतमुपन्यस्यति 'एतेन' इत्यादिना ।
Page #140
--------------------------------------------------------------------------
________________ उपमानप्रमाणनिरसनम् उपमानम्=उपमितिरित्यर्थः । 109 एतेनेत्यादिष्टमेव तन्मतनिरासहेतुमुपदर्शयति अनुभूतव्यक्तौ 'गवय 'पदवाच्यत्वसङ्कलनात्मकस्याऽस्य प्रत्यभिज्ञानत्वानति क्रमात् । अनुभूतव्यक्तौ=प्रत्यक्षविषयव्यक्तौ । अस्य - 'अयं गवयशब्दवाच्य' इति ज्ञानस्य । ननु गवयत्वं प्रवृत्तिनिमित्तीकृत्य 'गवयपदवाच्यत्वग्रहरूपमिदं ज्ञानमभिमतम्, तत् कथं प्रत्यभिज्ञानसामग्रीतो जायेत ? गवयत्वस्य प्रागननुभूततया, अतिदेशवाक्येन तदवच्छिन्ने गवयपदवाच्यत्वस्याऽप्रतिपादितत्वेन, स्वाविषये 1 तत्राऽतिदेशवाक्यार्थज्ञानेनोक्तज्ञानस्योत्पादनासम्भवात् । अन्यथा गोर्गवयत्वव्यतिरिक्तधर्मावच्छिन्नेऽपि गवयपदवाच्यत्वस्य प्रतिपत्तिर्भवेदित्यत आह प्रत्यभिज्ञानावरणकर्मक्षयोपशमविशेषेण यद्धर्मावच्छेदेनाऽतिदेशवाक्यानूद्यधर्म दर्शनम्, तद्धर्मावच्छेदेनैव पदवाच्यत्वपरिच्छेदोपपत्तेः । अतिदेशवाक्यं 'गोसदृशो गवय' इति । तत्र ' गवय' पदं ' गवयपदवाच्यपरम्, तद् गोसादृश्यमनूद्य तत्सामानाधिकरण्येन 'गवयपदवाच्यत्वं विदधातीति तदनूद्यो धर्मो गोसादृश्यम्, तस्य गवयत्वावच्छेदेन दर्शनमिति प्रत्यभिज्ञानावरणकर्मक्षयोपशमविशेषेण गवयत्वावच्छेदेनैव गवयपदवाच्यत्वस्य परिच्छेदोपपत्तेः-निर्णयात्मकज्ञानसम्भवादित्यर्थः । अत एव 'पयोम्बुभेदी हंसः स्यादित्यादिवाक्यार्थज्ञानवतां पयोम्बुभेदित्वादिविशिष्टव्यक्तिदर्शने सति 'अयं हंसपदवाच्य' इत्यादिप्रतीतिर्जायमानोपपद्यते । अत एव-निरुक्तकार्यकारणभावबलादेव । अस्य उपपद्यते इत्यनेन सम्बन्धः । पयोम्बुभेदी=क्षीरनीरविवेकर्त्ता, अर्थात् क्षीरनीरयोरन्योन्यमिश्रितयोर्मध्याद् नीरं विहाय क्षीरस्य पानकर्त्ता, हंसः स्यात्= हंसपदवाच्यो भवेत् । अन्यत् स्पष्टम् । एवमनभ्युपगमे नैयायिकस्य स्वाभ्युपगतप्रत्यक्षानुमानोपमानागमाख्यप्रमाणचतुष्टयव्यतिरिक्तान्यपि सूक्ष्मत्वादिग्राहकज्ञानादिलक्षणप्रमाणान्यापतेरन् इत्याह यदि च 'अयं गवयपदवाच्य' इति प्रतीत्यर्थं प्रत्यभिज्ञानारिक्तं प्रमाणमाश्रीयते तदा आमलकादिदर्शनाहितसंस्कारस्य बिल्वादिदर्शनाद् 'अतः तत् सूक्ष्म 'मित्यादि 1. नैयायिकेनोपमितिरूपेणाऽभिमतं संज्ञासंज्ञिसम्बन्धज्ञानं = गवयत्वावच्छिन्ने गवयपदवाच्यत्वज्ञानम् । 'गोसदृशो गवय' इति वाक्यं न गवयत्वाच्छिन्ने गवयपदवाच्यत्वं प्रतिपादयति ।
Page #141
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां 110 प्रतीत्यर्थं प्रमाणान्तरमादरणीयं स्यात् । अतो=बिल्वात् तद्=आमलकम् । इत्यादीत्यत्र आदिपदाद् 'बिल्वादाम्रफलं महद्' - इत्यादिज्ञानानामुपग्रहः । ननु 'अतः तत् sUkSma'mityAdijJAnAnAmalaukikamAnasapratyakSatvameva नैयायिकैरभ्युपगम्यते इति प्रत्यक्षप्रमाणे एवोक्तप्रतीतीनामन्तर्भावाद् न प्रमाणान्तरप्रसङ्ग इत्यत आहमानसत्वे चाऽऽसामुपमानस्याऽपि मानसत्वप्रसङ्गात् । आसां सूक्ष्मत्वादिप्रतीतीनाम् । ननूपमानस्य मानसत्वप्रसङ्गस्य ममाऽनिष्टस्याऽऽपत्तौ भवतोऽपि तद् अनिष्टमेवास्स्पतितमित्यत आह 'प्रत्यभिजानामी 'ति प्रतीत्या प्रत्यभिज्ञानत्वमेवाऽभ्युपेयमिति दिक् । भवेदेतद् यद्युक्तप्रतीतीनामनन्तरमनुव्यवसायत्वेन भवताऽधीतः प्रत्ययः 1, अस्माकं तु स्वसंवेदनरूपतयोक्तप्रतीतिस्वरूप एव प्रत्यय: 2, 'साक्षात्करोमी' त्येवंरूपः स्याद्, न चैवम्, किन्तु 'pratyabhijAnAmI'tyevaMrUpaivA''sAM प्रतीतिरनुभूयते इति तया प्रत्यभिज्ञानत्वमेवाऽऽसामभ्युपेयमिति भावः । तर्कनिरूपणम् तर्कं निरूपयति सकलदेशकालाद्यवच्छेदेन साध्यसाधनभावादिविषय ऊहः तर्कः । अत्र तर्क इति लक्ष्यनिर्देशः, सकलेत्यादि ऊह इत्यन्तं लक्षणवचनम् । भूता भविष्यन्तो वर्त्तमानाश्च ये धूमादिवन्याद्यधिकरणीभूता [देशाः ], ये च तथाविधाः कालाः, आदिपदाद् ये च धूमवह्न्यादीनामवान्तरविशेषादयः, तदवच्छेदेन सर्वोपसंहारेणेति यावत् । साध्यसाधनभावादीत्यादिपदाद् वाच्यवाचकभावादेरुपग्रहः, तद्विषयको बोध ऊहापरपर्यायः तर्क इत्यर्थः । 'आसाम्'- सूक्ष्मत्व-स्थूलत्व - दूरत्व- समीपत्वादिगोचराणां सङ्कलनात्मिकानां सर्वासां प्रतीतीनामित्यर्थः । 1 - 2. 'अयं घट' इति चाक्षुषादिज्ञानानन्तरं 'घटं साक्षात्करोमी' त्याद्यनुव्यवसायो भवतीति ज्ञानपरोक्षत्ववादिनो नैयायिकाः । तेषां मते 'अस्मात् तत् सूक्ष्म' मिति प्रतीतेर्मानसत्वे तदनन्तरं 'साक्षात्करोमीति प्रत्ययो जायेत । 'अयं घटः, तमहं जानामी' त्येक एव प्रत्ययो भवतीति ज्ञानस्य स्वपरोभयसंवेदनत्वमभ्युपगच्छन्तो जैना: / तेषां मते ऽअस्मात् तत् सूक्ष्मम्, तदहं साक्षात्करोमीति प्रत्ययः स्यात् । न चैवं भवतीति भावः ।
Page #142
--------------------------------------------------------------------------
________________ तर्कः 111 विषयविशेषघटितमूर्तिकबोधरूपस्य तर्कस्य प्रदर्शनम् यथा-'यावान् कश्चिद् धूमः स सर्वो वह्नौ सत्येव भवति, वह्नि विना वा न भवति', वह्नौ सत्येव भवतीत्यन्वयव्याप्तिग्रहाकारप्रदर्शनम्, वह्नि विना वा न भवतीति व्यतिरेकव्याप्तिग्रहाकारोपदर्शनम्, यावान् कश्चिद् धूमः स सर्व इत्युभयत्राऽन्वितम् । व्याप्तिग्रहलक्षणं तर्कमुदाहृत्य वाच्यवाचकभावसम्बन्धग्रहलक्षणं tarkamudAharati'ghaTazabdamAnaM घटस्य वाचकम्, घटमात्रं घटशब्दवाच्य मित्यादि । व्याप्तिग्रहणमूहाख्यतर्कप्रमाणेनैव, न तु-प्रत्यक्षप्रमाणेन सहचारदर्शनादिसहकृतेन व्याप्तिग्रहणं वदन्-नैयायिको यथार्थवादीत्याह स्वरूपप्रयुक्ताव्यभिचारलक्षणायां व्याप्तौ, भूयोदर्शनसहितान्वयव्यतिरेकसहकारेणाऽपि प्रत्यक्षस्य तावदविषयत्वादेवाऽप्रवृत्तिः, सुतरां च सकलसाध्यसाधनव्यक्त्युपसंहारेण तद्ग्रह इति साध्यसाधनदर्शनस्मरणप्रत्यभिज्ञोपजनितः तर्क एव तत्प्रतीतिमाधातुमलम् । स्वरूपप्रयुक्ता-कार्यकारणभाव-तादात्म्यान्यतरलक्षणप्रतिबन्धप्रयुक्ता, स्वाभाविकीति यावत् । व्याप्तिद्विधा-अनौपाधिकी सोपाधिकी च । यथा धूमे वह्निव्याप्तिरनौपाधिकी । सोपाधिकी तु वह्नौ धूमव्याप्तिः, उपाधिः तत्राऽऽर्दैन्धनसंयोगः । साध्यव्यापकत्वे सति साधनाव्यापकत्वमुपाघेर्लक्षणम् । आर्टेन्धनसंयोगो हि धूमव्यापकत्वे सति vaqyavyApaka इति भवत्युपाधिः, तद्गता च धूमव्याप्तिः तत्सम्बन्धाद् वह्नौ प्रतिभाति । न साऽनुमितिनिबन्धना 'अन्ये परप्रयुक्तानां, व्याप्तीनामुपजीवकाः । तैदृष्टैरपि नैवेष्टा व्यापकांशावधारणा ॥ ' इति । स्वरूपप्रयुक्ता कीदृशी व्याप्तिरित्यपेक्षायामाह-अव्यभिचारेति । अव्यभिचारलक्षणा च पञ्चविधा व्याप्ति:-1. साध्याभाववदवृत्तित्व 2. साध्यवद्भिन्नसाध्याभाववदवृत्तित्व 3. 'स्वरूपप्रयुक्ता'-स्वाभाविकाऽव्यभिचाररूपा व्याप्तिरित्यर्थः । तच्छून्यावृत्तित्वरूपोऽव्यभिचारो द्विविधः अनौपाधिकः औपाधिकश्च । धूमे वह्निशून्यावृत्तित्वस्य उपाध्यकृतत्वेन अनौपाधिकत्वात् स्वाभाविकत्वम् । वह्नौ तु धूमशून्यावृत्तित्वस्य आर्दैन्धनसंयोगरूपोपाधिकृतत्वेन औपाधिकत्वात् न स्वाभाविकत्वम् इति बोध्यम् । स्वाभाविकाव्यभिचारलक्षणैव व्याप्तिरनुमित्यौपयिकीत्यभिप्रायेण उक्तम् 'स्वरूपप्रयुक्ताव्यभिचारलक्षणायाम्' इत्यादि ।
Page #143
--------------------------------------------------------------------------
________________ 112 सटीकजैनतर्कभाषायां साध्यवत्प्रतियोगिकान्योन्याभावासामानाधिकरण्य 4. सकलसाध्याभाववनिष्ठाभावप्रतियोगित्व 5. साध्यवदन्यावृत्तित्व-भेदात् । इयं च व्याप्तिः केवलान्वयिसाधकानुमानस्याऽलक्ष्यत्वमभ्युपेत्य । तस्य लक्ष्यत्वे तु हेतुव्यापकसाध्यसामानाधिकरण्यमेव व्याप्तिः, तद्ग्रहस्याऽपि च साध्याभावववृत्तित्वलक्षणव्यभिचारग्रहविरोधित्वमभ्युपेयते । तत्राऽव्यभिचारलक्षणव्याप्तावित्यर्थः । भूयोदर्शनेति । इदं च मीमांसकमतमवलम्ब्य । यत्र यत्र धूमस्य दर्शनं तत्र तत्र वढेरपि दर्शनम्, तत्सहितौ यौ अन्वयव्यतिरेकौ साध्यहेतुसामानाधिकरण्य-साध्याभावहेत्वभावसामानाधिकरण्ये तत्सहकारेणाऽपीत्यर्थः । प्रत्यक्षस्येति । सन्निकृष्टवर्त्तमानमात्रविषयकस्य प्रत्यक्षस्य, तावदिति वाक्यालङ्कारे । अविषयत्वादेवेति । साध्यसाधनमात्रगतायामव्यभिचारलक्षणायां व्याप्तावित्यस्याऽभिसम्बन्धेन विषयत्वाभावादेव, 'यो यस्य ज्ञानस्य विषयः, तत्रैव तज्ज्ञानस्य pravRtti'riti नियमात् प्रत्यक्षस्य नाऽव्याभिचारलक्षणव्याप्तौ प्रवृत्तिः । यदा चाऽव्यभिचाररूपायामपि तस्यां न प्रवृत्तिः, तदाऽतीतानागतवर्त्तमानसाध्यसाधनघटिता न प्रत्यक्षस्य वर्तमानमात्रविषयकस्य विषय इति न तत्र तस्य प्रवृत्तिरित्याह-सुतरां चेति । केवलाव्यभिचारग्रहणेऽपि यस्य न सामर्थ्यम्, तस्य न सम्भवत्येव सकलसाध्यसाधनव्यक्त्युपसंहारेण व्याप्तिग्रहणे इति भावः । प्रत्यक्षाग्राह्यत्वादेव तन्मूलकानुमानादिग्राह्यत्वमपि न व्याप्तेः, किन्तु जैनाभिमतोहाख्यतर्कप्रमाणग्राह्यत्वमेवेत्यतः तर्कप्रमाणमभ्युपेयमित्याह-साध्येति । पूर्वं साध्यसाधनयोरेकत्र दर्शनम्, ततो हेतुदर्शने सति पूर्वदृष्टसाध्यसाधनसहचारस्य स्मरणम्, ततो वर्तमानदर्शनविषये धूमादिलिङ्गे पूर्वदृष्टवल्यादिसहचरितधूमस्य सजातीयत्वप्रतिसन्धानलक्षणप्रत्यभिज्ञानम्, ततः तत्सहचरितात् तर्काख्यज्ञानावरणकर्मक्षयोपशमविशेषाद् जातो ऽयत्र यत्र धूमः तत्र tatrA'gni'rityAkArakaH तर्कः सकलसाध्यसाधनव्यक्त्युपसंहारेण तत्प्रतीर्ति= व्याप्तिप्रतीतिम्, आधातुं जनयितुम्, अलं-समर्थः । अव्यभिचारलक्षणव्याप्तेः प्रत्यक्षायोग्यत्वात् प्रत्यक्षेण तद्ग्रहणासम्भवेऽपि, सहचारनियमलक्षणव्याप्तेः स्वव्यापकसाध्यसामानाधिकरण्यरूपायाः प्रत्यक्षयोग्यत्वात् प्रत्यक्षेण तद्ग्रहणं भविष्यतीति व्यर्थमेव तर्कप्रमाणकल्पनमिति नैयायिकः शङ्कते अथ स्वव्यापकसाध्यसामानाधिकरण्यलक्षणाया व्याप्तेर्योग्यत्वाद् भूयोदर्शन
Page #144
--------------------------------------------------------------------------
________________ तर्कप्रमाणावश्यकतादर्शनम् 113 व्यभिचारादर्शनसहकृतेनेन्द्रियेण व्याप्तिग्रहोऽस्तु, सकलसाध्यसाधनव्यक्त्युपसंहारस्याऽपि सामान्यलक्षणप्रत्यासत्त्या सम्भवादिति चेद्; स्वं-हेतु:-'पर्वतो वह्निमान् धूमाऽदित्यत्र धूमः, तद्व्यापकं साध्यं वह्निः, तत्सामानाधिकरण्यं धूमेऽस्तीति लक्षणसमन्वयः । 'अयोगोलकं धूमवद् वर्तेऽरित्यादौ व्यभिचारिणि वह्निहेतौ नेदं लक्षणं समस्ति, यतो व्यापकत्वं-तत्समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वम्, प्रकृते 'tat'padena वह्निर्धर्तव्यः, तत्समानाधिकरणः तदधिकरणवृत्तिः अत्यन्ताभावो धूमात्यन्ताभावः-तस्य वढ्यधिकरणेऽयोगोलके वृत्तित्वात्, तत्प्रतियोगितावच्छेदकमेव धूमत्वमिति न वहिव्यापकं धूमलक्षणसाध्यमिति । ननु कालान्तरीयदेशान्तरीयवह्निधूमादिव्यक्तीनां प्रत्यक्षासम्भवात् सकलसाध्यसाधनव्यक्त्युपसंहारेण कथं प्रत्यक्षेण व्याप्तिग्रहणमित्यत आह-सकलेति । सामान्यलक्षणप्रत्यासत्त्या इन्द्रियसम्बद्धविशेष्यक-ज्ञानप्रकारीभूतसामान्यरूपालौकिकसन्निकर्षेण । यदा कश्चिद् धूमः चक्षुःसन्निकृष्टः, ततः तद्विषयकं 'धूम' इति ज्ञानमुत्पद्यते तदा सकलधूमेन सह चक्षुष उक्तसन्निकर्षों वर्त्तते । तथाहि-इन्द्रियसम्बद्धः चक्षुस्संयुक्तः पुरोवर्तिधूमः, तद्विशेष्यकं 'धूम' इति ज्ञानम्, तत्प्रकारीभूतं धूमत्वं सामान्यं सकलधूमे वर्त्तते इति तादृशसन्निकर्षबलात् चक्षुषा सकलधूमालौकिकप्रत्यक्षम् । उक्तदिशा सकलवह्नेरपि प्रत्यक्षमतः सकलोपसंहारेण प्रत्यक्षेण व्याप्तिग्रहणमित्यर्थः । / ऊहाख्यतर्कमन्तरेण, ज्ञातेनाऽपि धूमत्वादिसामान्येन सकलधूमादिव्यक्तिज्ञानासम्भवात्, तर्कादेव व्याप्तिग्रहणसम्भवे, सामान्यलक्षणाप्रत्यासत्त्यभ्युपगमे मानाभावाद् नोक्तदिशा प्रत्यक्षेण व्याप्तिग्रहणसम्भव इति समाधत्ते ___na, 'tarkayAmI'tyanubhavasiddhena तर्केणैव सकलसाध्यसाधनव्यक्त्युपसंहारेण व्याप्तिग्रहोपपत्तौ सामान्यलक्षणप्रत्यासत्तिकल्पने प्रमाणाभावात् । तर्क एव नाऽस्ति, कुतः तेन व्याप्तिग्रहोपपत्तिरित्याशङ्कापनोदायाऽऽह-तर्कयामीति । ननु मा भूद् अव्यभिचारलक्षणा व्याप्तिरयोग्यत्वात् प्रत्यक्षस्य विषयः, किन्तु सामानाधिकरण्यरूपायाः व्याप्तेस्तु योग्यत्वात् प्रत्यक्षविषयत्वं सुशकमेव । सामानाधिकरण्यं व्यक्तिविश्रान्ततया तत्तद्व्यक्तियोग्यत्वे प्रत्यक्षयोग्यमेव इति तत्तद्व्यक्तिग्रहे तत्सामानाधिकरण्यस्याऽपि सुग्रहत्वम् । सकलसाध्यसाधनोपसंहारेण सामानाधिकरण्यज्ञानस्य लौकिकसन्निकर्षजन्यत्वासम्भवेऽपि सामान्यलक्षणाऽलौकिकसन्निकर्षद्वारा सुसम्भवत्वात् तादृशव्याप्तिज्ञानार्थं न प्रमाणान्तरकल्पनमुचितमित्याशयेन नैयायिकः शङ्कते 'अथ' इत्यादिना । तक
Page #145
--------------------------------------------------------------------------
________________ 114 सटीकजैनतर्कभाषायां यथा 'sAkSAtkaromI'tyanubhavabalAt प्रत्यक्षमुपेयते, यथा वाऽनुमिनोमीत्याद्यनुभवबलादनुमित्यादिरुपेयते, तथैव 'tarkayAmI'tyanubhavabalAt तद्विषयः तर्कोऽभ्युपेय इत्याशयः । सामान्यलक्षणाग्रन्थे गङ्गेशोपाध्यायेन समर्थिताऽपि सामान्यलक्षणाप्रत्यासत्तिर्दीधितिकारेण खण्डितैवेति स्वगोत्रकलहोऽपि नैयायिकानां तत्रेति तत्साधकतयोपन्यस्यमानं प्रमाणमाभास एवेत्याशयेनाऽऽह-प्रमाणाभावादिति । सामान्यलक्षणाभ्युपगमपक्षपातिनामालोककृतां पक्षधरमिश्राणां "वक्षोजपानकृत् ! काण ! संशये जाग्रति स्फुटम् । सामान्यलक्षणा कस्मादकस्मादपलप्यते ?"इति वचनं सामान्यलक्षणानभ्युपगन्तारं दीधितिकारं प्रतीति किंवदन्त्यपि श्रूयते । किञ्च, प्राचीनमते ज्ञायमानं सामान्यं नवीनमते सामान्यज्ञानं सामान्यलक्षणाप्रत्यासत्तिरुपेयते नैयायिकैः । तत्र ज्ञाते सामान्ये सामान्यज्ञाने वा सति कुतः तत्प्रत्यासत्त्याऽतीतानागतवर्त्तमानसकलधूमज्ञानं भवतीति प्रश्ने, सकलधूमव्यक्तिषु धूमत्वसामान्यं समवायसम्बन्धेन धूमत्वज्ञानं वा स्वविषयवत्त्वसम्बन्धेनाऽस्तीति, सकलव्यक्तीनां तेन सम्बन्धेन सन्निकृष्टत्वाविशेषाद्, एकस्या व्यक्तेर्भानं नाऽन्यस्या इत्यत्र विनिगमकाभावाच्च सकलव्यक्तीनां भानमिति तैर्वाच्यं भवेत् । तत्र सकलास्वेव धूमव्यक्तिषु धूमत्वसामान्यस्य सम्बन्धो, न कतिपयधूमव्यक्तिमात्रे एवेत्यत्र किं निमित्तमित्येवं पृच्छायाम्, यदि सकलव्यक्तिषु तद् न समवेयाद् न सामान्यमेव भवेदित्यनिष्टापादनप्रसङ्गलब्धसत्ताका सकलधूमव्यक्तिवृत्तित्वमन्तरेणाऽनुपपद्यमानतैव व्याप्तिस्वरूपिणी आश्रयणीया, तज्ज्ञानार्थमूहाख्यतर्कोऽवश्यमभ्युपेय इति धूमवह्निव्याप्त्यवगतये प्रथमत एव सोऽभ्युपेय इत्याह ऊहं विना ज्ञातेन सामान्येनाऽपि सकलव्यक्त्यनुपस्थितेश्च । 'प्रमाणाभावात्'-न्यायनयेऽपि सामान्यलक्षणाप्रत्यासत्तिस्वीकारे नैकमत्यम् । तस्याः चिन्तामणिकृता सामान्यलक्षणाग्रन्थे समर्थितायाः दीधितिकृता तत्रैव निष्प्रयोजनत्वोपपादनेन निर्स्त्त्वात्। 'ऊहं विना'-ज्ञायमानसामान्यं सामान्यज्ञानं वा सामान्यलक्षणा प्रत्यासत्तिः । तथा च सामान्यमपि सकलव्यक्त्युपस्थापकं तदैव स्याद् यदा व्यक्तिसाकल्यं विना अनुपपद्यमानतया तद् ज्ञायेत । तथा च सकलव्यक्त्युपस्थितये सामान्ये व्यक्तिसाकल्यान्यथानुपपद्यमानताज्ञानमावश्यकम् । सामान्यनिष्ठा तादृश्यनुपपद्यमानता च व्यक्तिसाकल्यव्याप्तिरूपा । सा च 'यदि सामान्य व्यक्तिसाकल्यव्यभिचारि स्यात् तदा सामान्यमेव न स्यात्' इत्याहं विना दुर्ज्ञानेति सकल
Page #146
--------------------------------------------------------------------------
________________ 115 तर्कप्रमाणावश्यकतादर्शनम् वाच्यवाचकभावावगतिरपि तर्केणैव भवतीति व्यवस्थापयतिवाच्यवाचकभावोऽपि तर्केणैवाऽवगम्यते, तस्यैव सकलशब्दार्थगोचरत्वात् । तस्य-तर्कस्य । यथा च वाच्यवाचकभावप्रतीतिर्दृश्यते तथा सा तर्केणैव सम्भविनीत्युपपाद्य दर्शयति प्रयोजकवृद्धोक्तं श्रुत्वा प्रवर्त्तमानस्य प्रयोज्यवृद्धस्य चेष्टामवलोक्य, तत्कारणज्ञानजनकतां शब्देऽवधारयतोऽन्त्यावयवश्रवण-पूर्वावयवस्मरणोपजनित-वर्णपदवाक्यविषयसङ्कलनात्मकप्रत्यभिज्ञानवत आवापोद्वापाभ्यां सकलव्यक्त्युपसंहारेण च वाच्यवाचकभावप्रतीतिदर्शनादिति । प्रयोजकः आज्ञापयिता, स चासौ वृद्धः-गृहीतशब्दार्थवाच्यवाचकभावसम्बन्धकः, तेनोक्तम्-उच्चरितं 'गामायनेऽत्यादिवाक्यम्, श्रुत्वा-तादृशवाक्यश्रवणानन्तरम्, प्रवर्त्तमानस्यगवानयनगोचरप्रवृत्तिमतः, प्रयोज्यवृद्धस्य-आज्ञाकारिणो गृहीतशब्दार्थवाच्यवाचकभावसम्बन्धकस्य पुंसः, चेष्टामवलोक्य=गवानयनगोचरशरीरक्रियां दृष्टवा, तत्कारणज्ञानजनकतां-प्रयोज्यवृद्धगत-गवानयनानुकूलचेष्टाजनकप्रवृत्तिद्वारकज्ञानस्य'=गवानयनं madiSTasAdhana'mityAkArakasya प्रयोज्यवृद्धज्ञानस्य जनकताम्, शब्दे प्रयोजकवृद्धोच्चरिते ऽगामानयेऽत्यादिवाक्ये, अवधारयत: अनुमिन्वतः । / ___ अनुमानप्रयोगश्च-प्रयोज्यवृद्धस्य गवानयनानुकूला चेष्टा-गवायनयनगोचरप्रवृत्तिजन्यागवानयनानुकूलचेष्टात्वाद्-या यदनुकूलाचेष्टा सा तद्गोचरप्रवृत्तिजन्या, यथा मम भोजनानुकूलचेष्टा भोजनगोचरप्रवृत्तिजन्येति । सा प्रवृत्तिः-गवानयनविशेष्यकेष्टसाधनत्वप्रकारकज्ञानजन्या-गवानयनगोचरप्रवृत्तित्वाद्-या यद्गोचरा प्रवृत्तिः सा तद्विशेष्यकेष्टसाधनत्वप्रकारकज्ञानजन्या, यथा मम भोजनगोचरप्रवृत्तिः भोजनविशेष्यकेष्टसाधनत्वप्रकारकज्ञानजन्येति । प्रयोज्यवृद्धस्य गवानयनविशेष्यकेष्टसाधनत्वप्रकारकज्ञान-prayojakavRddhoccarita'gAmAnaye'tivAkyajanyaM-कारणान्तराभावे सति तदनन्तरं जायमानत्वादिति । पुनः कीदृशस्य ?-अन्त्यावयवश्रवणेति । 'गामानयेऽत्यादिवाक्यस्य योऽन्त्यावयवोऽन्त्यपदरूपः तस्य श्रवणम्, तस्य वाक्यस्य यः पूर्वावयवः पूर्वपदरूपः तस्य स्मरणम्, ताभ्यां व्यक्त्युपस्थापनोपयोगिसामान्यज्ञानार्थम् ऊहस्य सामान्यलक्षणापक्षेऽपि अवश्यस्वीकार्यत्वात् तेनैव सर्वत्र व्याप्तिज्ञानकल्पनं समुचितमिति भावः । 1. ज्ञानात् प्रवृत्तिः (आत्मस्था), ततश्च चेष्टा (शरीरस्था) / अतो ज्ञानेन चेष्टाया जनने प्रवृत्तिरं भवति ।
Page #147
--------------------------------------------------------------------------
________________ 116 सटीक जैनतर्कभाषायां जनितं यद् वर्णपदवाक्यविषयकसङ्कलनात्मकप्रत्यभिज्ञानं तद्वतः । अत्र पार्श्वस्थबालस्येति द्रष्टव्यम्, तत्र बालपदमगृहीततद्वाक्यघटकपदतदर्थवाच्यवाचक भावसम्बन्धकपुरुषपरम् । एतावता तर्ककारणानां दर्शनस्मरणप्रत्यभिज्ञानानां सम्पत्तिर्दर्शिता । तादृशस्य पुंसः 'वाच्यवाचकप्रतीतिदर्शना 'दित्यत्र प्रतीतावन्वयः । आवापोद्वापाभ्यामिति । 'गामानये' त्यादिवाक्ये गामिति स्थाने अश्वमित्यस्य प्रक्षेप गामित्यस्याऽपनयनमुद्वापः । एवमानयेत्यस्य स्थाने नय इत्यस्य प्रक्षेप आवाप:, आनयेत्यस्याऽपनयनमुद्वापः । यथा - अश्वमानय, गां नयेत्यादि । ताभ्याम् अन्वयव्यतिरेकाभ्यामिति यावत् । पूर्वं गामानयेत्यादि वाक्यस्य गवानयनमिष्टसाधनमिति सामान्यतोऽवधारणम्, न तु गोपदस्य गौरर्थः, द्वितीयाविभक्तेः कर्मत्वमर्थः, आडित्युपसर्गसहितनीधातोरानयनमर्थः, आख्यातस्य चेष्टसाधनत्वमर्थः - इति विशेषतोऽवधारणम् । तादृशावधारणं चाऽऽवापोद्वापाभ्यामेव जायते इत्यर्थः । आवापः, सकलव्यक्त्युपसंहारेण चेति । सकलगवादिरूपार्थ- सकलगोशब्दादि - स्वस्वशब्दव्यक्त्युपसंहारेण गोशब्दमात्रं गोर्वाचकं गोमात्रं च गोशब्दवाच्यमित्येवंरूपेति यावत् । वाच्यवाचकभावप्रतीतिरत्र तर्कात्मिका ज्ञेया । नैयायिकेन - क्वचिद् वह्नि विनाऽपि धूमो भविष्यति, वह्निविरहिण्यपि धूमः स्यादित्यादिव्यभिचारशङ्कानिवारणाय 'धूमो यदि वह्निव्यभिचारी स्याद् वह्निजन्यो न स्यादित्यादिरनिष्टप्रसञ्जनरूपः तर्कोऽङ्गीक्रियते । तल्लक्षणं तु व्यापकाभाववत्तया निर्णीते धर्मिणि व्याप्यारोपेण व्यापकारोप' इति । तत्राऽऽपाद्यस्य वह्निजन्यत्वाभावस्याऽऽपादकेन वह्निव्यभिचारित्वेन व्याप्तिरपेक्षिता । ताद्दृशव्याप्तिज्ञानस्याऽपि विरोधिनी आपाद्यविरहिण्यप्यापादकसत्त्वशङ्कालक्षणव्यभिचारशङ्का भवन्ती तर्केणैवाऽपरेणोन्मूलनीया । सोऽपि तर्को नाऽन्तरेणाऽऽपाद्यापादकव्याप्तिग्रहम् । तत्राऽपि विरोधिनी शङ्काऽऽपतन्ती तर्केणैव निर्वत्त्येत्येवमनवस्था यथा परमते । स्याद्वादे तु व्याप्तिप्रतिपत्तये स्वीकृतोऽयं तर्कों नाऽनवस्थया परिभूयते - सम्बन्धप्रतीत्यन्तरमन्तरेण स्वयोग्यतासामर्थ्यादेव साध्यसाधनाविनाभावलक्षणसम्बन्धप्रतीतिमाधातुं समर्थत्वादित्याह-- 1. वह्निजन्यत्वाभावाभाववति धूमे वह्निव्यभिचारित्वारोपेण वह्निजन्यत्वाभावारोपः । 2. तर्फे व्याप्यारोपरूपापादकेन व्यापक आपाद्यते । पश्चाद् व्यापकस्य निवृत्त्या व्याप्योऽपि निवर्त्तते । अत्र व्याप्यः शङ्कितधर्मो भवति - यथा धूमस्थले वह्निव्यभिचारित्वम् । व्यापको निश्चितहेतुनिष्ठत्वाभाववद्धर्मो भवति - यथा धूमस्थले वह्निजन्यत्वाभावः । परमुक्तप्रक्रियायामुभयोर्धर्मयोव्याप्यव्यापकभावोऽपेक्षितः । सोऽपि यदि शङ्कितः तर्हि तदर्थं तर्कान्तरमवतारणीयम् । एवमनवस्था ।
Page #148
--------------------------------------------------------------------------
________________ तर्कप्रामाण्यसाधनम् 117 अयं च तर्कः सम्बन्धप्रतीत्यन्तरनिरपेक्ष एव स्वयोग्यतासामर्थ्यात् सम्बन्धप्रतीति जनयतीति नाऽवस्था । अयम्-अनन्तरोपवर्णितस्वरूपः । निर्विकल्पस्य प्रत्यक्षस्य प्रामाण्यम्, न तु तदनन्तरभाविनो विकल्पस्येत्यभ्युपगच्छन्तो बौद्धा विकल्परूपत्वात् तर्कस्य प्रामाण्यं नोररीकृतवन्त इति तन्मतं प्रतिक्षेतुमुपन्यस्यति प्रत्यक्षपृष्ठभाविविकल्परूपत्वाद् नाऽयं प्रमाणमिति बौद्धाः, प्रत्यक्षपृष्ठभावी प्रत्यक्षोत्तरकालभावी अयं-तर्कः । प्रत्यक्षानन्तरभाविनो विकल्पस्य यद् न प्रमाणत्वं तत्र गृहीतमात्राध्यवसायित्वमेव प्रयोजकम्, न तु विकल्परूपत्वं-विकल्परूपत्वेऽप्यनुमानस्य प्रमाणतया बौद्धरुपगमात् । अयं च विकल्परूपोऽपि तर्को न प्रत्यक्षगृहीतमात्रग्राही-सर्वोपसंहारेण व्याप्तेः प्रत्यक्षागृहीताया एवाऽनेन ग्रहणादिति समाधत्ते तन्न, प्रत्यक्षपृष्ठभाविनो विकल्पस्याऽपि प्रत्यक्षगृहीतमात्राध्यवसायित्वेन 'नाऽनवस्था'-निरस्तशङ्कव्याप्तिज्ञानजननाय अन्तरोदीयमानां व्यभिचारशङ्कां निरसितुमनिष्टापादनं आवश्यकम् । तच्च न व्याप्तिज्ञानं विना सम्भवति इति व्याप्तिज्ञानेऽपि व्याप्तिज्ञानान्तरापेक्षा, तत्रापि तदन्तरापेक्षा एवं क्रमेण एकस्मिन्नेव व्याप्तिज्ञाने कर्तव्येऽनन्तानन्तव्याप्तिज्ञानानामपेक्षणीयतया अनवस्था समापतति इति तन्निरासः योग्यताबलात् ग्रन्थकृता दर्शितः । निर्विकल्पस्यैव मुख्यं प्रामाण्यं स्वीकुर्वतां बौद्धानां मते विचारात्मकस्य तर्कस्य विकल्परूपत्वेन प्रामाण्यं न सम्भवति इति तेषां मतमाशङ्कते ऽप्रत्यक्षपृष्ठभाविविकल्प0' इत्यादिना। 'तन्न' इत्यादिना विकल्प्य दूषयति । तथाहि-ननु किं तर्कस्य विकल्परूपतया अप्रामाण्यं प्रत्यक्षपृष्ठभावित्वेन तद्गृहीतमात्रग्राहित्वकृतम्, आहोस्वित् तत्पृष्ठभावित्वेऽपि तदगृहीतसामान्यग्राहित्वकृतम् ? तत्र नाऽऽद्यः, प्रत्यक्षगृहीतस्वलक्षणमात्रग्राहित्वेन विकल्पस्य अप्रामाण्येऽपि तस्य सकलोपसंहारेण व्याप्त्यनवगाहितया अस्मदभ्युपगततर्कप्रामाण्यक्षतेरभावात् । न द्वितीयः, प्रत्यक्षागृहीतसामान्यविषयकत्वेऽपि प्रत्यक्षपृष्ठभाविनो विकल्पस्य अनुमानवत् प्रामाण्ये बाधाभावात् । बौद्धा अपि अवस्तुभूतसामान्यभासकत्वेन अनुमितेः प्रत्यक्षवत् साक्षात्स्वलक्षणात्मकग्राह्यजन्यत्वाभावेऽपि तस्याः अतव्यावृत्तिरूपसामान्यात्मना ज्ञायमानविशेषप्रतिबद्धस्वलक्षणात्मकलिङ्गजन्यतया 'प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम्' इत्यादिना प्रामाण्यं समर्थयन्ते । समर्थयन्ते च ते पुनः दृश्यप्राप्ययोरैक्याध्यवसायेन अविसंवादबलात् प्रत्यक्षस्य इव अनुमितेरपि प्राप्यानुमेययोरैक्याध्यवसायरूपाविसंवादबलादेव प्रामाण्यम् । एतदेव च तस्याः व्यवहारतः प्रामाण्यं गीयते ।
Page #149
--------------------------------------------------------------------------
________________ 118 सटीकजैनतर्कभाषायां सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावात् । तादृशस्य तस्य सामान्यविषयस्याऽप्यनुमानवत् प्रमाणत्वाद्, अवस्तुनिर्भासेऽपि परम्परया पदार्थप्रतिबन्धेन भवतां व्यवहारतः प्रामान्न्य्प्र्सिद्धेः। तादृशस्य सर्वोपसंहारेण व्याप्तिग्राहकस्य, तस्य-तर्कस्य । सामान्यविषयस्येति । वस्तुभूतं सामान्यं न बौद्धाभ्युपगमे इत्यतोऽवस्तुभूतसामान्यविषयकस्याऽपीत्यर्थः । भवन्मते सामान्यं यद्यपि न वस्तुभूतं तथापि तद्विषयस्याऽनुमानस्य प्रामाण्यं भवतोऽप्यनुमतम्, तथैवाऽस्याऽपि प्रामाण्यं स्यादेवेत्यावेदयितुम् अनुमानवदिति दृष्टान्तोद्भावनम् । यथा चाऽवस्तुभूतसामान्यविषयकस्याऽप्यनुमानस्य न साक्षाद् वस्तुभूतस्वलक्षणात्मकग्राह्यजन्यत्वं प्रत्यक्षवत्, तथापि अतद्व्यावृत्तिलक्षणसामान्यरूपेण ज्ञायमानो यः स्वलक्षणात्मा विशेषः, तेन प्रतिबद्धं यत् स्वलक्षणात्मकं लिङ्गम्, तेन जन्यत्वात् परम्परया स्वलक्षणजन्यत्वं सम्भवत्येव । यथा च व्यवहारतोऽनुमानस्य प्रामाण्यं तथैव तर्कस्याऽपि । व्यवहारतः प्रामाण्यं नाम-अनुमाय प्रवृत्तौ स्वलक्षणं प्राप्यते इति प्रवृत्तिविषयस्वलक्षणाऽनुमानविषयसामान्ययोरैक्याध्यवसायादनुमानविषयस्याऽपि प्राप्तिरित्यर्थप्रापकत्वमेव । तच्च तर्के ऽपि-तद्विषयस्याऽपि प्राप्यस्वलक्षणेन सहैक्याध्यवसायसम्भवादित्याशयेनाऽऽहावस्तुनिर्भासेऽपि तर्के सामान्यस्य भवन्मतेनाऽवस्तुनः सामान्यस्य प्रतिभासनेऽपि, परम्परया साध्यसाधनदर्शनविषयस्वलक्षणपरम्पराजन्यत्वतः, पदार्थप्रतिबन्धेन-दर्शनविषयस्वलक्षणात्मकपदार्थसम्बन्धेन, भवतां-बौद्धानां, व्यवहारतः प्रामाण्यस्य अर्थप्रापकत्वलक्षण-सांव्यवहारिकप्रामाण्यस्य, प्राप्यविकल्पयोरैक्याध्यवसायतः स्वलक्षणस्य प्राप्तौ तदैक्याध्यवसितस्य विकल्पस्य सामान्यस्याऽपि प्राप्तेः, प्रसिद्धः सम्भवात् । अनुमानेऽपि अनुमेयसामान्यैक्याध्यवसितस्वलक्षणप्रतिबद्धलिङ्गस्वलक्षणजन्यत्वलक्षणपरम्परया स्वलक्षणप्रतिबन्धेनैव भवतां व्यवहारतः प्रामाण्यप्रसिद्धिः, सा प्रकृतेऽपि तुल्यैवेति यद्यनुमानस्य प्रामाण्ये भवतामनुमतिः, तदा तर्कस्य प्रामाण्ये द्वेषो निर्निबन्धन एवेति भावः । बौद्धानां प्रत्यक्षानुपलम्भपञ्चकाद् व्याप्तिग्रहाभ्युपगमस्य मिथ्यात्वं तदभ्युपगमोपतथा च यथा बौद्धमते अनुमानस्य प्रामाण्यं व्यवहारतो न विरुद्धम् तथा अस्मन्मते तर्कप्रामाण्यमपि न विरोधास्पदमिति भावः । 'अवस्तु0'-अनुमानस्य वस्तुभूतस्वलक्षणविषयानवगाहित्वेऽपि इत्यर्थः । 'परम्परया'-अनुमीयमानविषयव्याप्तस्वलक्षणात्मकलिङ्गजन्यत्वात् इत्यर्थः ।
Page #150
--------------------------------------------------------------------------
________________ 119 तर्कसम्बन्धिमतान्तरखण्डनम् दर्शनपुरस्सरमुपदर्शयति यस्तु-अग्निधूमव्यतिरिक्तदेशे प्रथमं धूमस्याऽनुपलम्भ एकः, तदनन्तरमग्नेरुपलम्भः, ततो धूमस्येत्युपलम्भद्वयम्, पश्चादग्नेरनुपलम्भोऽनन्तरं धूमस्याऽनुपलम्भ इति द्वावनुपलम्भाविति प्रत्यक्षानुपलम्भपञ्चकाद् व्याप्तिग्रह-इत्येतेषां सिद्धान्तः । तदुक्तं "धूमाधीर्वह्निविज्ञानं, धूमज्ञानमधीस्तयोः । प्रत्यक्षानुपलम्भाभ्यामिति पञ्चभिरन्वयः ॥ " इति । स तु मिथ्या-उपलम्भानुपलम्भस्वभावस्य द्विविधस्याऽपि प्रत्यक्षस्य सन्निहितमात्रविषयतयाऽविचारकतया च देशादिव्यवहितसमस्तपदार्थगोचरत्वायोगात् । एतेषां-बौद्धानाम् । तत्र तेषां सम्मतिमुपदर्शयति-तदुक्तमिति । धूमाधी:= धूमस्याऽनुपलम्भः, अधीस्तयोः वह्निधूमयोः क्रमेणाऽनुपलम्भौ, अन्वयः व्याप्तिग्रहणम् । स तु मिथ्या-उक्तबौद्धसिद्धान्तो मिथ्या । तत्र हेतुमाह-उपलम्भेति । नैयायिकाः त्वन्यादृशमेव तर्कमुपेत्य, तस्य प्रमाणसहकारित्वेन प्रमाणानुकूलत्वेन च प्रमाणानुग्राहकत्वमेव, न तु स्वतः प्रामाण्यमित्युपगच्छन्ति । तन्मतमुपदर्थ्य प्रतिक्षिपति यत्तु-व्याप्यस्याऽऽहार्यारोपेन व्यापकस्याऽऽहार्यप्रसञ्जनं तर्कः । स च विशेषदर्शनवद् विरोधिशङ्काकालीनप्रमाणमात्रसहकारी, विरोधिशङ्कानिवर्तकत्वेन तदनुकूल एव तर्कस्य न स्वतः प्रामाण्यं किन्तु प्रमाणसहकारितया प्रमाणानुकूलतया वा प्रमाणानुग्राहकत्वमेव इति नैयायिकमतमुपन्यस्यति 'यत्तु' इत्यादिना । / 'आहार्यप्रसञ्जनम्'-बाधनिश्चयकालीनेच्छाजन्यं प्रत्यक्षं ज्ञानमाहार्यज्ञानम् । पर्वते धूम स्वीकृत्य वह्निमाशङ्कमानं प्रति यत् 'यदि वह्निर्न स्यात् तहि अत्र धूमोऽपि न स्यात्' इत्यनिष्टापादनम्, तद् व्याप्यस्य आहार्यारोपेण व्यापकस्य आहार्यप्रसञ्जनम्, तत्र वढ्यभावस्य व्याप्यत्वात् धूमाभावस्य च व्यापकत्वात् । धूमाभावाभावरूपधूमवत्तया निर्णीते पर्वते vaqyabhAvarUpavyApyAropeNa धूमाभावरूपव्यापकापादनस्य आहार्यज्ञानरूपत्वं सुस्पष्टमेव । "विशेषदर्शनवद्-यथा स्थाणुर्वा पुरुषो वा इत्यादिसंशयदशायां एकतरकोटिव्याप्यवत्तारूपविशेषदर्शनम् एकतरकोटिविषयके निर्णये जननीये इन्द्रियं सहकरोति, यथा वा तद् अपरकोटिनिवारकमात्रम्, तथा तर्कोऽपि प्रमाणं सहकरिष्यति विरोधिशङ्कामानं वा निवर्त्य प्रमाणानुकूलो भविष्यति इत्यर्थः । 'विरोधिशङ्का0'-तर्कस्य प्रमाणानुग्राहकत्वं द्वधा सम्भवति-विरोधिशङ्काकालीनप्रमाणकार्यकारित्वरूपसहकारित्वेन प्रमाणकार्यप्रतिबन्धकविरोधिशङ्कापसारणमात्रेण वा । तत्र
Page #151
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां 120 वा । न चाऽयं स्वतः प्रमाणम् - इति नैयायिकैरिष्यते; आहार्यारोपो बाधनिश्चयकालीनमिच्छाजन्यं तदभाववति तज्ज्ञानम्, स्वविरोधिधर्मितावच्छेदकस्वप्रकारकं ज्ञानं वा । तच्च नियमतो मानसप्रत्यक्षमेव - परोक्षज्ञानस्याऽऽहार्यत्वानभ्युपगमात् । तथा च धूमस्य वह्निजन्यत्वलक्षणबाधनिश्चयकाले, वह्निजन्यत्वाभावव्याप्यस्य वह्निव्यभिचारित्वस्याऽऽहार्यारोपेण 'धूमो यदि वह्निव्यभिचारी स्यादित्येवं रूपेण, वह्निव्यभिचारित्वव्यापकस्य वह्निजन्यत्वाभावस्याऽऽहार्यप्रसञ्जनं 'वह्निजन्यो न स्यादित्येवंरूपं तत् तर्क इत्यर्थः । स च=उक्तलक्षणतर्कश्च । विशेषदर्शनवदिति । 'अयं स्थाणुर्न वे ऽति विरोधिस्थाणुत्वस्थाणुत्वाभावकोटिसंशयकाले यथा स्थाणुत्वप्रकारकनिश्चयात्मकप्रत्यक्षप्रमाकरणेन्द्रियप्रमाणस्य सहकारि स्थाणुत्वव्याप्यशाखादिमत्त्वनिश्चयलक्षणं विशेषदर्शनम्, न तु स्वातन्त्र्येण प्रमाणम्; तथा तर्कोऽप्ययं व्याप्तिविरोधिव्यभिचारशङ्काकालीनस्य व्याप्तिग्राहकान्वयव्यतिरेकसहचारग्रहलक्षणप्रत्यक्षप्रमाणस्य सहकारी, न तु स्वातन्त्र्येण प्रमाणमित्यर्थः । एकधर्मावच्छिन्नकार्यतानिरूपितकारणतावत्त्वलक्षणस्य स्वासमवधानप्रयुक्तफलोपधायकत्वाभाववत्कारणान्तरकत्वलक्षणस्य वा सहकारित्वकल्पनापेक्षया विरोधिशङ्कानिवर्त्तकत्वकल्पने लाघवमभिसन्धायोक्तं- विरोधिशङ्कानिवर्त्तकत्वेनेति । व्याप्तिज्ञानविरोधिव्यभिचारशङ्कानिवर्त्तकत्वेनेत्यर्थः । तदनुकूल एव = व्याप्तिज्ञानानुकूल एव । अयम् = अनन्तरोपदर्शितः तर्कः, स्वतः-साक्षात् । तन्न, व्याप्तिग्रहरूपस्य तर्कस्य स्वपरव्यवसायित्वेन स्वतः प्रमाणत्वात् । पराभिमततर्कस्याऽपि क्वचिदेतद्विचाराङ्गतया, विपर्ययपर्यवसायिन आहार्यशङ्काप्रथमपक्षमपेक्ष्य द्वितीयपक्षानुसरणे लाघवात् उक्तम् 'विरोधिशङ्कानिवर्त्तकत्वेन' इत्यादि । सहकारित्वं हि एकधर्मावच्छिन्नकार्यतानिरूपितकारणतावत्त्वम्, यथा-दण्डस्य कुम्भकारसहकारित्वम्, तदसमवधानप्रयुक्तफलोपधायकत्वाभाववत् तत्कत्वं वा, यथा- उत्तेजकमण्यादेः वह्निसहकारित्वम् यथा वा अदृष्टस्य कुम्भकारादिसहकारित्वम् । द्विविधस्याऽपि प्रमाणसहकारित्वस्य तर्के कल्पनमपेक्ष्य विरोधिशङ्कानिवर्तकत्वमात्रकल्पने लाघवात् । 'क्वचिदेतत्'' - यत्र व्याप्तिग्रहानन्तरं 'पक्षे हेतुरस्तु साध्यं मास्तु' इति व्यभिचाराशङ्का समुल्लसेत्, तत्र 'यदि पर्वते वह्निर्न स्यात् तदा धूमोऽपि न स्यात्' इति व्याप्यारोपाहितस्य व्यापकारोपस्य नैयायिकाभिमतस्य तर्कस्य धूमाभावाभाववत्तया वह्न्यभावाभाववत्त्वरूपविपर्ययसाधन 1. यस्मिन् ज्ञाने स्वं (=वह्निमत्त्वादि) प्रकार:, स्वस्य विरोधी धर्मो (- निर्वह्नित्वादि) धर्मितावच्छेदकः, तद् ज्ञानं (- निर्वह्निः पर्वतो वह्निमानित्यादि) आहार्यम् ।
Page #152
--------------------------------------------------------------------------
________________ पराभिमततर्कविचारः 121 विघटकतया, स्वातन्त्र्येण शङ्कामात्रविघटकतया वोपयोगात् । तन्न-उक्तनैयायिकमतं न समीचीनम् । पराभिमतश्च तर्को नाऽस्माभिर्व्याप्तिग्राहकप्रमाणतयेष्यते, किन्तु सकलदेशकालाद्यवच्छेदेन साध्यसाधनभावादिविषयक ऊह एव त्थेस्स्य्ते। तस्य च व्याप्तिग्रहरूपस्य स्वपरव्यवसायित्वलक्षणप्रामाण्याक्रान्तत्वेन स्वतः प्रामाण्यं स्यादेवेत्याह-व्याप्तिग्रहेति । तत् किं व्याप्यारोपेण व्यापकारोपरूपस्य तर्कस्य नैयायिकाभिमतस्य निरुपयोगित्वमेव? नेत्याह-पराभिमतेति । नैयायिकाभिमततर्कस्येत्यर्थः । क्वचिद्-यत्र तर्केणाऽस्मदभिमतेन व्याप्तिग्रहप्रसङ्गः तत्र । एतद्विचाराङ्गतया तर्केण यद् व्याप्तिसमर्थनात्मा विचारः, तदनुकूलतया । कथं तत्राऽऽनुकूल्यमस्त्यस्येत्यपेक्षायामाह-विपर्ययेति । अनिष्टापादनरूपस्य तर्कस्य मूलशैथिल्यादिविरहेण तर्काभासताविरहेण विपर्ययपर्यवसानमावश्यकम्, धूमो यदि वह्निव्यभिचारी स्याद् वह्निजन्यो न स्यादित्यस्य विपर्ययस्तु 'अस्ति वह्निजन्यो धूमः, तस्माद् न वह्निव्यभिचारी' / अनेन विपर्ययेण वह्निव्यभिचारित्वाभावे निश्चिते वह्निव्यभिचारित्वशङ्का व्यवच्छिद्यते । ततश्चाऽनुकूलमेव व्याप्तिग्राहकः तर्कः स्वकार्यसाधनाय प्रभवतीति आहार्यशङ्काविघटकत्वेन तर्कविचाराङ्गतयोपयोग इति नाऽस्याऽपि निरुपयोगित्वमित्यर्थः । यत्र तु व्याप्तिविचारो नाऽधिकृतः, तत्राऽऽहार्यशङ्काऽपि नाऽस्त्येव, अथापि विषयपरिशोधनाय स्वातन्त्र्येण तर्क आद्रियते-यदि वह्निर्न स्याद् धूमोऽपि न स्यादित्यादिः । तत्र वह्नि विनाऽपि धूमस्य या शङ्का, तादृशशङ्काविघटकतया स्वातन्त्र्येणैव पराभिमतस्य तर्कस्योपयोगः । अत एवाऽऽत्माश्रयान्योन्याश्रयचक्रकानवस्थालाघवगौरवादयो विषयपरिशोधका बहवः तर्कस्य भेदा:-तेष्वपि स्वं यदि सापेक्षं स्यात् स्वभिन्नं स्यादित्यादिरूपेणाऽनिष्टा पर्यवसायित्वेन आहार्यशङ्काविघटकतया व्याप्तिनिर्णय एव उपयोगः । यत्र पुनर्व्याप्तिविचारो न प्रस्तुतः न वा तादृशी आहार्यशङ्का तत्र विचारानङ्गत्वेपि स्वातन्त्र्येणैव शङ्कामात्रविघटकतया तादृशस्य तर्कस्य उपयोगित्वम् इति भावः । 1. तर्के दोषत्रयं सम्भवति-1. इष्टापत्तिः-हृदो निर्वह्निः स्याद् निधूमः स्यादित्यत्र धूमाभावस्य हृदे इष्टत्वाद् न विपर्ययपर्यवसानम् । 2. मूलशैथिल्यम्-हृदो निर्वह्निः स्याद् द्रव्यं न स्यादित्यत्र वयभावद्रव्यत्वाभावयोआप्तिविरह: 3. विपर्यये तर्ककोटिमात्रापर्यवसानं-यदि रूपं चक्षरितराग्राह्यत्वे सति चक्षां न स्यात्तर्हि ग्राह्यं न स्यादित्यत्र । एतद्दोषत्रयदुष्टस्तर्कस्ताभास इत्युच्यते । तादृशो यो न भवति तस्याऽवश्यं विपर्यये पर्यवसानं भवति । (न्यायसिद्धान्तमुक्तावली-किरणावली टीका, कारिका 137)
Page #153
--------------------------------------------------------------------------
________________ 122 सटीकजैनतर्कभाषायां पादनावतारसम्भवादित्याशयेनाऽऽह-स्वातन्त्र्येणेति । शङ्कामात्रेति । इदमत्राऽवच्छेदकमिदं कस्माद् न, इदं च कारणमिदं कस्माद् नेत्यादिशङ्कामात्रेत्यर्थः । ननु यदि शङ्कामात्रविघटकतया नैयायिकाभिमतस्याऽपि तर्कस्योपयोगित्वमुपदर्थ्य नैयायिकं प्रत्यनुग्रहः स्याद्वादिना भवता क्रियते, तदाऽज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं समर्थयमानो धर्मभूषणोऽपि भवताऽनुग्राह्य एव । अन्यथाऽपक्षपाति स्वात्मगतं न स्यादित्यत आह इत्थं चाऽज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं धर्मभूषणोक्तं सत्येव तत्र मिथ्याज्ञानरूपे व्यवच्छेद्ये सङ्गच्छते, ज्ञानाभावनिवृत्तिः त्वर्थज्ञातताव्यवहारनिबन्धनस्वव्यवसितिपर्यवसितैव सामान्यतः फलमिति द्रष्टव्यम् । इत्थम् उक्तदिशा परकीयतर्कस्योपयोगित्वसमर्थने । सत्येव मिथ्याज्ञानरूपे व्यवच्छेद्ये, तत्र = ज्ञानरूपे तर्केऽज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं धर्मभूषणोक्तं सङ्गच्छते इत्यन्वयः । अन्यज्ञानानामपि प्रामाण्यं समारोपलक्षणमिथ्याज्ञानव्यवच्छेदकत्वादेव, तत् तर्कस्याऽपि समस्तीति स्यात् तस्याऽपि प्रामाण्यम् । यदि च मिथ्याज्ञानं व्यवच्छेद्यमस्य नाऽङ्गीक्रियते तदा न भवेदेव प्रामाण्यमिति । __ यद्वा ज्ञानस्य फलमज्ञाननिवृत्तिः, यतश्चाऽर्थे ज्ञातताव्यवहारः, अज्ञानं च ज्ञानाभावः, तन्निवृत्तिर्ज्ञानम्, तच्च स्वसंविदितत्वात् फलम्, स्वव्यवसितित्वेन फलत्वस्य पूर्वं व्यवस्थापितत्वात् । स्वसंविदितं च तर्कज्ञानमपि, तदात्मकफलाव्यभिचारित्वादपि भवति प्रमाणमिति धर्मभूषणोऽपि स्याद्वादिनाऽनुगृहीतः स्यादेवेत्याह-ज्ञानाभावेति । न्यायमते व्यवसायस्य ___'नैयायिकानुरोधेन यदि शङ्कामात्रविघटकतया तर्कस्य उपयोगित्वं जैनेनापि स्वीक्रियते तर्हि धर्मभूषणेन न्यायदीपिकायां अज्ञाननिवर्तकतया समर्थितं तर्कस्य प्रामाण्यं कथं सङ्गमनीयमित्याशङ्कामपाकर्तुमाह 'इत्थं च' इति । तथा च अज्ञानपदस्य तत्र मिथ्याज्ञानपरत्वेन मिथ्याज्ञाननिवर्तकत्वं तर्कस्य तत्र धर्मभूषणाभिप्रेतत्वेन बोद्धव्यम् इति न कश्चिद्विरोधः । ननु यदि व्याप्तिविषयकसंशयात्मकमिथ्याज्ञाननिवर्तकतया तर्कस्य प्रामाण्यं समर्थ्यते तर्हि प्रमाणसामान्यफलतया ज्ञानाभावरूपाऽज्ञाननिवृत्तिः जैनाभिप्रेता तर्कप्रमाणफलत्वेन कथं निर्वहेत् इत्याशङ्कायामाह-'ज्ञानाभावनिवृत्तिः' इत्यादि । तथा च जैनमते ज्ञानमात्रस्य स्वप्रकाशतया तर्कस्याऽपि स्वप्रकाशत्वेन स्वव्यवसितिपर्यवसायित्वम् । स्वव्यवसितेश्च विषयव्यवसितिगर्भिततया बाह्यविषयज्ञातताव्यवहारप्रयोजकत्वेन विषयाज्ञाननिवृत्तिरूपत्वमिति वस्तुतः स्वव्यवसितेरेव ज्ञानाभावनिवृत्तिरूपतया न तर्कस्याऽपि अज्ञाननिवृत्तिरूपसामान्यफलानुपपत्तिः ।
Page #154
--------------------------------------------------------------------------
________________ अनुमानम् 123 फलमनुव्यवसायः, तस्मिन् सति ज्ञानलक्षणप्रत्यासत्त्या व्यवसायलक्षणज्ञानस्य विषयतयाऽर्थे प्रतिभासादर्थो ज्ञात इति व्यवहारो भवति, जैनमते च व्यवसायज्ञानमेव स्वसंविदितमनुव्यवसायस्थानम्, तदेवाऽर्थे ज्ञातताव्यवहारनिबन्धनत्वात् फलम्, तच्च सर्वस्य ज्ञानस्याऽविशिष्टमित्याशयः । अनुमाननिरूपणम् अनुमानं निरूपयतिसाधनात् साध्यविज्ञानमनुमानम् । अत्र अनुमानमिति लक्ष्यनिर्देशः, साधनात् साध्यविज्ञानमिति लक्षणनिर्देशः । एतच्चाऽनुमानसामान्यलक्षणम्, विशेषलक्षणमग्रे वक्ष्यते । स्वार्थपरार्थभेदेनाऽनुमानस्य द्वैविध्यं दर्शयतितद् द्विविधं-स्वार्थ परार्थं च । तद्-अनुमानम् । तत्र हेतुग्रहण-सम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम्, यथा गृहीतधूमस्य स्मृतव्याप्तिकस्य 'पर्वतो वह्निमा निति ज्ञानम् । तत्र-स्वार्थानुमान-परार्थानुमानयोर्मध्ये । हेतुग्रहण-सम्बन्धस्मरणकारणकं साध्यविज्ञानमिति लक्षणनिर्देशः, स्वार्थमिति लक्ष्यनिर्देशः । यथा महानसे वह्निधूमयोर्गृहीताविनाभावस्य पुंसः पर्वतसमीपं गतस्य प्रथमं पर्वते धूमस्य ग्रहणं-'पर्वतोऽयं धूमवानि ति, ततो वह्निधूमयोः पूर्वगृहीतस्य व्याप्तिरूपसम्बन्धस्य स्मरणं-'वह्निव्याप्तो धूम' इत्याकारकं, तदनन्तरं 'पर्वतो वह्निमाऽनिति ज्ञानं समुत्पद्यते तद् अनुमानम् अनुमितिः । तत्र धूमग्रहणं करणं व्याप्तिस्मरणं व्यापार इत्येवाऽभ्युपेयते, न तु 'वह्निव्याप्यधूमवान् पर्वत' इति परामर्शस्याऽपि तत्र कारणत्वमिष्यते इत्याशयेन तद् उदाहरति-यथेति । अनुमितेः प्राक्काले गृहीतो धूमो येन प्रमात्रा स गृहीतधूमः तस्य, धूमदर्शनलक्षणोद्बोधकवशात् स्मृता व्याप्सिर्वह्निधूमयोर्येन स स्मृतव्याप्तिकः तस्य, 'पर्वतो वह्निमाऽनिति पर्वतविशेष्यकवह्निप्रकारकं ज्ञानं स्वगताज्ञाननिवृत्तिप्रयोजकत्वात् स्वार्थानुमानमित्यर्थः । ___अत्र अनुमाने हेतुग्रहण-व्याप्तिलक्षणसम्बन्धस्मरणयोर्यत् कारणत्वं तत् समुदितयोरेव, न त्वेकैकस्य । येन पूर्वं व्यातिरनुभूता, इदानीं तु न स्मर्यते, येन च पूर्वं नाऽनुभूतैव व्याप्तिः, तयोः पुंसोलिङ्गग्रहेऽप्यनुमानानुदयादिति लिङ्गग्रहणमात्रस्य; यस्य च व्याप्तिस्मरणं समस्ति, लिङ्ग
Page #155
--------------------------------------------------------------------------
________________ 124 सटीकजैनतर्कभाषायां ग्रहणं तु तदानीं नाऽस्ति, तस्य व्याप्तिस्मरणे सत्यप्यनुमानानुत्पादादिति व्याप्तिस्मरणमात्रस्य च व्यभिचारेण कारणत्वासम्भवादित्याह अत्र हेतुग्रहण - सम्बन्धस्मरणयोः समुदितयोरेव कारणत्वमवसेयम्, अन्यथा विस्मृताप्रतिपन्नसम्बन्धस्याऽगृहीतलिङ्गकस्य च कस्यचिदनुमानोत्पादप्रसङ्गात् । एवकारेणैकैकस्य व्यवच्छेदः । अन्यथेति - केवलस्य हेतुग्रहणस्य केवलस्य व्याप्तिस्मरणस्य च कारणत्वाभ्युपगमे । विस्मृताप्रतिपन्नसम्बन्धस्येत्यनेन विस्मृतसम्बन्धस्याऽप्रतिपन्नसम्बन्धस्य च ग्रहणम् । तत्राऽनुमानोत्पादश्च न भवतीत्यत एकैकस्य न कारणत्वमिति भावः । स्वार्थानुमानप्रसङ्गे हेतुग्रहणसम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थमित्युक्तम्, तत्र को हेतुरित्याकाङ्क्षायामाह - निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः, न तु त्रिलक्षणकादिः । निश्चिता या साध्यं विना हेतोरनुपपत्तिः, सा निश्चितान्यथानुपपत्तिः सैवेका लक्षणं यस्य स निश्चितान्यथानुपपत्त्येकलक्षणः । एवं च निश्चितान्यथानुपपत्तिमत्त्वं हेतोर्लक्षणमित्यर्थः । एकलक्षणेत्युक्तेर्व्यवच्छेद्यमाह - न त्विति । आदिपदेन पञ्चलक्षणकस्योपग्रहः । पक्षसत्त्वसपक्षसत्त्व-विपक्षासत्त्वैतद्रूपत्रयवत्त्वं त्रिलक्षणकत्वम् । पक्षसत्त्व - सपक्षसत्त्व - विपक्षासत्त्वाऽबाधितत्वा-'सत्प्रतिपक्षितत्वेत्येतत्पञ्चरूपोपपन्नत्वं पञ्चलक्षणत्वम् । तत्रोक्तत्रिलक्षणको हेतुरिति बौद्धा अभ्युपगच्छन्ति । तन्मतं प्रतिक्षेतुमुपन्यस्यति -- तथाहि - त्रिलक्षण एव हेतुरिति बौद्धाः । पक्षधर्मत्वाभावेऽसिद्धत्वव्यवच्छेदस्य, सपक्षे एव सत्त्वाभावे च विरुद्धत्वव्युदासस्य, विपक्षेऽसत्त्वनियमाभावे चाऽनैकान्तिकनिषेधस्याऽसम्भवेनाऽनुमित्यप्रतिरोधानुपपत्तेरिति । त्रिलक्षण एवेत्येवकारेण एकलक्षणकस्य पञ्चलक्षणकस्य च हेतोर्व्यवच्छेदः । उक्तत्रिलक्षणरहितस्य हेत्वाभासस्य सद्धेतुत्वापनोदाय त्रिलक्षणकत्वं हेतोरिष्यते बौद्धैः । तत्र त्रिरूपमध्यात् केन कस्य व्यपोह इत्यपेक्षायामाह - पक्षेति । पक्षसत्त्वं पक्षधर्मत्वम्, तद्रूपस्य हेतुलक्षणघटकत्वाभावे ऽशब्दोऽनित्यः - चाक्षुषत्वादित्यत्र शब्दरूपपक्षेऽसतः चाक्षुषत्वस्य अनुमितिनिरूपितकारणतायां पक्षद्वयं वर्तते - हेतुग्रहण- संबन्धस्मरणयोर्द्वयोरेव समुदितयोः कारणत्वमिति एकः पक्षः, नोक्तयोर्द्वयोः कारणत्वं किन्तु तद्द्वयजन्यस्य एकस्यैव लिङ्गपरामर्शस्य अनुमितिकारणत्वमित्यपरः पक्षः । अत्र ग्रन्थकृता प्रथमं पक्षमाश्रित्योक्तम् 'समुदितयो:' इति ।
Page #156
--------------------------------------------------------------------------
________________ हेतुलक्षणम् 125 स्वरूपासिद्धस्य, सपक्षे घटादौ सत्त्वेन, विपक्षे शशशृङ्गादावसत्त्वेन, सपक्षसत्त्वविपक्षासत्त्वलक्षणरूपद्वयसद्भावाद्, असिद्धत्वेऽपि हेतुत्वप्राप्तेरसिद्धत्वव्यवच्छेदस्याऽसम्भवेन चाक्षुषत्वहेतुनाऽपि शब्देऽनित्यत्वानुमितिः स्यादिति तत्प्रतिरोधो न भवेदित्यर्थः । असिद्धत्वव्यवच्छेदस्येत्यस्य असम्भवेनेत्यनेनाऽन्वयः । सपक्षसत्त्वस्य हेतुलक्षणघटकत्वाभावे च विरुद्धस्याऽपि साध्यानुमापकत्वं स्यादित्याह-सपक्षे एवेति । विरुद्धत्वव्युदासस्येत्यस्य असम्भवेनेत्यनेनाऽन्वयः । विपक्षासत्त्वस्य हेतुलक्षणघटकत्वाभावे व्यभिचारिणो गमकत्वं प्रसज्येतेत्याह-विपक्ष इति । अनुमित्यप्रतिरोधेत्यत्र अनुमितिप्रतिरोधेति पाठो युक्तः । बौद्धमतं प्रतिक्षिपति तन्न, पक्षधर्मत्वाभावेऽपि-'उदेष्यति शकटं-कृत्तिकोदयाद्, उपरि सविताभूमेरालोकवत्त्वाद्, अस्ति नभश्चन्द्रो-जलचन्द्राद्'-इत्यनुमानदर्शनात् । अश्विन्यादिनक्षत्राणां पूर्वपूर्वोदये तदव्यवहितोत्तरनक्षत्राणामवश्यमेवोदय-इति नियमबलादेव, कृत्तिकोदयरोहिण्युदययो.ककालवृत्तित्वेऽपि, अव्यवहितपूर्वकालीनकृतिकोदयतः तदनन्तरोत्तरकालीनरोहिण्युदयलक्षणसाध्यस्याऽनुमितिर्जायते । तत्र यस्मिन् काले साध्यस्य सत्त्वम्, तस्मिन् काले कृत्तिकोदयलक्षणहेतोः सत्त्वाभावात् पक्षधर्मता नाऽस्ति, तथापि ततोऽनुमितिरुत्पद्यते इति । शकट-रोहिणीनक्षत्रम् । विभिन्नकालीनयोः साध्यसाधनभावस्थले पक्षधर्मत्वस्य व्यभिचारमुपदर्श्य विभिन्नदेशस्थयोः साध्यसाधनभावस्थले तमाह-उपरीति । उपरि-ऊर्ध्वदेशे, सविता-सूर्यः । प्रतिबिम्बस्य बिम्बानुमापकत्वं बिम्बमन्तरेण प्रतिबिम्बस्याऽनुपपत्तिलक्षणनियमबलादेवेति तत्रापि पक्षधर्मत्वाभावेऽपि प्रतिबिम्बलक्षणहेतुतो बिम्बलक्षणसाध्यानुमितिर्जायते इत्याह-अस्तीति । नभश्चन्द्रः आकाशस्थितः चन्द्रो बिम्बात्मा, जलचन्द्रो जले चन्द्रप्रतिबिम्बनादाभासमानः चन्द्रः । आदिपदाद्-अभूत् कृत्तिकोदयः-शकटोदयाद्, वृद्धिमान् समुद्रः-चन्द्रोदयाद्, अयं ब्राह्मणः-पित्रोर्ब्राह्मण्याद्, उपरिदेशेऽभूद् वृष्टिः-अधोदेशे नदीपूरवत्त्वाद्, भविष्यति वृष्टिःसाण्डपिपीलिकोर्ध्वसञ्चाराद्-इत्यादेरुपग्रहः । पक्षधर्मत्वस्य साध्यगमकत्वाङ्गत्वं भट्टस्याऽपि न सम्मतम् । तदुक्तं-"पित्रोश्च ब्राह्मणत्वेन, पुत्रब्राह्मणतानुमा । सर्वलोकप्रसिद्धा न, पक्षधर्ममपेक्षते ॥
Page #157
--------------------------------------------------------------------------
________________ 126 सटीकजैनतर्कभाषायां नदीपूरोऽप्यधोदेशे, दृष्टः सन्नुपरिस्थिताम् । नियम्यो गमयत्येव, वृत्तां वृष्टिं नियामिकाम् ॥ " इति । ननु कृत्तिकोदयकालरोहिण्युदयकालद्वयव्यापकस्थूलकाल एव कृत्तिकोदयेन शकटोदयानुमाने पक्षीकरणीयः, तत्र साध्यहेत्वोरुभयोरप्यस्त्येव सद्भावः । एवं सर्वकालवर्त्तिन्याकाशात्मकदेशे तयोरस्ति सद्भाव इत्याकाशं पक्षीकृत्याऽपि पक्षधर्मता सुसम्पाद्येति पराकूतमाशङ्क्य प्रतिक्षिपति न चाऽत्रापि 'कालाकाशादिकं भविष्यच्छकटोदयादिमत् कृत्तिकोदयादिमत्त्वाद्' इत्येवं पक्षधर्मत्वोपपत्तिरिति वाच्यम्, अननुभूयमानधर्मिविषयत्वेनेत्थं पक्षधर्मत्वोपपादने जगद्धर्म्यपेक्षया काककाष्ण्र्येन प्रासादधावल्यस्याऽपि साधनोपपत्तेः । अत्रापीत्यस्य वाच्यमित्यनेनाऽन्वयः । अत्रापि उदेष्यति शकटं कृत्तिकोदयादित्यादावपि । उदेष्यति शकटमित्याद्यनुमाने धर्मितया विषयत्वं कालाकाशादेर्नाऽनुभूयते इति न तस्य पक्षत्वम् । अननुभूयमानस्याऽपि पक्षतया विषयत्वाभ्युपगमे तु 'प्रासादधावल्यमस्ति काककाआ 'दित्यप्यनुमानं भवेत्-जगद्रूपपक्षे प्रासादधावल्यकाककाष्र्ण्ययोः सद्भावादित्याहाननुभूयमानेति । इत्थं कालाकाशादिकं गृहीत्वा । ननु पक्षः साध्यं चेति द्वयं भासते । तत्र हेतोर्यद् व्याप्तिरूपं बलम्, तद्वलाद् व्यापकस्य साध्यस्य भानम्, यच्च पक्षधर्मतारूपं बलम्, तद्बलाद् धर्मिणः पक्षस्य भानमिति व्याप्तिवत् पक्षधर्मताऽपि हेतोरवश्यमभ्युपेया । हेतुबलमन्तरेणैव धर्मिणोऽनुमितौ भाने, नियतस्यैव धर्मिणो भानमिति नियामकाभावाद् न स्यादिति नियतर्मिभानान्यथानुपपत्त्या पक्षधर्मताऽवश्यमुपेयेत्याशयेन पर आह ननु यद्येवं पक्षधर्मताऽनुमितौ नाऽङ्गम्, तदा कथं तत्र पक्षभाननियम इति चेत्, तत्र-अनुमितौ । पक्षधर्मत्वस्याऽनङ्गत्वेऽपि, यद्धर्म्यवच्छेदेन हेतोः साध्यं विनाऽनुपपत्तिः प्रतिसन्धीयते, यद्धर्मिणि हेतोर्ग्रहणं वा साध्यानुमिति जनयितुमलम्, तस्य धर्मिणोऽनुमितौ धर्मितया भानमित्येवं प्रतिनियतर्मिभाननिर्वाहादिति ग्रन्थकृदाह क्वचिदन्यथानुपपत्त्यवच्छेदकतया ग्रहणात् पक्षभानम्, यथा-नभश्चन्द्रास्तित्वं विना जलचन्द्रोऽनुपपन्न इत्यत्र । क्वचिच्च हेतुग्रहणाधिकरणतया, यथा-पर्वतो वह्निमान् 1. नदीपूरो नियम्यः, वृष्टिस्तन्नियामिका ।
Page #158
--------------------------------------------------------------------------
________________ अनुमितौ पक्षभानव्यवस्था 127 धूमवत्त्वादित्यत्र धूमस्य पर्वते ग्रहणाद वह्नेरपि तत्र भानमिति । व्याप्तिग्रहवेलायां तु पर्वतस्य सर्वत्रानुवृत्त्यभावेन न ग्रह इति । ____ अन्यथानुपपत्तिलक्षणव्याप्त्यवच्छेदकतया यस्य धर्मिणो ग्रहणम्, तस्याऽनुमितौ धर्मितया भानमित्युदाहरति-यथा नभश्चन्द्रेति । समुद्रादिदेशान्तरवर्तिचन्द्रं विना न हि जलचन्द्रोऽनुपपन्नः, किन्तु नभसि चन्द्रं विनैवेति नभ एव बिम्बभूतचन्द्रानुमितौ धर्मितया भासतेतस्यैवाऽन्यथानुपपत्तिलक्षणव्याप्त्यवच्छेदकत्वात् । न ह्यन्यदेशस्थितो धूमो गृहीतः सन् स्वाधिकरणदेशातिरिक्तदेशस्थितवल्यनुमिति जनयितुमलमिति यस्मिन् देशे गृहीतः सन् अनुमितं जनयति स एव देशोऽनुमितौ धर्मितया भासते इत्युदाहरति-क्वचिच्चेति । तत्र-पर्वते । ___ व्याप्त्यवच्छेदकतयैव पर्वतस्य कुतो न भानमिति न शक्यं सर्वोपसंहारेण व्याप्तिग्रहणे धूमाधिकरणमात्राननुगामिनः पर्वतस्य विशिष्याऽप्रतिभासनेनाऽवच्छेदकत्वासम्भवादित्याहव्याप्तिग्रहेति । अन्यथानुपपत्तिलक्षणव्याप्त्यवच्छेदकता, हेतुग्रहणीयाऽधिकरणविधया विषयता वा, नाऽनुमितौ पक्षस्य प्रतिनियतस्य धर्मिविधया भाने प्रयोजिका; किन्त्वन्तर्व्याप्तेरेवाऽनुमितौ प्रयोजकत्वेन, साध्यहेत्वोः पक्षे एव व्याप्तिरन्तर्व्याप्तिरिति लक्षणलक्षितान्तर्व्याप्तिग्रहे धर्मिविधया पक्षस्याऽवश्यम्भानेन तदीयधर्मविषयतैव तत्र प्रयोजिकेति पक्षधर्मत्वस्य हेतुलक्षणत्वाभावेऽपि नाऽनुमितौ प्रतिनियतधर्मिविषयतानुपपत्तिरिति कस्यचिद् मतं प्रतिक्षेतुमुपन्यस्यति यत्तु अन्तर्व्याप्त्या पक्षीयसाध्यसाधनसम्बन्धग्रहात् पक्षसाध्यसंसर्गभानम, taduktaM"pakSIkRta एव विषये साधनस्य साध्येन व्याप्तिरन्तर्व्याप्तिः, अन्यत्र तु बहिर्व्याप्तिरिति;" अन्तर्व्याप्त्येत्यस्य पक्षसाध्यसंसर्गभानमित्यत्राऽन्वयः । कथम्भावाकाङ्क्षायामुक्तंपक्षीयेति । अन्यथा पक्षीयसाध्यसाधनसम्बन्धस्यैवाऽन्तर्व्याप्तिरूपत्वेन, तत्र तृतीयार्थान्वयानुपपत्तिः1 स्यात् । अथवा पक्षीयसाध्यसाधनसम्बन्धग्रहोऽन्तर्व्याप्तिग्रहपर्यवसितः । विषयिणि अन्तर्व्याप्तिरेव अनुमितिप्रयोजिका । अन्तर्व्याप्तौ चाऽवश्यमेव पक्षस्याऽन्तर्भावः । व्याप्तिज्ञानीया धर्मिविषयतैव अनुमितिधर्मिविषयतायां तन्त्रमिति हेतुलक्षणे पक्षधर्मत्वाऽप्रवेशेऽपि अन्तर्व्याप्तिज्ञानबलादेव तज्जन्यानुमितौ पक्षस्यैव धर्मितया भानं न पुनरन्यथानुपपत्त्यवच्छेदकतया हेतुग्रहणाधिकरणतया वा तस्य भानमित्यभिप्रायेण प्रमाणनयतत्त्वालोकीयम् अन्तर्व्याप्तिबहिआप्तिलक्षणपरं सूत्रमवलम्ब्य कस्यचिदेकदेशिनो मतमुपन्यस्यति-'यत्तु' इत्यादिना । 1. पक्षीयसाध्यसाधनसम्बन्ध एवाऽन्तर्व्याप्तिः । अतो वाक्यस्याऽस्य अन्तर्व्याप्त्याऽन्तर्व्याप्तिग्रहादित्यर्थः स्यात् ।
Page #159
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां 128 चोक्तग्रहे विषयस्य चाऽन्तर्व्याप्तेः कारणत्वविवक्षया तृतीयोपपत्तिः । पक्षीयसाध्यसाधनसम्बन्धस्याऽन्तर्व्याप्तित्वे स्याद्वादरत्नाकरसूत्रं प्रमाणयति - त्दुक्त्मिति। व्याप्तेरन्तरिति विशेषणं तदैव साफल्यमञ्चेद् यद्यन्यादृगपि व्याप्तिः स्यात् । अस्ति चेत् का सा, किञ्च तल्लक्षणमित्यनुयोगे, बहिर्व्याप्तिः सा, दृष्टान्ते एव विषये साध्यसाधनयोर्व्याप्तिर्बहिर्व्याप्तिरिति तल्लक्षणमिति प्रासङ्गिकविचारमवलम्ब्य स्याद्वादरत्नाकरसूत्रं बहिर्व्याप्तिलक्षणप्रकाशकमुपदर्शयति- अन्यत्र त्विति । अन्यत्र = पक्षीकृताद् भिन्ने, दृष्टान्ते इति यावद् । यद्ग्रहणं पक्षे एव भवति साऽन्तर्व्याप्तिः, यद्ग्रहणं पक्षबहिर्भूतदृष्टान्ते एव भवति सा बहिर्व्याप्तिरिति ग्रहणे पक्षान्तर्भावबहिर्भावकृतो नाऽन्तर्व्याप्तिबहिर्व्याप्त्योर्भेदः, किन्तु साध्यवदन्यावृत्तित्वादिलक्षणाऽव्यभिचारस्वरूपाऽन्तर्व्याप्तिः, सा यदि पक्षेऽपि हेतुसाध्ययोः सत्त्वं भवेत् तदैव स्यादित्येतावन्मात्रोपदर्शनार्थमेव 'पक्षीकृत एवेत्यादि तल्लक्षणप्रणयनं सूरेः, बहिर्व्याप्तिस्तु नाऽव्यभिचार:, किन्तु साध्यहेत्वोः सामानाधिकरण्यमात्रम्, तच्च पक्ष भन्ने दृष्टान्तमात्रे साध्यहेत्वोः सद्भावतः उपपद्यते इत्येतावन्मात्रपरमेव 'अन्यत्र तु बहिर्व्याप्तिरिति तल्लक्षणप्रणयनम्, न तु तयोर्व्याप्त्योर्विषयभेदख्यापनार्थं तत् - सार्वत्रिकत्वमन्तरेण व्याप्तेः स्वरूपलाभस्यैवाऽसम्भवेन विषयभेदप्रयुक्तभेदस्य तत्राऽसम्भवात् । तथा च स्वरूपप्रयुक्ताव्यभिचारलक्षणैवैका व्याप्तिर्वास्तविकी, अन्या त्वौपाधिक्येवेत्युक्तसूत्ररहस्यमित्याशयेन प्रदर्शितमतं प्रतिक्षिपति तन्न, अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायनशक्तौ सत्यां बहिर्व्याप्तेरुद्भावनव्यर्थत्वप्रतिपादनेन, तस्याः स्वरूपप्रयुक्ताऽव्यभिचारलक्षणत्वस्य, बहिर्व्याप्तेश्च सहचारमात्रत्वस्य न पक्षान्तर्भावानन्तर्भावकृतोऽन्तर्व्याप्तिबहिर्व्याप्त्योर्भेदः, किन्तु स्वरूपत एव तयोर्भेदः, अन्तर्व्याप्तेः साध्यशून्यावृत्तित्वरूपत्वात्, बहिर्व्याप्तेश्च साध्याधिकरणवृत्तित्वरूपत्वात् । तथा च अनुमितिप्रयोजकान्तर्व्याप्तौ पक्षस्याऽघटकतया न तद्भानबलाद् अनुमितिविषयता तत्र पक्षे निर्वाहयितुं शक्येति अनुमितौ तद्भाननिर्वाहाय अस्मदुक्तैव क्वचिदन्यथानुपपत्त्यवच्छेदकतया इत्यादिरीतिरनुसरणीया । यदि च अन्तर्व्याप्तौ नियमतः पक्षभानं स्यात् तदा अन्तर्व्याप्तिग्रह एव पक्षसाध्यसंसर्गस्य भासितत्वात् किं पृथगनुमित्या ? इत्याशयेन पूर्वोक्तमेकदेशिमतं निराकरोति 'तन्न' इत्यादिना । ततस्तृतीयाविभक्तेरन्वयाऽनुपपत्तिः । अत एवमन्वयः कार्यः - अन्तर्व्याप्त्या पक्षसाध्यसंसर्गभानम्, कथं भानम् ? पक्षीयसाध्यसाधनसम्बन्धग्रहादिति । यतोऽन्तर्व्याप्तिः पक्षीयसाध्यसाधनसम्बन्धरूपा ततस्तद्ग्रहात् पक्षसाध्यसंसर्गभानमित्याशयः । यथाऽत्र - चक्रेण चक्रभ्रम्या घटो जायते । अथवा ज्ञानं प्रति विषयस्य कारणत्वादन्तर्व्याप्तिग्रहं प्रति अन्तर्व्याप्त्याः कारणत्वविवक्षायामपि तृतीयोपपत्तिः ।
Page #160
--------------------------------------------------------------------------
________________ अनुमितौ पक्षभानव्यवस्था 129 लाभात्, सार्वत्रिक्या व्याप्तेविषयभेदमात्रेण भेदस्य दुर्वचत्वात् । यदा च स्वरूपत एवाऽन्तर्व्याप्तिबहिर्व्याप्त्योर्भेदो, न तु विषयभेदकृतः, तदाऽन्तर्व्याप्तिशरीरे पक्षस्याऽप्रविष्टत्वात् तद्ग्रहे न पक्षस्य धर्मितया भानमिति नाऽन्तर्व्याप्तिग्रहीया धर्मिविषयताऽनुमितौ धर्मिविषयतायाः प्रयोजिकेति क्वचिदन्यथानुपपत्त्यवच्छेदकतयेत्यादिदिगेवाऽस्मद्दर्शिताऽवलम्बनीयेत्याशयः । सहचारमात्रत्वस्येत्युक्त्या-वस्तुस्थित्या बहिर्व्याप्तिआप्तिरेव न भवति, नाऽतोऽस्याः साध्यप्रत्यायनशक्तिरपि, साध्यप्रत्यायनशक्तिमाबिभ्राणाया अन्तर्व्याप्तेः सकाशात् स्वरूपत एव भिन्नेयं न स्वगतभेदे विषयभेदमपेक्षते, सार्वत्रिकी त्वन्तर्व्याप्तिः साध्यसामानाधिकरण्यमपि स्वरूपाव्यभिचारात्मकस्वशरीरे प्रवेशयन्त्यपि तत्रोदासीनैव-नियमांशमात्रत एव स्वकार्यजनकत्वाद्, अतो हेतुव्यापकसाध्यसामानाधिकरण्यरूपतां बिभ्राणाऽपि सा नियमांशविनिर्मुक्तसाध्यसहचारमात्रस्वरूपबहिर्व्याप्तितः स्वरूपतो भिन्ना भवत्येव-इत्यावेदितम् । / न चेदेवं तदाऽन्तर्व्याप्तिग्रहकाले एव पक्षसाध्यसंसर्गभानादनुमानवैफल्यापत्तिः विना 'पर्वतो वह्निमाऽनित्युद्देश्यप्रतीतिमिति यथातन्त्रं भावनीयं सुधिभिः । / ____na चेदेवमिति । स्वरूपतोऽन्तर्व्याप्तिबहिर्व्याप्त्योर्भेदो नाऽभ्युपगम्यते, किन्त्वन्तर्व्याप्तौ पक्षस्य सन्निविष्टत्वात् तद्ग्रहे पक्षस्य धर्मितया भानादनुमितौ धर्मितया पक्षस्य भानम्, एतावतैव न हेतोः पक्षधर्मतापेक्षेत्येव यदि स्वीक्रियते इत्यर्थः । तदाऽन्तर्व्याप्तिग्रहकाले एव-यदा सर्वोपसंहारेण साध्यहेत्वोर्व्याप्तिग्रहणम्, तत्काले तस्मिन् व्याप्तिग्रहे एव । 'पक्षसाध्यसंसर्गभानाऽदित्यस्य प्रागेव 'विना "पर्वतो vahnimA"nityuddezyapratIti'miti ग्रन्थ आकर्षणीयः । तथा च 'पर्वतो वह्निमाऽनित्युद्देश्यप्रतीति विनापि पक्षसाध्यसंसर्गभानाद्, अनुमानवैफल्यापत्तिः पर्वतो वह्निमानित्यनुमितेर्वैफल्यं स्याद् । अनुमित्याऽपि पक्षसाध्यसंसर्ग एव बोधनीयः, स चाऽन्तर्व्याप्तिग्रहेण बोधित एवेत्यर्थः । अस्मत्पक्षो युक्तः पूर्वपक्षो वेत्यत्र स्वस्वशास्त्रनिष्णाताः कृतबुद्धयः सुधिय एव प्रमाणम् । तैर्यथा भावयिष्यते तथाऽस्माभिरपि विचारणीयमेवाऽवधारणीयमेव वेति ग्रन्थगौरवभयाद् नाऽत्र विचारसम्भारः प्रकटीक्रियते । पक्षधर्मता तु नाऽनुमितावङ्गमित्येतत्प्रसिद्ध्यैव कृतकृत्या वयमित्याशयेनाऽऽह-यथातन्त्रमिति । स्वसिद्धान्तमनतिक्रम्येत्यर्थः । तथा चाऽपसिद्धान्ताद् बिभ्यतां सुधियामस्मद्दर्शित युक्तिमार्ग एवाऽनुभवपथमागमिष्यतीत्यभिप्रायः । भावनीयं-विचारणीयम् । तथा चाऽऽपाततः परपक्षस्य प्रथमं बुद्धौ भासनेऽपि, विचारतो 1. साध्यप्रत्यायनम् ।
Page #161
--------------------------------------------------------------------------
________________ 130 सटीकजैनतर्कभाषायां बाध्यमानत्वादनुपादेयत्वमेवेत्याशयः । सुधीभिरिति । एतेन-पक्षपाताचान्तस्वान्ताः कुधिय एव, तैरयथावद् विचारणेन परपक्षस्य समर्थनेऽपि न क्षतिः-इति प्रकटितम् । सिद्धे चोक्तदिशा पक्षधर्मताया अनुमित्यनङ्गत्वे, हेतोः पक्षधर्मत्वोपपादनायाऽननुभूयमानप्रकारेण पक्षसाध्यहेतुघटितप्रयोगविन्यासः परस्याऽऽयासमात्रफलक एव । तथा व्यवस्थापिते हेतोरन्यथानुपपत्त्येकलक्षणत्वेन, नैयायिकस्य पक्षसत्त्व-सपक्षसत्त्व-विपक्षासत्त्वैतद्वौद्धोक्तत्रिरूपसहितस्याऽबाधितत्वासत्प्रतिपक्षत्वलक्षणरूपद्वयस्याऽनुमित्यङ्गत्वसमर्थनेन पाश्चरूप्यस्य हेतुलक्षणत्वमित्यभिधानमप्यपहस्तितं भवतीत्याशयेनाऽऽह इत्थं च-'पक्वान्येतानि सहकारफलानि एकशाखाप्रभवत्वाद्-upayuktasahakAraphalava'dityAdau बाधितविषये, 'मूर्योऽयं देवदत्तः-तत्पुत्रत्वाद्-itaratatputrava'dityAdau सत्प्रतिपक्षे चाऽतिप्रसङ्गवारणाय अबाधितविषयत्वासत्प्रतिपक्षत्वसहितं प्रागुक्तरूपत्रयमादाय पाञ्चरूप्यं हेतुलक्षणम् इति नैयायिकमतमप्यपास्तम्, इत्थं पक्षधर्मत्वाभावेऽपि उदेष्यति शकट-कृत्तिकोदयादित्याद्यनुमानदर्शनेन पक्षधर्मत्वस्याऽनुमित्यनङ्गत्वव्यवस्थितौ । पक्वान्येतानीत्यादि हेतुलक्षणमित्यन्तं नैयायिकमतगुम्फनम् । अत्र-एतानि सहकारफलानि पक्वानीति प्रतिज्ञा, एकशाखाप्रभवत्वादिति हेतुः, यद्यदेकशाखाप्रभवं तत्तत् पक्वं यथोपयुक्तसहकारफलमित्युदाहरणम्, एकशाखाप्रभवाणि चैतानि सहकारफलानीत्युपनयः, तस्मात् पक्वानीति निगमनम् । नैयायिकैः पञ्चावयवोपगमात् तन्मतोपदर्शने पञ्चाऽप्यवयवाः प्रयोक्तव्या इत्यावेदनायाऽऽदावित्युक्तम् । बाधितविषये बाधितो विषयः साध्यं यस्य हेतोरेकशाखाप्रभवत्वस्य, स बाधितविषयः तस्मिन् । अस्य अतिप्रसङ्गवारणायेत्यत्राऽतिप्रसङ्गेऽन्वयः । बाधश्च साध्याभाववान् पक्षः । प्रकृतेऽपक्वान्येवाऽऽम्रफलानि पक्षीकृत्य तत्र पक्वत्वं साध्यते इति साध्याभाववान् पक्षः समस्तीति एकशाखाप्रभवत्वहेतुर्बाधितविषयः । मूओऽयमिति । अत्र-अयं देवदत्त इति पक्षः, मूर्ख इति मूर्खत्वं साध्यम्, तत्पुत्रत्वात्-चैत्रपुत्रत्वादिति चैत्रपुत्रत्वं हेतुः, इतरतत्पुत्रवद्-देवदत्तभिन्नचैत्रपुत्रवदिति दृष्टान्तः । इत्यादावित्युपादानादत्राऽपि पञ्चावयवा उपलक्षिता भवन्ति, ते चोपदर्शिता भावनीयाः । अत्र नव्यनैयायिकमते 'साध्याभावव्याप्यवान् पक्षः सत्प्रतिपक्ष' इति लक्षणानुसाराद् मूर्खत्वाभावव्याप्यशास्त्रज्ञत्ववान् देवदत्त इति सत्प्रतिपक्षः । 'स्वसाध्यविरुद्धसाध्याभावसाधक-साध्याभावव्याप्यवत्तापरामर्शकालीन-साध्यव्याप्यवत्तापरामर्शविषयः प्रकृतहेतुः
Page #162
--------------------------------------------------------------------------
________________ हेतुलक्षणचर्चा 131 सप्रतिपक्ष इति प्राचीनमते तु-अयं न मूर्खः शास्त्रज्ञत्वादिति प्रतिस्थापनानुमाने सति, मूर्खत्वविरुद्धमूर्खत्वाभावसाधक - मूर्खत्वाभावव्याप्यशास्त्रज्ञत्ववत्तापरामर्शकालीन - मूर्खत्वव्याप्यतत्पुत्रत्ववत्तापरामर्शविषयः तत्पुत्रत्वहेतुः सत्प्रतिपक्ष इति बोध्यम् । अतिप्रसङ्गवारणाय=बाधितसत्प्रतिपक्षितहेत्वोरलक्ष्ययोः सद्धेतुलक्षणस्याऽतिव्याप्तेर्वारणाय । प्रागुक्तरूपत्रयं - पक्षसत्त्व - सपक्षसत्त्व - विपक्षासत्त्वलक्षणरूपत्रयम् । नैयायिकमतखण्डने हेतुमाह उदेष्यति शकटमित्यादौ पक्षधर्मत्वस्यैवाऽसिद्धेः अत्र कृत्तिकोदयहेतौ पक्षस्य कस्यचिदभावादेव पक्षधर्मत्वस्याऽसिद्ध्या पक्षधर्मघटितपञ्चरूपत्वं सद्धेतुलक्षणं नाऽस्तीति लक्ष्ये तस्मिन् उक्तसद्धेतुलक्षणस्याऽभावादव्याप्तिरित्यर्थः । अलक्ष्येऽपि तत्पुत्रत्वादिलक्षणे दुष्टहेतावेतल्लक्षणमस्तीत्यतिव्याप्तिरप्यत्र दोष इत्याहस श्यामः तत्पुत्रत्वादित्यत्र हेत्वाभासेऽपि पाञ्चरूप्यसत्त्वाच्च । मित्रानाम्नी काचिदङ्गना । तस्याः पञ्च पुत्रा बभूवुः । तत्र चत्वारः श्यामरूपवन्तः, एकस्तु पञ्चमो गौरः । तं गौरं पक्षीकृत्य' मित्रापुत्रत्वेन हेतुना श्यामत्वं कश्चित् साधयन् 'स श्यामः तत्पुत्रत्वाऽदित्यादिन्यायं प्रयुङ्क्ते । अत्र तत्पुत्रत्वहेतौ पक्षसत्त्वादीनि पञ्चाऽपि रूपाणि विद्यन्ते, परं नाऽयं सद्धेतुः -श्यामत्वलक्षणसाध्यव्यापकस्य तत्पुत्रत्वलक्षणहेत्वव्यापकस्य शाकपाकजत्वरूपोपाधेः सत्त्वेन, सोपाधिकत्वाद् व्याप्यत्वासिद्धिलक्षणदोषाक्रान्तत्वेन हेत्वाभासत्वात् । इत्थमलक्ष्यीभूते तस्मिन् लक्षणगमनादतिव्याप्तिरिति न निरुक्तपञ्चरूपोपपन्नत्वं हेतुलक्षणमित्यर्थः । एवं च परोक्तहेतुलक्षणे प्रत्याख्याते सति स्वाभिमताया अन्यथानुपपत्तेरेकस्या एव सर्वसद्धेतुगतत्वाद् दुष्टहेत्ववृत्तित्वाच्च लक्षणत्वमुचितमित्याह निश्चितान्यथानुपपत्तेरेव सर्वत्र हेतुलक्षणत्वौचित्यात् । साध्यस्वरूपं निरूपयितुं तन्निरूपणानुकूलामुपोद्घातसङ्गतिमुपजीवन् परशङ्का मुत्थापयति ननु हेतुना साध्यमनुमातव्यम्, तत्र किंलक्षणं साध्यमिति चेद्, तत्र - अनुमानविषयीभूते साध्येऽवश्यवक्तव्ये सति । लक्षणाधीना लक्ष्यव्यवस्थितिरिति न हि साध्यस्य लक्षणमप्रदर्श्य साध्यस्वरूपमनुमानविषयतया निर्द्धारयितुं शक्यमिति किं 1. यः श्यामत्वं साधयति स न जानाति यद् अयं गौर इतीह ज्ञेयम् । नो चेद् बाधितविषयत्वाभावो नोपलभ्येत ।
Page #163
--------------------------------------------------------------------------
________________ 132 सटीकजैनतर्कभाषायां लक्षणम्-असाधारणधर्मत्वस्वरूपलक्षणत्वसामान्यधर्मप्रकारकजिज्ञासाविषयीभूतज्ञानविषयः । जिज्ञासा च साध्यासाधारणधर्मप्रकारकज्ञानं मे जायतामित्याकारिका-किमो जिज्ञासार्थकत्वात् । अथवा किमित्याक्षेपे, यत्किमपि लक्षणं ग्रन्थकृतोपदर्शनीयम्, तत् सर्वं दोषकवलितमेव भविष्यतीति लक्षणाभावाद् नाऽस्त्येव साध्यमिति तद्विषयकमनुमानमपि न सम्भवति-विषयाभावे विषयिणोऽप्यभावादित्याक्षेपः । ___ यत्प्रमाणमुपजीव्यैव प्रत्यक्षादीनि प्रमाणतया व्यवस्थितानि भवन्ति-'इदं प्रमाणं संवादिप्रवृत्तिजनकत्वाऽदित्याद्यनुमानमन्तरेण प्रत्यक्षादीनां प्रामाण्याव्यवस्थितेः, तस्याऽनुमानस्य विषयोऽस्त्येव साध्यम् । तल्लक्षणं यद्यप्येकान्तवाद्यभिमतं सर्वं दोषकवलितम्, तथापि स्याद्वादिनामस्माकमभिमतं साध्यलक्षणं दोषलेशासम्पृक्तमस्त्येवेत्याशयवान् ग्रन्थकृदाह उच्यते-अप्रतीतमनिराकृतमभीप्सितं च साध्यम् । अत्र साध्यमिति लक्ष्यनिर्देशः, अप्रतीतमनिराकृतमभीप्सितं चेति लक्षणवचनम् । पर्वतो वह्निमान् धूमादित्यादौ वह्निः साध्यः । स च वह्नित्वेन सामान्यतः प्रतीतोऽपि पर्वतगततया साध्यत्वेनेष्टः पर्वतीयवह्निस्वरूपो न केनापि प्रमाणेन प्रतीत इत्यप्रतीतत्वं तस्य । तथा पर्वतरूपमिणि न स केनापि प्रमाणेन निराकृतः-पर्वते vaqyabhAvasAdhakasya कस्यापि प्रमाणस्याऽभावादित्यनिराकृतत्वमपि तस्य । इष्टश्च पर्वते साधयितुं प्रमातुः सः-'पर्वते वह्निमनुमिनुयाऽमितीच्छाविषयानुमितिविषयत्वाद् । उभयं हि लोकेऽभीप्सितं भवतिसुखदुःखाभावान्यतररूपं फलं साक्षात् परम्परया वा तत्साधनं च, सुखसाधनशीतापनोदपाकादिसाधनत्वाद् वह्निरपि तथेत्यभीप्सितत्वमपि तस्य । एवमप्रतीतत्वादिविशेषणत्रयवत्त्वलक्षणं तत्र वर्त्तते इति लक्षणसमन्वयः । तत्राऽप्रतीतत्वस्य कृत्यमुपदर्शयतिशङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतमिति विशेषणम् । यद्यपि संशयादेरपि ज्ञानत्वमेवेति तद्विषयोऽपि प्रतीत एव, तथापि अप्रतीतत्वमत्र प्रमात्मकनिश्चयाविषयत्वं विवक्षितम् । लोके य एव प्रमात्मकनिश्चयविषयः स एव प्रतीत इति व्यवहियते । यः खलु प्रमाता 'पर्वतो वह्निमान् न वेऽति पर्वते वह्रि सन्दिग्धे, तं प्रति संशयात्मकज्ञानविषयत्वेन वह्नः शङ्कितत्वादप्रतीतत्वम् । यश्च भ्रान्तः प्रतिपत्ता पर्वते सन्तमपि वह्नि 'नाऽस्त्यत्र vahni'riti पर्वतवृत्त्यभावप्रतियोगित्वेनाऽवधारितवान्, तं प्रति विपर्ययात्मक 1. अस्य साध्यपदार्थेऽन्वयः । 2. संशितत्वादिना प्रतीतः ।
Page #164
--------------------------------------------------------------------------
________________ साध्यलक्षणम् 133 ज्ञानविषयाभावप्रतियोगित्वेन वह्नेर्विपरीतत्वादप्रतीतत्वम् । यश्च प्रतिपत्ता पर्वतेऽस्तित्वेन नास्तित्वेन च वह्निं न जानात्येव, जानानोऽपि वा 'किमप्यत्राऽस्तीत्येवमेवाऽवगच्छति, तं प्रति वह्नेरनध्यवसितत्वादप्रतीतत्वम् । इत्थं सन्दिग्धविपर्यस्ताव्युत्पन्नान् प्रति भवति वह्नेः साध्यत्वमित्येतदधिगतयेऽप्रतीतमिति विशेषणमित्यर्थः । तेन यश्च पर्वते वह्नि निश्चिनोत्येव, तं प्रति तस्य साध्यत्ववारणायाऽप्रतीतिमिति विशेषणमित्यावेदितं भवतीति । अनिराकृतमिति विशेषणस्य प्रयोजनमुपदर्शयति प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसाङ्क्षीदित्यनिराकृतग्रहणम् । अत्र आदिपदादागमादेर्ग्रहणम् । 'वह्निरनुष्णः - कृतकत्वाऽदित्यत्राऽनुष्णत्वम्= उष्णस्पर्शाभावः साध्यतया प्रयोक्तुरिष्टः, स च वह्नावुष्णस्पर्शग्राहिप्रत्यक्षविरुद्ध इति प्रत्यक्षप्रमाणनिराकृतत्वाद् न तस्य साध्यत्वम् । अनिराकृतत्वविशेषणानुपादाने तु तस्याऽप्यप्रतीतत्वेनाऽभीप्सितत्वेन च साध्यत्वं प्रसज्येतेति तस्य साध्यत्वं मा प्रसाङ्क्षीदित्येतदर्थमनिराकृतमिति विशेषणम् । एवं 'जैनै रजन्यां भोजनं भजनीयं - मनुष्यत्वाद्-ubhayasampratipannarAtribhojijanava'dityatra जैननिष्ठरात्रिभोजनकर्तृत्वं साध्यम्, तच्च जैनागमप्रमाणविरुद्धं तत्र जैनानां रात्रिभोजननिषेधादिति तस्य साध्यत्वनिराकरणायाऽपि तद् उपादेयम् । तथा 'आत्माज्ञानशून्यो-अमूर्त्तत्वाद्-धर्मास्तिकायादिव' दित्यत्र ज्ञानशून्यत्वस्य साध्यत्वेनाऽभिमतस्य धर्मिण आत्मनः साधकस्याऽनुमानप्रमाणस्य ज्ञानवत्त्वेनैवाऽऽत्मनो ग्राहकत्वेन, तद्विरुद्धस्याऽऽत्मगतज्ञानाभाववत्त्वस्याऽनुमाननिराकृतस्य साध्यत्वापनोदायाऽपि तद् विशेषणमित्यर्थः । अभीप्सितत्वविशेषणस्य प्रयोजनमुपदर्शयति अनभिमतस्याऽसाध्यत्वप्रतिपत्तयेऽभीप्सितग्रहणम् । नैरात्म्यवादिनं बौद्धं प्रति स्थिरात्मसाधनाय कपिलानुयायिनः साङ्ख्याः 'चक्षुरादयःपरार्था:- सङ्घातत्वाद्(-ये ये सङ्घातरूपाः ते ते परार्था यथा शयनीयादय' इति प्रयोगमारचयन्ति । तत्र चक्षुरादीनां पारार्थ्यं यत् साध्यम्, तद् आत्मार्थत्वमेव साङ्ख्यानामुक्तप्रयोगप्रयोक्तृणामभीप्सितम्, न तु बौद्धाभिमतं चक्षुरादीनां संहतपरार्थत्वम् । तत्साधने हि न साङ्ख्यानामात्मा सिध्यति, तत्र वैफल्यमेवाऽनुमानस्येति साङ्ख्यानभिमतस्य संहतपरार्थत्वस्याऽसाध्यत्वावबोधनायाऽभीप्सितग्रहण् । तथा चाऽभीप्सितस्याऽऽत्मार्थत्वस्यैव साध्यत्वम्, न तु संहतपरार्थत्वस्य । चक्षुरादीनां संहतपरांर्थत्वे तु सोऽपि संहतः परः सङ्घातरूपत्वात् संहतपरार्थः, एवं सोऽपीत्यनवस्था प्रसज्येत इति संहतपरार्थत्वसाधनप्रतिकूलः तर्क इत्यर्थः । शङ्कितस्यैव साध्यत्वम्, न तु विपरीतानध्यवसितयोरिति परमतमुपन्यस्य प्रतिक्षिपति
Page #165
--------------------------------------------------------------------------
________________ 134 सटीकजैनतर्कभाषायां कथायां शङ्कितस्यैव साध्यस्य साधनं युक्तमिति कश्चित्, कथायां यथा सन्दिग्धार्थनिर्णयाय वादी समुपसर्पति, तथा विपरीतस्याऽप्यर्थस्य स्वयं सत्यतयैवाऽवधारितस्य 'परः कथमस्य वैपरीत्यं साधयितुं प्रगल्भते' इति जिज्ञासया विपर्यस्तः, 'ममाऽज्ञानमनध्यवसायो वा यथावस्थितार्थावबोधतो विनङ्क्ष्यती 'ति मतिमास्थायाऽव्यु - त्पन्नश्चाऽपि कथायामुपसर्पत एवेति तौ प्रति विपर्ययानध्यवसायनिरासार्थमपि संशयनिरासार्थमिवाऽनुमानप्रयोगः सम्भवत्येवेति शङ्कितत्वमिव विपरीतत्वानध्यवसितत्वेऽपि साध्यविशेषणतयोपयुक्ते एवेत्याह तन्न, विपर्यस्ताव्युत्पन्नयोरपि परपक्षदिदृक्षादिना कथायामुपसर्पणसम्भवेन, संशयनिरासार्थमिव विपर्ययानध्यवसायनिरासार्थमपि प्रयोगसम्भवात् पित्रादेर्विपर्यस्ताव्युत्पन्नपुत्रादिशिक्षाप्रदानदर्शनाच्च । न चैतत् कल्पनामात्रम् । दृश्यतेऽपि लोके विपर्यस्ताव्युत्पन्नपुत्रादिशिक्षणार्थं यथावस्थिततत्त्वावबोधकन्यायप्रयोगे यतमानः पित्रादिः । अन्यथा विपर्यस्तमव्युत्पन्नं वा पुत्रादिकं प्रति विपरीतस्याऽनध्यवसितस्य वा वस्तुनोऽसाध्यत्वेन, साधनासम्भवेऽशक्यानुष्ठाने प्रवर्त्तमानः पित्रादिः प्रेक्षावतामुपहसनीय एव स्यादित्यभिप्रायः । विपरीतानध्यवसितयोः साध्यत्वानङ्गीकारेऽनिष्टापत्तिमुपदर्शयति न चेदेवं जिगीषुकथायामनुमानप्रयोग एव न स्यात्, तस्य साभिमानत्वेन विपर्यस्तत्वात् । न चेदेवं=यदि विपरीतानध्यवसितयोः साध्यत्वं न स्यात् तदा । तस्य = जिगीषोः । अनिराकृतमिति चैकेन वादिना प्रतिवादिना वाऽनिराकृतमिति नाऽभिमतम्, किन्तु वादिप्रतिवादिभ्यामुभाभ्यामपि यत् प्रत्यक्षादिप्रमाणेन निराकृतं न भवति, तदेव साध्यत्वेनाऽभिमतमित्याह अनिराकृतमिति विशेषणं वादिप्रतिवाद्युभयापेक्षया-द्वयोः प्रमाणेनाऽबाधितस्य कथायां साध्यत्वात् । द्वयोः = वादिप्रतिवादिनोः । अभीप्सितमिति तु अनुमानप्रयोक्तुरेवाऽभिमतमित्येवं रूपमित्याह अभीप्सितमिति तु वाद्यपेक्षयैव, वक्तुरेव स्वाभिप्रेतार्थप्रतिपादनायेच्छासम्भवात् । वाद्यपेक्षया=अनुमानप्रयोगकर्त्रपेक्षया । तथा चाऽभीप्सितमित्यस्य वाद्यभीप्सित
Page #166
--------------------------------------------------------------------------
________________ साध्यलक्षणचर्चा 135 मित्यर्थः । तत्र हेतुमाह-वक्तुरेवेति । अस्य इच्छासम्भवादित्येतद्धटकेच्छायामन्वयः । स्वाभिप्रेतेत्यत्र स्वपदेन वक्तुर्ग्रहणम् । ततश्च परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव साध्यं सिद्ध्यति । अन्यथा संहतपरार्थत्वेन बौद्धैः चक्षुरादीनामभ्युपगमात् साधनवैफल्यात्, इत्यनन्वयादिदोषदुष्टमेतत् साङ्ख्यसाधनमिति वदन्ति । __ ततश्च-अभीप्सितत्वस्य वाद्यभीप्सितत्वरूपत्वतश्च, परार्थाश्चक्षुरादय इत्यादौ-बौद्धं प्रति 'चक्षुरादयः परार्थाः सङ्घातत्वाऽदिति साङ्ख्याभिमतानुमाने, पारार्थ्यमात्राभिधानेऽपि पारार्थ्यमात्रस्य साध्यतयाऽभिधानेऽपि, मात्रपदेनाऽऽत्मलक्षणपरार्थत्वाभिधानस्य व्यवच्छेदः । सिद्ध्यतीति । ततश्चेत्यस्याऽत्राऽन्वयादात्मसाधनार्थमुक्तानुमानप्रयोक्तुर्वादिन आत्मार्थत्वस्यैवाऽभीप्सितत्वादात्मार्थत्वमेव साध्यं सिद्ध्यतीत्यर्थः । ___ अन्यथा-वाद्यभीप्सितत्वरूपतयाऽभीप्सितत्वस्याऽविवक्षायाम् । संहतपरार्थत्वेनेति । बौद्धैः चक्षुरादीनां संहतपरार्थत्वेनाऽभ्युपगमात् साधनवैफल्यादित्यन्वयः । यदि वाद्यपेक्षयेव प्रतिवाद्यपेक्षयाऽभीप्सितमुपगतं भवेत् तदा प्रतिवादिनो बौद्धस्य चक्षुरादीनां परार्थत्वं संहतपरार्थत्वमेवाऽभीप्सितमिति तदपि साध्यं भवेत् । तत्साधनेन च साङ्ख्यस्य नाऽऽत्मा सिद्ध्यति, ततः तत्साधनं विफलमेव साङ्ख्यस्य स्यादित्यर्थः । / ___एतावताऽऽत्मार्थत्वस्य साध्यत्वं समर्थितम्, तेन समं च सङ्घातत्वहेतोर्न दृष्टान्ते शयनीयादावन्वय इति रत्नाकरकारा अनन्वयादिदोषदुष्टमेतत्-परार्थाः चक्षुरादय इति साङ्ख्यसाधनमिति वदन्तीत्यर्थः । तथा च रत्नाकरपाठ:-"ततश्च परार्थाः चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव साध्यं प्रसिद्ध्यति, तद्धीच्छया व्याप्तं साङ्ख्यस्य बौद्धं प्रति साध्यमेव , आत्मा हि साङ्ख्येन साधयितुमुपक्रान्तः, ततोऽसावेव साध्यः, अन्यथा साधनस्य वैफल्यापत्तेः, संहतपरार्थत्वेन बौद्धैः चक्षुरादीनामुपगमाद्, एवं चाऽऽत्मनः साध्यत्वे हेतोरिष्टविघातकारितया विशेषविरुद्धत्वं साध्यस्य च दृष्टान्तदोष: साध्यवैकल्यमिति । " अत्र हेतोरिष्टविघातकारितयेति । हेतोः सङ्घातत्वस्य शयनीयादिदृष्टान्तगतस्य सङ्घातपरार्थत्वेन व्याप्तस्य, इष्टो यः साङ्ख्यस्याऽसंहत आत्मा तस्य यो विघातो-असंहतत्वस्वरूपापनोदः, तत्कारितया संहतात्मस्वरूपज्ञापकतयेति यावत् । विशेषविरुद्धत्वमिति । विशेषः परार्थत्वलक्षणसाध्यस्याऽसंहतपरार्थत्वम्, [तदभावेन संहतपरार्थ]त्वेनैव व्याप्तस्याऽसंहतात्मार्थत्वेन सहैकाधिकरणावृत्तित्वम् । तथा च विरोधलक्षणो हेतुदोषः । साध्यस्य-साङ्ख्याभिमतात्मार्थत्वलक्षणसाध्यस्य, चकाराद् विशेषविरुद्धत्वं हेतुविशेषेण दृष्टान्तगतेन सङ्घात
Page #167
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां परार्थत्वेनैकाधिकरणावृत्तित्वम् । तथा च सति दृष्टान्ते साध्याभावात् साध्यवैकल्यलक्षणो दृष्टान्तदोष इत्यर्थः । 136 नन्वप्रतीतत्वादिकं परार्थानुमाने साध्यस्य विशेषकं भवति तत्रैव विपरीतानध्यवसितादीनां साध्यता, प्रतिवादिना प्रत्यक्षादिप्रमाणेन साध्यस्य यद् निराकरणं तदभावः, साध्यस्य वाद्यभिमतत्वं च । इदानीं तु स्वार्थानुमानं निरूप्यते भवता, तत्राऽनवसर एवेह - साध्यस्वरूपोपवर्णनस्येत्याशङ्कापनोदायाऽऽह-- स्वार्थानुमानावसरेऽपि परार्थानुमानोपयोग्यभिधानं परार्थस्य स्वार्थपुरः सरत्वेनाऽनतिभेदज्ञापनार्थम् । स्वार्थानुमानावसरेऽपि = स्वार्थानुमाननिरूपणकालेऽपि परार्थानुमानोपयोग्यभिधानं = परार्थानुमाने साध्यरूपविशेषकतयोपयुक्तस्याऽप्रतीतत्वादिविशेषणस्य यद् अभिधानं तत्, परार्थस्य परार्थानुमानस्य, स्वार्थपुरस्सरत्वेन = स्वयं साध्यमनुमाय परस्य तत्प्रतिपत्तये यथासमयं प्रतिज्ञाद्यवयववाक्यं प्रयुङ्क्ते इत्येवं स्वार्थानुमानपूर्वकत्वेन, अनतिभेदज्ञापनार्थं=स्वार्थस्य स्वयमेव लिङ्गग्रहणादितो जायमानस्य, परार्थस्य च परप्रयुक्तावयवप्रभवलिङ्गज्ञानादितो जायमानस्य यत्किञ्चिद्विशेषसद्भावेऽप्यत्यन्तवैलक्षण्यं नाऽस्तीत्येतज्ज्ञापनार्थम् । पर्वतो-वह्निमान् धूमादित्यादौ साध्यं - वन्यात्मको धर्मो वा पर्वतरूपो धर्मी वा वह्निविशिष्टपर्वतो वा ? नाऽऽद्यः - वह्निरूपधर्ममात्रस्य वादिप्रतिवादिभ्यामविगानेन प्रतीततया सिद्धस्य तस्य साध्यत्वायोगात् । अत एव न द्वितीयः - पर्वतरूपधर्मिणोऽपि वादिप्रतिवादिनोः सिद्धत्वात् । किञ्च, साध्येन सहाऽविनाभावो हेतोरपेक्षितोऽनुमाने, न च पर्वतरूपधर्मिणा समं धूमस्याऽविनाभाव इति कथं पर्वतस्य साध्यता ? अत एव न तृतीयोऽपि वह्निविशिष्टपर्वतेनाऽपि समं धूमस्याऽविनाभावाभावादित्याशङ्कापनोदायाऽऽह-- व्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एव, अन्यथा तदनुपपत्तेः । आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायः तद्विशिष्टः प्रसिद्धो धर्मी । वह्निरूपधर्मेण सममेव धूमहेतोर्व्याप्तिर्गृह्यते, न तु पर्वतरूपधर्मिणा सममतो व्याप्तिग्रहकालापेक्षया वह्निरूपधर्म एव साध्यम् । धर्मविशिष्टधर्मिणोऽसिद्धस्य साध्यत्वे तदेकदेशे धर्मे उपचारात् साध्यपदप्रयोगोऽप्युपपद्यते इत्याशयः । अन्यथा - वह्निरूपधर्मस्य साध्यत्वानङ्गीकारे, तदनुपपत्तेः-हेतोः साध्येन समं व्याप्तिग्रहणस्याऽनुपपद्यमानत्वात् । यतोऽसिद्धत्वाद् वस्तुतः साध्यं वह्निविशिष्टः पर्वत एव, न च तेन समं धूमहेतोर्व्याप्तिग्रहणमुपपद्यते इत्यर्थः ।
Page #168
--------------------------------------------------------------------------
________________ 137 साध्यस्वरूपचर्चा आनुमानिकप्रतिपत्त्यवसरापेक्षया पर्वतो वह्निमानित्यनुमित्यपेक्षया, पक्षापरपर्याय:=पक्ष इति द्वितीयं नाम यस्य सः, तद्विशिष्टः वह्निरूपधर्मविशिष्टः, प्रसिद्धः= प्रत्यक्षादिप्रमाणसिद्धो विकल्पसिद्धो वा-'अस्ति सर्वज्ञ' इत्यादौ पूर्वं विकल्पसिद्धस्याऽपि सर्वज्ञादेर्धर्मित्वाभ्यनुज्ञानात्, धर्मी-पर्वतः, साध्यमित्यनुवर्तते । केवलस्य तु धर्मिणः साध्यत्वाभ्युपगमे न किञ्चित् प्रयोजनमिति तस्य साध्यत्वं नाऽङ्गीक्रियते । वह्निपर्वतयोविशकलितयोः पूर्वं सिद्धत्वेऽपि वह्निविशिष्टपर्वतस्याऽनुमितितः प्रागसिद्धत्वेन युक्तं तस्याऽनुमित्यपेक्षया साध्यत्वमित्याशयः । एवं च यान्यङ्गानि, तानि दर्शयति इत्थं च स्वार्थानुमानस्य त्रीण्यङ्गानि-धर्मी साध्यं साधनं च । तत्र साधनं गमकत्वेनाऽङ्गम्, साध्यं तु गम्यत्वेन, धर्मी पुनः साध्यधर्माधारत्वेन-आधारविशेषनिष्ठतया साध्यसिद्धेरनुमानप्रयोजनत्वात् । इत्थम् उक्तदिशा साधनादीनां स्वरूपनिर्धारणे । साधनादीनां कथं स्वार्थानुमानाङ्गत्वमित्यपेक्षायामाह-तत्रेति । तत्र-धर्मिसाध्यसाधनानां मध्ये । अन्ते उद्दिष्टस्याऽपि साधनस्य प्रथममङ्गत्वोपपादनमनुमितिहेतुत्वेन तत्र तस्य प्राधान्यमिति ख्यापनाय । गम्यत्वेन= अनुमितिविषयत्वेन, अङ्गमित्यनुवर्तते । साध्यमनुमित्या कुत्र विधेयमित्याकाङ्क्षायामाधारोऽप्यवश्यं साध्यस्योद्देश्यतयाऽनुमितावङ्गमित्याह-धर्मीति । अङ्गमिति सम्बध्यते । अत्र हेतुमाहआधारविशेषेति । पक्षो हेतुरिति द्वयमेव स्वार्थानुमानेऽङ्गम् । पक्षश्च साध्यविशिष्टो धर्मी । तथा च विशेषणविशेष्याभ्यां कथञ्चिदभिन्नस्य विशिष्टस्याऽङ्गत्वे, तदभिन्नस्य वढ्यादिसाध्यस्वरूपधर्मात्मकविशेषणस्य पर्वतादिधर्मिविशेषस्वरूपविशेष्यस्य चाऽङ्गत्वं प्राप्तमेवेति पक्षान्तरमुपदर्शयति अथवा पक्षो हेतुरित्यङ्गद्वयं स्वार्थानुमाने साध्यधर्मविशिष्टस्य धर्मिणः पक्षत्वाद्, इति धर्मधर्मभेदाभेदविवक्षया पक्षद्वयं द्रष्टव्यम् । ___साध्यरूपधर्मस्य पृथमङ्गत्वं धर्मिविशेषस्य च पृथगङ्गत्वमिति धर्मधर्मिणोर्भेदविवक्षया प्रथमः पक्षः । तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमतो विशेषणाभिन्नविशिष्टाभिन्नस्य विशेष्यरूपर्मिणो विशेषणीभूतधर्माभिन्नत्वमित्येवं धर्मधर्मिणोरभेदविवक्षया च द्वितीयः पक्षः । स्याद्वादे सर्वस्य घटमानत्वादित्याशयेनाऽऽह-धर्मधर्मीति । पूर्व पक्षापरपर्यायः तद्विशिष्टः प्रसिद्धो धर्मीत्युक्तम्, तत्र धर्मिणः प्रसिद्धिः कथमित्य
Page #169
--------------------------------------------------------------------------
________________ 138 सटीकजैनतर्कभाषायां पेक्षायामाह धर्मिणः प्रसिद्धिश्च-क्वचित् प्रमाणात्, क्वचिद् विकल्पात्, क्वचित् प्रमाणविकल्पाभ्याम् । तेषां स्वरूपमुपदर्शयति तत्र निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वम् । अनिश्चितप्रामाण्याप्रामाण्यप्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वम् । तद्वयविषयत्वं प्रमाणविकल्पप्रसिद्धत्वम् । तत्र-प्रमाणप्रसिद्धत्व-विकल्पप्रसिद्धत्व-प्रमाणविकल्पोभयप्रसिद्धत्वानां मध्ये । प्रत्यक्षादीत्यादिपदात् परोक्षप्रकाराणां स्मृतिप्रत्यभिज्ञातर्कानुमानागमानामुपग्रहः । अवधृतत्वं निश्चितत्वम् । 'शब्दानुपाती वस्तुशून्यो विकल्प' इति परलक्षितविकल्पस्य वस्तुमात्रविषयकत्वाभावेन निर्णीततया, तत्प्रसिद्धत्वमसम्भवदुक्तिकमित्यतो विकल्पप्रसिद्धत्वमन्यथा निर्वक्ति-अनिश्चितेति । न निश्चितमनिश्चितम्, अनिश्चिते प्रामाण्याप्रामाण्ये यस्य सोऽनिश्चितप्रामाण्याप्रामाण्यः, तादृशो यः प्रत्ययः ज्ञानम्, तद्गोचरत्वं-तद्विषयत्वम्, तदेव विकल्पप्रसिद्धत्वमिह विवक्षितमित्यर्थः । तद्वयविषयत्वं निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमप्रमाणानिश्चित-प्रामाण्याप्रामाण्यप्रत्ययोभयविषयत्वम् । तत्र प्रमाणप्रसिद्धं धर्मिणमुदाहरति तत्र प्रमाणसिद्धो धर्मी यथा धूमवत्त्वादग्निमत्त्वे साध्ये पर्वतः, स खलु प्रत्यक्षेणाऽनुभूयते । तत्र-निरुक्तत्रयाणां मध्ये, स-पर्वतः । विकल्पसिद्ध धर्मिणं दर्शयति विकल्पसिद्धो धर्मी यथा 'सर्वज्ञोऽस्ति-सुनिश्चितासम्भवद्बाधकप्रमाणत्वाऽदित्यस्तित्वे साध्ये सर्वज्ञः, अथवा 'खरविषाणं नाऽस्तीति नास्तित्वे साध्ये खरविषाणम् । अत्र हि सर्वज्ञखरविषाणेऽस्तित्वनास्तित्वसिद्धिभ्यां प्राग् विक्ल्प्सिद्धे। अत्र-सर्वज्ञोऽस्तीत्यनुमाने, खरविषाणं नाऽस्तीत्यनुमाने च, हि-यतः । उभयसिद्धं धर्मिणमुदाहरति उभयसिद्धो धर्मी यथा 'शब्दः-परिणामी-कृतकत्वाऽदित्यत्र शब्दः । स हि वर्तमानः प्रत्यक्षगम्यः, भूतो भविष्यन् च विकल्पगम्यः, स सर्वोऽपि धर्मीति प्रमाण
Page #170
--------------------------------------------------------------------------
________________ पक्षप्रसिद्धिप्रकाराः 139 विकल्पसिद्धो धर्मी । ___ स-शब्दः, हि-यतः । वर्तमान इति । वादिप्रतिवादिकर्णविवरवर्ती सन् वर्तमानकालीत्यर्थः । यस्तु वर्तमानोऽपि न वादिप्रतिवादिकर्णविवरवर्ती स भूतभविष्यशब्दवद् विकल्पसिद्ध एवेति बोध्यः । _ 'sarvajJo'stI'tyanumAnam, सर्वज्ञानभ्युपगन्तृमीमांसकादीन् प्रतिवादिनः प्रति, सर्वज्ञाभ्युपगन्त्रा जैनादिना क्रियते । ततो यद्यपि वाद्यपेक्षयाऽऽगमप्रमाणसिद्ध एव सः, तथापि सर्वज्ञप्रतिपादक आगमो न मीमांसकादीन् प्रति निश्चितप्रामाण्यक इति विकल्पसिद्धत्वं तस्य पूर्वमभिहितम् । 'खरविषाणं nA'stI'tyanumAnaM तु-'असतः खरविषाणादेः ख्यातिरेव नाऽस्तीति तस्य सत्त्वमसत्त्वं वेति पृच्छायां मूकीभवनमेव न्याय्यम्, तत्र विधिनिषेधवचनान्यतरोद्गारवाच्यत्वे प्रमेयत्वस्याऽपि प्रसक्ततया निर्धर्मकत्वाभावतोऽलीकत्वमेव भज्येतेऽत्यादियुक्तिजालं पुरस्कुर्वतो नैयायिकादीन् प्रति-स्याद्वादिना क्रियते । 'असतो नाऽस्ति निषेध' इति त्वेकनयमाश्रित्य । अत्रैव' वा ग्रन्थकारोऽस्योपपत्ति करिष्यति । अन्यथा 'विधिनिषेधयोरेकाभावेऽपरस्याऽवश्यम्भाव' इति निषेधाभावे सत्त्वमेव प्रसज्यते । तत्र कथायां मूकीभवने निगृहीत एव वादी स्यादतोऽनुमानेन नास्तित्वं तस्य साधनीयमेव । तथा च निश्चितप्रामाण्यकप्रत्यक्षादिसिद्धत्वं वादिप्रतिवाद्युभयापेक्षयाऽपि खरविषाणादेर्नाऽस्त्येव । अस्ति च 'kharaviSANa'miti प्रत्ययः । स 'च खरविषाणनास्तित्वानुमितितः प्राग् यथा प्रामाण्येन न निश्चित: तथाऽप्रामाण्येनाऽपीति भवति तद्विषयत्वाद् विकल्पसिद्धत्वमित्यभिप्रायेण खरविषाणस्याऽपि विकल्पसिद्धत्वं प्रागभिहितम् । 'शब्दः pariNAmI'tyanumAnaM तु नैयायिकादीन् प्रति जैनेन क्रियते । तत्र तु शब्दत्वेन सर्वोऽपि शब्दः पक्षीकृत इति वर्तमानस्य तस्य वादिप्रतिवाद्युभयापेक्षयैव प्रत्यक्षप्रमाणसिद्धत्वेऽपि, भूतभविष्ययोश्च शब्दयोः पक्षीकृतयोर्न विशेषतोऽस्मदादिप्रत्यक्षविषयत्वमिति तज्ज्ञानमनिश्चितप्रामाण्याप्रामाण्यकमेव तं प्रतीति तद्विषयत्वात् तयोविकल्पसिद्धत्वमिति कृत्वा शब्दरूपो धर्मी प्रमाणविकल्पोभयसिद्ध इत्यर्थः । यश्च प्रमाणसिद्धो धर्मी यो वा प्रमाणविकल्पोभयसिद्धः, तत्राऽमुकमेव साध्यं भवितुमर्हतीति नाऽस्ति नियमः; किन्तु यं यं धर्मं तत्र साधयितुमिच्छति वादी, स सर्वोऽपीच्छाविषयो धर्मः साध्यो भवितुमर्हति । विकल्पमात्रसिद्धे तु धर्मिण्यस्तित्वनास्तित्वान्यतरस्यैव साध्यत्वम्-अलब्धसत्ताके तस्मिन् धर्मान्तरस्य साधनायोग्यत्वादित्याह 1. असतो नाऽस्ति निषेध इति पक्षे एव ।
Page #171
--------------------------------------------------------------------------
________________ 140 सटीकजैनतर्कभाषायां प्रमाणोभयसिद्धयोधर्मिणोः साध्ये कामचारः । विकल्पसिद्धे तु धर्मिणि सत्तासत्तयोरेव साध्यत्वमिति नियमः । तदुक्तं 'विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये इति । प्रमाणोभयसिद्धयोः-प्रमाणसिद्ध-प्रमाणविकल्पोभयसिद्धयोः । विकल्पसिद्ध धर्मिणि सत्त्वासत्त्वयोरेव साध्यत्वमित्यत्र प्राचां वचनं संवादकतया दर्शयति-तदुक्तमिति । तस्मिन्धर्मिणि, सत्तेतरे सत्त्वासत्त्वे । / विकल्पसिद्धे सर्वज्ञधर्मिणि सत्त्वसाधनमसहमानस्य बौद्धस्य मतं प्रतिक्षेप्तुमुपन्यस्यति अत्र बौद्धः-सत्तामात्रस्याऽनभीप्सितत्वाद् विशिष्टसत्तासाधने वाऽनन्वयाद्, विकल्पसिद्ध धर्मिणि न सत्ता साध्या-इत्याह; अत्र-धर्मिणो विकल्पसिद्धत्वे । बौद्ध इत्यस्य आह इत्यनेन सम्बन्धः । तद्वक्तव्यमुपदर्शयति-सत्तामात्रस्येति । अनभीप्सितत्वाद-वादिनो जैनस्याऽनभिलषितत्वाद् । विशिष्टसत्तासाधने सर्वज्ञवृत्तित्वविशिष्टसत्तासाधने, वा-अथवा, अस्य पूर्वमेवाऽन्वयः, अनन्वयात्= सुनिश्चितासम्भवद्बाधकप्रमाणत्वेन हेतुना सममन्वयस्य-व्याप्तेरसिद्ध्याऽभावात् । न हि 'यत्र सुनिश्चितासम्भवद्वाधकप्रमाणत्वं तत्र सर्वज्ञवृत्तित्वविशिष्टसत्त्वमित्यन्वयग्रहोऽस्ति । दृष्टान्ते एव तु व्याप्तिग्रहो वाच्यः, [स च न सम्भवति-] तत्र सर्वज्ञवृत्तित्वविशिष्टसत्त्वस्याऽभावात् । पक्षे एव तु व्याप्तिग्रहाभ्युपगमे, तत एव सर्वज्ञस्याऽसिद्धत्वादनुमानवैफल्यमित्यभिसन्धिः । ततश्च विकल्पसिद्धे सर्वज्ञे धर्मिणि न सत्ता साध्या सत्त्वं साध्यम्=अनुमितिविषयो न भवति । तदसत्, इत्थं सति प्रकृतानुमानस्याऽपि भङ्गप्रसङ्गाद्-वह्निमात्रस्याऽनभीप्सितत्वाद्, विशिष्टवढेचाऽनन्वयादिति । __ तदसद् एतद् बौद्धमतमयुक्तम् । तत्र हेतुमाह-इत्थं सतीति । उक्तप्रकारेण सर्वज्ञधर्मिणि सत्त्वानुमानस्य निराकरणे सति, प्रकृतानुमानस्याऽपि='पर्वतो वह्निमाऽनिति सर्वजनप्रसिद्धानुमानस्याऽपि । अत्र सर्वजनप्रसिद्धत्वमेव प्रकृतत्वं-'पर्वतो वह्निमा नित्यनुमानस्येदानीं प्रस्तावाभावेन प्रस्तुतत्वलक्षणप्रकृतत्वस्य तत्राऽघटनात् । कथं 'पर्वतो वह्निमाऽनित्यनुमानस्य भङ्ग इत्यपेक्षायामाह-वह्नीति । वह्निमात्रस्यवह्निसामान्यस्य, अनभीप्सितत्वात्-पर्वतगततया वह्नः साधनाय यतमानस्य वादिनः 'पर्वते वह्निमनुमिनुयाऽमितीच्छाया एव भावेन वह्निसामान्यस्य तदविषयत्वाद्, वह्निसामान्यस्य सिद्धत्वेन तत्रेच्छाया असम्भवाच्च । विशिष्टवह्वेश्च-पर्वतीयत्वविशिष्टवह्वेश्च, अनन्वयाद्-धूमेन हेतुना सममन्वयस्य व्याप्तेरसिद्ध्याऽभावाद, महानसरूपदृष्टान्ते एव तयोरन्वयग्रहो वाच्यः, स च न सम्भवति-महानसे धूमस्य सत्त्वेऽपि पर्वतीयवह्निरूपसाध्यस्याऽभावादित्यर्थः ।
Page #172
--------------------------------------------------------------------------
________________ विकल्पसिद्धर्मिचर्चा 141 तथाच यथा तत्र वह्निधूमसामान्ययोरेव व्याप्तिग्रहः, हेतोः पर्वते ग्रहणाच्च पर्वतीयवह्निसिद्धिः, तथा प्रकृतानुमानेऽप्यस्तित्व-सुनिश्चितासम्भवद्वाधकप्रमाणत्वयोरेव व्याप्तिग्रहः, सर्वज्ञे धर्मिणि सुनिश्चितासम्भवद्वाधकप्रमाणत्वग्रहाच्च तत्र सत्त्वसिद्धिरिति किमनुपपन्नमिति भावः । पुनर्दुर्दुरूढो बौद्धः सत्त्वसाधकहेतूनेव विकल्पकवले प्रक्षिपन् सर्वज्ञर्मिकसत्त्वसाधकानुमित्युन्मूलनाय शङ्कते अथ तत्र सत्तायां साध्यायां तद्धेतुः-भावधर्मः, भावाभावधर्मः, अभावधर्मो वा स्यात् ? आद्येऽसिद्धिः-असिद्धसत्ताके भावधर्मासिद्धेः । द्वितीये व्यभिचार:-अस्तित्वाभाववत्यपि वृत्तेः । तृतीये च विरोधो-अभावधर्मस्य भावे क्वचिदप्यसम्भवात् । तदुक्तम् "नाऽसिद्धे भावधर्मोऽस्ति, vybhicaaryubhyaashryH| धर्मो विरुद्धोऽभावस्य, सा सत्ता साध्यते कथम् ? ॥ " इति चेद्, तत्र-सर्वज्ञे, तद्धेतुः सत्त्वसाधकहेतुः । आद्ये-भावधर्मस्य हेतूकरणे असिद्धिः सर्वज्ञे धर्मिणि भावधर्मरूपहेतोः सिद्ध्यभावः । तत्र हेतुमाह-असिद्धसत्ताक इति । असिद्धा सत्ता यस्य सोऽसिद्धसत्ताकः, तस्मिन् सर्वज्ञे धर्मिणि, भावधर्मासिद्धेः भावधर्मो हि भावरूपधर्मिणि वर्तते, सर्वज्ञस्य त्वद्याऽपि सत्तैव न सिद्धा, तामन्तरेण न भावत्वमिति भावधर्मलक्षणहेतोः तत्राऽसिद्धः । द्वितीये-भावाभावधर्मस्य सत्तासाधकहेतुत्वमिति कल्पे, व्यभिचार:=अस्तित्वलक्षणा सत्ता विधिस्वरूपे भावे एव वर्त्तते, भावाभावधर्मश्च भावेऽस्तित्वाभाववत्यभावे च वर्त्तते इत्यनैकान्तिकत्वम् । व्यभिचारमेव ग्राहयति-अस्तित्वाभावेति । तृतीये अभावधर्मो हेतुरिति पक्षे पुनः, विरोधः अस्तित्वरूपसाध्यासामानाधिकरण्यम् । अत्रैव हेतुमाह-अभावधर्मस्येति । उक्तार्थम् । ___वृद्धवचनेन संवादयति-तदुक्तमिति । असिद्धे इति । असिद्धसत्ताके सर्वज्ञधर्मिणि भावधर्मलक्षणो हेतुर्नाऽस्ति । उभयाश्रयः भावाभावोभयधर्मलक्षणो हेतुर्व्यभिचारी= अनैकान्तिकः । अभावस्य धर्मो अभावधर्मलक्षणो हेतुविरुद्धः सत्तारूपसाध्यासमानाधिकरणः । ततश्च, सा सत्ता-सर्वज्ञवर्तिनी सत्ता, कथं साध्यते-न कथञ्चिदपि साधयितुं shkyeti। उक्ताशङ्कां प्रतिक्षिपतिन, इत्थं वह्निमद्धर्मत्वादिविकल्पैर्धूमेन वढ्यनुमानस्योच्छेदापत्तेः ।
Page #173
--------------------------------------------------------------------------
________________ 142 सटीकजैनतर्कभाषायां इत्थम् उक्तविकल्पत्रयकवलीकरणेन सत्तासाधकहेत्वपाकरणेन सत्तासाध्यकानुमाननिराकरणे । वह्निमद्धमत्वादिविकल्पैरिति । 'पर्वतो-वह्निमान्-धूमाऽदित्यत्र वह्नौ साध्ये, तद्धेतुधूमो वह्निमद्धर्मो वह्निमदवह्निमद्धर्मोऽवह्निमद्धर्मो वा स्यात् । आद्य-पर्वतस्याऽनुमानात् प्राग् वह्निमत्त्वानिश्चये, तदीयो धूमो न वह्निमद्धर्मतया निश्चित:, किन्तु महानसीयधूम एव, स पर्वतेऽसिद्धः कथं वह्नि साधयेत् ? द्वितीये व्यभिचारः-वल्यभाववत्यपि तस्य वृत्तेः । तृतीये विरुद्धः-अवह्निमद्धर्मस्य धूमस्य क्वचिदपि वह्निमत्यभावादित्येवं विकल्पग्रासइ--मेन वयनुमानस्याऽप्युच्छेदप्रसङ्गादित्यर्थः । _ 'प्रमेयसिद्धिः प्रमाणाद् ही ति वचनात् प्रमाणेनैव वस्तुसिद्धिर्भवति । विकल्पस्तु न प्रमाणम्, ततो विकल्पसिद्धिर्न भवत्येव । तथा च प्रमाणप्रसिद्धत्वमेकमेव धर्मिणो, न विकल्पप्रसिद्धत्वं नाऽपि प्रमाणविकल्पोभयप्रसिद्धत्वमिति नैयायिकमतस्योपन्यासपूर्वकमयुक्तत्वं प्रपञ्चयति विकल्पस्याऽप्रमाणत्वाद् विकल्पसिद्धो धर्मी नाऽस्त्येवेति नैयायिकः । तस्येत्थंवचनस्यैवाऽनुपपत्तेः तूष्णीम्भावापत्तिः-विकल्पसिद्धर्मिणोऽप्रसिद्धौ तत्प्रतिषेधानुपपत्तेरिति । तस्य-नैयायिकस्य, इत्थंवचनस्य='विकल्पसिद्धो धर्मी nA'stI'tyevaMrUpavacanasya / कथमीदृग्वचनस्याऽनुपपत्तिरित्याकाङ्क्षायामाह-विकल्पसिद्धर्मिण इति । प्रसिद्धस्यैव प्रतिषेधो भवति-प्रतियोगिनिरूप्यत्वादभावस्य, विकल्पस्याऽप्रसिद्धौ तन्निरूप्यनिरूपणानुपपत्तिः । 'विकल्पसिद्धो धर्मी nA'stI'tyanena वचनेन विकल्पसिद्धर्मिणो निषेधः क्रियते नैयायिकेन, तन्निषेधस्य च प्रतियोगी विकल्पसिद्धो धर्मी, तस्य चाऽप्रसिद्धौ तत्प्रतिषेधस्य 'विकल्पसिद्धो धर्मी nA'stI'tyevaMrUpasyA'nupapatteH / 'एतद्विषये भवतु tUSNImbhAvApattirevA'smAka'mityevamiSTapAdaprasArikA च न निस्ताराय नैयायिकस्य-कथायां तूष्णीम्भावस्याऽपि निग्रहस्थानत्वादिति भावः । नन् 'असतो नत्थि निसेहो' इति 1भवतामपि सिद्धान्तवचनमसन्निषेधप्रतिक्षेपकं जागर्येव । तथा च नैयायिकवद् भवन्तोऽपि नाऽसत्ख्यातिमुररीकुर्वन्तीति अभावांशेऽसतः प्रतियोगिनो विशेषणतया भानस्याऽसत्ख्यातिभयादनभ्युपगमे सति, 'शशशृङ्ग nA'stI'ti वाक्यात् प्रतियोगितासम्बन्धेन शशशृङ्गप्रकारकाभावविशेष्यकबोधस्याऽनुपपत्तौ, तदर्थं 1. जैनानाम् । 2. असतः ख्यातिरित्यसत्ख्यातिः ।
Page #174
--------------------------------------------------------------------------
________________ विकल्पसिद्धधर्मिचर्चा 143 'शशशृङ्गं nA'stI'ti वचनलक्षणव्यवहारस्याऽप्यसम्भवे, अत्राऽर्थे भवतामपि मूकीभवनमेव न्याय्यमिति "यत्रोभयोः समो दोषः, परिहारोऽपि वा समः । नैक: पर्यनुयोज्य: स्यात्, तादृश्यर्थविचारणे ॥ " इति वचनाद् न नैयायिकं प्रति तूष्णीम्भावापत्तिर्दूषणं भवद्भिरासञ्जनीयमित्याशङ्काशङ्कन्मूलनायाऽऽह इदं त्ववधेयम् 'ननु विकल्पसिद्धो धर्मी नास्ति' इत्यादिवचनस्य उपपत्त्यसंभवप्रतिपादनेन विकल्पसिद्धधर्म्यनङ्गीकारवतो नैयायिकान् प्रति यद् मौनापत्तिरूपं दूषणं दत्तं तद् जैनमतेऽपि समानम्, तत्रापि हि 'असतो नत्थि निसेहो' इति भाष्यानुरोधेन असत्ख्यात्यनभ्युपगमात् अभावांशे असतः प्रतियोगिनो विशेषणतया भानाऽसंभवात् 'शशशृङ्गं नाऽस्ति' इत्यादितः विशिष्टविषयकशाब्दबोधानुपपत्त्या तादृशवचनव्यवहारस्य असम्भवात् इत्याशङ्कां निराकर्तुं तादृशस्थले शाब्दबोधोपपादनाय अनुमित्युपपादनाय च ग्रन्थकारः स्वाभिप्रेतां प्रक्रियामादर्शयति 'इदं त्ववधेयम्' इत्यादिना । अयं भावः-विकल्पसिद्धर्मिस्थलीये शाब्दबोधे अनुमितौ वा विकल्पसिद्धस्य धर्मिणो भाने त्रय एव पक्षाः सम्भवन्ति, तथाहि-तस्य अखण्डस्यैव वा भानम्, विशिष्टरूपतया वा, खण्डशः प्रसिद्धतया वा। तत्र स्वसिद्धान्तविरोधितया प्रथमपक्षो नाऽङ्गीकर्तुं शक्यते । जैनसिद्धान्ते हि सर्वत्रापि ज्ञाने सत एव भानाभ्युपगमेन असतो भानस्य सर्वथा अनभिमतत्वात् । विकल्पसिद्ध-धमिणः प्रमाणासिद्धत्वेन अखण्डस्याऽसत्त्वात् अखण्डतद्भानाभ्युपगमे अस्द्भान्स्याऽव्र्ज्ञीय्त्व्-मेव्। द्वितीयपक्षस्तु कथञ्चिदभ्युपगमार्हः । यत्र स्थले 'शशशृङ्गं नास्ति' इत्यादौ 'शृङ्ग शशीयं न वा' इत्यादिर्न संशयः, न वा 'शृङ्गं शशीयं न' इति बाधनिश्चयस्तत्र अभावांशे शशीयत्वविशेषणविशिष्टस्य शृङ्गस्य भाने बाधकाभावात् । यत्र च स्थले तादृशः विशेषणसंशयः तादृशो विशेषणबाधनिश्चयो वा तत्र विशिष्टभानासम्भवेऽपि 'शृङ्गे शशीयत्वज्ञानं जायताम्' इतीच्छाजनितं बाधनिश्चयकालीनमाहार्यज्ञानं सम्भवत्येव । तथा च 'शशशृङ्गं नाऽस्ति' इत्यादिशाब्दबोधे 'एतत् स्थानं शशशृङ्गाभाववत्' इत्याद्यनुमितौ वा अभावांशे प्रतियोगितया भासमाने शृङ्गांशे शशीयत्वविशेषणस्य आहार्यभानोपपत्त्या प्रतिवादिपरिकल्पितविपरीतारोपनिराकरणाय तादृशस्य शब्दस्य तादृश्या वा अनुमितेः सुसम्भवत्वमेव । इत्थं च द्वितीयपक्षस्य उपपाद्यत्वेऽपि तत्र अनुमितेराहार्यात्मकत्वमेकदेशीयाभिमतमेव कल्पनीयमिति तत्पक्षपरित्यागेन सर्वथा निर्दोषस्तृतीयपक्ष एव आश्रयितुमुचित इति मत्वा ग्रन्थकारेण 'वस्तुतः' [pR0 15. पं. 4.] इत्यादिना अन्ते खण्डशः प्रसिद्धपदार्थभानगोचरस्तृतीयपक्ष एव समाश्रितः । तथा च 'शशशृङ्गं नास्ति' इत्यादौ अभावांशे
Page #175
--------------------------------------------------------------------------
________________ 144 सटीकजैनतर्कभाषायां विकल्पसिद्धर्मिणो भानं त्रिधा सम्भाव्येत । तद्यथा-1. 'शशशृङ्ग nA'stI'ti वाक्याद् जायमाने, 'शशशृङ्गं नाऽस्ति-अनुपलम्भाऽदित्यनुमानसमुद्भवे वा बोधेऽखण्डस्य शशशृङ्गस्य भानम् । अर्थात् प्रतियोगित्वसम्बन्धेनाऽखण्डशशशृङ्गप्रकारकोऽभावविशेष्यकः शाब्दबोधः, अखण्डशशशृङ्गविशेष्यिका नास्तित्वप्रकारिकाऽनुमितिर्वा । 2. विशिष्टरूपतया वा शशशृङ्गस्य भानम् । अर्थादुक्तवाक्यजन्यबोधे शशीयत्वविशिष्टशृङ्ग प्रतियोगित्वसम्बन्धेनाऽभावे प्रकारतया भासते, अनुमितौ तु शशीयत्वविशिष्टशृङ्गे नास्तित्वं प्रकारतया भासते । 3. खण्डशः प्रसिद्धतया वा शशशृङ्गस्य भानम् । अर्थात् शाब्दबोधे-अभावे प्रतियोगितया शृङ्गस्य, शृङ्गे च शशपदलक्षणोपस्थितस्य शशसम्बन्धिनः तादात्म्येन भानम्; अनुमितौ पुनः शशीयत्वं नास्तित्वरूपाभावे प्रतियोगितया, अभावस्य पुनः शृङ्गे प्रकारतया, शृङ्गे शशीयत्वं नाऽस्तीत्येवं भानम्, अथवा शशस्याऽभावविशेष्यतया, शृङ्गस्य चाऽभावविशेषणतया, शशे शृङ्गं नाऽस्तीत्येवं भानम् । तत्राऽखण्डस्य खरविषाणादेर्भानमिति प्रथमपक्षो न सम्भवतीत्याहविकल्पसिद्धस्य धर्मिणो नाऽखण्डस्यैव भानम्-असत्ख्यातिप्रसङ्गादिति । भानमिति । एवमभ्युपगमेऽसत्ख्यातिवाद आदृतः स्यात्, स च जैनानामनिष्ट इत्याहासदिति । असतः खरविषाणादेः, ख्याति:-ज्ञानं, तस्य प्रसङ्गादित्यर्थः । / विकल्पप्रसिद्धस्य शाब्दबोधादौ विशिष्टरूपतया भानमिति द्वितीयपक्षमधिकृत्याऽऽह शब्दादेविशिष्टस्य तस्य भानाभ्युपगमे, विशेषणस्य संशयेऽभावनिश्चये वा वैशिष्ट्यभानानुपपत्तेः, विशेषणाद्यंशे आहार्यारोपरूपा विकल्पात्मिकैवाऽनुमितिः स्वीकर्तव्या-देशकालसत्तालक्षणास्तित्वस्य सकलदेशकालसत्ताऽभावलक्षणस्य च नाऽखण्डस्याऽसतः शशशृङ्गस्य भानम्, न वा शशीयत्ववैशिष्ट्यस्य आहार्यभानम्, किन्तु प्रसिद्ध एव शृङ्गांशे प्रसिद्धस्यैव शशीयत्वस्य अभावो भासते । तथा च 'ऐकान्तनित्यमर्थक्रियासमर्थं न भवति, क्रमयोगपद्याभावात्' इत्यादिरूपायां जैनस्थापनायामेकान्तनित्यस्य जैनमते सर्वथाऽसम्भवेऽपि तादृशस्थले अनित्यत्वासमानाधिकरणरूपनित्यत्वस्य खण्डशः प्रसिद्धतया खण्डशः प्रसिद्धतादृशपक्षविषयातायाः अर्थक्रियासामर्थ्याभावसाध्यिकायाः क्रमयोगपद्यनिरूपकत्वाभावहेतुकायाः 'एकान्तनित्यत्वमर्थक्रियासामर्थ्यानियामकं क्रमयोगपद्यनिरूपकत्वाभावात्' इत्याकारिकायाः अनुमितेर्निर्बाधसम्भवेन न तादृशी जैनस्थापना विरुध्यते । 'शब्दादेः'-शब्दात्, 'Adi'padena व्याप्तिज्ञानादेः परिग्रहात् व्याप्तिज्ञानादेः सकाशादित्यर्थः । 'विकल्पात्मिकैव'-अनुमितेः शब्दज्ञानानुपातित्वानियमेन शब्दज्ञानानुपाति विकल्प
Page #176
--------------------------------------------------------------------------
________________ विकल्पसिद्धधर्मचर्चा नास्तित्वस्य साधनेन परपरिकल्पितविपरीतारोपव्यवच्छेदमात्रस्य फलत्वात् । आदिपदादनुमानस्योपग्रहः, तथा च शब्दादनुमानाद् वेति तदर्थः । विशिष्टस्य = खरीयत्वविशिष्टविषाणादेः, तस्य - विकल्पसिद्धस्य । विशेषणस्य संशये 'विषाणं खरीयं न वे' त्येवं विषाणरूपविशेष्ये खरीयत्वरूपविशेषणस्य संशये सति, अभावनिश्चये वा = 'विषाणं खरीयं नेऽत्याकारकविषाणविशेष्यकखरीयत्वाभावप्रकारकबाधनिश्चये सति वा, वैशिष्ट्यभानानुपपत्तेः=खरीयत्वविशिष्टविषाणस्य प्रतियोगितया वैशिष्ट्यस्य यद् अभावे भानं शाब्दबोधे, यच्च खरीयत्वविशिष्टविषाणे नास्तित्वस्य वैशिष्ट्यभानमनुमितौ तस्याऽनुपपत्तेः । 145 विशिष्टवैशिष्ट्यावगाहिबोधे विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वेन, प्रकृतेऽभावे विशेषणं विषाणम्, तत्र विशेषणं खरीयत्वमिति तद् विशेषणतावच्छेदकम्, तत्प्रकारको निश्चयो विषाणं खरीयमित्याकारकः, स च 'विषाणं खरीयं न वे ऽति संशयकाले 'विषाणं खरीयं ने' ति बाधनिश्चयदशायां वा नाऽस्तीति तदानीं 'खरविषाणं नाऽस्तीति वाक्यतः प्रतियोगित्वसम्बन्धेन खरीयत्वविशिष्टविषाणप्रकारका भावविशेष्यकबोधलक्षणविशिष्टवैशिष्ट्यबोधस्याष्नुपपत्तिः । विशिष्टस्य वैशिष्ट्यं विशिष्टवैशिष्ट्यम्, तदवगाहिबोधे विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वमित्याश्रित्य विशिष्टवैशिष्ट्यावगाहिशाब्दबोधानुपपत्तिरुक्तदिशा भाविता । खरीयत्वविशिष्टविषाणविशेष्यकनास्तित्वप्रकारकानुमितौ गतिः तु - विशिष्टे वैशिष्ट्यं विशिष्टवैशिष्ट्यम्, तदवगाहिबोधे विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वमिति खरीयत्व - विशिष्टविषाणे नास्तित्वस्य वैशिष्ट्यावगाह्यनुमितिर्भवति vishissttvaishissttyaavgaahirbodhH| तस्य 'विषाणं खरीयं न वेति संशयकाले ऽविषाणं खरीयं ने ऽति बाधनिश्चयकाले वा 'विषाणं kharIya'mityAkArakakharIyatvalakSaNavizeSaNatAvacchedakaprakArakanizcayarUpakAraNAbhAvAd भवत्य नुपपत्तिरिति । तथा चाऽनाहार्यभ्रमरूपायाः प्रमारूपाया वोक्तानुमितेरसम्भवेऽपि, आहार्यारोपरूपा सोक्तसंशयबाधनिश्चयकालयोः स्यादेव । बाधनिश्चयकाले इच्छाजन्यज्ञानस्यैवाऽऽहार्यतया, तस्य बाधनिश्चयाप्रतिबध्यत्यवेन, तत्काले सम्भवो न विरुध्यते । प्रकृते खरविषाणविशेष्यकनास्तित्वप्रकारकानुमितिर्यद्यपि नास्तित्वरूपप्रकारांशे नाऽऽहार्यरूपा - नास्तित्वाभावस्याऽस्तित्वस्य रूपत्वाभावेऽपि वस्तुशून्यविकल्पसदृशतया विकल्पात्मिकेत्युक्तम् । तथा च विकल्पाकारवृत्तिसदृशी इत्यर्थः । 1. खरीयत्वविशिष्टविषाणप्रतियोगिकोऽभावः ।
Page #177
--------------------------------------------------------------------------
________________ 146 सटीकजैनतर्कभाषायां खरविषाणे निश्चयाभावात्, तथापि सा विषाणे खरीयत्वप्रकारकतया, तत्र खरीयत्वाभावनिश्चयरूपबाधनिश्चयसद्भावेन, तदानीं 'विषाणे खरीयत्वज्ञानं मे जायताऽमितीच्छातः सद्भूता खरीयत्वरूपविशेषणांशे आहार्यारोपरूपैव । यद्यपि आहार्यरूपं मानसप्रत्यक्षमेव भवति, न तु परोक्षज्ञानं-तस्याऽनाहार्यस्यैव व्यवस्थितेरिति परोक्षज्ञानरूपाऽनुमितिर्नाऽऽहार्यतया स्वीकर्तुमुचिता, तथापि प्राचीननैयायिकैः 'प्रत्यक्षस्यैव संशयत्वम्, न तु परोक्षज्ञानस्य-परोक्षप्रमाणानां निश्चयमात्रजनकत्वस्वभावा' - दित्येवमुररीकृतेऽपि, सौन्दडोपाध्यायैः यथा सत्प्रतिपक्षस्थले संशयकारानुमितिरुररीक्रियते, तथैकदेशिभिराहार्यारोपाऽप्यनुमितिः कक्षीकृतैव । तादृश्यप्यनुमितिर्न निष्फला-सर्वज्ञे परपरिकल्पितस्य देशकालसत्तालक्षणास्तित्वविपरीत-सकलदेशकालसत्त्वाभावात्मकनास्तित्वारोपस्य देशकालसत्तालक्षणास्तित्वसाधनेन, खरविषाणे परपरिकल्पितनिरुक्तनास्तित्वविपरीतदेशकालसत्तालक्षणास्तित्वारोपस्य तद्विपरीतसकलदेशकालसत्त्वाभावलक्षणनास्तित्वसाधनेन च व्यवच्छेदस्यैव तत्फलत्वादित्याहविशेषणाद्यंशे-विषाणे खरीयत्वादिरूपविशेषणांशे । विकल्पात्मिकैवेति । अनिश्चितप्रामाण्याप्रामाण्यकप्रत्ययरूपत्वमेवाऽत्र विकल्पात्मकत्वं बोध्यम्-अनुमितेः शब्दज्ञानानुपातित्वाभावेन परलक्षितस्य 'शब्दज्ञानानुपातित्वे सति vastuzUnyapratyayatva'rUpasya विकल्पत्वस्याऽभावात् । देशकालेति । यत्किञ्चिद्देशे यत्किञ्चित्काले च सत्त्वेऽप्यस्तित्वं निर्वहतीति सामान्यतो देशकालेत्युक्तम् । सकलदेशकालेति । यत्किञ्चिद्देशकालसत्त्वं सत्त्वावच्छेदकदेशकालभिन्नदेशकालासत्त्वं च न विरुद्धमिति सतोऽपि देशान्तरकालान्तरसत्त्वाभावमादाय नास्तित्वं प्रसज्येतेत्यतः सकलदेशकालेत्युक्तम् । अन्यत् सुगमम् । विकल्पप्रसिद्धस्य धर्मिणः खण्डशः प्रसिद्धतया भानमिति तृतीयकल्पमेव स्वसिद्धान्तीकुर्वन् आह वस्तुतस्तु खण्डशः प्रसिद्धपदार्थास्तित्वनास्तित्वसाधनमेवोचितम् । एतत्पक्षे एव भाष्यसम्मतिमुपदर्शयति अत एव असतो नत्थि निसेहो' इत्यादिभाष्यग्रन्थे ऽखरविषाणं nA'stI'tyatra खरे विषाणं nA'stI'tyevA'rtha उपपादितः । अत एव-खण्डशः प्रसिद्धपदार्थास्तित्वनास्तित्वसाधनस्यैवोचितत्वादेव । भाष्यग्रन्थे इत्यस्य उपपादित इत्यनेनाऽन्वयः । एतत्पक्षेऽनुमितेराहार्यारोपरूपत्वाभावेऽपि न क्षतिः । नन्वत्र कल्पेऽसतो निषेधासम्भवं कक्षीकृत्योररीकृते, 'खरविषाणं nA'stI'tyanumAnasya
Page #178
--------------------------------------------------------------------------
________________ 147 / विकल्पसिद्धधर्मिचर्चा 'खरे विषाणं nA'stI'tyevaMrUpatayopapAdane'pi, 'एकान्तनित्यमर्थक्रियासमर्थं न bhavatI'tyanumAnasya का गतिः ? तत्र खण्डशः प्रसिद्धिकरणप्रकारानुपलक्षणाद्, एकान्तनित्ये चाऽसति अर्थक्रियासामर्थ्यस्याऽप्यसत्तया तनिषेधासम्भवादित्यत आह _ 'एकान्तनित्यमर्थक्रियासमर्थं न भवति-क्रमयोगपद्याभावाऽदित्यत्राऽपि विशेषावमर्शदशायां क्रमयोगपद्यनिरूपकत्वाभावेनाऽर्थक्रियानियामकत्वाभावो नित्यत्वादौ सुसाध इति सम्यग् निभालनीयं स्व्प्र्स्म्य्द्त्त्दृस्स्त्तिभिः। विशेषावमर्शदशायामिति । विशेषः साध्यव्याप्यत्वेन गृहीतो हेतुः, तस्याऽवमर्शः= साध्यधर्माधारे ग्रहणम्, तद्दशायां-तस्मिन् सति । एतेनाऽनुमितिकारणयोरविनाभावलक्षणसम्बन्धस्मरण-हेतुग्रहणयोः सम्पत्तिरावेदिता । यद्यपि विशेषावमर्शो विशेषदर्शनम्, तच्च परमते 'साध्यव्याप्यहेतुमान् पक्ष' इति परामर्शात्मकं ज्ञानम्, तथापि जैनसिद्धान्ते परामर्शस्याऽनुमितिकारणत्वानङ्गीकारेणाऽकारणस्य तस्य सत्त्वाभिधानं न प्रकृतोपयोगीत्युक्त एवाऽर्थ आदर्तव्यः । ___तत्राऽपि इदानीं क्रमयोगपद्यनिरूपकत्वाभावस्य हेतुतया, अर्थक्रियानियामकत्वाभावस्य साध्यतया, नित्यत्वस्य च साध्याधारधर्मितयाऽनुमतत्वात् तदनुसारेणैव व्याप्तिस्मरणहेतुग्रहणे वाच्ये । अनुमानाकारश्च-नित्यत्वमर्थक्रियानियामकं न भवति-क्रमयोगपद्यनिरूपकत्वाभावादिति । तर्कोऽप्यत्र-नित्यत्वं यद्यर्थक्रियाया नियामकं भवेद्, अर्थक्रियाया अनुपरम एव भवेत्, कार्यमात्रस्य सदातनत्वं प्रसज्येतेति यावत् । नित्यत्वादाविति । इदं च नित्यत्वं न कूटस्थनित्यत्वं-तस्यैकान्तनित्यत्वपर्यवसितत्वेन जैनोपगमाविषयतया तत्पक्षत्वेऽसत्ख्यात्यापत्तेः, किन्तु अनित्यत्वसहचरितनित्यत्वरूपं कथञ्चिन्नित्यत्वमेव । तव अनित्यत्वसाहचर्यावच्छेदेन क्रमयोगपद्यनिरूपकत्वेऽपि अर्थक्रियानियामकत्वेऽपि च तदभावावच्छेदेन तयोरभावादिति बोध्यम् । __"विशेषावमर्शदशायाम्'-अर्थक्रियासामर्थ्याभावरूपसाध्यव्याप्यीभूतक्रमयोगपद्याभावरूपविशेषधर्मनिर्णयरूपपरामर्शदशायामित्यर्थः । 'नित्यत्वादौ'-कूटस्थनित्यत्वस्य जैनमतेऽप्रसिद्धत्वेऽपि अनित्यत्वसमानाधिकरणनित्यत्वरूपस्य कथञ्चिनित्यत्वस्य प्रसिद्धतया तादृशे नित्यत्वे अनित्यत्वसामानाधिकरण्याभावाऽवच्छेदेन उक्ताभावः सुखेन साधयितुं शक्य इत्यर्थः । 1. एकान्तनित्यम्-अर्थक्रियानिरूपकत्वाभाववत्-क्रमयोगपद्याभावादित्यस्य पूर्वतनमनुमानम्-एकान्तनित्यम् असद्-अर्थक्रियानिरूपकत्वाभाववत्त्वादिति । वस्तुतोऽर्थक्रियासामर्थ्याभाव एवाऽसत्त्वम्, तथा च प्रकृतानुमानमपि एकान्तनित्येऽसत्त्वसाधने एव पर्यवसितम् । किञ्च, एवं पर्यवसानमेवोचितम्-एकान्त
Page #179
--------------------------------------------------------------------------
________________ 148 सटीकजैनतर्कभाषायां नित्यत्वादावित्यत्र आदिपदादनित्यत्वपरिग्रहः । अत्रापि साध्यहेतू निरुक्तावेव । तर्कस्तु-अनित्यत्वं यदि अर्थक्रियानियामकं भवेत्, कारणं कार्यानुयायि न भवेद्, उपादानोपादेयभावादिश्च प्रतिनियतो न भवेदित्यादि|ध्यः । 'sarvajJo'stI'tyAdAvapi 'वस्तुत्वं यत्किञ्चित्पुरुषवृत्तिप्रत्यक्षात्मकैकज्ञानविषयत्वव्याप्यं धर्मत्वात् tadghaTatvava'diti सम्भवत्येवाऽनुमानम् । ___ अयं तत्त्वविचारो गूढरहस्यत्वाद् नाऽल्पज्ञैरवधारयितुं शक्य इति बहुविधशास्त्रज्ञैरेवाऽयं युक्तायुक्तविवेकायाऽऽलोचनीय इत्युपदर्शयति-इति सम्यग् निभालनीयमिति । स्वार्थानुमानं निरूप्य परार्थानुमानं निरूपयतिपरार्थं पक्षहेतुवचनात्मकमनुमानमुपचारात्, तेन श्रोतुरनुमानेनाऽर्थबोधनात् । अत्र परार्थमिति लक्ष्यनिर्देशः, तच्च अनुमानमित्यनेन सम्बध्यते, तथा च परार्थानुमानमिति लक्ष्यम्, पक्षहेतुवचनात्मकमिति लक्षणम् । पक्षवचनं-साध्यवत्तया पक्षस्य प्रतिपादकं वचनं प्रतिज्ञेति यावत्, हेतुवचनं-तृतीयान्तं पञ्चम्यन्तं वा लिङ्गस्य प्रतिपादकं वचनम्, तच्च हेतुरित्यभिधीयते, तदुभयात्मकं न्यायापरनामकं महावाक्यं परार्थानुमानमित्यर्थः । प्रतिज्ञाहेतू च न्यायैकदेशत्वादवयवशब्देनाऽपि व्यपदिश्यते । यत्राऽनयोर्द्वयोरपि परानुमित्यर्थमवश्यप्रयोजकत्वम्, तत्र तदुभयात्मकस्य न्यायस्य परार्थानुमानत्वम् । यत्र तु विशिष्टमतेः परस्याऽनयोरेकतरेणाऽप्यनुमानप्रतिपत्तिसम्भवः, तत्रैकस्याऽपि परार्थानुमानत्वं सम्भवतीत्येतदवयवद्वयात्मकन्यायवाक्यस्य परार्थानुमानत्वं नैतद्वयात्मकमहावाक्यत्वेनैव, किन्त्वेतदन्यतरवाक्यत्वेनेति बोध्यम् । ___ प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्च न्यायावयवाः परार्थानुमानमिति नैयायिकाः । तत्र प्रतिज्ञाहेतुलक्षणमुपदर्शितमेव । साध्यहेत्वोरविनाभावप्रतिपादकं दृष्टान्तवचनमुदाहरणम् । हेतुमत्तया पक्षस्य वचनमुपनय इति प्राचीनमते, नव्यमते तु साध्यव्याप्तिविशिष्टहेतुमत्तया पक्षवचनमुपनयः । अबाधितत्वप्रतिपत्तये पक्षे साध्यस्य पुनर्वचनं निगमनम् । पर्वतो वह्निमानिति प्रतिज्ञा । धूमादिति हेतुः । यो यो धूमवान् स वह्निमान् यथा नित्यस्येदानी प्रमाणासिद्धत्वेन विकल्पसिद्धत्वात् तत्र सत्त्वासत्त्वातिरिक्तधर्मसाधने ऽविकल्पसिद्ध धर्मिणि सत्तासत्तयोरेव sAdhyatva'miti नियमस्य भङ्गः स्यात् । अथ चेदमत्र विचारणीयं-यथा 'शशशृङ्ग nA'stI'tyanumAne न शशशृङ्गेऽसत्त्वं साध्यते, किन्तु शशसम्बन्धित्वावच्छेदेन शृङ्गेऽसत्त्वसाधनम्, शृङ्गे शशीयत्वस्यैवाऽभावसाधनं वा । तद्वदत्राऽपि एकान्तनित्ये (=अनित्यत्वासमानाधिकरणनित्यत्ववति) नाऽर्थक्रियासामर्थ्याभावः साध्यते, परमनित्यत्वासमानाधिकरणत्वावच्छेदेन नित्येऽर्थक्रियासामर्थ्याभावस्य, नित्येऽनित्यत्वासामानाधिकरण्याभावस्य वा साधनमिति ।
Page #180
--------------------------------------------------------------------------
________________ परार्थानुमानम् 149 महानसमिति, यत्र यत्र धूमः तत्र वह्निर्यथा महानसमिति वोदाहरणम्, इदं चाऽन्वयव्याप्तिप्रतिपादकत्वात् साधोदाहरणमिति व्यपदिश्यते । यत्र वह्निर्नाऽस्ति तत्र धूमोऽपि नाऽस्ति यथा हुदे इति, यो न वह्निमान् स धूमवानपि न भवति यथा हुदे इति वोदाहरणं व्यतिरेकव्याप्त्युपदर्शकत्वाद् वैधोदाहरणमिति व्यपदिश्यते । धूमवान् च पर्वत इत्यर्थकं प्राचीनमते, नव्यमते तु वह्निव्याप्यधूमवान् च पर्वत इत्यर्थकं तथा चाऽयमिति वचनमुपनयः । वह्निव्याप्यधूमवत्त्वात् पर्वतो वह्निमानित्यर्थकं तस्मात् तथेति वचनं निगमनम् । अत्र 'साध्यस्याऽबाधितत्वप्रतिपत्तये पञ्चम्यन्तस्य घटकता-साध्यव्याप्यहेतुमत्त्वे साध्यवत्त्वं स्यादेवेति न तद्बाध इत्यस्य ततोऽवगतेः । - प्रतिज्ञाहेतूदाहरणानि उदाहरणोपनयनिगमनानि वा त्रीणि तत्र प्रयोक्तव्यानि इति मीमांसकादयः । उदाहरणोपनयौ द्वावेवाऽवयवौ तत्र प्रयोक्तव्याविति बौद्धाः। __ अनुमानं प्रमाणं ज्ञानस्वरूपम्, वचनं च पौगलिकत्वाद् जडस्वरूपमिति तयोरत्यन्तविरोधे जाग्रति पक्षहेतुवचनस्याऽनुमानत्वोपदर्शनं न युक्तमित्याशङ्काव्यवच्छित्तये आहौपचारादिति । परस्य साध्यानुमितिरुक्तवचनाद् हेतुज्ञानादिद्वारा जायते इति परानुमितिकारणे उक्तवचने कार्यधर्ममनुमानत्वमुपचर्योक्तवचनं परार्थानुमानमिति व्यवह्रियते इत्यर्थः । एतदेव स्पष्टीकरोति-तेनेति । तेन-पक्षहेतुवचनेन, श्रोतुः एतद्वचनं शृण्वतः परस्य, अनुमानेन अनुमानद्वारा व्याप्तिस्मरणलिङ्गावगमद्वारेति यावत्, अर्थबोधनात्-परेष्टस्य साध्यस्याऽनुमितिलक्षणज्ञानोत्पादनात् । परमतनिराकरणपूर्वकस्वमतव्यवस्थापनरूपपरीक्षां परार्थानुमाने चिकीर्षन् ग्रन्थकार: परमतखण्डने यतमानः प्रथमं बौद्धमतं खण्डयितुं तन्मतमुपदर्शयति पक्षस्य विवादादेव गम्यमानत्वादप्रयोग इति सौगतः, पक्षस्य-साध्यवत्त्वेन पक्षप्रतिपादकप्रतिज्ञारूपपक्षवचनस्य 'शब्दादिः क्षणिक' इति सौगतप्रतिज्ञायाः, 'शब्दादिः क्षणिको नेति नैयायिकादिप्रतिज्ञायाः, तत्प्रतिपाद्यार्थस्य वा । विवादाद्-निर्वर्तनीयतया कथाङ्गस्य संशयस्य जनकत्वेनाऽऽदौ मध्यस्थेनाऽवश्यकर्त्तव्याद् विप्रतिपत्तिलक्षणविवादात्, 'शब्दादिः क्षणिको न वेऽत्याकारकाद् । एवकारो विवादातिरिक्तस्वतन्त्रतत्प्रयोगं व्यवच्छिनत्ति । गम्यमानत्वादित्यत्र अप्रयोग इत्यत्र च पक्षस्येत्यस्य 1. 'तस्मात् तथेति वचने ऽतस्मा दिति किमर्थं तद् दर्शयति-अत्रेति । 2. कथया संशयो निवर्त्तनीयः । अतः स निवर्त्तनीयतया कथाङ्गं भवति । तज्जनिका विप्रतिपत्तिः । अतः सा पूर्वमवश्यप्रदर्शनीया भवति ।
Page #181
--------------------------------------------------------------------------
________________ 150 सटीकजैनतर्कभाषायां सम्बन्धः । अप्रयोगः-परस्याऽनुमित्यर्थं प्रयोक्तव्ये न्यायवाक्ये तद्घटकतया पक्षस्य न प्रयोगः । तन्न, यत्किञ्चिद्वचनव्यवहितात् ततो व्युत्पन्नमतेः पक्षप्रतीतावप्यन्यान् प्रत्यवश्यनिर्देश्यत्वात् । तन्नेति । एकान्तेन पक्षस्याऽप्रयोग इति बौद्धमतं न समीचीनमित्यर्थः । निषेधे हेतुमाह-यत्किञ्चिदिति । विप्रतिपत्त्यनन्तरं 'पूर्वं भवता वक्तव्यम्, तदनन्तरमनेने ऽत्यादिवचनव्यवहितात् पूर्वं विप्रतिपत्तिलक्षणो विवादः, ततः कथाबहिर्भूतमेवोक्तवचनम्, ततो वादिना स्वपक्षस्थापनालक्षणकथारम्भः, तत्र निरुक्तवचनेन मध्यस्थितेन निरुक्तविवादो व्यवहितो भवत्येव' / तथाभूतात् ततो-विवादाद्, व्युत्पन्नमते:- 'यत् सत् तत् क्षणिकं यथा घट' इत्युदाहरणवाक्यप्रयोगात्, 'sa~zca शब्द' इत्युपनयवाक्यप्रयोगादनेन वादिना 'शब्दादिः क्षणिक' इति पक्ष एव नूनं परिगृहीत इत्यूहापोहकुशलबुद्धिशालिनः प्रतिवादिनः । पक्षप्रतीतावपि = पक्षवचनप्रयोगमन्तरेणाऽपि पक्षज्ञानेऽपि । तथा च व्युत्पन्नमतिप्रतिवादिनं प्रति न प्रयोक्तव्यं पक्षवचनमित्याशयः । अन्यान्=व्युत्पन्नमतिभिन्नान् मन्दमतीन् प्रतिवादिनः प्रति । तेषामूहापोहविकलानां 'पूर्वमीदृशी विप्रतिपत्तिः, तत एतादृशोदाहरणादिवाक्यविन्यासः, तेनाऽनेनैव पक्षेण भवितव्य' - मित्याद्यनुसन्धानासम्भवात्, उदाहरणप्रयोगे सत्यपि 'किमिदं क्षणिकत्वे साध्ये साधर्म्य - दाहरणं ? किं वाऽसत्त्वे साध्ये वैधम्र्योदाहरणमेत' दित्यादिसंशयसम्भवाच्च, अवश्यनिर्देश्यत्वात्-पक्षवचनस्याऽवश्यं प्रयोक्तव्यात्, तदन्तरेण मन्दमतीनां पक्षप्रतीतेरसम्भवात् । यत्र च विप्रतिपत्त्यनन्तरमेव स्वपक्षसाधनाय परमुद्दिश्य परार्थानुमानं वचनलक्षणमारचयति वादी, तत्र मन्दमतेरपि कस्यचित् प्रतिवादिनः वादिप्रयुक्तोदाहरणादिलक्षणेनाऽनुमानवाक्यावयवेनैकवाक्यतया गृह्यमाणाद् विप्रतिप्रतिलक्षणविवादादपि पक्षस्य प्रतिपत्तिसम्भवेन, तत्र तं प्रति पक्षस्याऽप्रयोगोऽपि स्याद्वादिन इष्ट एवेति पक्षस्य प्रयोगाप्रयोगयोरनेकान्त एव विजयते इत्याह प्रकृतानुमानवाक्यावयवान्तरैकवाक्यतापन्नात् ततोऽवगम्यमानस्य पक्षस्या 'प्रयोगस्य चेष्टत्वात् । ततः-विवादात् । साध्यस्य प्रतिनियतधर्मिधर्मताप्रतिपत्त्यर्थं बौद्धेनाऽवश्यमेव पक्षवचनस्य प्रयोक्तव्य 1. पूर्वं मध्यस्थेन विप्रतिपत्तिः प्रदर्शिता, ततः केन प्रथमं वक्तव्यम्, केन पश्चादिति व्यवस्था प्रदर्शिता । पश्चाद् वादारम्भो जातः । तत्र व्यवस्थावचनेन वादाद् विप्रतिपत्तिर्व्यवहिता भवत्येव ।
Page #182
--------------------------------------------------------------------------
________________ 151 परार्थानुमानसम्बन्धिमतान्तरखण्डनम् त्वमभ्युपगन्तव्यम्, अन्यथा हेतोः प्रतिनियतर्मिधर्मताप्रतिपत्यर्थमुपनयरूपस्योपसंहारवचनस्य प्रयोक्तव्यत्वमपि तत्कक्षीकृतं त्यक्तं स्याद्-उभयोः समानत्वादित्याह अवश्यं चाऽभ्युपगन्तव्यं हेतोः प्रतिनियतमिधर्मताप्रतिपत्त्यर्थमुपसंहारवचनवत् साध्यस्याऽपि तदर्थं पक्षवचनं ताथागतेनाऽपि, अन्यथा समर्थनोपन्यासादेव गम्यमानस्य हेतोरप्यनुपन्यासप्रसङ्गाद-मन्दमतिप्रतिपत्त्यर्थस्य चोभयत्राऽविशेषात् । ____ताथागतेनाऽपि पक्षवचनमवश्यं चाऽभ्युपगन्तव्यमित्यन्वयः । तथागतो बुद्धः, तच्छिष्यः ताथागतः, तेन बौद्धेनेत्यर्थः । हेतो: साधनस्य, प्रतिनियतधर्मी-यत्र धर्मिणि साध्यं साधनीयं सः, तद्धर्मिता-तत्सम्बन्धिता, तस्याः प्रतिपत्त्यर्थं पक्षे हेतुज्ञानार्थमिति यावत् उपसंहार:=पक्षसमीपे हेतोनयनं हेतोः पक्षसम्बन्धित्वम्, तस्य वचनं तत्प्रतिपादकवचनम्, उपनय इति यावत् । तद्वदिति । हेतोः पक्षसम्बन्धित्वप्रतिपत्तये बौद्धेनोपनयो यथाऽभ्युपगम्यते तथेत्यर्थः । साध्यस्याऽपि तदर्थ-साध्यस्य प्रतिनियतधर्मिधर्मताप्रतिपत्त्यर्थम् । पक्षवचनंप्रतिज्ञावाक्यम् । अन्यथा विवादादेव पक्षस्य गम्यमानत्वादप्रयोगे, समर्थनोपन्यासादेव= 'हेतुभावेऽवश्यं साध्यस्य भाव' इत्यस्य समर्थकं यद् दृष्टान्ते हेतुसाध्ययोरविनाभावप्रतिपादकं वचनं तत् समर्थनम्-उदाहरणमिति यावत्, तस्योपन्यासाद्-उद्भावनादेव, गम्यमानस्य हेतो:'यद् व्याप्यं तद् हेतुः, यद् व्यापकं तत् साध्यमिति नियमाद् 'व्याप्यत्वेनाऽयमेव hetu'rityevaM ज्ञायमानस्य हेतोरपि, अनुपन्यासप्रसङ्गात्-उपसंहारवचनेन यद् उपन्यसनं तदभावापत्तेः । / . मन्दमतिः प्रतिवादी उदाहरणवाक्यतो हेतुस्वरूपमवधारयितुं न शक्नोतीति तत्प्रतिपत्त्यर्थमुपसंहारवचनस्याऽऽवश्यकत्वं यदि भवता मन्यते, तदा कश्चिद् मन्दमतिर्विवादतोऽपि पक्षमवधारयितुं न शक्नोतीति तत्प्रतिपत्त्यर्थं पक्षवचनस्याऽप्यावश्यकत्वमभ्युपगम्यतामित्याहमन्दमतीति । प्रतिज्ञायाः प्रयोगो बौद्धशास्त्रेऽपि दृश्यते । तत् शास्त्रमपि परप्रतिपत्त्यर्थं प्रवृत्तत्वात् परार्थमेव । तथा च यदि प्रतिज्ञाया न प्रयोगार्हत्वम्, तदा शाक्यशास्त्रेऽपि तत्प्रयोगो न स्याद् । 'समर्थन'-"त्रिविधमेव हि लिङ्गमप्रत्यक्षस्य सिद्धेरङ्गम्-स्वभावः कार्यमनुपलम्भश्च । तस्य समर्थनं साध्येन व्याप्ति प्रसाध्य धर्मिणि भावसाधनम् । यथा यत् सत् कृतकं वा तत् सर्वमनित्यं यथा घटदिः सन्कृतको वा शब्द इति । अत्रापि न कश्चित् क्रमनियमः इष्टार्थसिद्धेरुभयत्राऽविशेषात् । धर्मिणि प्राक् सत्त्वं प्रसाध्य पश्चादपि व्याप्तिः प्रसाध्यत एव यथा सन् शब्दः कृतको वा, यश्चैवं स सर्वोऽनित्यः यथा घटदिरिति |"-वाद्न्याय् pR0 3-6 / '
Page #183
--------------------------------------------------------------------------
________________ 152 सटीकजैनतर्कभाषायां अस्ति च शाक्यशास्त्रे तत्प्रयोगः, अतोऽन्यत्राऽपि तत्प्रयोगोऽवर्जनीय एव । अन्यथा कल्पनाया दृश्यानुसारित्वं भज्येत, अदृश्यानुसारित्वं च प्रसज्येतेत्याह किञ्च, प्रतिज्ञायाः प्रयोगानर्हत्वे शास्त्रादावप्यसौ न प्रयुज्येत, दृश्यते च प्रयुज्यमानेयं शाक्यशास्त्रेऽपि । परानुग्रहार्थं तत्प्रयोगश्च वादेऽपि तुल्यः - विजिगीषूणामपि मन्दमतीनामर्थप्रतिपत्तेः तत एवोपपत्तेरिति । भवतामेव शास्त्रे प्रतिज्ञायाः प्रयोगः, तद्बलाद् नाऽस्माभिः तत्प्रयोगः कक्षीकरणीय इति यदि ब्रूयात्, तदा यत् शास्त्रं तेन प्रमाणीकृतम्, तत्राऽप्यस्याः प्रयोगो दृश्यते, तद्दर्शनापलापः तदप्रमाणता च वक्तुमशक्येत्याशयेनाऽऽह - दृश्यते चेति । इयं = प्रतिज्ञा शाक्यशास्त्रेऽपि = बौद्धदर्शनेऽपि । मन्दमतीनां प्रतिनियतधर्मिधर्मतया तत्तदभिमतार्थप्रतिपत्तितोऽज्ञानादिकं निवर्त्ततामित्युपकृतीच्छया यदि शास्त्रे प्रतिज्ञावचनोपन्यासः, तर्हि तादृशोपकृतीच्छा वादिनो वादेऽपि प्रतिवादिमन्दमतीनधिकृत्य भवत्येव । मन्दमतयोऽपि स्वाभिमतशास्त्रार्थसत्यत्वाभिमानाग्रहग्रहिलाः स्वेष्टशास्त्रप्रतिपक्षशास्त्रपरायणवादिजिगीषया कथायामुपसर्पन्त्येवेति तान् प्रति प्रतिनियतधर्मिधर्मतया साध्यस्य प्रतिपत्त्यर्थं वादेऽपि प्रतिज्ञोपन्यासो युक्त एवेत्याह-परानुग्रहार्थमिति । तत्प्रयोगः - पक्षप्रयोगः । तत एव = प्रतिज्ञावाक्यादेव । परार्थानुमानस्याऽन्यवाद्यभिमतं लक्षणं प्रतिक्षेतुमुपन्यस्यति-- आगमात् परेणैव ज्ञातस्य वचनं परार्थानुमानम् । यथा 'बुद्धिरचेतना - उत्पत्तिमत्त्वाद्- घटव 'दिति साङ्ख्यानुमानम् । अत्र हि बुद्धावुत्पत्तिमत्त्वं साङ्ख्येन नैवाष्भ्युपगम्यते इति । यद्यपि वादिप्रतिवाद्युभयसम्प्रतिपन्नमेव साधनं वादभूमिकायामुपयुज्यते इति सर्वसम्मता वादमर्यादा, तथापि कश्चित् साङ्ख्यप्रख्यः स्वसिद्धान्तं स्थापयितुं स्वानभिमतमपि किञ्चित् साधनं प्रतिवादीष्टत्वमात्रेण वादकाल एव प्रयोक्तुमिच्छत्रेव तां सर्वसम्मतवादमर्यादामतिक्रम्य स्वाभिप्रायानुकूलमेव परार्थानुमानीयं यत् लक्षणान्तरं प्रणीतवान् तदेवाऽत्र ग्रन्थकारः स्याद्वादरत्नाकर[pR0 551] दिशा निरसितुं निर्दिशति 'आगमात् परेणैव' इत्यादिना । ' आगमात् ' -आगमानुसारेण, 'परेणैव'- प्रतिवादिनैव, 'ज्ञातस्य' - सम्मतस्य, 'वचनम् ' - साधनतया वादकाले वादिना प्रयोग इत्यर्थः । तथा च वादिना प्रतिवादिनि स्वसिद्धान्तप्रत्यायनं साधनसिद्धया सम्पादनीयम् । सा च साध्यसिद्धिर्यदि केवलप्रतिवादिन्यपि स्यात् तावतैव वादी कृतार्थो भवेदिति किम् उभयसिद्धसाधनगवेषणप्रयासेन ? इति परार्थानुमानीयलक्षणान्तरकारिणः पूर्वपक्षिण आशयः ।
Page #184
--------------------------------------------------------------------------
________________ परार्थानुमानसम्बन्धिमतान्तरखण्डनम् 153 ___परेणैव-प्रतिवादिनैव, आगमात्-स्वाभ्युपगतशास्त्रात्, ज्ञातस्य प्रसिद्धस्य, हेतोरिति दृश्यम्, वचनं वादिनोपन्यस्तं वचनम् । तथा च प्रतिवाद्यभ्युपगतागमप्रसिद्धस्य हेतोः साध्यप्रतिपत्त्यर्थं वचनं परार्थानुमानमित्यर्थः । ___ उदाहरति-यथेति । बुद्धिः-प्रकृतेः प्रथमः परिणामो महत्तत्त्वापराभिधानमन्तःकरणम् । साऽचेतना, तस्याः कर्तृत्वेऽपि न चैतन्यम्, कूटस्थनित्यस्य पुरुषस्यैव चैतन्यम्, तत्सम्बन्धादचेतनाऽपि बुद्धिः चेतनेव भवति-इत्युपपादनाय साध्यते । कतुरेव चैतन्यमित्यभ्युपगन्तारं नैयायिकं प्रति साङ्ख्यानुमान-साङ्ख्येन वादिना कृतमनुमानम् । तत्र निरुक्तलक्षणस्य सङ्गमनायाऽऽह-अत्रेति । हि-यतः । बुद्धाविति प्र्कृत्त्वादुक्त्म्। सत्कार्यवादिना साङ्ख्येन-पूर्वमसतः सत्त्वलक्षणाऽऽद्यक्षणसम्बन्धापराभिधानोत्पत्तिः कुत्रापि नेष्यते, किन्त्वसत्कार्यवादिना नैयायिकादिनैवोक्तोत्पत्तिमत्त्वं स्वीक्रियते, साङ्ख्यस्य तु तत्स्थाने आविर्भावाद् ध्वंसस्थाने च तिरोभावाद् व्यवहतिः । तथा च नैयायिकाद्यभ्युपगतशास्त्रप्रसिद्धोत्पत्तिमत्त्वलक्षणहेतुवचनमिदं परार्थानुमानमित्यर्थः । प्रतिवाद्यागमो न वादिना, वाद्यागमश्च न प्रतिवादिना प्रमाणतयाऽभ्युपगम्यते इति तत्तदागममात्रप्रसिद्धो हेतु!भयवादिप्रसिद्धः । उभयवादिप्रसिद्धस्यैव च हेतुता युक्तेति न पराभिमतमुक्तलक्षणं सम्यग्, न वा तल्लक्ष्यतया उपढौकितं तथेत्याह तदेतदपेशलम्, निरुक्तपरमतमसुन्दरमित्यर्थः । प्राग्निर्दिष्टं लक्षणान्तरं निराकरोति 'तदेतदपेशलम्' इत्यादिना । अत्रायं भावः-वादिप्रतिवाद्युभयसिद्धस्यैव साधनस्य परार्थानुमानोपयोगितया न वादिप्रतिवाद्येकतरसिद्धसाधनेन अनुमानप्रवृत्तिरुचिता । तथा च साधनसिद्धये समाश्रीयमाणः आगमोऽपि वादिप्रतिवाद्युभयसम्प्रतिपन्नप्रामाण्यक एव परार्थानुमानोपजीव्यः, न तु तदन्यतरमात्रसम्मतप्रामाण्यकः । एवं च न प्रतिवादिमात्राभ्युपगतप्रामाण्यकेन आगमेन साधनमुपन्यस्य अनुमानप्रवर्तनं वादिनो न्याय्यम् । वादी हि प्रतिवाद्यागमं तेन परीक्ष्य स्वीकृतं अपरीक्ष्य वा स्वीकृतं मत्वा तमागममाश्रयन्ननुमानावसरे साधनमुपन्यस्येत् ? न प्रथमः पक्षः, वादिनाऽपि तदागमप्रामाण्यस्य स्वीकरणीयत्वापत्तेः । न हि परीक्षितं केनापि प्रामाणिकेन उपेक्षितुं शक्यम् । तथा च प्रतिवाद्यागमानुसारेणैव साधनवत् साध्यकोटेरपि वादिना अवश्याङ्गीकार्यत्वेन तद्विरुद्धसाधनाय अनुमानोपन्यासस्य वैयर्थ्यात् आगमबाधितत्वाच्च । न द्वितीयः, अपरीक्ष्याभ्युपगतस्य प्रामाण्यस्य प्रतिवादिनोऽपि शिथिलमूलतया सन्दिग्धतया च सन्दिग्धप्रामाण्यकतादृशप्रतिवाद्यागमानुसारेण असन्दिग्धसाधनोपन्यासस्य वादिना कर्तुमशक्यत्वात् ।
Page #185
--------------------------------------------------------------------------
________________ 154 सटीकजैनतर्कभाषायां अथवा नैरात्म्यवादिनं बौद्धं प्रत्येवैतदनुमानं साङ्ख्यस्य । यतो नैरात्म्यवादिना बौद्धेनाऽऽत्मस्थाने आलयविज्ञानसन्ततिरेवाऽभिषिक्ता । तन्मते ज्ञानस्वरूपा बुद्धिरेव चेतनास्वप्रकाशत्वात् । अतः तन्मताया बुद्धेरेवाऽचैतन्यं साङ्ख्येन साध्यते । बौद्धमते सर्वस्य क्षणिकत्वात् सर्वान्तःपातिन्या बुद्धरपि क्षणिकत्वम्, क्षणिकत्वाच्चोत्पत्तिमत्त्वमपि तन्मतसिद्धम् । ततः तदागमसिद्धोत्पत्तिमत्त्वेन बुद्धेरचैतन्यसाधनमुक्तदिशा परार्थानुमानम् । अन्यत् सर्वं दर्शितदिशाऽवसेयम् । उक्तसाङ्ख्यलक्षितपरार्थानुमानलक्षणस्याऽसुन्दरत्वे हेतुमाह वादिप्रतिवादिनोरागमप्रामाण्यविप्रतिपत्तेः, अन्यथा तत एव साध्यसिद्धिप्रसङ्गात् । परीक्षापूर्वमागमाभ्युपगमेऽपि परीक्षाकाले तद्बाधात् । वादिप्रतिवादिनोरिति । साङ्ख्यनैयायिकयोरिति साङ्ख्यबौद्धयोरिति वाऽर्थः । आगमेति । साङ्ख्यागमप्रमाण्ये बौद्धस्य विप्रतिपत्तेबौद्धागमप्रामाण्ये साङ्ख्यस्य च विप्रतिपत्तेरित्यर्थः । तथा च बौद्धागमसिद्धमुत्पत्तिमत्त्वं वस्तुतोऽसिद्धमेव साङ्ख्यस्येति, परप्रतिपत्त्यर्थं तद्वचनं न घटते एवेति, कथं तस्य परार्थानुमानत्वमिति भावः । अन्यथा-वादिप्रतिवादिनोः परस्परागमप्रामाण्यविप्रतिपत्त्यभावे, तत एव आगमादेव । साङ्ख्यागमे कूटस्थपुरुषभिन्नसर्वस्यैवाऽचैतन्यं प्रतिपादितमस्तीति साङ्ख्यागमत एव प्रतिवादिनो नैयायिकस्य-कर्तुरचैतन्यस्य, प्रतिवादिनो बौद्धस्य-बुद्धेरचैतन्यस्य सिद्धिप्रसङ्गतः, तं प्रति तत्साधनायाऽनुमानप्रणयनं साङ्ख्यस्य विफलमेव प्रसज्येतेति भावः । यद्यपि परागमप्रतिपादितार्थस्य युक्तत्वमयुक्तत्वं वा यावद् न परीक्षितं तावत् सामान्यतः 'अन्यथा'-विप्रतिपन्नप्रामाण्यकागमाश्रयेण साधनोपन्यासे इत्यर्थः । 'तत एव'-प्रतिवादिमात्रसम्मतादेव, तदीयादागमात् साध्यसिद्धिप्रसङ्गात्-प्रतिवादिनि स्वकोटेः स्वागमेनैव निश्चितत्वात् वादिकोटेश्च तेनैव आगमेन बाधितत्वात् संशयरूपपक्षतायाः अभावेन तत्र नाऽनुमितिसम्भव इत्यर्थः । ननु अनुमानोत्तरकालं तु प्रतिवादिना परीक्ष्य आगमः स्वीकरिष्यते, अनुमानकाले पुनः परम्परायातेन अभिनिवेशमात्रेण तेन स्वीकृत इति तदाश्रयेण साधनमुपन्यस्यन् वादी कथमुपालम्भास्पदं भवेत् ? इत्याशङ्कायामाह 'परीक्षाकाले तद्वाधात्' इति । तथा च अनुमानावसरे वादिविरोधं सहमानस्य प्रतिवादिनः स्वागमप्रामाण्यं न निश्चितं नाम । एवं च यथा प्रतिवाद्यागमः वादिनोऽनिश्चितप्रामाण्यकस्तथा प्रतिवादिनोऽप्यनिश्चितप्रामाण्यक इति न तदाश्रयेण साधनोपन्यासः कामपि इष्टसिद्धिं पुष्णातीति भावः ।
Page #186
--------------------------------------------------------------------------
________________ परार्थानुमानसम्बन्धिमतान्तरखण्डनम् 155 शास्त्रत्वेन प्रामाण्यं परकीयागमस्याऽपि पराभ्युपगमविषयः, तथापि परीक्षादशायां तत्प्रतिपादितार्थस्याऽयुक्तत्वव्यवस्थितौ बाधितार्थकत्वेनाऽप्रामाण्यस्यैव व्यवस्थित्या प्रामाण्याभ्युपगमस्य बाधादिति कथाकाले परस्परशास्त्रार्थपरीक्षायां प्रस्तुतायां न परकीयागमप्रसिद्ध स्वतोऽसिद्ध हेतुतयोद्भावनीयमिति तादृशहेतुवचनं न परार्थानुमानमित्याह-परीक्षापूर्वमिति । तद्बाधात्= परकीयागमप्रामाण्याभ्युपगमाभावात् । ननु यदि परागमसिद्धहेतुना साध्यसाधनं न न्याय्यम्, तर्हि नैयायिकागमसिद्धसर्वथैकत्वहेतुना, सामान्यस्याऽनेकर्मिसम्बद्धत्वाभावसाधनं स्याद्वादिनोऽप्ययुक्तमिति शङ्कते नन्वेवं भवद्भिरपि कथमापाद्यते परं प्रति यत् सर्वथैकं तद् नाऽनेकत्र सम्बध्यते, तथा च सामान्यम्' इति ? सत्यम्, एवं परागममात्रसिद्धहेतुवचनस्याऽयुक्तत्वे, भवद्भिरपि-जैनैरपि, परं प्रति-नैयायिक प्रति । आपादनाकारो यत्सर्वथैकमित्यादिना दर्शितः । यत् सर्वथैकं तद् नाऽनेकत्र सम्बद्ध्यते इति व्याप्तिप्रदर्शनम् । तथा च सामान्यमित्युपसंहारवचनम्, सर्वथैकं च सामान्यमिति तदर्थः । ततश्च सामान्यं नाऽनेकत्र सम्बद्ध्यते इत्यापादनम् । यदि स्वतन्त्रानुमानरूपमिदं स्यात् तदाऽयुक्तत्वमस्याऽपि स्यादेवेत्यर्द्धस्वीकारपरं सत्यमिति । तहि किमिदमित्यपेक्षायामाह एकधर्मोपगमे धर्मान्तरसन्दर्शनमात्रपरत्वेनैतदापादनस्य वस्तुनिश्चायकत्वाभावात्, प्रसङ्गविपर्ययरूपस्य मौलहेतोरेव तन्निश्चायकत्वात् । एकधर्मोपगमे नैयायिकेन सामान्ये सर्वथैकत्वरूपधर्मोपगमे, तं प्रति, धर्मान्तरस्यसर्वथैकत्वव्यापकानेकर्मिसम्बन्धित्वाभावस्य, सन्दर्शनमात्रपरत्वेन-प्रदर्शनमात्राभिप्रायकत्वेन, एतदापादनस्य यत् सर्वथैकं तद् नाऽनेकत्र सम्बद्ध्यते, तथा च सामान्य' - मित्यापादनस्य वस्तुनिश्चायकत्वाभावात्-तद्विषयीभूत-सामान्यगतानेकसम्बन्धित्वाभावस्य वस्तुतोऽभावेन वस्तुनिश्चायकत्वासम्भवात् । व्याप्याभ्युपगमनान्तरीयको व्यापकाभ्युपगमो यत्र प्रसज्यते तत् प्रसङ्गसाधनमिति लक्षणसद्भावेन प्रसङ्गसाधनमेवैतद् नैयायिकं प्रति जैनेन क्रियते । तदाकारच यदि सामान्य 'प्रसङ्गविपर्यय'-अत्र रत्नप्रभायामुद्धृतः 'प्रसङ्गः खल्वत्रेऽत्यादिरत्नाकरपाठः समस्ति ।
Page #187
--------------------------------------------------------------------------
________________ 156 सटीकजैनतर्कभाषायां सर्वथैकं स्यात्, अनेकर्मिणि न सम्बनीयादिति । तत् किमत्र वस्तुनिश्चयो न भवत्येव ? एवञ्चैतदुद्भावनमनर्थकमेव भवतां प्रसज्येतेत्याह-प्रसङ्गेति । ___एतत् प्रसञ्जनं नैयायिकस्येष्टा(स्याऽनिष्टा ?)पादनरूपम्, यतः सामान्यस्याऽनेकर्मिसम्बन्धित्वाभावे सामान्यरूपतैव न स्यात्-नित्यत्वे सत्यनेकसमवेतत्वस्य सामान्यलक्षणत्वेन तेनाऽभ्युपगमात् । ततोऽस्य प्रसङ्गस्य विपर्ययपर्यवसानम्, विपर्ययश्च प्रकृते-अस्ति चाऽनेकसम्बन्धि सामान्यं ततो न सर्वथैकमिति । मौलहेतोरेवेति । अत्र च यद् अनेकसम्बन्धि तद् न सर्वथैकमिति, तत्र चाऽनेकसम्बन्धित्वलक्षणहेतुर्न [केवलं] न्यायागमसिद्धः, किन्तु जैनागमसिद्धोऽपि । स विपर्ययहेतुः स्वतन्त्रसाधनरूपत्वाद् मौलहेतुरभिधीयते, तस्यैवेत्यर्थः । एवकारेण प्रसङ्गहेतोर्व्यवच्छेदः । तन्निश्चायकत्वाद्-वस्तुनिश्चायकत्वात्, सामान्यगतसर्वथैकत्वाभावश्च विपर्यये साध्यः, स च वस्त्वेवेति । ननु स्वतन्त्रसाधनत्वाद् विपर्ययहेतुरेव प्रथमतः प्रयोक्तव्यः, अलं प्रसङ्गहेतूपन्यासेनेत्यत आह अनेकवृत्तित्वव्यापकानेकत्वनिवृत्त्यैव तन्निवृत्तेऔलहेतुपरिकरत्वेन प्रसङ्गोपन्यासस्याऽपि न्याय्यत्वात् । अनेकेति । यत्राऽनेकवृत्तित्वं तत्राऽनेकत्वमिति नियमादनेकवृत्तित्वस्य व्यापकमनेकत्वम् । नैयायिकेन सामान्ये सर्वथैकत्वमभ्युपगच्छताऽनेकवृत्तित्वव्यापकस्याऽनेकत्वस्य निवृत्तिरभ्युपगतैव, तयैवेत्यर्थः । तथा च यत्र व्यापकाभावः तत्र व्याप्याभाव इति व्याप्तेः, 'अनेकवृत्तित्व'-अनेकवृत्तित्वस्य व्यापकं यद् अनेकत्वम्, तस्य या सर्वथैक्यस्वीकारे सति निवृत्तिः, तयैव व्यापकनिवृत्त्या व्याप्यीभूतानेकवृत्तित्वनिवृत्तेः प्रसङ्गः 'यदि सामान्यं सर्वथैकं स्यात् तदा अनेकवृत्ति न स्यात्' इत्यादिरूपो यः क्रियते, स एव सामान्येऽनेकत्वसाधके अनेकवृत्तित्वरूपे मौलहेतौ 'सामान्यमनेकवृत्ति भवतु मा भूदनेकम्' इत्येवंरूपायाः व्यभिचारशङ्कायाः निवर्तकत्वेन तर्कापरपर्यायः परिकरो अभिधीयते । एतादृशस्य प्रसङ्गाख्यपरिकरस्य व्यभिचारशङ्काविधूननद्वारा मौलहेतुगतव्याप्तिसिद्धिपर्यवसायिनः उपन्यासस्य सर्वसम्मततया न्याय्यत्वमेव इति भावः । 1. अत्र मूलानुमानम्-सामान्य-न सर्वथैकम्-अनेकसम्बन्धित्वात् । तस्य व्यतिरेकव्याप्तिः यत् सर्वथैकं तद् नाऽनेकत्र सम्बद्ध्यते इति । एतदनुसारमत्राऽऽपत्तिर्दीयते-सामान्यम्-अनेकसम्बन्धित्वाभाववत्सर्वथैकत्वादिति । एष एव प्रसङ्गः । नैयायिकस्य सामान्येऽनेकसम्बन्धित्वाभावस्याऽनिष्टत्वाच्च सर्वथैकत्वाभावः सिद्ध्यति । अनुमानं च-सामान्यं-न सर्वथैकम्-अनेकसम्बन्धित्वात् । एष एव प्रसङ्गविपर्ययः ।
Page #188
--------------------------------------------------------------------------
________________ 157 परार्थानुमानसम्बन्धिमतान्तरखण्डनम् तद्-अनेकत्वव्याप्यस्याऽनेकवृत्तित्वस्य निवृत्तेः सामान्येऽभावस्य । मौलहेतुपरिकरत्वेनेति । 'यद् अनेकवृत्ति तद् अनेकम्, अनेकवृत्ति च सामान्यम्, tasmAdaneka'miti स्वतन्त्रस्य विपर्ययानुमानस्य हेतुत्वेन मौलहेतुरनेकवृत्तित्वम्, तस्य परिकरत्वेन-व्यतिरेकव्याप्तिरूपतयाऽङ्गत्वेन-अन्वयव्याप्तिवद् व्यतिरेकव्याप्तेरपि साधनाङ्गत्वात्, यथा 'पर्वतो-वह्निमान्धूमाऽदित्यत्र 'यो यो धूमवान् स स वह्निमाऽनित्यन्वयव्याप्तिवद् 'यो वढ्यभाववान् स धूमाभाववाऽनिति व्यतिरेकव्याप्सिरपि साधनाङ्गम् । एवं च-प्रसङ्गोपन्यासस्याऽपि नैयायिक प्रति यो जैनेन क्रियते ऽयत् सर्वथैकं तद् नाऽनेकत्र सम्बध्यते, तथा च sAmAnya'miti प्रसङ्गोपन्यासः, तस्याऽपि, न्याय्यत्वा=न्यायादनपेतत्वाद्, युक्तत्वादिति यावत् । / नन्वेवं बौद्धं प्रति 'बुद्धिरचेतना-उत्पत्तिमत्वाऽदिति साङ्ख्यानुमानमपि प्रसङ्गविपर्ययपर्यवसाय्येवाऽस्तु । यतः तत्राऽपि 'बुद्धिर्यदि चेतना स्याद्, उत्पत्तिमती न स्याऽदित्यापादनाङ्गस्य 'यत् चेतनं न तद् उत्पत्तिमत्, चेतना च buddhi'rityavayavadvayAtmaka प्रसङ्गसाधनस्याऽस्त्येव सम्भवः । बुद्धरुत्पत्तिमत्त्वाभावश्च न परस्येष्टः, ततो विपर्ययः-'बुद्धिरचेतना-उत्पत्तिमत्वाऽदिति सम्भवतीत्यत आह बुद्धिरचेतनेत्यादौ च प्रसङ्गविपर्ययहेतोर्व्याप्तिसिद्धिनिबन्धनस्य विरुद्धधर्माध्यासस्य विपक्षबाधकप्रमाणस्याऽनुपस्थापनात् प्रसङ्गस्याऽप्यन्याय्यत्वादिति व्द्न्ति। उक्तावतरणदिशा मौलहेतुरुत्पत्तिमत्त्वमेवाऽऽयातम्, तच्च न साङ्ख्यस्य स्वमतसिद्धम्, अन्यागमप्रसिद्धं त्वप्रसिद्धकल्पमेवेति न तथोपन्यासो युक्त इति दोषो न व्यावर्त्तते । / 'बुद्धिर्यद्युत्पत्तिमती स्यात् चेतना न स्याऽदित्यापादनाङ्गस्य 'यद् उत्पत्तिमत् तद् न 'बुद्धिरचेतनेत्यादौ च'-अत्र रत्नप्रभायामुद्धृतो ऽनन्वेवं प्रसङ्गे ...इति रत्नाकरपाठः स्म्स्ति। 1. बुद्धिरचेतना-उत्पत्तिमत्त्वादित्यत्र प्रसङ्गसाधनमिति कथने द्वयी गतिः । 1) इदं मूलानुमानमस्तु, 'बुद्धिनोत्पत्तिमती-चेतनत्वाऽदिति प्रसङ्गोऽस्तु, उत्पत्तिमत्त्वाभावस्य बुद्धावनिष्टत्वात् प्रसङ्गस्य विपर्यये पर्यवसानमिति बुद्धावचेतनत्वसिद्धिः । प्रकारोऽयमवतरणिकायां दर्शितः । 2) बुद्धिरचेतना-उत्पत्तिमत्त्वादित्यस्य 'यद् उत्पत्तिमत् तन्न चेतनम्, उत्पत्तिमती च buddhi'riti प्रसङ्गे तात्पर्यम् । तथा च बुद्धावचैतन्यस्य बौद्धैरनिष्टत्वात् प्रसङ्गविपर्ययाद् 'बुद्धिर्नोत्पत्तिमती-चेतनत्वाऽदिति मूलानुमाने पर्यवसानम् । ततश्च बुद्धावुत्पत्तिमत्त्वाभावस्य सिद्धिः । गतिरियं व्याख्यानावसरे प्रदर्शिता । अत्र प्रथमप्रकारे पूर्वोक्त एव दोषः । द्वितीये च दोषद्वयम्-1. बुद्धौ चैतन्यस्य साङ्ख्यैरनभ्युपगमः 2. 'चैतन्यमस्तु उत्पत्तिमत्त्वाभावो mA'stu'iti प्रतिकूलशङ्कानिवारकतर्काभावाद् तद्विपर्ययरूप-प्रसङ्गहेतुसाध्ययोरपि व्याप्त्यभावः । 2. विरुद्धधर्माध्यासो (धूमो वह्निजन्यो न स्यादित्यादिः) विपक्षबाधकप्रमाणं व्याप्तिसिद्धिनिबन्धनम् ।
Page #189
--------------------------------------------------------------------------
________________ 158 सटीकजैनतर्कभाषायां चेतनम्, यथा घटदि, उत्पत्तिमती च बुद्धिरित्यवयवद्वयात्मकप्रसङ्गसाधनस्य प्रथममुपन्यासः । तत्र बुद्धेरचैतन्यं न बौद्धस्येष्टमिति विपर्ययः-बुद्धिर्नोत्पत्तिमती-चेतनत्वादिति । अत्र 'यत्र चैतन्यं तत्रोत्पत्तिमत्त्वाभाव' इति व्याप्तिः साङ्ख्यस्य सिद्धा, चेतनत्वमपि पुरुषे साङ्ख्यस्य प्रसिद्धम्, परं साङ्ख्यमते उत्पत्तिमत्त्वाभावः सर्वत्रैव चेतनेऽचेतने चेति चेतनत्वे उत्पत्तिमत्त्वाभावस्य नाऽन्तर्व्याप्तिः । अतः तत्राऽप्रयोजके हेतौ परेणेत्थं वक्तुं शक्यते-उत्पत्तिमत्यप्यस्तु बुद्धिः चेतनाऽप्यस्तु, नहि चेतनत्वस्योत्पत्तिमत्त्वविरोधे किञ्चिद् मानं विद्यते साङ्ख्यस्येति । विरुद्धधर्माध्यासलक्षणविपक्षबाधकप्रमाणस्याऽनुपस्थापनादुपस्थापयितुमशक्यत्वाद् विपर्ययानुमानहेतुसाध्ययोर्व्याप्तिसिद्ध्यभावे तयोर्व्याप्यव्यापकभावनिबन्धनस्य प्रसङ्गे विपर्ययसाध्याभावरूपव्यापकाभावहेतुक-विपर्ययहेत्वभावरूपव्याप्याभावलक्षणसाध्यसाधनकारणव्याप्तिग्रहस्याऽसिद्ध्या प्रसङ्गस्याऽप्यन्याय्यत्वम् । दर्शितप्रसङ्गविपर्ययसाधनपरताऽपि 'बुद्धिरचेतना-उत्पत्तिमत्त्वाद्-ghaTava'diti सान्ग्ख्यानुमान्स्योद्क्स्स्र्त्वाद्। न युक्तमित्यर्थः । ___वदन्ति-स्याद्वादरत्नाकरे श्रीमन्तो देवसूरयो वदन्ति । तथा चैतत्तत्त्वबुभुत्सुभिः स्याद्वादरत्नाकरोऽवलोकनीयः । तत्र 'प्रसङ्गविपर्ययरूपमौलहेतोरेव तन्निश्चायकत्वाऽदि त्याद्येतद्ग्रन्थस्थसन्दर्भाभिप्रायसमानाभिप्रायक: पाठश्चेत्थं "प्रसङ्गः खल्वत्र व्यापकविरुद्धोपलब्धिरूपः । अनेकव्यक्तिवर्तित्वस्य हि व्यापकमनेकत्वम्-ऐकान्तिकैकरूपस्याऽनेकव्यक्तिवतित्वविरोधाद् । अनेकत्रवृत्तेस्नेकत्वं व्यापकम्, तद्विरुद्धं च सर्वथैक्यं सामान्ये त्वयाऽभ्युपगम्यते ततो नाऽनेकवृत्तित्वं स्याद्-विरोध्यैक्यसद्भावेन व्याप्येन व्यापकस्याऽनेकत्वस्य निवृत्त्या व्याप्यस्याऽनेकवृत्तित्वस्याऽवश्यंनिवृत्तेः । न च तन्निवृत्तिरभ्युपगतेति लब्धावसरः प्रसङ्गविपर्ययाख्यो विरुद्धव्याप्तोपलब्धिरूपोऽत्र मौलो हेतुः, यथा-यद् अनेकवृत्ति तद् अनेकम्, अनेकवृत्ति च सामान्यमिति । एकत्वस्य हि विरुद्धमनेकत्वम्, तेन व्याप्तमनेकवृत्तित्वम्, तस्योपलब्धिरिह । मौलत्वं चाऽस्य-एतदपेक्षयैव प्रसङ्गोपन्यासात् । न चाऽयमुभयोरपि न सिद्धः-सामान्ये जैनयोगाभ्यां तदभ्युपगमात् । ततोऽयमेव मौलो हेतुरयमेव वस्तुनिश्चायकः" इति । __'बुद्धिरचेतनेत्यादौ चेऽत्याद्येतद्ग्रन्थफक्किकाऽपि रत्नाकरस्थशङ्काग्रन्थमवतरणरूपतया मनसि संस्थाप्य तत्समाधानरूपैव ग्रन्थकृतोद्भाविता । तथा च तद्ग्रन्थः1. अव्यभिचारव्याप्तिः । 2. विपर्ययानुमानहेतुसाध्ययोआप्यव्यापकभावः प्रसङ्गानुमानसाध्य (विपर्ययहेत्वभाव)-हेतु (विपर्ययसाध्याभाव) व्याप्तिग्रहे निबन्धनम् । 3. विपक्षबाधकप्रमाणानुपस्थापनारूपन्यूनतावत्त्वाद् ।
Page #190
--------------------------------------------------------------------------
________________ परार्थानुमानाङ्गादि 159 "नन्वेवं प्रसङ्गेऽङ्गीक्रियमाणे ऽबुद्धिरचेतना उत्पत्तिमत्त्वाऽदित्ययमपि साङ्ख्येन स्थापितः प्रसङ्गहेतुर्भविष्यति । तथा हि-यदि बुद्धिरुत्पत्तिमती भवद्भिरभ्युपगम्यते, तदानीं तद्व्यापकमचैतन्यमपि तस्याः स्याद्, न चैवमतो नोत्पत्तिमतीयम्" इति । 'प्रसङ्गविपर्यहेतोऽरित्याद्येतद्ग्रन्थसमाधानग्रन्थसमानाभिप्रायकश्च रत्नाकरग्रन्थो यथा "प्रसङ्गविपर्ययहेतोमौलस्य चैतन्याख्यस्य सायानां बुद्धावपि प्रतिषिद्धत्वात् । चैतन्यस्वीकारेऽपि नाऽनयोः प्रसङ्गविपर्ययोर्गमकत्वम्-अनेन प्रसङ्गविपर्ययहेतोर्व्याप्तिसिद्धिनिबन्धनस्य विरुद्धधर्माध्यासस्य विपक्षे बाधकप्रमाणस्याऽनुपस्थापनात्-चैतन्योत्पत्तिमत्त्वयोर्विरोधाभावाद् । एवं हि अचेतनत्वेनोत्पत्तिमत्त्वं व्याप्तं भवेद, यदि चैतन्येन तस्य विरोधः स्याद्, नाऽन्यथा, न चैवमिति नैतौ प्रसङ्ग-तद्विपर्ययौ गमकौ भवतः" इति । परार्थानुमाने हेतुप्रयोगप्रकारमुपदर्शयति हेतुः साध्योपपत्त्यन्यथानुपपत्तिभ्यां द्विधा प्रयोक्तव्यः । यथा-पर्वतो-वह्निमान्सत्येव वह्नौ धूमोत्पत्तेः, असत्यनुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीय्प्र्योग्स्यैक्त्राऽनुप्योग्ः। हेतुरित्यस्य प्रयोक्तव्य इत्यनेनाऽन्वयः । साध्योपपत्त्यन्यथानुपपत्तिभ्यां साध्ये सत्येव हेतोरुपपत्तिः साध्योपपत्तिः, साध्यं विना हेतोरनुपपत्तिरन्यथानुपपत्तिः, ताभ्याम् । द्विधाद्विप्रकारः । एतत् प्रकारद्धयं क्रमेणोदाहरति-यथेति । असत्यनुपपत्तेः वह्नावसति धूमस्याऽनुपपत्तेः । यत्र परेण 'धूमा दिति प्रयुज्यते, तत्र स्याद्वादिना 'वह्नौ सत्येव धूमस्योपपत्तेऽरिति 'वह्नावसति धूमस्याऽनुपपत्तेऽरिति वा प्रयुज्यते । वाकारेणैतत् कथयति यद् एकप्रयोगतोऽपि प्रकृतार्थसिद्धिनिर्वाहाद् द्वयोर्मध्यात् कामचारमेकस्य प्रयोगो विधेय इति । तदेव स्पष्टयतिअनयोरिति । साध्योपपत्त्यन्यथानुपफ्त्योरित्यर्थः । अन्यत् स्पष्टम् । पक्षहेतुवचनात्मकमनुमानमिति यत् प्रागुक्तं तदेव व्यवस्थापयति पक्षहेतुवचनलक्षणमवयवद्वयमेव च परप्रतिपत्त्यङ्गम्, न दृष्टान्तादिवचनंपक्षहेतुवचनादेव परप्रतिपत्तेः । प्रतिबन्धस्य तर्कत एव निर्णयात्, तत्स्मरणस्याऽपि पक्षहेतुदर्शनेनैव सिद्धेः। ... एवकारोद्भावनप्रयोजनमाह-न दृष्टान्तेति । दृष्टान्तादिवचनं न परप्रतिपत्त्यङ्गमतोनैयायिकस्य प्रतिज्ञाहेतूदाहरणोपनयनिगमनात्मकपञ्चावयवस्य, मीमांसकस्य प्रतिज्ञाहेतूदाहरणात्मकावयवत्रिकस्य उदाहरणोपनयनिगमनलक्षणावयवत्रयस्य वा, बौद्धस्योदाहरणोपनयात्मकावयवद्वयस्य च परप्रतिपत्त्यङ्गतया परार्थानुमानत्वकथनम्-अयुक्तमित्यावेदितम् ।
Page #191
--------------------------------------------------------------------------
________________ 160 सटीकजैनतर्कभाषायां यतः स्वाभीष्टसाध्यप्रतिपत्तिर्भवति तदेवाऽभिधातव्यम्, पक्षहेत्वभिधानतः सा भवति, ततः तस्यैव पप्रतिपत्त्यङ्गत्वादभिधानं युक्तमित्याह-पक्षहेतुवचनादेवेति । ननु व्याप्तिग्रहार्थं तत्स्मरणार्थ वा दृष्टान्तवचनस्याऽप्यावश्यकता-व्याप्तिरूपसाध्यहेतुसम्बन्धस्मरणमन्तरेणाऽनुमानात्मकपरप्रतिपत्तेरनुदयादित्यत आह-प्रतिबन्धस्येति । तत्स्मरणस्याऽपि-प्रतिबन्धस्मरणस्याऽपि । ____पक्षवचनरूपप्रतिज्ञया साध्यस्य, हेतुवचनतो हेतोश्च ज्ञाने सति, पूर्वं गृहीततदुभयव्याप्तिरूपसम्बन्धस्य प्रतिवादिनः सम्बन्धिद्वयज्ञानत एव तत्सम्बन्धस्मरणस्य सम्भवेन तदर्थं दृष्टान्तवचनोपन्यासस्याऽनावश्यकत्वम् । पूर्वमगृहीतव्याप्तिकस्य तु प्रतिवादिनो, दृष्टान्तेऽपि पूर्व व्याप्तेरग्रहणेन, तदुपन्यासेऽपि-'कथमत्राऽपि हेतुसत्त्वेऽवश्यसाध्यसत्त्वम्, येनाऽहमत्र niruktasAdhyasAdhanayorvyAptimavadhArayAmI'ti प्रतिवादिजिज्ञासाया अनुपशान्तेः, तदुपशमनार्थं प्रकृतस्य हेतोः प्रकृतेन साध्येन सहाऽविनाभावस्य साधनरूपसमर्थनं तयोः कार्यकारणभावतादात्म्यादिप्रतिबन्धग्राहकप्रमाणतः प्रतिवादिनं प्रति वादिनाऽवश्यमेव कर्त्तव्यमिति दृष्टान्तानुपन्यासेऽपि उक्तसमर्थनत एव व्याप्तिग्रहणतः साध्यप्रतिपत्तिसम्भवे तदनङ्गस्य दृष्टान्तवचनस्योपन्यासोऽनावश्यक इत्याह असमर्थितस्य' दृष्टान्तादेः प्रतिपत्त्यनङ्गत्वात् तत्समर्थनेनैवाऽन्यथासिद्धेश्च । समर्थनं हि हेतोरसिद्धत्वादिदोषान् निराकृत्य स्वसाध्येनाऽविनाभावसाधनम् । तत एव च परप्रतीत्युपपत्तौ किमपरप्रयासेनेति ? असमर्थितस्य-साध्यहेत्वोरविनाभावावच्छेदकतयाऽसाधितस्य । तत्समर्थनेनैव-हेतोः स्वसाध्येन सहाऽविनाभावसाधनेनैव । अन्यथासिद्धेश्च-दृष्टान्तोपनयनिगमनवचनोपन्यासस्याऽन्यथासिद्धेश्च । किं समर्थनमित्याकाङ्क्षायामाह-समर्थनं हीति । तत एव-निरुक्तसमर्थनत एव्। तत् किं दृष्टान्तादिवचनं कमपि प्रतिवादिनं प्रति न प्रयोक्तव्यमेव ? तथा सत्येवमभ्युपगच्छतः स्याद्वादिन एकान्तवादाभ्युपगमादनेकान्तवादव्याकोप इत्याह मन्दमतीन् तु व्युत्पादयितुं दृष्टान्तादिप्रयोगोऽप्युपयुज्यते । तथाहि-यः खलु क्षयोपशमविशेषादेव निर्णीतपक्षो दृष्टान्तस्मार्यप्रतिबन्धग्राहकप्रमाणस्मरणनिपुणोऽपरावयवाभ्यूहनसमर्थश्च भवति, तं प्रति हेतुरेव प्रयोज्यः । यस्य तु नाऽद्याऽपि पक्षनिर्णयः, तं प्रति पक्षोऽपि । यस्तु प्रतिबन्धग्राहिणः प्रमाणस्य न स्मरति, तं प्रति 1. हेतोरिति शेषः । अत्र 'असमर्थितस्य' इत्यस्य व्याख्यानं 'हेतोऽरित्यन्तर्भाव्यैव कृतम् ।
Page #192
--------------------------------------------------------------------------
________________ परार्थानुमानावयवाः 161 दृष्टान्तोऽपि । यस्तु दार्टान्तिके हेतुं योजयितुं न जानीते, तं प्रत्युपनयोऽपि । एवमपि साकाक्षं प्रति च निगमनम् । पक्षादिस्वरूपविप्रतिपत्तिमन्तं प्रति च पक्षशुद्धयादिकमपीति सोऽयं दशावयवो हेतुः पर्यवस्यति । __ अतिव्युत्पन्न प्रति हेतुप्रयोगमात्रस्य, तदन्यव्युत्पन्न प्रति पक्षहेतूभयप्रयोगस्य, मन्दमतिप्रतिवादिव्युत्पादनार्थं दृष्टान्तादिप्रयोगस्योपयोगं भावयति-तथाहीति । निर्णीतपक्षः=निर्णीत: पक्षः साध्यविशिष्टो धर्मी येन सः । दृष्टान्तस्मायेति । दृष्टान्तवचनेन स्मृतिविषयः कर्त्तव्यो यः प्रतिबन्धः, तस्य ग्राहकं यत् तर्कात्मकं प्रमाणम्, तस्य स्मरणे यो निपुणः दृष्टान्तवचनमन्तरेणाऽपि प्रतिबन्धग्राहकतर्कप्रमाणं स्मर्तुं समर्थ इत्यर्थः । अपरेति । उपनयनिगमनलक्षणावयवयोः अभ्यूहने स्वयं तत्स्वरूपकल्पने यः समर्थः, 'भवितव्यमत्र ईदृशेनोपनयेन ईदृशेन च निगमनेनेऽत्येवंस्वरूपाभ्यूहने समर्थ इत्यर्थः । तथा च-साध्यविशिष्टधर्मिविशेषप्रतिपत्तिलक्षणप्रयोजनस्य क्षयोपशमविशेषादेव भावात् प्रतिज्ञोपन्यासस्य, व्याप्तिग्राहकतर्कस्मरणलक्षणप्रयोजनस्य कारणान्तरादेव सम्पन्नत्वाद् दृष्टान्तोपन्यासस्य, उपनयनिगमनयोः स्वयमभ्यूहनात् तदुभयोपन्यासस्य चाऽनुपयोगे व्यवस्थिते, तं प्रति=निरुक्तप्रतिवादिनं प्रति, हेतुरेव प्रयोज्य: हेतुवचनमात्रं प्रयोक्तव्यम् । उक्तप्रतिवाद्यपेक्षया किञ्चिन्यूनव्युत्पत्तिमन्तं प्रतिवादिनं प्रति पक्षहेतुवचनद्वयस्य प्रयोक्तव्यत्वमनुशास्ति-यस्य त्विति । नाऽद्याऽपि पक्षनिर्णय इति । प्रारब्धकथातः प्रागव्यवहितपूर्वकाले साधनीयसाध्यविशिष्टधर्मिविशेषनिर्णयो नाऽस्तीत्यर्थः । तेनैतत्कथानुपयुक्तसमये यत्किञ्चिद्धर्मविशिष्टधमिसाधनावसरे च तद्धर्मविशिष्टधमिनिर्णयेऽपि न क्षतिः । तं प्रति तं प्रतिवादिनमुद्दिश्य । पक्षोऽपीति । प्रयोज्य इति सम्बद्ध्यते । अपिना हेतोः सङ्ग्रहः, पक्षहेतू प्रयोज्यावित्यर्थः । मन्दमतिरपि मन्दातिमन्दातिमन्दतममतिभेदेन त्रिविधः । तत्र प्रथममधिकृत्याऽऽह 'पक्षशुद्धयादिकमपि'-"तत्र वक्ष्यमाणप्रतीतसाध्यधर्मविशेषणत्वादिपक्षदोषपरिहारादिः पक्षशुद्धिः । अभिधास्यमानाऽसिद्धादिहेत्वाभासोद्धरणं हेतुशुद्धिः । प्रतिपादयिष्यमाणसाध्यविकलत्वादिदृष्टान्तदूषणपरिहरणं दृष्टान्तशुद्धिः । उपनयनिगमनयोस्तु शुद्धी प्रमादादन्यथाकृतयोः तयोर्वक्ष्यमाणतत्स्वरूपेण व्यवस्थापके वाक्ये विज्ञेये |"-स्या0 ra0 pR0 565 / 1. यदा यद्धर्मविशिष्टयद्धर्मिविषयकवाद आरब्धस्तदा तद्धर्मविशिष्टतद्धर्मिविषयकनिर्णयाभावो ग्रहीतव्यः । तेन तदा तद्भिन्नधर्मविशिष्टतद्धर्मिविषयकनिर्णये, तद्भिन्नकाले तद्धर्मविशिष्टतद्धर्मिविषयकनिर्णये च सत्यपि न क्षतिः ।
Page #193
--------------------------------------------------------------------------
________________ 162 सटीकजैनतर्कभाषायां यस्तु प्रतिबन्धेति । प्रमाणस्येति । स्मृत्यर्थकधातुयोगे कर्मणि षष्ठी, षष्ठ्यन्तविशेष्यवाचकपदसमभिव्याहृतस्य विशेषणवाचक pratibandhagrAhiNa'ityasyA'pi षष्ठ्यन्तत्वम् । तथा च यो मन्दमतिः प्रतिवादी दृष्टान्तवचनातिरिक्तेन न केनचित् प्रतिबन्धग्राहितेप्रमाणविषयकस्मरणवानित्यर्थः । तं प्रति-तं प्रतिवादिनमुद्दिश्य । दृष्टान्तोऽपीति । प्रयोज्य इत्यनुवर्तते, अपिना पक्षहेत्वोर्ग्रहणम्, तथा च तं प्रतिवादिनं प्रति पक्षहेतुदृष्टान्तवचनानि प्रयोक्तव्यानीत्यर्थः । / अतिमन्दमतिप्रतिवादिनमधिकृत्याऽऽह-यस्त्विति । दार्टान्तिके पक्षे । उपनयोऽपीति । अत्राऽपि प्रयोज्य इत्यस्य सम्बन्धः, अपिना पक्षहेतुदृष्टान्तवचनानामुपग्रहः, तथा च तं प्रति पक्षहेतुदृष्टान्तोपनयाः प्रयोक्तव्या इत्यर्थः । / ____ अतिमन्दतममतिमधिकरोति-एवमपीति । पक्षादिवचनचतुष्टयप्रयोगेऽपीत्यर्थः । साकाक्षं प्रति एतावता किं जातमित्याकाङ्क्षाशालिनं प्रतिवादिनं प्रति । चः समुच्चये, स च निगमनमित्यनन्तरं योज्यः । समुच्चयश्च प्रतिज्ञाहेतूदाहरणोपनयानाम् । तथा च तं प्रति प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चाऽप्यवयवाः प्रयोक्तव्याः । - नैतावता नैयायिकेनाऽस्मदभिमतपञ्चावयवात्मकपरार्थानुमानसिद्धिरिति सन्तोष्टव्यंततोऽधिकानामप्यवयवानां प्रतिवादिविशेषमधिकृत्याऽवश्यं प्रयोक्तव्यत्वादित्याह-पक्षादीति । आदिपदाद् हेतुदृष्टान्तोपनयनिगमनानां ग्रहणम् । तथा च यः पक्षस्वरूपे विप्रतिपन्नः, तं प्रति पक्षशुद्धिरपि । यस्तु हेतुस्वरूपे विप्रतिपद्यते, तं प्रति पक्षशुद्धिहेतुशुद्धी द्वे अपि । यस्तु दृष्टान्तस्वरूपेऽपि विवादग्रहिलः, तं प्रति पक्षहेतुदृष्टान्तशुद्धयः तिस्रोऽपि । यस्तु उपनयस्वरूपेऽपि विवादमाविष्करोति, तं प्रति पक्षहेतुदृष्टान्तोपनयशुद्धयः चतस्रोऽपि । यस्तु निगमनस्वरूपेऽपि विवादाचान्तमतिः, तं प्रति पक्षहेतुदृष्टान्तोपनयनिगमनशुद्धयः पञ्चाऽपि प्रयोक्तव्याः । अपिना पक्षादीनां पञ्चानामुपग्रहः । तथा च यद् निष्पन्नं तद् निगमयतिसोऽयमिति । दशावयव इति । पञ्च प्रतिज्ञादयः, पञ्च पक्षशुद्ध्यादयः, तेषां मेलनेन दशावयव इत्यर्थः । ___ पक्षशुद्धयादिकं च स्याद्वादरत्नाकरे व्यावर्णितम् । तथा च तद्ग्रन्थः-"तत्र वक्ष्यमाणप्रतीतसाध्यधर्मविशेषणत्वादिपक्षदोषपरिहारादिः पक्षशुद्धिः । अभिधास्यमानासिद्ध्यादिहेत्वाभासोद्धरणं हेतुशुद्धिः । प्रतिपादयिष्यमाणसाध्यविकलत्वादिदृष्टान्तदूषणपरिहरणं दृष्टान्तशुद्धिः । उपनयनिगमनयोस्तु शुद्धी प्रमादान्यथाकृतयोः तयोर्वक्ष्यमाणतत्स्वरूपेण व्यवस्थापके 1. स्मृत्यर्थदयेशः ॥ (सिद्ध0 2-2-11) 2. व्याप्तिग्राहकतर्केत्यर्थः ।
Page #194
--------------------------------------------------------------------------
________________ हेतुप्रकाराः वाक्ये विज्ञेये" इति । हेतुप्रकारानुपदर्शयति-- 163 स चाऽयं द्विविधः - विधिरूपः प्रतिषेधरूपश्च । तत्र विधिरूपो द्विविध:विधिसाधकः प्रतिषेधसाधकश्च । स चाऽयमिति । अनन्तरनिरूपितस्वरूपो हेतुः पुनरित्यर्थः । हेतोर्यथा साध्योपपत्त्यन्यथानुपपत्तिभ्यां प्रयोगे द्वैविध्यं तथा प्रकारेऽपि द्वैविध्यमित्यभिधानाय पुनरर्थकः चकारः । विधिरूपः=भावरूपः, प्रतिषेधरूपः - अभावरूपः । प्रथमोद्दिष्टत्वाद् विधिरूपहेतुं विभजतेतत्रेति । विधिरूपनिषेधरूपहेत्वोर्मध्ये इत्यर्थः । विधिसाधकः = भावरूपसाध्यसाधकः, प्रतिषेधसाधक:- अभावरूपसाध्यसाधकः । विधिरूपसाध्यसाधकस्य विधिरूपहेतोः प्रकारानुपदर्शयति तत्राऽऽद्यः षोढा । तद् यथा - कश्चिद् व्याप्य एव - यथा शब्दोऽनित्यः-प्रयत्ननान्तरीयकत्वादिति । यद्यपि व्याप्यो हेतुः सर्व एव, तथापि कार्याद्यनात्मव्याप्यस्याऽत्र ग्रहणाद् भेदः । वृक्षः शिशपाया इत्यादेरप्यत्रैवाऽन्तर्भावः । तत्र-विधिसाधकप्रतिषेधसाधकविधिरूपहेत्वोर्मध्ये, आद्यः - विधिसाधको विधिरूपो हेतुः, षोढा=षट्प्रकारः । षड्विधत्वं च व्याप्य - कार्य-कारण- पूर्वचरो - त्तरचर - सहचरभेदाद् ज्ञेयम् । तान् प्रकारान् क्रमेण निदर्शनोपदर्शनद्वारा भावयति - तद्यथेति । विधिसाधकं विधेयव्याप्यं भावरूपहेतुमुदाहरति - यथेति । शब्देऽनित्यत्वलक्षणभावधर्मो भावात्मकेन प्रयत्ननान्तरीयकत्वेन हेतुना साध्यते । प्रयत्ननान्तरीयकत्वं च नाऽनित्यत्वस्य कार्यकारणादिरूपम्, किन्तु यत्र यत्र प्रयत्ननान्तरीयकत्वं वर्त्तते तत्राऽनित्यत्वमपि वर्त्तते इत्यतः प्रयत्ननान्तरीयकत्वमनित्यत्वस्य व्याप्यमिति । ननु साध्यहेत्वोर्व्याप्यव्यापकभावे सत्येव व्याप्तिग्रहणतः सर्वस्याऽनुमानस्योद्भव इति हेतुमात्रस्यैव साध्यव्याप्यरूपतेति प्रथमभेदे एव सर्वेऽपि भेदा सन्निविष्टा इति कार्यकारणादिहेतूनां प्रकारान्तरत्वं न स्यादित्यत आह- यद्यपीति । कार्याद्यनात्मकव्याप्यस्यैव व्याप्यत्वेन व्याप्यात्मकहेतुतया विवक्षितत्वमिति कार्यादिहेतूनां न व्याप्यहेतावन्तर्भाव इत्यर्थः । एवं सति कार्यादिवत् स्वभावहेतुरप्यधिको वक्तव्यो भवति तथा च विधिसाधकविधिहेतोः सप्तविधत्वं स्यादित्यत आह-वृक्ष इति । वृक्षस्वभावा शिंशपा यदि वृक्षस्वरूप ' तथापि कार्यानात्म0 ' - syA0 ra0 pR0 594. paM0 23. pR0 595. paM0 6
Page #195
--------------------------------------------------------------------------
________________ 164 सटीकजैनतर्कभाषायां मतिपतेत् वृक्षसामग्री वाऽतिपत्य जायेत तर्हि स्वस्वरूपमेवाऽतिपतेत् स्वसामग्री वाऽतिपत्य जायेतेति विपक्षबाधकानिष्टप्रसङ्गतः तादात्म्येन वृक्षव्याप्यतया निर्णीतस्य शिशपालक्षणस्वभावहेतोः कार्यादिभिन्नत्वाद् व्याप्यहेतावेवाऽन्तर्भाव इति न तमुपादाय विधिसाधकविधिहेतोः सप्तविधत्वप्रसङ्ग इत्यर्थः । विधिसाधकं द्वितीयं कार्यरूपविधिहेतुं दर्शयति कश्चित् कार्यरूपः, यथा-पर्वतोऽयमग्निमान् धूमवत्त्वान्यथानुपपत्तेरित्यत्र धूमः । धूमो ह्यग्नेः कार्यभूतः तदभावेऽनुपपद्यमानोऽग्नि गमयति । ___धूम इति । कार्यरूपो विधिस्वरूपो धूमहेतुरित्यर्थः । ग्रमकत्वे सत्येव हेतुत्वमिति तद् भावयति-धूमो हीति । हि-यतः । तदभावे-अग्न्यात्मकस्वकारणाभावे । विधिसाधकं कारणात्मकविधिरूपं तृतीयं हेतुं निरूपयति कश्चित् कारणरूपः, यथा-वृष्टिर्भविष्यति-विशिष्टमेघान्यथानुपपत्तेरित्यत्र मेघविशेषः । स हि वर्षस्य कारणं स्वकार्यभूतं वर्ष गमयति । ननु कार्याभावेऽपि सम्भवत् कारणं न कार्यानुमापकम्, अत एव न वह्निधूमं गमयतीति चेत्, सत्यम्, यस्मिन् सामर्थ्याप्रतिबन्धः कारणान्तरसाकल्यं च निश्चेतुं शक्यते, तस्यैव कारणस्य कार्यानुमापकत्वात् । विशिष्टेति । अत्यन्तनैल्योन्नतत्वादिविशिष्टेत्यर्थः । मेघविशेष इति । अत्यन्तनैल्योन्नतत्वादिविशिष्टमेघः कारणात्मकविधिरूपो हेतुरित्यर्थः । भावयति-स हीति । तादृशमेघविशेषो यत इत्यर्थः । अत्र कारणस्य कार्यसाधकत्वमसहमानः परः शङ्कते-नन्विति । कार्याभावेऽपि सम्भवत् कारणमित्यनेन कार्यरूपसाध्याभाववद्वृत्तित्वादनैकान्तिकत्वं कारणहेतोर्दर्शितम् । अत एव-कारणस्य कार्याभाववद्वृत्तित्वेनाऽनैकान्तिकत्वाद् कार्याननुमापकत्वादेव । सर्वस्य कारणस्य कार्यानुमापकत्वाभ्युपगमे भवतः शङ्का सत्यैव । परं नैवमभ्युपगम्यते, किन्तु निश्चितकारणान्तरसाकल्याप्रतिबद्धसामर्थ्यस्य कारणविशेषस्यैव हेतुत्वमभ्युपेयते । तस्य कार्याव्यभिचारित्वेन कार्यनुमापकत्वाभ्युपगमे न कश्चिद् दोष इति समाधत्ते-सत्यमिति । यस्मिन्-घनोन्नतत्वादिविशिष्टे मेघविशेषलक्षणवृष्टिकारणे, सामर्थ्याप्रतिबन्धः= वृष्टिलक्षणकार्यजननसामर्थ्यस्य न केनचित् प्रतिकूलप्रबलवाय्वभिघातादिलक्षणप्रतिबन्धकेन प्रतिबन्धः, कारणान्तरसाकल्यं 1. यस्मिन् कारणेऽप्रतिबद्धं सामर्थ्य सकलकारणान्तरसमवधानं च भवति तत् कारणमवश्यं फलोपधायकं __ भवति । अत एवमुच्यते-निश्चिते अप्रतिबद्धसामर्थ्य-कारणान्तरसाकल्ये यत्र तद् निश्चित0 /
Page #196
--------------------------------------------------------------------------
________________ हेतुप्रकाराः 165 = च-वृष्टिकारणानुकूलवाय्वादिसमवधानं च निश्चेतुं शक्यते - 'वृष्टिप्रतिबन्धकः कोऽपि इदानीं नाऽस्ति, वृष्ट्यनुकूलवाय्वादिसमवधानं चाऽस्मिन् मेघविशेषे वर्त्तते' इत्येवं निश्चयो लिङ्गविशेषादिना कर्तुं शक्यते, तस्यैव तादृशमेघविशेषादेरेव, कारणस्य वृष्ट्यादिकारणस्य, कार्यानुमापकत्वात्-वृष्ट्यादिकार्यानुमापकत्वात् । विधिसाधकं तुरीयं पूर्वचरात्मकविधिरूपहेतुं निरूपयति कश्चित् पूर्वचरः, यथा - उदेष्यति शकटं- कृतिकोदयान्यथानुपपत्तेरित्यत्र कृत्तिकोदयानन्तरं मुहूर्त्तान्ते नियमेन शकटोदयो जायते इति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयं गमयति । उदाहरति-यथेति । शकटं- रोहिणीनक्षत्रम् । उदेष्यति - मुहूर्त्तान्ते उदयं प्राप्स्यति । अन्यत् स्पष्टम् । विधिसाधकं पञ्चममुत्तरचरात्मकविधिरूपहेतुं प्ररूपयति कश्चिदुत्तरचरः, यथोदगाद्भरणिः प्राक्, कृतिकोदयादित्यत्र कृत्तिकोदयः । कृत्तिकोदयो हि भरण्युदयोत्तरचरः तं गमयतीति कालव्यवधानेनाऽनयोः कार्यकारणाभ्यां भेदः । तं= भरण्युदयम् । कार्यकारणयोरव्यवधाने सत्येव कार्यकारणभावः । पूर्वचरोत्तरचरयोस्तु मुहूर्त्तात्मककालव्यवधानाद् न कार्यकारणभाव इति पूर्वचरस्य न कारणहेतावन्तर्भावः, उत्तरचरस्य च कार्यहेतावन्तर्भाव इत्यनयोः प्रत्येकं पृथगेव हेतुत्वमित्याह- कालेति । अनयो:पूर्वचरोत्तरचरयोः । कार्यकारणाभ्यां भेद इति । समासेऽल्पस्वरस्य पूर्वनिपात इति नियमबलादत्र कार्यपदस्य पूर्वमुपादानम् । अन्वयस्तु पूर्वचरस्य कारणाद् भेदः, उत्तरचरस्य कार्याद् भेद इति । विधिसाधकं षष्ठं सहचरात्मकविधिस्वरूपहेतुं निरूपयति कश्चित् सहचरः, यथा - मातुलिङ्गं-रूपवद् भवितुमर्हति - रसवत्तान्यथानुपपत्तेरित्यत्र रसः । रसो हि नियमेन रूपसहचरितः, तदभावेऽनुपपद्यमानः तद् गमयति । परस्परस्वरूपपरित्यागोपलम्भ - पौर्वापर्याभावाभ्यां स्वभावकार्यकारणेभ्योऽस्य भेदः । मातुलिङ्गं- 'बिजोरा' इति लोके प्रसिद्धं फलम् । तत् फलमन्धकारावृतेऽन्तर्गृहकोणे उपभुञ्जानः पुमान् 'मातुलिङ्गं-रूपवद् भवितुमर्हति - रसवत्तान्यथानुपपत्ते ऽरित्यनुमिनोति । तदानीमास्वाद्यमानाद् रसविशेषाद् योग्यमपि तत्रस्थं रूपविशेषमालोकसंयोगाद्यात्मकचाक्षुषप्रत्यक्षकारणाभावादप्रत्यक्षमित्यतोऽनुमिनोति । तत्र रसो विधिरूपो हेतू रूपस्य सहचरः । तस्य
Page #197
--------------------------------------------------------------------------
________________ 166 सटीकजैनतर्कभाषायां गमकत्वमुपपादयति-रसो हीति । जैनमते पौद्गलिकानां यावतामेव नियमेन रूपरसस्पर्शगन्धवत्त्वमिति नियमेनेति । तदभावे-रूपाभावे, अनुपपद्यमानः असम्भवत्स्थितिकः, तद् गमयति-रूपमनुमापयति । रूपरसयोः परस्परस्वरूपपरित्यागेनोपलम्भाद् नैक्यमिति न रूपस्वभावत्वं रसस्य, समानकालीनत्वेनाऽनयोः पौर्वापर्याभावात् पौर्वापर्यनियतकार्यकारणभावोऽपि नेति स्वभावकार्यकारणेषु सहचरस्य नाऽन्तर्भाव इति पृथगेवाऽयं हेतुरित्याह-परस्परेति । अस्य-सहचरस्य । उदाहृतानां हेतूनां भावरूपत्वाद् भावसाधकत्वाच्च विधिसाधकविधिरूपत्वम्, विधेयेनाऽविरुद्धतयोपलभ्यमानत्वादेव चाऽविरुद्धोपलब्धिरूपत्वमन्यत्र गीयते इत्युपसंहरति एतेषूदाहरणेषु भावरूपानेवाऽग्न्यादीन् साधयन्ति धूमादयो हेतवो भावरूपा एवेति विधिसाधकविधिरूपाः ते एवाऽविरुद्धोपलब्धय इत्युच्यन्ते । ते एव-पूर्वमुदाहृता धूमादिहेतव एव । इति विधिसाधकविधिहेतुषट्प्रकारोपवर्णनम् । अथ प्रतिषेधसाधकविधिस्वरूपहेतून् निरूपयति द्वितीयस्तु निषेधसाधको विरुद्धोपलब्धिनामा । स च स्वभावविरुद्धतव्याप्याद्युपलब्धिभेदात् सप्तधा । यथा-नाऽस्त्येव सर्वथा एकान्तः-अनेकान्तस्योपलम्भात् । नाऽस्त्यस्य तत्त्वनिश्चयः-तत्र सन्देहात् । नाऽस्त्यस्य क्रोधोपशान्तिःवदनविकारादेः । नाऽस्त्यस्याऽसत्यं वचः-रागाद्यकलङ्कितज्ञानकलितत्वात् । नोद्गमिष्यन्ति मुहूर्तान्ते पुष्यतारा-रोहिण्युद्गमात् । नोदगाद् मुहूर्तात् पूर्वं मृगशिर:पूर्वफल्गुन्युदयात् । नाऽस्त्यस्य मिथ्याज्ञान-सम्यग्दर्शनादिति । द्वितीयः-प्रतिषेधसाधकविधिस्वरूपहेतुः । प्रथमस्याऽविरुद्धोपलब्धिसंज्ञकत्वे निगमिते द्वितीयस्य विरुद्धोपलब्धिसंज्ञकत्वमागतमेव, तथापि स्पष्टप्रतिपत्तये उक्तं-विरुद्धोपलब्धीति । प्रतिषेधसाधकविधिस्वरूपहेतुप्रकारानुपदर्शयति-स चेति । विरुद्धोपलब्धिनामको निषेधसाधको विधिस्वरूपहेतुश्चेत्यर्थः । स्वभावेति । 1. निषेध्यस्वभावविरुद्धोपलब्धिः 2. निषेध्यविरुद्धव्याप्योपलब्धिः 3. निषेध्यविरुद्धकार्योपलब्धिः 4. निषेध्यविरुद्धकारणोपलब्धिः 5. निषेध्यविरुद्धपूर्वचरोपलब्धिः 6. निषेध्यविरुद्धोत्तरचरोपलब्धिः 7. निषेध्यविरुद्धसहचरोपलब्धिः-इत्येवं सप्तप्रकारो निषेधसाधको विरुद्धोपलब्धिनामको विधिस्वरूपो हेतुरित्यर्थः ।
Page #198
--------------------------------------------------------------------------
________________ हेतुप्रकाराः क्रमेण तानुदाहरणतो भावयति यथेति । नाऽस्त्येव सर्वथा एकान्तः-अनेकान्तस्योपलम्भादित्यत्र अनेकान्तलक्षणो हेतुः प्रथमः । नाऽस्त्यस्य तत्त्वनिश्चयः-तत्र सन्देहादित्यत्र तत्त्वविषयकसन्देहलक्षणो हेतुद्वितीयः । नाऽस्त्यस्य क्रोधोपशान्तिःवदनविकारादेरित्यत्र वदनविकारलक्षणो हेतुः तृतीयः । नाऽस्त्यस्याऽसत्यं वचःरागाद्यकलङ्कितज्ञानकलितत्वादित्यत्र रागाद्यकलङ्कितज्ञानकलितत्वरूपो हेतुः चतुर्थः । नोद्गमिष्यन्ति मुहूर्तान्ते पुष्यतारा-रोहिण्युद्गमादित्यत्र रोहिण्युद्गमात्मको हेतुः पञ्चमः । नोदगात् मुहूर्तात् पूर्वं मृगशिर:-पूर्वफल्गुन्युदयादित्यत्र पूर्वफल्गुन्युदयात्मा हेतुः षष्ठः । नाऽस्त्यस्य मिथ्याज्ञान-सम्यग्दर्शनादित्यत्र सम्यग्ज्ञानस्वरूपो हेतुः सप्तमः । अन्ते इति शब्दः विरुद्धोपलब्धिहेतुप्रकारोपदर्शनपरिसमाप्तौ । ___ क्रमेणोपदर्शितानां विरुद्धोपलब्धिहेतुप्रभेदानां सप्तानामपि हेतूनां क्रमेण प्रतिषेधस्वभावविरुद्धादिरूपतां भावयति __ अत्राऽनेकान्तः प्रतिषेध्यस्यैकान्तस्य स्वभावतो विरुद्धः । तत्त्वसन्देहश्च प्रतिषेध्यतत्त्वनिश्चयविरुद्धतदनिश्चयव्याप्यः । वदनविकारादिश्च krodhopshmviruddhtdnupshmkaarym| रागाद्यकलङ्कितज्ञानकलितत्वं चाऽसत्यविरुद्धसत्यकारणम् । रोहिण्युद्गमश्च पुष्यतारोद्गमविरुद्धमृगशीर्षोदयपूर्वचरः । पूर्वफल्गुन्युदयश्च मृगशीर्षोदयविरुद्धमघोदयोत्तरचरः । सम्यग्दर्शनं च मिथ्याज्ञानविरुद्धसम्यग्ज्ञानसहचरमिति । तदनिश्चय-तत्त्वानिश्चय । तदनुपशम:-क्रोधानुपशमः । अन्यत् सर्वं स्पष्टम् । इति प्रतिषेधसाधकविरुद्धोपलब्धिविधिस्वरूपहेतुनिरूपणम् । प्रतिषेधस्वरूपहेतुप्रकारमुपदर्शयतिप्रतिषेधरूपोऽपि हेतुर्द्विविधः-विधिसाधकः प्रतिषेधसाधकश्चेति । विधिसाधकस्य प्रतिषेधस्वरूपहेतोः प्रकारानुपदर्शयति आद्यो विरुद्धानुपलब्धिनामा विधेयविरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलम्भभेदात् पञ्चधा । प्रतिषेधरूपहेतोः प्रथमो भेदो विधिसाधकप्रतिषेधरूपहेतुः । यथा विधिस्वरूपहेतोः प्रथमभेदो विधिसाधकोऽविरुद्धोपलब्धिनामा, तस्यैव द्वितीयभेदः प्रतिषेधसाधको विरुद्धोपलब्धिनामा; तथा प्रतिषेधरूपहेतोरपि प्रथमभेदो विधिसाधको विरुद्धानुपलब्धिनामा, तस्यैव द्वितीयभेदः प्र्तिस्सेध्साध्कोऽविरुद्धानुप्ल्ब्धिनामेत्य्भिस्न्धानेनोक्त्म्-विरुद्धानुप्ल्ब्धिनामेति।
Page #199
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां विधेयविरुद्धेति । 1. विधेयविरुद्धकार्यानुपलम्भः 2. विधेयविरुद्धकारणानुपलम्भः 3. विधेयविरुद्धस्वभावानुपलम्भः 4 विधेयविरुद्धव्यापकानुपलम्भ: 5. विधेयविरुद्धसहचरानुपलम्भः-इत्येवं भेदाद् विधिसाधकः प्रतिषेधलक्षणो विरुद्धानुपलब्धिसंज्ञको हेतुः पञ्चप्रकार इत्यर्थः । 168 क्रमेणैषामुदाहरणान्युपदर्शयति--- यथा - अस्त्यत्र रोगातिशयः - नीरोगव्यापारानुपलब्धेः । विद्यतेऽत्र कष्टम् - इष्टसंयोगाभावात् । वस्तुजातमनेकान्तात्मकम्-एकान्तस्वभावानुपलम्भात् । अस्त्यत्रच्छाया - औष्ण्यानुपलब्धेः । अस्त्यस्य मिथ्याज्ञानं - सम्यग्दर्शनानुपलब्धेरिति । अस्त्यत्र रोगातिशयो - नीरोगव्यापारानुपलब्धेरित्यत्र विधेयः = साध्यो रोगातिशयः, तस्य विरुद्धं नैरुज्यम्, तस्य कार्यं नीरोगपुरुषकर्तृकसोत्साहगमनागमनादिक्रियालक्षणव्यापारः, तस्याऽनुपलब्धिः=तदभावो हेतुरत्र भवति विधेयविरुद्धकार्यानुपलम्भात्मा प्रथमः । विद्यतेऽत्र कष्टम् - इष्टसंयोगाभावादित्यत्र विधेयं कष्टं = दु:खम्, तद्विरुद्धं सुखम्, तस्य कारणमिष्टस्य प्रियमित्रादेः संयोगः, तस्याऽनुपलब्धिः = अभावो हेतुर्भवति विधेयविरुद्धकारणानुपलम्भात्मा द्वितीयः । वस्तुजातमनेकान्तात्मकम् - एकान्तस्वभावानुपलम्भादित्यत्र विधेयम् अनेकान्तात्मकत्वम्, तद्विरुद्धस्वभावः = एकान्तस्वभावः, तस्याऽनुपलम्भोऽभावो भवति विधेयविरुद्धस्वभावानुपलम्भात्मा तृतीयः । अस्त्यत्रच्छाया - औष्ण्यानुपलब्धेरित्यत्र विधेयीभूता छाया, तद्विरुद्ध आतपः, तद्व्यापकमौष्ण्यम्, तस्याऽनुपलम्भोऽभावो भवति विधेयविरुद्धव्यापकानुपलम्भात्मा चतुर्थः । अस्त्यस्य मिथ्याज्ञानं - सम्यग्दर्शनानुपलब्धेरित्यत्र विधेयं मिथ्याज्ञानम्, तस्य विरुद्धं सम्यगज्ञानम्, तत्सहचरं सम्यग्दर्शनम्, तस्याऽनुपलम्भोऽभावो भवति विधेयविरुद्धसहचरानुपलम्भात्मा पञ्चमः । इति विधिसाधकविरुद्धानुपलब्धिसंज्ञकप्रतिषेधरूपहेतुनिरूपणम् । प्रतिषेधसाधकाविरुद्धानुपलब्धिसंज्ञकप्रतिषेधरूपहेतुप्रकारानुपदर्शयति द्वितीयोऽविरुद्धानुपलब्धिनामा प्रतिषेध्याविरुद्धस्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचरानुपलब्धिभेदात् सप्तधा । 1. प्रतिषेध्याविरुद्धस्वभावानुपलब्धिः 2. प्रतिषेध्याविरुद्धव्यापकानुपलब्धिः 3. प्रतिषेध्याविरुद्धकार्यानुपलब्धिः 4. प्रतिषेध्याविरुद्धकारणानुपलब्धिः 5. प्रतिषेध्याविरुद्धपूर्वचरानुपलब्धिः 6. प्रतिषेध्याविरुद्धोत्तरचरानुपलब्धिः 7. प्रतिषेध्याविरुद्धसहचरानुपलब्धिःइत्येवंभेदात् सप्तप्रकारकोऽविरुद्धानुपलब्धिसंज्ञकः प्रतिषेधसाधकः प्रतिषेधरूपो हेतुरित्यर्थः ।
Page #200
--------------------------------------------------------------------------
________________ हेतुप्रकाराः 169 उक्तान् प्रकारान् क्रमेणोदाहरति यथा-नाऽस्त्यत्र भूतले कुम्भः-उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्याऽनुपलम्भात् । नाऽस्त्यत्र पनसः-पादपानुपलब्धेः । नाऽस्त्यत्राऽप्रतिहतशक्तिकं बीजमङ्कुरानवलोकनात् । न सन्त्यस्य प्रशमप्रभृतयो भावा:-तत्त्वार्थश्रद्धानाभावात् । नोद्गमिष्यति मुहूर्तान्ते स्वाति:-चित्रोदयादर्शनात् । नोदगमत् पूर्वभद्रपदा मुहूर्तात् पूर्वमुत्तरभद्रपदोद्गमानवगमात् । नाऽस्त्यत्र सम्यग्ज्ञानं-सम्यग्दर्शनानुपलब्धेरिति । नाऽस्त्यत्र कुम्भः-उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्याऽनुपलब्धेरित्यत्र भूतलादिपुरोवर्तिदेशे घटो निषिध्यते अर्थाद् घटाभावः साध्यते इति प्रतिषेध्यो घटः, तस्याऽविरुद्धः उपलब्धिलक्षणप्राप्तोऽर्थात् तच्चाक्षुषप्रत्यक्षजनकघटतद्व्याप्येतरा(?)लोकादिसमवधाने सतिप्रत्यक्षयोग्यतापनः तत्स्वभाव:=पृथुबुध्नाद्याकारविशिष्टघटस्वरूपम्, तस्याऽनुपलम्भो विषयतया तदुपलब्ध्यभावो भवति प्रतिषेध्याविरुद्धस्वभावानुपलब्धिलक्षणः प्रथमः । नाऽस्त्यत्र पनसः-पादपानुपलब्धेरित्यत्र पनसाभावस्य साध्यत्वेन, प्रतिषेध्यः पनसो वृक्षविशेषः, तस्याऽविरुद्धो व्यापको वृक्षः, सामान्यस्य विशेषव्यापकता सुप्रतीतैव, तस्याऽनुपलम्भादुपलब्ध्यभावो भवत्येव प्रतिषेध्याविरुद्धव्यापकानुपलम्भात्मा द्वितीयः । नाऽस्त्यत्राऽप्रतिहतशक्तिकं बीजम्-अङ्करानुपलब्धेरित्यत्र अप्रतिहतसामर्थ्य कारणे सति कार्यमवश्यमेव भवतीति प्रतिसन्धाय, अङ्करलक्षणकार्यानुपलब्ध्या क्षेत्रविशेषेऽप्रतिहतसामर्थ्यकं बीजं निषिध्यते, तस्याऽविरुद्ध कार्यमङ्करम्, तदनुपलब्धिर्भवति प्रतिषेध्याविरुद्धकार्यानुपलब्धिरूपतृतीयः । न सन्त्यस्य प्रशमप्रभृतयो भावाः-तत्त्वार्थश्रद्धानाभावादित्यत्र रथ्यापुरुषसमकक्षे पुरुषविशेषे सम्यग्दर्शनकार्याणां प्रशमप्रभृतीनामभावः साध्यते इति प्रशमप्रभृतयो भावाः प्रतिषेध्याः, तेषामविरुद्धं कारणं तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनम्, तदनुपलम्भः तदभावो भवति प्रतिषेध्याविरुद्धकारणानुपलब्ध्यात्मा तुरीयः । नोद्गमिष्यति मुहूर्तान्ते स्वाति:चित्रोदयादर्शनादित्यत्र चित्रोदयादर्शनहेतुना मुहूर्त्तानन्तरं भविष्यत्स्वातिनक्षत्रोदयाभावः साध्यते इति प्रतिषेध्यः तादृशस्वातिनक्षत्रोदयः, तस्याऽविरुद्धः पूर्वचर: चित्रानक्षत्रोदयः, तददर्शनं= तदभावो भवति प्रतिषेध्याविरुद्धपूर्वचरानुपलब्ध्यात्मा पञ्चमः । नोदगमत् पूर्वभद्रपदा मुहूर्तात् पूर्वम्-उत्तरभद्रपदोद्गमानवगमादित्यत्र उत्तरभद्रपदोद्गमानवगमेन मुहूर्तात् पूर्वभूतपूर्वचरोद्गमस्याऽभावः साध्यते इति प्रतिषेध्यः तादृशपूर्वभद्रपदोद्गमः, तस्याऽविरुद्ध उत्तरचरः उत्तरभद्रपदोद्गमः, तदनवगमः तदभावो भवति प्रतिषेध्याविरुद्धोत्तरचरानुपलब्ध्यात्मा षष्ठः । नाऽस्त्यत्र सम्यग्ज्ञानं-सम्यग्दर्शनानुपलब्धेरित्यत्र सम्यग्दर्शनाभावेन हेतुना पुरुषविशेषे सम्यग्ज्ञानाभावः साध्यते, तत्प्रतियोगित्वात् प्रतिषेध्यं सम्यग्ज्ञानम्, तस्याऽविरुद्धं सहचरं
Page #201
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां सम्यग्दर्शनम्, तदनुपलब्धिः - तदभावो भवति प्रतिषेध्याविरुद्धसहचरानुपलब्ध्यात्मा सप्तमः । इति प्रतिषेधसाधकाविरुद्धानुपलब्धिसंज्ञकप्रतिषेधहेतुनिरूपणे वृत्तं हेतुनिरूपणम् । हेतुनिरूपणमुपसंहरन् तद्भिन्नत्वाद् हेत्वाभासनिरूपणमपि विधेयमित्याहसोऽयमनेकविधोऽन्यथानुपपत्त्येकलक्षणो हेतुरुक्तोऽतोऽन्यो हेत्वाभासः । अत: :- हेतुत:, अन्यः - भिन्नः । हेतुवदाभासते इति हेत्वाभासो, दुष्टहेतुरिति यावत् । तल्लक्षणं तु अनुमितितत्कारणान्यतरप्रतिबन्धकज्ञानविषयत्वम् । अत्रोक्तज्ञानविषयत्वं हेतुदोषस्य लक्षणमिति नैयायिका वदन्ति । स्वमते सद्धेतुभिन्नहेतुत्वमेव दुष्टहेतोर्लक्षणम् । परोक्तलक्षणस्य दुष्टपक्ष- दुष्टसाध्येऽपि सत्त्वेनाऽतिव्याप्तिग्रस्तत्वाद् अतोऽन्यो हेत्वाभास इत्युक्तम् । हेत्वाभासं विभजते 170 स त्रेधा - असिद्धविरुद्धानैकान्तिकभेदात् । तत्राऽप्रतीयमानस्वरूपो हेतुरसिद्धः । स्वरूपाप्रतीतिश्चाऽज्ञानात् सन्देहाद् विपर्ययाद् वा । स द्विविधः - उभयासिद्धोऽन्यतरासिद्धश्च । आद्यो यथा - शब्दः - परिणामी - चाक्षुषत्वादिति । द्वितीयो यथा - अचेतनाः तरव::-विज्ञानेन्द्रियायुर्निरोधलक्षणमरणरहितत्वाद्, अचेतनाः सुखादय - उत्पत्तिमत्त्वाद् । असिद्धविरुद्धानैकान्तिकभेदाद् हेत्वाभासः त्रिप्रकार इत्यर्थः । प्रथमोद्दिष्टमसिद्धहेत्वाभासं निरूपयति तत्रेति । असिद्धविरुद्धानैकान्तिक हेत्वाभासेषु मध्ये इत्यर्थः । अप्रतीयमानस्वरूपो हेतुरिति लक्षणम्, असिद्ध इति लक्ष्यम् । असिद्धत्वेनाऽभिमतस्य हेतोः स्वरूपाप्रतीतौ कारणान्युपदर्शयति-स्वरूपाप्रतीतिश्चेति । वाकारः कस्यचित् प्रमातुः हेतुस्वरूपाप्रतीतिः तदज्ञानाद् भवति, कस्यचित्तु हेतुस्वरूपे सन्देहात्, कस्यचित् पुनः विपर्ययादिति पुरुषभेदेन कारणभेदज्ञापनार्थम् । स इति । उभयासिद्धान्यतरासिद्धभेदेनाऽसिद्धलक्षणो हेत्वाभासो द्विप्रकार इत्यर्थः । यो हेतुः वादिप्रतिवादिभ्यामुभाभ्यामपि पक्षे धर्मिणि नैव सिद्धः, अपि तु तदभाव एव पक्षे वादिप्रतिवादिभ्यामनुमतः, स उभयासिद्धोऽसिद्धस्य प्रथमो भेदः । तमुदाहरति- आद्यो यथेति । यदि शब्द:-परिणामी - चाक्षुषत्वादित्यनुमानं जैनो नैयायिकं प्रति विदधीत, तदा वादिनो जैनस्य प्रतिवादिनो नैयायिकस्य च शब्दे चक्षुरिन्द्रियजन्यप्रत्यक्षविषयत्वलक्षणं चाक्षुषत्वं न सिद्धम्, द्वाभ्यामपि ताभ्यां शब्दे श्रवणेन्द्रियजन्यप्रत्यक्षविषयत्वलक्षणश्रावणत्वाभ्युपगत्या चाक्षुषत्वाभावस्यैवोपेतत्वादित्यर्थः । वादिनः प्रतिवादिनो वा यो हेतुः पक्षे न सिद्धः, अपि तु तदभाव एव वादिप्रतिवाद्यन्यतराभीष्टः, स हेतुरन्यतरासिद्धः । तमुदाहरति-द्वितीयो यथेति । यदि जैनं प्रति
Page #202
--------------------------------------------------------------------------
________________ हेत्वाभासाः 171 बौद्धः तरुषु चैतन्याभावसाधनाय विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वं हेतुं प्रयुञ्जीत, सोऽस्य हेतुः तरूणां विज्ञानेन्द्रियायुर्निरोधलक्षणमरणमभ्युपगच्छतः प्रतिवादिनो जैनस्य न सिद्ध इति प्रतिवाद्यसिद्धोऽयमचेतनाः तरवः-विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वादित्यत्रोपात्तो हेतुरित्यर्थः । अचेतनाः-सुखादय-उत्पत्तिमत्त्वादित्येवं जैनं प्रति साङ्ख्यो यद्यनुमानप्रयोगं रचयेत्, तदा साङ्ख्यस्यैकान्तसत्कार्यवादिनः उत्पत्तिमत्त्वं क्वचिदपि न सिद्धमिति सुखादिषु धर्मिष्वपि तत् तस्याऽसिद्धमेवेति वाद्यसिद्धत्वादन्यतरासिद्धोऽयं हेतुरित्यर्थः । अन्यतरासिद्धस्य हेत्वाभासत्वमसहमानः कश्चित् प्रश्नयति नन्वन्यतरासिद्धो हेत्वाभास एव नाऽस्ति । तथाहि-परेणाऽसिद्ध इत्युद्भाविते यदि वादी न तत्साधकं प्रमाणमाचक्षीत, तदा प्रमाणाभावादुभयोरप्यसिद्धः । अथाऽऽचक्षीत तदा प्रमाणस्याऽपक्षपातित्वादुभयोरपि सिद्धः । अन्यतरासिद्धस्य हेत्वाभासत्वाभावं भावयति-तथाहीति । परेण प्रतिवादिना, असिद्ध इत्युद्भाविते त्वया प्रयुक्तोऽयं हेतुर्न प्रमाणेन प्रकृतधर्मिणि सिद्ध-इत्येवमभिहिते सति, यदि वादी न तत्साधकं प्रमाणमाचक्षीत अनुमानप्रयोक्ता प्रकृतर्मिणि स्वप्रयुक्तहेतुसाधकं किमपि प्रमाणं न ब्रूयात्, तदा प्रमाणाभावादुभयोरप्यसिद्धः प्रतिवादी तत्र प्रमाणमपश्यन् एवाऽसिद्ध इत्यभिहितवानिति प्रतिवादिनः प्रमाणाभावादेवाऽसिद्धः, कथायां प्रयुक्तमेव प्रमाणं प्रमाणतां भजते, न त्वप्रयुक्तमिति सदपि प्रमाणमप्रयुक्तत्वाद् न तत्र प्रमाणमिति वादिनोऽपि प्रमाणाभाव इति प्रमाणाभावाद् वादिप्रतिवादिनोरुभयोरप्यसिद्धो, न त्वेकस्यैवेति । अथाऽऽचक्षीत-प्रतिवादिना 'तवाऽयमसिद्धो hetu'rityudbhAvite यदि वादी स्वोपन्यस्तहेतौ प्रमाणं ब्रूयात् । एवं सति-यत् प्रमाणं तत् सर्वस्याऽपि प्रमाणं भवत्येव, न त्वेकस्य तत् प्रमाणमन्यस्य तु न प्रमाणम्, न हि प्रमाणस्य प्रामाण्याप्रामाण्ये आपेक्षिके सम्भवतः-इति यद् वादिनोक्तं प्रमाणम्, तत् प्रतिवादिनोऽपि प्रमाणमेवेति तत्सिद्धमुभयसिद्धमेवेति नैवमप्यत्राऽन्यतरासिद्धत्वस्याऽवकाश इत्याह-तदेति । प्रमाणोपदर्शनानन्तरं भवतूभयसिद्धम्, ततः प्राक् प्रमाणेनाऽप्रसाधितं तद् न प्रतिवादिनोऽभ्युपगमविषय इत्येतावता तं प्रत्यसिद्धत्वाद् अन्यतरासिद्धः तदात्मको हेतुरुच्यते 'नन्वन्यतरासिद्धः'-प्रमेयकमलमार्तण्डे [pR0 191] स्याद्वादरत्नाकरे [pR0 1018] च अन्यतरासिद्धाख्यहेत्वाभासस्य नास्तित्वाशङ्कायाः-"नन्वेवमपि अस्य असिद्धत्वं गौणमेव स्यादिति चेद्, एवमेतत्, प्रमाणतो हि सिद्धेरभावात् असिद्धोऽसौ न तु स्वरूपतः" इत्यादिना यत् समाधानं कृतं तदपि अत्र पूर्वपक्षतया उपन्यस्य समाधानान्तरं दीयते ग्रन्थकृता ।
Page #203
--------------------------------------------------------------------------
________________ 172 सटीकजैनतर्कभाषायां इत्याशङ्कते अथ यावद् न परं प्रति प्रमाणेन प्रसाध्यते, तावत् तं प्रत्यसिद्ध इति चेत्; परं-प्रतिवादिनम्, तं प्रति प्रतिवादिनं प्रति । समाधत्ते गौणं तहसिद्धत्वम्, न हि रत्नादिपदार्थः तत्त्वतोऽप्रतीयमानः तावन्तमपि कालं मुख्यतया तदाभासः । किञ्च, अन्यतरासिद्धो यदा हेत्वाभासः तदा वादी निगृहीतः स्यात्, न च निगृहीतस्य पश्चादनिग्रह इति युक्तम् । नाऽपि हेतुसमर्थनं पश्चाद् युक्तम्निग्रहान्तत्वाद् वादस्येति । तर्हि गौणमसिद्धत्वमित्यन्वयः । गौणत्वमेव निदर्शनोपन्यासेन द्रढयति-न हीति । अस्य तदाभास इत्यनेनाऽन्वयः । यथा तत्त्वतो यदा रत्नादिर्न प्रतीयते-तत्परीक्षकाभावात्, तदानीमपि परमार्थतो रत्नाभासः स न भवति, किन्तु तदानीं परीक्षाऽविदग्धैः वस्तुतो रत्नरूपोऽपि सन् रत्नाभास इति व्यवहियते, एवं गौणमेव तस्य रत्नाभासत्वम्; तथा वस्तुतः प्रमाणविषयस्य प्रमाणोपन्यासात् पूर्व प्रतिवादिनः प्रमाणविषयत्वेनाऽप्रतिभासमानस्याऽपि हेतोः, असिद्धोऽयं हेतुरित्येवं व्यवहारेण गौणमेवाऽसिद्धत्वम्, तद्बलाद् न मुख्यो हेत्वाभासोऽयं भवितुमर्हतीत्यर्थः । किञ्च प्रतिज्ञाविरोध-प्रतिज्ञासंन्यास-प्रतिज्ञान्तरादिनिग्रहस्थानानां मध्ये हेत्वाभासस्याऽपि परिगणनादन्यतरासिद्धरूपहेत्वाभासलक्षणनिग्रहस्थानावाप्तितो वादी निगृहीतः [सन्] न तत्परिहारार्थं तत्र प्रमाणोपन्यासं कर्तुमर्हति-निग्रहान्तत्वाद् वादस्य, अन्यथा परापरविचारधाराप्रवृत्तितोऽनवस्थानात् कथान्तं न कोऽपि गच्छेदिति जयपराजयव्यवस्थैवोच्छिद्यतेत्याहकिञ्चेति । न चेत्यस्य युक्तमित्यनेनाऽन्वयः । नाऽपि इत्यस्य युक्तमित्यनेनाऽन्वयः । अन्यत् स्पष्टम् । ____ अत्रोच्यते यदा वादी सम्यग्घेतुत्वं प्रतिपद्यमानोऽपि तत्समर्थनन्यायविस्मरणादिनिमित्तेन प्रतिवादिनं प्राश्निकान् वा प्रतिबोधयितुं न शक्नोति, असिद्धतामपि नाऽनुमन्यते, तदाऽन्यतरासिद्धत्वेनैव निगृह्यते । ___अत्रोच्यते इति । उक्तान्यतरासिद्धहेत्वाभासानुपपत्तिशङ्कायां प्रतिविधानमभिधीयते इत्यर्थः । सम्यग्धेतुत्वं-स्वोपन्यस्तहेतोः सद्धेतुत्वं, प्रतिपद्यमानोऽपि-जानन्नपि । एतावता न तस्य वाद्यसिद्धत्वमिति आविष्कृतम् । तर्हि येन प्रमाणेन स्वयं तं स्वीकरोति, तत्प्रमाणोपदर्शनेन परमपि तं स्वीकारयिष्यतीति प्रतिवादिसिद्धोऽप्ययमत आह-तत्समर्थनेति ।
Page #204
--------------------------------------------------------------------------
________________ हेत्वाभासाः 173 तत्साधकन्यायः पूर्वमनुभवपथमासीदेव, परमिदानीं सभाक्षोभादिना न स्मृतिपथमुपैति, सन्नपि संस्कारो नोद्बोधमुपयातीत्यतः तत्समर्थनन्यायविस्मरणादिलक्षणकारणेनेत्यर्थः । प्रतिवादिनंस्वपक्षविरुद्धपक्षस्थापकतया स्वप्रतिमल्लम् । प्राश्निकान्-वादिप्रतिवादिसिद्धान्तरहस्यज्ञान् मध्यस्थान् वा । प्रतिबोधयितुम् इदं मद्धेतुसिद्धिसमर्थं प्रमाणमिति ज्ञापयितुम् । न शक्नोतिन शक्तिमाबिभर्ति । एवं सति स्वहेतोरसिद्धतामेव स्वीकरोति, कथमेवं स्यात् ? स्वहेतोः सद्धेतुतां जानन् अयमप्रतिभामात्रेण प्रतिपन्नस्य तस्याऽसिद्धतां कथं नाम स्वीकरोत्वितिअसिद्धतामपि नाऽनुमन्यते । एवञ्च वादिसिद्धत्वाद् न वाद्यसिद्धोऽयम्, प्रतिवादी तु स्वयं स्वपक्षप्रतिपक्षसाधकं तं न स्वीकरोत्येव, वादिनाऽपि तत्साधकप्रमाणानुपन्यासाद् न तथा प्रतिबोधित इति वादी स्वोपन्यस्तहेतोः तदानीमन्यतरासिद्धत्वेनैव, निगृह्यते-निग्रहस्थानमापन्नत्वाद् निगृहीतो भवति । प्रकारान्तरेणाऽपि अन्यतरासिद्धत्वमुपपादयति तथा, स्वयमनभ्युपगतोऽपि परस्य सिद्ध इत्येतावतैवोपन्यस्तो हेतुरन्यतरासिद्धो निग्रहाधिकरणम् । यथा-साङ्ख्यस्य जैनं प्रति अचेतनाः सुखादय-उत्पत्तिमत्त्वाद् घटवदिति । स्वयमनभ्युपगतोऽपि-स्वाभ्युपगमाविषयोऽपि । एतावता वाद्यसिद्धता प्रकटीकृता । तहि कथमित्थं जानन् अप्यसिद्धेनैव हेतुना परं प्रति साध्यं साधयितुं प्रवृत्त इत्याकाङ्क्षायामाहपरस्येति । भवतु ममाऽसिद्धोऽयम्, परस्तु यदि स्वसिद्धत्वतोऽस्मत्सिद्धत्वमेवाऽज्ञानाद् धारयेत्, ततश्चाऽसिद्धिं नोद्भावयेत् तर्हि सिद्धं नः समीहितमिति परस्य सिद्धोऽयमित्येतावन्मात्रेण वादिनोपन्यस्तो हेतुरन्यतरासिद्धो निग्रहाधिकरणं-निग्रहस्थानम्, भवतीति शेषः । एतदुदाहरति-यथेति । सुखादयोऽचेतना-उत्पत्तिमत्त्वादित्यत्र उत्पत्तिमत्त्वलक्षणो हेतुः प्रतिवादिनो जैनस्य सिद्ध एव-सुखादीनामुत्पत्तिमत्त्वस्य जैनेनाऽभ्युपगमात्, किन्तु सत्कार्यमभ्युपगच्छतो वादिनः कुत्राप्युत्पत्तिमत्त्वं न सिद्धम्, दृष्टान्तेऽपि घटे तदसिद्धमेवेति भवति तद् अन्यतरासिद्धमिति । -...-... विरुद्धं लक्षयति साध्यविपरीतव्याप्तो विरुद्धः । यथा-अपरिणामी शब्दः-कृतकत्वादिति । कृतकत्वं ह्यपरिणामित्वविरुद्धेन परिणामित्वेन व्याप्तमिति । अत्र विरुद्ध इति लक्ष्यम्, साध्यविपरीतव्याप्त इति लक्षणम् । साध्याभावव्याप्यो हेतुविरुद्ध इत्यर्थः । उदाहरति-यथेति । शब्दो धर्मी, अपरिणामित्वं साध्यम्, कृतकत्वं हेतुः ।
Page #205
--------------------------------------------------------------------------
________________ 174 सटीकजैनतर्कभाषायां तत्र विरुद्धलक्षणं सङ्गमयति-कृतकत्वमिति । अपरिणामित्वं परिणामित्वाभावः, तस्य स्वप्रतियोगिना परिणामित्वेन समं परस्पराभावरूपत्वलक्षणप्रतिषेध्यप्रतिषेधकभावो विरोधः, 1अभावाभावस्य प्रतियोगिरूपत्वेनाऽपरिणामित्वाभावस्य परिणामित्वस्य व्याप्तत्वात् कृतकत्वं विरुद्धमित्यर्थः । अनैकान्तिकहेत्वाभासं निरूपयतियस्याऽन्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः । अनैकान्तिक इति लक्ष्यम्, यस्यादि लक्षणम् । अनिर्णीतसाध्यान्यथानुपपत्तिको हेतुरनैकान्तिक इत्यर्थः । अस्यैव सव्यभिचार इति नामान्तरम् । यस्मिन् हेतौ साध्याभाववद्वृत्तित्वं सन्दिह्यते, तदानीं तत्र साध्यं विनाऽनुपपत्तिनिर्णयो न विद्यते-साध्यान्यथानुपपत्तेर्हेतौ निर्णये साध्याभाववद्वृत्तित्वाभावरूपाव्यभिचारनिर्णयरूपप्रतिबन्धकसत्त्वात् साध्याभावववृत्तित्वसन्देहासम्भवात् । यत्र च हेतौ साध्याभाववद्वृत्तित्वस्य निर्णयो यदा विद्यते, तदानीं तद्रूपप्रतिबन्धकसत्त्वात् साध्याभाववदवृत्तित्वात्मकाव्यभिचारलक्षणान्यथानुपपत्तेनिर्णयासम्भवादुभयत्रेदं लक्षणं समनुगतमिति । स द्वेधा-निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । / अनैकान्तिकहेत्वाभासो निर्णीतविपक्षवृत्तिक-सन्दिग्धविपक्षवृत्तिकभेदाभ्यां द्विप्रकार इत्यर्थः । यस्य हेतोः विपक्षे-साध्याभाववति धर्मिणि वृत्तिनिर्णीता स निर्णीतविपक्षवृत्तिकः । यस्य तु साध्याभाववति विपक्षे वृत्तिः सन्दिग्धा स सन्दिग्धविपक्षवृत्तिकः । तत्र प्रथममुदाहरति आद्यो यथा-नित्यः शब्दः-प्रमेयत्वात् । अत्र हि प्रमेयत्वस्य वृत्तिनित्ये व्योमादौ सपक्षे इव विपक्षेऽनित्ये घटादावपि निश्चिता । शब्दे धर्मिणि प्रमेयत्वेन हेतुना नित्यत्वसाध्यस्य साधने प्रमेयत्वहेतुनिर्णीतविपक्षवृत्तिक इत्यर्थः । लक्षणं सङ्गमयति-अत्रेति । नित्यः शब्दः-प्रमेयत्वादिति स्थले इत्यर्थः । निश्चितसाध्यवान् धर्मी सपक्ष इति व्योम्नि नित्यत्वलक्षणसाध्यस्य निश्चयात्, सपक्षे प्रमेयस्य वृत्तिर्यथा 1. हेतोः परिणामिव्याप्यत्वेऽपरिणामित्वाभावव्याप्यत्वं कथं ? तद् दर्शयति-अभावाभावस्येति । 2. यदि हेतौ साध्याभाववद्वृत्तित्वरूपव्यभिचारस्य संशयो निर्णयो वा भवेत् तर्हि तत्र साध्यान्यथानुपपत्तिनिर्णयो नाऽस्त्येव, यतः 'अयं स्थाणुः' इति निश्चये ऽअयं पुरुषो न वेऽति संशयो यथा न भवति, तथैवाऽव्यभिचारनिर्णये सति 'अयं व्यभिचारी न वेऽति संशय एव न स्यात्, व्यभिचारनिर्णयकाले तु साध्यान्यथानुपपत्तिनिर्णयस्यैवाऽसम्भवः । 'सन्दिह्यते' इत्यस्य 'निर्णयो nA'stI'tyevA'rthaH करणीयः ।
Page #206
--------------------------------------------------------------------------
________________ 175 हेत्वाभासाः निश्चिता, तथा निश्चितसाध्याभाववान् धर्मी विपक्ष इति घटादौ धर्मिणि नित्यत्वात्मकसाध्याभावरूपानित्यत्वनिर्णयाद् विपक्षे प्रमेयत्वस्य वृत्तिनिर्णीतेति भवति प्रमेयत्वहेतुनिर्णीतविपक्षवृत्तिकानैकान्तिक इत्यर्थः । सन्दिग्धविपक्षवृत्तिकानैकान्तिकमुदाहरति द्वितीयो यथा-अभिमतः-सर्वज्ञो न भवति-वक्तृत्वादिति । अत्र हि वक्तृत्वं विपक्षे सर्वज्ञे सन्दिग्धवृत्तिकम्-सर्वज्ञः किं वक्ताऽऽहोस्विन्नेति सन्देहात् । एवं स श्यामो-मित्रापुत्रत्वादित्याद्यप्युदाहार्यम् । जैनेन सर्वज्ञत्वेन रूपेणाऽभिमते पुरुषधौरेये महावीरे वक्तृत्वेन हेतुना सर्वज्ञत्वाभावलक्षणसाध्यस्य मीमांसकेन साधने वक्तृत्वहेतुः सन्दिग्धविपक्षवृत्तिकानैकान्तिक इत्यर्थः । तत्र लक्षणं सङ्गमयति-अत्रेति । अभिमत:-सर्वज्ञो न भवति-वक्तृत्वादित्यनुमाने इत्यर्थः । यश्च नैयायिकस्य सोपाधिकत्वेन व्याप्यत्वासिद्धतयाऽभिमतो हेतुः, सोऽपि सन्दिग्धविपक्षवृत्तिकानैकान्तिक एवाऽन्तर्भवतीत्याशयेनाऽऽह-एवमिति । __धर्मभूषणेन अप्रयोजकापरनामाऽकिञ्चित्करो हेतुः सिद्धसाधन-बाधितविषयाभ्यां द्विप्रकारो हेत्वाभासोऽधिक उररीकृतः । तन्मतं प्रतिक्षिपति अकिञ्चित्कराख्यः चतुर्थोऽपि हेत्वाभासभेदो धर्मभूषणेनोदाहृतो न श्रद्धेयःसिद्धसाधनो बाधितविषयश्चेति द्विविधस्याऽप्यप्रयोजकाह्वस्य तस्य प्रतीत-निराकृताख्यपक्षाभासभेदानतिरिक्तत्वात् । न च यत्र पक्षदोषः, तत्राऽवश्यं हेतुदोषोऽपि वाच्यःदृष्टान्तादिदोषस्याऽप्यवश्यंवाच्यत्वापत्तेः । तस्य-अकिञ्चित्करस्य । प्रतीतेति । सिद्धसाधनरूपाकिञ्चित्करस्य प्रतीताख्यपक्षाभासाभिन्नत्वाद्, बाधितविषयरूपाकिञ्चित्करस्य च निराकृताख्यपक्षाभासाभिन्नत्वाद् हेतुदोष एवाऽयं न भवति, कुतः तमादाय हेत्वाभासस्य चतुर्विधत्वमित्यर्थः । / पक्षदोषस्याऽप्यस्य 'यत्र पक्षदोषः तत्राऽवश्यं हेतुदोष' इति नियममुररीकृत्य हेत्वाभासत्वाभ्युपगमे साध्यविकल-हेतुविकल-साध्यसाधनोभयविकल-दृष्टान्तलक्षणसाधर्म्यदृष्टान्तदोषाणां साध्याभावविकल-साधनाभावविकल-साध्याभावसाधनाभावोभयविकलदृष्टान्तलक्षणवैधर्म्यदृष्टान्तदोषाणां चाऽपि सद्भावेन 'यत्र दृष्टान्तदोषः, तत्राऽवश्यं हेतुदोष' इति नियममुररीकृत्य तादृशदोषाणामपि हेत्वाभासतयाऽभिधानं कर्त्तव्यं स्यादित्याह-न चेति । अस्य __'धर्मभूषणेन'-"अप्रयोजको हेतुरकिञ्चित्करः । स द्विविधः सिद्धसाधनो बाधितविषयश्च । " न्यायदी0 pR0 35 /
Page #207
--------------------------------------------------------------------------
________________ 176 सटीकजैनतर्कभाषायां वाच्य इत्यनन्तरं सम्बन्धः । अकिञ्चित्कराख्यदोषस्य हेत्वाभासत्वखण्डनेन नैयायिकाभिमतस्य कालात्ययापदिष्टाख्यहेत्वाभासस्य हेत्वाभासत्वमपहस्तितं भवतीत्याह एतेन कालात्ययापदिष्टोऽपि प्रत्युक्तो वेदितव्यः । एतेनेत्यस्य प्रत्युक्त इत्यनेनाऽन्वयः । प्रत्युक्तः-निरस्तः । पक्षे साध्यसन्देहकाल एव साध्यसाधनकालः, तदत्ययः तदतिक्रमः पक्षे साध्याभावप्रमाकाले साध्यसाधनम्, तस्मिन् काले बाधितसाध्यसाधनायाऽपदिष्टः प्रयुक्तो हेतुः कालात्ययापदिष्ट इत्यनेन बाधितविषय एव उक्तो भवति, तस्य निराकृतपक्षाभासाभिन्नत्वेन हेत्वाभासत्वासम्भवादित्यर्थः । / प्रकरणसमापरनामकसप्रतिपक्षस्याऽपि असिद्धानैकान्तिकविरुद्धबाधितभिन्नतया हेत्वाभासपञ्चमभेदत्वं नैयायिका अभ्युपगच्छन्ति । तदपि न सम्यक्-तत्रापि साध्यसाधनयोरन्यथानुपपत्तिलक्षणाविनाभावानिश्चयेनाऽसिद्धत्वस्यैव सम्भवादित्याह प्रकरणसमोऽपि नाऽतिरिच्यते-तुल्यबल-साध्यतद्विपर्यय-साधकहेतुद्वयरूपे सत्यस्मिन् प्रकृतसाध्यसाधनयोरन्यथानुपपत्त्यनिश्चयेऽसिद्धे एवाऽन्तर्भावादिति सङ्क्षपः । नाऽतिरिच्यते-उक्तत्रिविधहेत्वाभासाद् न भिद्यते । अत्रैव हेतुमाह-तुल्यबलेति । यद्यपि परस्परविरुद्धसाधकयोः स्थापना-प्रतिस्थापनाहेत्वोरेकस्याऽवश्यमेव पराभिमतव्याप्तिपक्षधर्मतावत्त्वलक्षणस्याऽभावः, तथापि तत्काले वादिप्रतिवादिभ्यां-'स्वपक्षप्रतिपक्षहेतौ तद् न जानाति, तज्ज्ञाने तमेव नोद्भावयेऽदिति-वस्तुतः तुल्यबलत्वाभावेऽपि तुल्यबलतया ज्ञातेत्यर्थः । तद्विपर्ययेति । स्वसाध्यविरुद्धसाध्याभावलक्षणसाध्येत्यर्थः । अस्मिन्प्र्क्र्न्न्स्मे। ___ आगमप्रमाणनिरूपणम् आगमप्रमाणं निरूपयतिआप्तवचनादाविर्भूतमर्थसंवेदनमागमः । अत्र आगम इति लक्ष्यनिर्देशः, आप्तेत्यादि लक्षणनिर्देशः । नैयायिकैः शब्दलक्षणागमस्य प्रामाण्यं परिकल्पितम्, तच्चाऽयुक्तं-जडस्य तस्य ज्ञानत्वाभावेन ज्ञानविशेषत्वात्मकप्रमाणत्वस्याऽप्ययोगादिति लक्षणेऽर्थसंवेदनमित्युक्तम् । "अग्न्यादिशब्दोच्चारणे मुखदाहप्रसङ्गाद् न शब्दार्थयोः तादात्म्यलक्षणसम्बन्धः । सुवर्णद्रव्यादिशब्दोच्चारणमात्रत एव सुवर्णादिधनलाभसिद्धेः, न कोऽपि जगति दरिद्रः स्याद् न
Page #208
--------------------------------------------------------------------------
________________ आगमप्रमाणम् 177 वा तत्प्राप्तये राजसेवावाणिज्याद्यायासेनाऽऽत्मानमायासयेदिति न तदुत्पत्तिलक्षणोऽपि तयोः सम्बन्धः । तदुभयभिन्नस्तु सम्बन्धो नाऽर्थप्रतिबन्धनिबन्धनम् । तत एव न सङ्केतात्मा सम्बन्धो नैयायिकपरिकल्पितो युक्तः । तस्य सम्बन्धत्वे-यथाऽयं शब्दोऽमुम) बोधयत्विति सङ्केतकरणात् शब्दोऽर्थस्य वाचकः, शब्दवाच्यस्त्वर्थः, तथाऽयमर्थोऽमुं शब्दं बोधयत्विति सङ्केतकरणस्याऽपि सम्भवेनाऽर्थः शब्दस्य वाचकः, शब्दोऽर्थस्य वाच्य इति-वाच्यवाचकपरिवर्तनमपि भवेत् । एवं शब्दार्थक्षणयोः क्षणभङ्गरत्वात् तत्सन्तानयोऽश्चाऽवास्तविकत्वाद् यः शब्दो यदोत्पन्नः तदनन्तरमेव विनश्यति, नाऽर्थकालमनुधावति, अर्थोऽपि स्वोत्पत्त्यनन्तरमेव विनश्यति, न शब्दोत्पत्तिकालं यावत् तिष्ठतीति विभिन्नकालीनयोः तयोः न सङ्केतः कर्तुं शक्यः । समानकालीनयोरपि 'न तत्स्वरूपमविज्ञायैव तत्र सङ्केतकरण मिति तत्स्वरूपज्ञानावश्यकत्वे, ज्ञानकाले तदुभयोरपि विनाशाद्, निराधारसङ्केतकरणासम्भवाद् न सङ्केतः कर्तुं शक्यः । सर्वस्याऽर्थक्रियाकारित्वलक्षणसत्त्वतः क्षणिकतयैव व्यवस्थितेः, नित्यानुगतैकस्वरूपसामान्यस्याऽभावादेव तत्र सङ्केतकरणासम्भव इति शब्दार्थयोः सम्बन्धाभावाद् न शब्दोऽर्थबोधं जनयति, किन्तु विकल्पात् स्वयं जायते विकल्पं चोत्पादयति । यदुक्तं विकल्पयोनयः शब्दा, विकल्पाः शब्दयोनयः । कार्यकारणता तेषां, नाऽथ शब्दाः स्पृशन्त्यपि ॥ " इति बौद्धमतापकरणायोक्तमर्थसंवेदन (वचनादाविर्भूत)मिति । अर्थक्रियाकारित्वलक्षणसत्त्वस्यैकान्तक्षणिके तथैकान्तनित्ये चाऽसम्भवात् कथञ्चित् क्षणिकाक्षणिकरूप एव शब्दोऽर्थश्च । तयोरुक्तयुक्त्या तादात्म्यतदुत्पत्त्योरसम्भवेऽपि, वाच्यवाचकभावलक्षणः, ताभ्यां कथञ्चिदभिन्नः, प्रथमं वाच्योत्पत्तौ वाच्यकालेऽशेनोत्पद्य vAcakotpattikAleM'zenotpadyamAnasvabhAvaH, प्रथमं वाचकोत्पत्तौ tatkAleM'zenotpadya vAcyakAleM'zenotpadyamAnasvabhAvaH, सकलशब्दार्थसाधारणोऽपि प्रतिनियतशब्दार्थसङ्केताभिव्यज्यमानसम्बन्धोऽस्त्येव । तबलेन शब्दादर्थसंवेदनं सम्भवत्येवेति न विकल्पयोनित्वं शब्दानां, विकल्पानां वा न शब्दयोनित्वमित्याशयः । ननु शब्दस्यैव लोके आगमतया प्रसिद्धः कथमस्याऽऽगमत्वमित्यत उक्तम् आप्तवचनादाविर्भूतमिति । आप्तवचनस्याऽऽगमत्वात् तत उत्पन्नेऽर्थसंवेदने कार्ये कारणोपचारमाश्रित्याऽऽगमोक्तिरविरुद्धा । अत एवाऽर्थसंवेदनस्य प्रमाणत्वात् तत्कारणे शब्दे कार्योपचारमाश्रित्याऽत्राऽप्तवचनं प्रमाणमिति व्यवहार उपपद्यते इति बोध्यम् । विप्रतारकाद्यनाप्तवचनसम्भूतार्थसंवेदनस्याऽऽगमप्रामाण्यं मा प्रसाङ्क्षीदित्येतदर्थ
Page #209
--------------------------------------------------------------------------
________________ 178 सटीकजैनतर्कभाषायां माप्तेति विशेषणम् । अनेन च विशेषणेन 'पुरुषाणां भ्रमप्रमादविप्रलिप्साकरणापाटवादिदोषस्याऽवश्यम्भावाद् वेदस्य पुरुषप्रणीतत्वे कारणदोषनिबन्धनदोषसम्भवतः प्रामाण्यं न स्यादित्यपौरुषेयो वेदः प्रमाण मिति मीमांसकमतस्य निरासः कृतः-अपगताशेषरागादिदोषस्य तीर्थकरादेः पुरुषविशेषस्याऽऽप्तस्य सम्भवेन, तद्वचनस्य निर्दुष्टस्य यथार्थसंवेदनकारणस्य सम्भवात् । प्रतिनियतताल्वादिस्थानकस्य पौद्गलिकस्याऽकारादिवर्णस्यैवाऽनित्यत्वेन तदानुपूर्वीविशेषवतां पदानां तत्समुदायात्मकवाक्यसन्दर्भविशेषरूपस्य वेदस्याऽनित्यत्वस्यैव प्राप्तेरपौरुषेयत्वासम्भवः । 'उत्पन्नो वर्णो विनष्टो वर्ण' इत्यादिप्रतीतिबाधात् 'so'ya'mityAdi प्रत्यभिज्ञा नैकान्ताभेदलम्बना, किन्तु साजात्यावलम्बनैवेति । ननु "एते पदार्था-मिथः संसर्गवन्तः-आकाङ्क्षादिमत्पदस्मारितत्वाद्-'दण्डेन gAmabhyAjete'tivAkyopasthApitapadArthakadambakava"diti "एतानि पदानि-तात्पर्यविषयपदार्थसंसर्गज्ञानपूर्वकानि आकाङ्क्षादिमत्पदकदम्बकत्वाद्-'gAmAnaye'tyAdipadakadambava"diti वाऽनुमानस्याऽत्र सम्भव इत्यनुमानप्रमाणे एवाऽन्तर्भाव आगमप्रमाणस्येति वैशेषिकमतमाशङ्ग्य प्रतिक्षिपति न च व्याप्तिग्रहणबलेनाऽर्थप्रतिपादकत्वाद् धूमवदस्याऽनुमानेऽन्तर्भावःकूटाकूटकार्षापणनिरूपणप्रवणप्रत्यक्षवदभ्यासदशायां व्याप्तिग्रहनैरपेक्ष्येणैवाऽस्याऽर्थबोधकत्वात् । अस्य-आगमस्य । अनभ्यासदशायां निरुक्तसाध्यसाधनादिकल्पनातः तदविनाभावग्राहितर्कप्रमाणतोऽत्राऽनुमानावतारसम्भवेऽप्यभ्यासदशायां निरुक्तसाध्यसाधनाविनाभावप्रतिसन्धानं विनाऽपि शब्दाद् विशिष्टार्थबोधनस्य वाच्यवाचकभावलक्षणसम्बन्धग्रहणबलादर्थोपस्थितिद्वारा जायमानत्वेनाऽनुमानादस्य पार्थक्यादिति प्रतिक्षेपहेतुमुपन्यस्यति-कूटेति । कूटं मिथ्या, तद्भिन्नमकूटं सत्यम् । कार्षापणं=षोडशपणमूल्यकराजतमुद्राविशेषः । पूर्वमिदं सत्यं कार्षापणमिदं मिथ्याकार्षापण मिति तदर्शनमात्राद् न प्रत्यक्षतोऽवधारयति पुरुषः, तदानीं तज्ज्ञानं लिङ्गविशेषेण कार्षापणाविनाभूतेन यद्यपि तस्य भवति, परमभ्यासदशायाऽमिदं सत्यमिदं मिथ्याकार्षापण मिति प्रत्यक्षात्मकज्ञानमविनाभूतलिङ्गविशेषग्रहणमन्तरेणैव जायते, तद्वत् शब्दादप्यर्थबोधोऽभ्यासदशायां जायते इति व्याप्तिग्रहनैरपेक्ष्येणैवाऽर्थबोधकत्वादागमस्याऽनुमानात् पार्थक्यमित्यर्थः । आप्तः कः, तद्वचनं किमित्यपेक्षायामाहयथास्थितार्थपरिज्ञानपूर्वकहितोपदेशप्रवीण आप्तः । वर्णपदवाक्यात्मकं
Page #210
--------------------------------------------------------------------------
________________ आगमप्रमाणम् 179 तद्वचनम् । वर्णोऽकारादिः पौद्गलिकः । पदं सङ्केतवत् । अन्योन्यापेक्षाणां पदानां I समुदायो वाक्यम् । योऽर्थो यद्रूपेण व्यवस्थितः, तमर्थं तद्रूपेणैव ज्ञात्वा य उपदिशति, तथोपदेशे प्रवीणः समर्थः स आप्त इत्यर्थः । तद्वचनम्=आप्तवचनम् । = वर्णस्याऽऽकाशगुणत्वं नैयायिक आह । नित्यव्यापकद्रव्यरूपत्वं मीमांसकः स्वीकरोति । आहङ्कारिकत्वं साङ्ख्यो वक्ति । तदेतद्विभिन्नवादिमतनिरासायाऽऽहवर्णोऽकारादिः पौलिकः । प्रतिहन्यमानत्व - वायुनीयमानत्वद्वारतोऽनुमानादिना पौद्गलिकत्वं वर्णानां सुव्यवस्थितम् । एकस्याऽप्यकारोकारमकारादेर्विष्णुशङ्करब्रह्मादौ सङ्केतितत्वेन, तत्तदर्थवाचकत्वेन यद् अस्य सम्बन्धाद्, एकस्मिन् आनुपूर्वीविशेषाभावाद्, आनुपूर्वीविशेषमद्वर्णत्वस्य पदलक्षणत्वं परित्यज्य सङ्केतवत्त्वं पदत्वमित्येव स्वीकर्त्तव्यमित्याशयेनाऽऽह - पदं सङ्केत्तवदिति । 'अस्मात् पदादयमर्थो बोद्धव्य' इति 'इदं पदममुमर्थं बोधयत्विति वेच्छा सङ्केतः । नत्वीश्वरीयत्वमपि तत्र निवेशनीयं-गौरवात्, ईश्वरानङ्गीकर्तृमतेऽपि पदस्य सङ्केतसम्भवात्, आधुनिकसङ्केतितत्वेऽपि पदत्वव्यवहाराच्चेति बोध्यम् । साकाङ्क्षपदसमुदायस्यैव वाक्यत्वम्, न तु निराकाङ्क्षपदसमूहस्य विशिष्टार्थानवबोधकस्य वाक्यत्वं युक्तमित्याशयेन वाक्यलक्षणमुपदर्शयति-अन्योन्येति । क्रियापदं कर्मबोधकपदमाकाङ्क्षति - आनयेत्युक्ते किमित्याकाङ्क्षणात् । तथा कर्मपदं क्रियाविशेषबोधमाकाङ्क्षति - गामित्युक्ते ऽकिमानय किं वा नयेऽति क्रियाविशेषकाङ्क्षादर्शनादित्येवं सर्वत्र ज्ञेयम् । तथा च विशिष्टार्थबोधे जनयितव्ये पदानां परस्परमपेक्षाऽस्त्येव, अन्यथैकस्मादपि पदाद् विशिष्टार्थबोध उत्पद्येतेति बोध्यम् । आगमस्य सप्तभङ्ग्यनुगमे सत्येव प्रामाण्यं - तथा सत्येव परिपूर्णार्थज्ञापकत्वात्, अन्यथा परिपूर्णार्थप्रापकत्वाभावे तात्त्विकप्रामाण्यासम्भवादित्याह तदिदमागमप्रमाणं सर्वत्र विधिप्रतिषेधाभ्यां स्वार्थमभिदधानं सप्तभङ्गीमनुगच्छति तथैव परिपूर्णार्थप्रापकत्वलक्षणतात्त्विकप्रामाण्यनिर्वाहात् । सर्वत्र=सत्त्वादिधर्ममात्रोपदर्शने । विधिप्रतिषेधाभ्यामिति । भावो विधिः, अभावः प्रतिषेधः, यस्य यत्र विधानं तस्यैव तत्राऽभावः प्रतिषेधः, यथा 'अयं सन्' इति पुरोवर्तिनि सत्त्वस्य विधानम्, तत्र पुरोवर्त्तिनि 'नाऽयं सन्' इति सत्त्वस्यैवाऽभावः, एवं नित्यत्वादेरपि, ताभ्यामित्यर्थः । स्वार्थं स्वप्रतिपाद्यम्, अभिदधानम् - प्रतिपादयत् सत्, आगमप्रमाणमिति
Page #211
--------------------------------------------------------------------------
________________ 180 सटीकजैनतर्कभाषायां सम्बध्यते । सप्तभङ्गी-सप्तानां भङ्गानां समाहारः-सप्तभङ्गी, ताम् । भङ्गाश्च सप्त अग्रे प्रदर्शयिष्यन्ते । अनुगच्छति-अनुसरति, सप्तभङ्गीरूपतामात्मसात्कुर्वत् सद् आगमप्रमाणं स्वार्थ प्रतिपादयतीत्यर्थः । पुरुषविशेष प्रतिपाद्यमाश्रित्य यत्र 'स्यादस्त्येव घट' इत्याद्येकभङ्गोपन्यासः, तत्र प्रतिपाद्यव्युत्पन्नमतिः स्याद्वादसंस्कारमाहात्म्यात् स्वयमेव भङ्गान्तराण्यनुस्मृत्योक्तेनैकभङ्गेन सहानुस्मृतानां भङ्गान्तराणामेकवाक्यतामभिनीय सप्तभङ्गीस्वरूपतापन्नमहावाक्यत एव परिपूर्णमर्थमवगच्छतीत्याह क्वचिदेकभङ्गदर्शनेऽपि व्युत्पन्नमतीनामितरभङ्गाक्षेपध्रौव्यात् । तदुक्तं महावादिना सम्मतौ "पुरिसजातं तु पडुच्च, जाणओ पन्नवेज्ज अन्नयरं । परिकम्मणानिमित्तं, ठाएहि सो विसेसं पि ॥ " (1.54) अस्या गाथाया अयमर्थः-पुरुषजातं-प्रतिपन्नद्रव्यपर्यायान्यतरस्वरूपं श्रोतारं प्रतीत्यआश्रित्य, ज्ञक:(प्रज्ञापकः) स्याद्वादविद्, प्रज्ञापयेद् अन्यतरदज्ञातम्, परिकर्मनिमित्तम्= अज्ञातांशसंस्कारपाटवार्थम्, ततः परिकर्मितमतये स्थापयिष्यत्यसौ स्याद्वादविशेषमपि परस्पराविनिर्भागरूपमिति । ___ यद्यपि नयानधिकृत्येयं गाथा दर्शिता, तथाप्यर्थेष्वपि तद्विषयेषु योजयितुं शक्यैव । यस्य प्रतिपाद्यस्य स्याद्वादसंस्कारो नाऽस्ति, तस्यैकभङ्गोपदर्शनेन परिकर्मितमत्याधानतः स्याद्वादसंस्कारो भवति, तं प्रत्युत्तरकालं ज्ञकेन भङ्गान्तरोपदर्शनेऽपि, यस्य प्रथमत एव परिकर्मितमतिता, तस्य तत उद्बुद्धस्याद्वादसंस्कारबलात् स्वयमेव भङ्गान्तराणामूहनमिति विशेष इति बोध्यम् । यत्र वाक्ये सप्तभङ्गीसंस्पर्शोऽपि नाऽस्ति, तत्र लौकिकवाक्ये लोकापेक्षयैव प्रामाण्यम्, न तु वस्तुत इत्याह यत्र तु 'ghaTo'stI'tyAdi लौकिकवाक्ये सप्तभङ्गीसंस्पर्शशून्यता, तत्राऽर्थप्रापकत्वमात्रेण लोकापेक्षया प्रामाण्येऽपि तत्त्वतो न प्रामाण्यमिति द्रष्टव्यम् । __ अर्थप्रापकत्वं वाक्ये परम्परया तज्जन्यतद्विषयकज्ञानात् तद्विषयकप्रवृत्तौ तदर्थावाप्तिः । 'अत्र गृहे ghaTo'stI'ti लौकिकवाक्यादपि गृहवृत्तितया घटविषयकज्ञाने जाते घटगोचरप्रवृत्ती सत्यां घटरूपार्थप्राप्तिर्भवतीत्यर्थप्रापकत्वम्, तावता लोकापेक्षया प्रामाण्यमस्य, लोकैः तत्र 'इदं प्रमाण मिति व्यवहारस्य प्रवर्तनात् । न च तत्रापि परिपूर्णार्थप्राप्तिरेव भवतीति तद्वाक्यस्याऽपि
Page #212
--------------------------------------------------------------------------
________________ सप्तभङ्गी 181 परिपूर्णार्थप्रापकत्वमेवेति वास्तविकप्रामाण्यमेवेति साम्प्रतम्-काकतालीयन्यायेन परिपूर्णार्थप्राप्तावपि तस्य परिपूर्णार्थप्रापकत्वाभावात् । नहि वाक्यं पुरुषं हस्ते गृहीत्वाऽर्थं प्रापयति, किन्तु ज्ञानजननाद् अर्थं तूपदर्शयत् प्रवर्तकत्वतोऽर्थप्रापकं भवति । लौकिकवाक्यं तु अपरिपूर्णमेवाऽर्थं ज्ञापयतीत्यपरिपूर्णार्थप्रापकत्वमेव तस्य । अर्थस्त्वनन्तधर्मात्मको नैकधर्मवानेव लभ्य इत्यतोऽर्थबलात् परिपूर्णार्थलाभो, न तु लौकिकवाक्यप्रभवज्ञानादिति हृदयम् । ननु वयं सप्तभङ्गीमेव नाऽवगच्छामः, कथमागमप्रमाणस्य तदनुसारित्वं जानीम इत्याशयेन पृच्छति केयं सप्तभङ्गीति चेदुच्यते-एकत्र वस्तुनि एकैकधर्मपर्यनुयोगवशाद् अविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः स्प्त्भ्न्ग्गी। इयम्-आगमप्रमाणानुगम्यतयाऽनन्तरम् । एकत्रेत्यादि लक्षणम्, सप्तभङ्गीति लक्ष्यम् । लक्षणगमनं त्वेवं-घटरूपे एकस्मिन् धर्मिण्यनन्तधर्मात्मके एकैकधर्मस्य अस्तित्वादिप्रत्येकधर्मस्य, यः पर्यनुयोगः-प्रश्न: 'घटः kimastI'tyAdisvarUpaH, तद्वशाद्-उत्तराहे प्रश्ने सति तदुत्तरमवश्यमेव देयमिति प्रश्नोत्तरयोः पूर्वापरभावनियमविशेषलक्षणाङ्गाङ्गिभावबलात् । अविरोधेन-स्वद्रव्यक्षेत्रकालभावापेक्षयाऽस्तित्वम्, परद्रव्यक्षेत्रकालभावापेक्षया नास्तित्वमित्येवं विरोधपरिहारेण, अवच्छेदकभेदेनेति यावत् । व्यस्तयोः अन्योन्यासङ्घटितयोः, पृथग्भूतयोरिति यावत्, समस्तयोश्च-अन्योन्यसङ्घटितमूर्तिकयोश्च, विशेषणविशेष्यभावेनैकविशिष्टधर्मरूपतां प्राप्तयोरिति यावत् । विधिनिषेधयो:=भावाभावयोरस्तित्वनास्तित्वयोः, कल्पनया अवमर्शेन, स्यात्काराङ्कितः स्यादित्येवंस्वरूपपदघटितः, सप्तधा-सप्तप्रकारः, वाक्यप्रयोगः वाक्याभिलापः, सप्तभङ्गी-सप्तभङ्गसमाहारः । एवकाराङ्कितत्वमपि ज्ञेयम् । तथा च 1. स्यादस्त्येव घटः 2. स्यान्नास्त्येव घटः 3. स्यादस्त्येव स्यान्नास्त्येव च घटः 4. स्यादवक्तव्य एव घटः 5. स्यादस्त्येव स्यादवक्तव्य एव च घटः 6. स्यान्नास्त्येव स्यादवक्तव्य एव च घटः 7. स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्य एव च घटः-इति सप्तभङ्गसमुदायात्मकमहावाक्यस्वरूपा सप्तभङ्गीत्यर्थः । कथं सप्तभङ्ग्येव भवति, नाऽष्टभङ्गीनवभङ्ग्यादिकमित्यपेक्षायामाह इयं च सप्तभङ्गी वस्तुनि प्रतिपर्यायं सप्तविधधर्माणां सम्भवात् सप्तविधसंशयोस्थापितसप्तविधजिज्ञासामूलसप्तविधप्रश्नानुरोधादुपपद्यते । वस्तुनि अनन्तधर्मात्मके घटादिस्वरूपैकैकवस्तुनि, प्रतिपर्यायम् अस्तित्वाद्येकैक
Page #213
--------------------------------------------------------------------------
________________ 182 सटीकजैनतर्कभाषायां धर्ममाश्रित्य, सप्तविधधर्माणां-सप्तसङ्ख्यकधर्माणाम् । यथा घटेऽस्तित्वरूपधर्ममाश्रित्य कथञ्चिदस्तित्व-कथञ्चिन्नास्तित्व-क्रमार्पितकथञ्चिदस्तित्वकथञ्चिन्नास्तित्व-युगपदर्पितकथञ्चिदस्तित्वकथञ्चिन्नास्तित्वात्मकावक्तव्यत्व-कथञ्चिदस्तित्वे सति कथञ्चिदवक्तव्यत्वकथञ्चिन्नास्तित्वे सति कथञ्चिदवक्तव्यत्व-कथञ्चिदस्तित्वे सति कथञ्चिन्नास्तित्वे सति कथञ्चिदवक्तव्यत्वेत्येवंरूपाणां सप्तविधधर्माणां सम्भवात् । एतावतैकधर्ममाश्रित्य निरुक्तसप्तविधधर्मव्यतिरिक्तधर्मासम्भवाद् अष्टविधसंशयजिज्ञासाप्रश्नाद्यसम्भवेन नाऽष्टभङ्ग्यादिसम्भव इत्यावेदितम् । सप्तविधसंशयोत्थापितेति । प्रदर्शितधर्मरूपविषयाणां सप्तविधत्वात् तद्विषयकाणां संशयानामपि सप्तविधत्वम्, तेषां सप्तविधत्वात् तत्कारणिकानां जिज्ञासानां सप्तविधत्वम्, तासां सप्तविधत्वात् तन्मूलकानां सप्तविषयकप्रश्नानां सप्तविधत्वम्, तेषां सप्तविधत्वे तदुत्तररूपाणां भङ्गानामपि सप्तविधत्वमित्युपपद्यतेतरां सप्तभङ्गीत्यर्थः । तत्र प्रथमभङ्गमुपदर्शयति- तत्र स्यादत्स्येव सर्वमिति प्राधान्येन विधिकल्पनया प्रथमो भङ्गः । स्यात्कथञ्चित् स्वद्रव्यक्षेत्रकालभावापेक्षयेत्यर्थः । अस्ति हि घटादिकं-द्रव्यतः पार्थिवादित्वेन, न जलादित्वेन, क्षेत्रतः पाटलिपुत्रकादित्वेन, न कान्यकुब्जादित्वेन, कालतः शैशिरादित्वेन, न वासन्तिकादित्वेन, भावतः श्यामादित्वेन, न रक्तादित्वेनेति । तत्र-तेषु सप्तधा वाक्प्रयोगेषु । सर्वत्वेन सर्वं धर्मीकृत्याऽस्तित्वरूपमेकं धर्ममाश्रित्य भङ्गप्रदर्शने कृते, प्रत्येकं घटत्वादिधर्मेण घटदौ धर्मिण्यस्तित्वादिप्रतिपादकभङ्गप्रयोगावगमोऽनायासेनैव प्रतिपाद्यानां सम्भवतीत्यभिप्रायेण सर्वं धर्मीकृत्याऽऽद्यभङ्गाकारमुल्लिखतिस्यादस्त्येवेति । तद्घटक 'स्यात् पदार्थं दर्शयति-स्यादिति । आख्यातप्रतिरूपकमनेकान्तप्रतिपादकमव्ययम्', तेन तदर्थः-कथञ्चिदिति । एतदपि सामान्योक्तं नाऽविरोध (न विरोध ?) भञ्जकावच्छेदकभेदप्रेतिपत्तिमाधातुमलमित्यभिसन्धायाऽऽह-स्वद्रव्येति । सर्वात्मकधर्म्यन्तरगते घटदिधर्मिण्यस्तित्वं स्वद्रव्याद्यपेक्षया सङ्गमयति-अस्तीति । हि-यतः । घटादिकं द्रव्यतो यद् अस्ति, तत् पार्थिवादिद्रव्यमाश्रित्य । घटस्य मृद्विकारतया पार्थिवत्वेनैवाऽस्तित्वम्, करकादेर्जलविकारतया जलत्वेनैवाऽस्तित्वम्, एवमन्येषामपि स्वोपादानभूतद्रव्यरूपेणैवाऽस्तित्वम्, न तु घटस्य जलात्मना, करकादेर्मुदात्मना परद्रव्य 1. 'syAd'iti नाऽऽख्यातम्, किन्तु तत्प्रतिरूपकमव्ययम्, कथनस्याऽऽपेक्षिकत्वं तेन सूच्यते । 2. एकस्मिन्नेव वस्तुनि सत्त्वासत्त्वयोविरोध एकावच्छेदेनैव, न त्ववच्छेदकभेदेन ।
Page #214
--------------------------------------------------------------------------
________________ सप्तभङ्गी 183 रूपेणाऽस्तित्वं-तथा सति घटस्याऽपि जलीयत्वम्, करकादेरपि पार्थिवत्वमिति सर्वस्य सर्वात्मकत्वं प्रसज्येतेत्याशयः । पाटलिपुत्रकादिग्रामस्थितस्य घटादेः तत्तत्क्षेत्रेण सहाऽऽधाराधेयभावानुरोधात् कथञ्चित् तत्तत्क्षेत्रेण सह तादात्म्यमभ्युपेयं-कथञ्चित्तादात्म्यस्य कथञ्चित्सर्वसम्बन्धव्यापकत्वात् । यतो विशिष्टबुद्धिनियामकत्वं सम्बन्धत्वम् । येन च विशिष्टबुद्धिर्न भवति स सम्बन्ध एव न भवति । विशिष्टबुद्धिश्च विशिष्टात्मकविषये सत्येव भवितुमर्हति । विशिष्टश्च विषयो विशेषणविशेष्याभ्यां कथञ्चिदभिन्न एव-अतिरिक्तत्वे दण्डविशिष्टपुरुष-क्षेत्रविशिष्टपुरुषादीनां विशिष्टरूपाणां विशेषणविशेष्याभ्यां भिन्नत्वाविशेषाद्, अन्यस्य विशेषकस्याऽभावात् परस्परवैलक्षण्यं न भवेदिति । तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेन विशेषणाभिन्नविशिष्टस्वरूपाभिन्नस्य विशेष्यस्य विशेषणाभिन्नत्वमिति भवति सम्बन्धमात्रव्यापकं कथञ्चित्तादात्म्यम् । तथा च पाटलिपुत्रग्रामस्थितस्य घटादेराधाराधेयभावलक्षणसम्बन्धबलात् कथञ्चिदभेदे व्यवस्थिते, क्षेत्रतः पाटलिपुत्रकादित्वेन घटादेरस्तित्वम् । एवं तत्तद्ग्रामदेशादिस्थितस्य तत्तद्ग्रामदेशादित्वेनाऽस्तित्वम् । स्वानाधारक्षेत्रकान्यकुब्जादित्वेन तु अस्तित्वं न सम्भवति-तेन रूपेणाऽप्यस्तित्वे घटादीनां सर्वेषां सर्वदेशव्यापित्वं प्रसज्येतेति प्रतिनियतक्षेत्राधारता भज्येतेति । यस्मिन् काले यद् भवति तस्य तत्कालेन सह 'जन्यजनकभावलक्षणसम्बन्धविशेषलाभाद् विशिष्टबुद्ध्याधानक्षमात् कथञ्चित्तादात्म्यमिति शैशिरादिकालसमुद्भूतस्य घटादेः शैशिरादित्वेनाऽस्तित्वम्, न तु वासन्तिकादित्वेन-तेन रूपेणाऽप्यस्तित्वे सर्वस्य घटादेः सर्वकालात्मना भावात् सदातनत्वं प्रसज्येतेति प्रतिनियतकालनिबन्धनकादाचित्कत्वं भज्येतेति । पदार्थो घटादिः श्यामादिभावमापन्नः, तदानीं तस्य श्यामादिभावेन सह सम्बन्धविशेषबलात् कथञ्चित्तादात्म्यमिति श्यामादित्वेन घटादेरस्तित्वम्, न तु रक्तादित्वेनतद्रूपेणाऽप्यस्तित्वे सर्वस्य घटादेः सर्वस्वभावतापत्तिरिति प्रतिनियतस्वभावभङ्गात् प्रतिनियतस्वभावनिमित्तकविविधप्रतिनियतस्वभावव्यवहारस्य भङ्गः स्यादिति । द्वितीयभङ्गं निरूपयतिएवं 'स्यान्नास्त्येव सर्व मिति प्राधान्येन निषेधकल्पनया द्वितीयः । प्रथमभङ्गेऽस्तित्वादिविधिरूपधर्मस्य प्राधान्यविवक्षा, तेन नास्तित्वादिरूपनिषेधधर्मस्य गौणतयैव तत्र प्रतिभासनम् । न तु प्रथमभङ्गजन्यबोधे निषेधस्य सर्वथाऽप्रतिभासनमेक्-तथा सत्येकधर्मैकान्तावबोधकत्वेन दुर्नयवाक्यत्वं प्रसज्येतेत्येवं सति तत्समुदायस्वभाव1. वस्तुतोऽत्र क्षेत्रवदाधाराधेयभावलक्षणसम्बन्ध एव ग्राह्यः ।
Page #215
--------------------------------------------------------------------------
________________ 184 सटीकजैनतर्कभाषायां महावाक्यलक्षणसप्तभङ्ग्या अपि प्रमाणवाक्यत्वं न स्याद् अन्धसमूहस्याऽन्धत्ववत् । इयांस्तु विशेषः-प्रत्येकं भङ्गेषु प्रतिनियतैकैकधर्मप्राधान्यावबोधकत्वेन द्वितीयधर्माद्याकाङ्क्षासद्भावाद् न निराकाङ्क्षार्थावबोधकत्वम् । सप्तभङ्ग्यास्तु सत्त्वाद्येकधर्ममाश्रित्य सप्तविधधर्माणामेव सम्भवेन सप्तविधधर्माणामपि प्राधान्यतोऽवबोधकत्वेन निराकाङ्क्षार्थावबोधकत्वम्, इत्येतावता महावाक्यत्वं तस्या इति । परिपूर्णार्थावबोधकत्वं तस्या यथा सकलादेशमहिम्ना, तथा प्रत्येकभङ्गानामपि-अन्यार्थसम्बन्धिपर्यायाणामपि परपर्यायविधया एकैकार्थपर्यायत्वेन, स्वगताशेषस्वपर्यायात्मकधर्माणां च स्वपर्यायविधया तथात्वेन, सर्वाशेषधर्मप्रतिभासनमन्तरेण परिपूर्णार्थावबोधासम्भवात् । तद् आश्रित्यैवोच्यते ऽय एकं जानाति स सर्वं जानाति, यः सर्वं जानाति स एकं जानाति । ' इति, 'एको भावः सर्वथा येन दृष्टः, सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टा, एको भावस्तत्त्वतस्तेन दृष्टः ॥ ' इत्यपि, तथा-'स्याद्वाद-केवलज्ञाने सकलार्थविभासने' इति च । एवं च द्वितीयभङ्गेऽपि गौणतयाऽस्तित्वादिप्रतिभासकत्वमस्ति । परं प्राधान्येन निषेधविवक्षयैव 'स्यान्नास्त्येव sarva'miti द्वितीयभङ्गः । अस्य प्राधान्येन घटादिविशेष्यकनास्तित्वाद्यात्मकनिषेधधर्ममात्रप्रकारकबोधजनकवाक्यत्वं लक्षणम् । प्रथमस्य तु प्राधान्येन घटादिविशेष्यकास्तित्वाद्यात्मकविधिधर्ममात्रप्रकारकबोधजनकवाक्यत्वम् । विधिनिषेधौ च स्यादर्थकथञ्चिदालिङ्गितावेव तत्र प्रविष्टौ । अत्र कथञ्चिदर्थः परद्रव्यक्षेत्रकालभावापेक्षयेति, भावना तु पूर्ववदेव । अत्राऽसत्त्वं काल्पनिकमिति विषयाभावाद् न द्वितीयभङ्गसम्भव इति बौद्धमतमाशङ्क्य प्रतिक्षिपति न चाऽसत्त्वं काल्पनिकं-सत्त्ववत् तस्य स्वातन्त्र्येणाऽनुभवात् । अन्यथा विपक्षासत्त्वस्य तात्त्विकस्याऽभावेन हेतोः त्रैरूप्यव्याघातप्रसङ्गात् । यथा सत्त्वं स्वातन्त्र्येणाऽनुभूयते तथाऽसत्त्वमपीति नाऽसत्त्वस्याऽपि काल्पनिकत्वम् । तस्य काल्पनिकत्वे वा विपक्षासत्त्वस्य कल्पनात्, पक्षसत्त्वसपक्षसत्त्वैतद्रूपमेव हेतुरूपं भवेदिति विपक्षासत्त्वरूपमादाय हेतोः त्रैरूप्याभिधानं बौद्धस्य व्याहतं स्यादिति प्रतिक्षेपहेतुमुपन्यस्यति-सत्त्ववदिति । तस्य-असत्त्वस्य, अन्यथा असत्त्वस्य काल्पनिकत्वाभ्युपगमे । 1. हेतोः पक्षवृत्तित्व-सपक्षसत्त्व-विपक्षासत्त्वलक्षणत्रैरूप्याभिधानम् ।
Page #216
--------------------------------------------------------------------------
________________ सप्तभङ्गी 185 तृतीयभङ्गं निरूपयति स्यादस्त्येव स्यान्नास्त्येवेति प्राधान्येन क्रमिकविधिनिषेधकल्पनया तृतीयः । क्रमिकप्रधानभावेन विधिनिषेधोभयविवक्षया 'स्यादस्त्येव स्यान्नास्त्येव सर्व' मिति तृतीयो भङ्ग इत्यर्थः । अयमस्य निष्कर्ष: यदा घटस्य स्वद्रव्यक्षेत्रकालभावापेक्षयाऽस्तित्वं परद्रव्यक्षेत्रकालभावापेक्षया नास्तित्वं च क्रमिकप्रधानभावकल्पनास्पदं भवति, तदा क्रमिकप्रधानभावापन्नकथञ्चिदस्तित्वकथञ्चिन्नास्तित्वों भयप्रकारकघटविशेष्यकबोधजनकवाक्यात्मा तृतीयो भङ्गः । तस्य निरुक्तबोधजनकवाक्यत्वं लक्षणम् । प्रथमभङ्गद्वितीयभङ्गाभ्यां केवलकथञ्चिदस्तित्वप्रकारकबोधस्य केवलकथञ्चिन्नास्तित्वप्रकारकबोधस्य च जननम्, तृतीयेन 'एकत्र द्वय ' मिति न्यायेन । यथा 'चैत्रो दण्डी कुण्डली चेऽत्यत्र दण्डकुण्डलोभयप्रकारक - चैत्रविशेष्यकबोध एक उपजायते तथा प्रकृतेऽपि । परस्परविशेषणविशेष्यभावापन्नतया तु विधिनिषेधयोरत्र विवक्षैव नाऽस्ति, येन - प्रथमद्वितीयभङ्गाभ्यामविशिष्टयोविधिनिषेधयोर्बोधः, अनेन तु परस्परविशेषणविशेष्यभावापन्नविधिनिषेधबोध - इति वैलक्षण्यमभिधातुं शक्येत । तथाविवक्षायां तु विशेषणस्य गौणत्वं विशेष्यस्य च प्राधान्यं विशिष्टनियतं भवेद्, न तूभयप्राधान्यम् । अभिमतं तु क्रमिकोभयप्राधान्यम् । इदं तु स्याद्- एवं कल्पनायां वस्तुनः प्रतिपर्यायं विधिनिषेधौ द्वावेव धर्मों, बोधस्तु प्रकारताभेदनिबन्धनः सप्तविध इति तज्जनका भङ्गाः सप्तेति । न चैतद् न्याय्यम्, प्रतिपर्यायं धर्माणां सप्तविधत्वेन सप्तविधसंशयजिज्ञासामूलकसप्तविधोत्तरवाक्यरूपभङ्गानामिष्टेः, उक्ताभ्युपगमे तु तद्विरोधः । किन्तु 'भागे सिंहो नरो भागे, yoM'zo भागद्वयात्मकः । तमभागं विभागेन, नरसिंहं प्रचक्षते ॥ ' इति वचनाद् नरसिंहात्मिकाऽखण्डव्यक्तिर्नरसिंहाभ्यां भिन्नाऽपि, ताभ्यामेव विभिन्नभागरूपतया कल्पिताभ्यां निरूप्यमाणा नरसिंहबोधे भासते, तथाऽस्तित्वनास्तित्वविलक्षणधर्मविशेषोऽस्तित्वपर्यायमाश्रित्य - घटादिधर्मिणि समस्ति । स एव धर्मः क्रमिकप्रधानभावविवक्षितकथञ्चिदस्तित्वनास्तित्वाभ्यां निरूप्यमाणः तात्पर्यवशात् तृतीयभङ्गजबोधे भासते । तादृशधर्मलक्षणविषयभेदत' एवाऽऽद्यद्वितीयभङ्गाभ्यां तज्जन्यबोधाभ्यां च भेदः तृतीयभङ्गस्य तज्जन्यबोधस्य च । इयमेव नीतिः तुर्यादिभङ्गेष्वपीति । 1. सप्तभिर्भङ्गैः प्रतिपाद्यमाना धर्माः सप्त । अतो विषयभेदनिबन्धन एव तेषां परस्परं भेदः । न तु - द्वौ एव धर्मों, तेषां निरूपणं सप्तधा सम्भवतीति प्रकारभेदनिबन्धना तेषां परस्परं भिन्नता ।
Page #217
--------------------------------------------------------------------------
________________ 186 सटीकजैनतर्कभाषायां चतुर्थभङ्गं निरूपयतिस्यादवक्तव्यमेवेति युगपत्प्राधान्येन विधिनिषेधकल्पनया चतुर्थः । आद्याः त्रयः सकला, अन्त्याः चत्वारो विकलादेशा इत्युपगच्छद्भिः सूरिभिरयं भङ्गः तृतीयतया, एतत्स्थाने च 'स्यादस्त्येव स्यान्नास्त्येवेऽति भङ्गः प्रथ्यते । पूर्वत्र विधिनिषेधयोः क्रमिकप्राधान्यकल्पना, अत्र तु तयोर्युगपत्प्राधान्यकल्पना बीजम् । कथञ्चिदवक्तव्यत्वाख्यधर्ममात्रप्रकारकघटादिविशेष्यकबोधोऽनेन भङ्गेन जन्यते, तत एव चोक्तभङ्गत्रयादस्य भेदः । निरुक्तबोधजनकवाक्यत्वं चतुर्थभङ्गस्य लक्षणम् । विधिनिषेधयोर्युगपत्प्राधान्यविवक्षाया युगपत्प्रधानीभूतविधिनिषेधोभयप्रतिपादकस्यैकस्य कस्यचिद् वचनस्याऽवक्तव्यशब्दभिन्नस्याऽभावात् कथञ्चिदवक्तव्यत्वमुपपादयति एकेन पदेन युगपदुभयोर्वक्तुमशक्यत्वात् । 'शतृशानचौ sa'dityAdau साङ्केतिकपदेनाऽपि क्रमेणाऽर्थद्वयबोधनात् । अन्यतरत्वादिना कथञ्चिदुभयबोधनेऽपि प्रातिस्विकरूपेणैकपदादुभयबोधस्य ब्रह्मणाऽपि दुरुपपादत्वात् । उभयो:-विधिनेषधयोः । शतृशानच्-सङ्केतित-'sat'padAd यथा शतृशानचोः प्रतीतिः, तथैकेन विधिनिषेधोभयसङ्केतितेन तदुभयप्रतीतिर्भविष्यतीति कश्चिद् ब्रूयात्, तत्राऽऽहशतृशानचाविति । यद्यपि तदुभयसङ्केतितं 'सत्' पदम्, तथापि तेन तद्द्वयबोधस्तु क्रमेणैव, न तु युगपदेव । विधिनिषेधोभयसङ्केतितैकपदविशेषादपि क्रमिकतदुभयबोध एव भवेदित्यर्थः । विधिनेषधान्यतरत्वेन रूपेण तदुभयसङ्केतितपदाद् युगपत् तदुभयबोधस्तु न प्रत्येकासाधारणास्तित्वनास्तित्वादिरूपेण । तादृशरूपेणैव तु युगपत्प्रधानतया विवक्षितौ विधिनिषेधावित्याहान्यतरत्वादिनेति । आदिपदाद् उभयत्वप्रमेयत्वज्ञेयत्ववाच्यत्वादेरुपग्रहः । अन्यत् सुगमम् । अत्र समासवचनं तत्प्रतिपादकं न सम्भवति-समासेषु बहुव्रीहेरन्यपदार्थप्रधानत्वाद्, अत्र तूभयप्राधान्यविवक्षणात्, अव्ययीभावस्तु नैतादृशेऽर्थे प्रवर्तते, द्वन्द्वस्तु द्रव्यवृत्तिर्नाऽत्रोपयुज्यते, गुणवृत्तिरपि द्रव्याश्रितगुणप्रतिपादको न प्राधान्येन गुणप्रतिपादनप्रगल्भः । उत्तरपदार्थप्रधानतत्पुरुषस्याऽपि नाऽत्राऽवकाशः । सङ्ख्यावाचिपूर्वपदकस्य द्विगोस्तु नेदृशोऽर्थो विषयः । कर्मधारयोऽपि गुणाधारद्रव्यविषयो नाऽत्र क्रमते । समासान्तरं तु नाऽस्त्येव । वृत्त्यसम्भिन्नार्थकस्य वाक्यस्याऽपि कस्यचिद् न तथाभूतधर्मद्वयप्रतिपादकत्वमित्या 'शतृशानचौ'-"तौ सदिति शतृशानयोः सङ्केतितसच्छब्दवत् द्वन्द्ववृत्तिपदं तयोः सकृदभिधायकम् इत्यनेनापास्तम्, सदसत्त्वे इत्यादिपदस्य क्रमेण धर्मद्वयप्रत्यायनसमर्थत्वात् । " तत्त्वार्थश्लोकवा0 pR0 140 /
Page #218
--------------------------------------------------------------------------
________________ सप्तभङ्गी दिकमवक्तव्यत्वोपोद्बलकं बोध्यम् । पञ्चमभङ्गं निरूपयति स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । 187 चतुर्थभङ्गप्रतिपाद्यस्याऽवक्तव्यत्वस्य प्रथमभङ्गप्रतिपाद्यास्तित्वेन सहैकधर्मिणि बोधनेच्छया, स्वद्रव्यादिनाऽस्तित्वलक्षणविधेः पृथक् कल्पनया, स्वद्रव्यादिनाऽस्तित्वलक्षणविधेः परद्रव्यादिना नास्तित्वलक्षणनिषेधस्य च प्राधान्यतो युगपत्कल्पनया चाऽयं भङ्गः प्रवर्त्तते । अस्य कथञ्चिदस्तित्वादिप्रकारक- कथञ्चिदवक्तव्यत्वप्रकारक - घटाद्येकधर्मिविशेष्यकबोधजनकवाक्यत्वं लक्षणम् । सप्तमभङ्गेऽतिव्याप्तिवारणाय कथञ्चिदस्तित्वादिप्रकारकेत्यस्य पृथक्कथञ्चिदस्तित्वादिविधिमात्रप्रकारकेत्येवंपरता विवक्षणीया । सप्तमभङ्गजन्यबोधे च पृथक्कथञ्चिन्नास्तित्वादिनिषेधः प्रकारो भवतीति तद्वारणम् । एतावतैव सप्तभङ्ग्यात्मकमहावाक्येऽपि नाऽतिव्याप्तिः - तज्जन्यमहावाक्यार्थबोधे पृथक्कथञ्चिन्नास्तित्वादिनिषेधस्याऽपि प्रकारत्वात् । सूक्ष्मविचारणायां च कथञ्चिदस्तित्वसंवलितकथञ्चिदवक्तव्यत्वोक्त्या पञ्चमं धर्मान्तरमेव बोध्यते । तच्चेत्थमेवोल्लिखितुं शक्यते, नाऽन्यथेति तत्प्रतिपादकः 'स्यादस्त्येव स्यादवक्तव्यमेवेऽति भङ्गः । तथा च तथाविधविलक्षणधर्ममात्रप्रकारकबोधजनकवाक्यत्वं लक्षणं पर्यवस्यतीति । षष्ठः । षष्ठं भङ्गं निरूपयति स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च चतुर्थद्वितीयधर्मसम्मेलनोपस्थापितषष्ठधर्मप्रतिपादकतयाऽयं भङ्गः प्रवर्त्तते । अस्य पृथक्कथञ्चिन्नास्तित्वादिनिषेधमात्रप्रकारक- कथञ्चिदवक्तव्यत्वप्रकारक - घटादिधर्मिविशेष्यकबोधजनकवाक्यत्वं तथाविधविलक्षणधर्ममात्रप्रकारक - घटादिविशेष्यकबोधजनकवाक्यत्वं वा लक्षणम् । अन्यत् सर्वं पञ्चमभङ्गवत्, केवलं विधिकल्पनास्थाने निषेधकल्पना पृथग्भावे प्रविशतीति । सप्तमभङ्गं निरूपयति स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति ।
Page #219
--------------------------------------------------------------------------
________________ 188 सटीकजैनतर्कभाषायां तृतीयचतुर्थभङ्गसंयोजनया प्रथमद्वितीयचतुर्थभङ्गसंयोजनया वाऽयं भङ्गः । सप्तमो धर्मोऽतिरिक्तोऽत्राऽपि विषयः, तादृशधर्मप्रकारकघटादिविशेष्यकबोधजनकवाक्यमस्य निष्कृष्टलक्षणम् । अन्यत् सर्वं पूर्वदर्शितदिशाऽवसेयम् । . ननु स्याद्वादकेवलज्ञानयोः सर्वार्थावभासकत्वं स्याद्वादिनामनुमतम्, तन्न युज्यते । स्याद्वादे सर्वत्र सप्तभङ्गीवाक्यमेव महावाक्यतया सम्पूर्णार्थविबोधकमनुमतम् । परमुक्तदिशा प्रतिपर्यायं सप्तविधधर्मपर्याप्तप्रकारकघटादिविशेष्यकबोधजनकत्वं-प्रत्येकं तत्तद्धर्मनिष्ठप्रकारतासप्तकनिरूपितघटादिनिष्ठविशेष्यतानिरूपकबोधजनकत्वमेवाऽस्याः प्रसिद्धिपद्धतिमञ्चति, न त्वेतज्जन्यबोधेऽनन्तधर्मावभासः, तदन्तरेणाऽनन्तधर्मात्मकवस्त्ववभासनमपि नैव, तथा च प्रमाणवाक्यत्वमप्यस्य न युज्यते । श्रुतप्रमाणेन यद्यनन्तधर्मात्मकं वस्तु परिच्छिद्येत, भवेत् तदा तदेकदेशावबोधकनयात्मकज्ञानजनकत्वेन नयवाक्यत्वमपि-प्रमाणापेक्षया नयत्वव्यवस्थितेः । यदा चाऽनन्तधर्मात्मकवस्तुपरिच्छेदः श्रुतप्रमाणाद् न भवति, तदा परिमितानामेकव्यादिधर्माणामेकदेशत्वमपि न व्यवस्थापयितुं शक्यमिति नयवाक्यत्वमपि कथमस्य युक्तियुक्तं स्यादिति चेत् ? एकधर्मबोधनद्वारा तदात्मना सकलधर्मावबोधकत्वलक्षणसकलादेशस्वभावबलात् सप्तभङ्ग्या अनन्तधर्मात्मकवस्त्ववभासिप्रमाणात्मकज्ञानजनकत्वेन प्रमाणवाक्यत्वम्, तज्जन्यबोधविषयानन्तधर्मात्मकवस्त्वेकदेश-एकद्व्यादिकतिपयधर्मतदात्मकधर्म्यवगाहिनो ज्ञानस्य नयात्मकस्य विषयीभूतधर्मक्रमप्रतिपादकत्वलक्षणविकलादेशस्वभावबलादेकद्व्यादिधर्मतदात्मकधर्म्यवभासिनयात्मकज्ञानजनकत्वेन नयवाक्यत्वं चोपपद्यते इत्याशयेन सकलादेशविकलादेशस्वभावाभ्यां सप्तभङ्गी विभजते सेयं सप्तभङ्गी प्रतिभङ्गं सकलादेशस्वभावा विकलादेशस्वभावा च । तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद् वा योगपद्येन प्रतिपादकं वचः सकलादेशः । नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्याद् भेदोपचाराद् वा क्रमेणाऽभिधायकं वाक्यं विकलादेशः । सेयमिति । अनन्तरोपदर्शिता मानसप्रत्यक्षस्थेत्यर्थः । तृतीयस्थाने ऽस्यादवक्तव्यमेवेऽति भङ्गमुररीकृत्य, आद्याः त्रयः सकलादेशस्वभावा अन्त्याः चत्वारो विकलादेशस्वभावा इति श्रीसिद्धसेनादयो मन्यन्ते । देवसूरयस्तु सप्तानामपि भङ्गानां प्रत्येकं सकलादेशस्वभावत्वं विकलादेशस्वभावत्वं च प्रतिपन्नाः, तन्मतं प्रतिगृह्मैव प्रतिभङ्गमित्युक्तम् । / 1. सप्तभङ्ग्याः प्रमाणवाक्यत्वं नयवाक्यत्वं वा न सम्भवतीति शङ्काकर्तुरभिप्रायः ।
Page #220
--------------------------------------------------------------------------
________________ सकलादेश-विकलादेशी 189 तत्र सकलादेशं लक्षयति-तत्रेति । सकलादेशस्वभावविकलादेशस्वभावयोर्मध्ये इत्यर्थः । प्रमाणप्रतिपन्नेति । श्रुतप्रमाणपरिच्छिन्नेत्यर्थः । वस्तुन इत्यस्य प्रतिपादकमित्येतद्घटकप्रतिपत्तावन्वयः । तत्रैकैकधर्मेण धर्मिप्रतिपादके एकैकस्मिन् भङ्गे यौगपद्येनाऽनन्तधर्मात्मकवस्तुविषयकप्रतीतिजनकत्वं कथं नाम स्यादित्याकाङ्क्षानिवृत्तये कालादिभिरित्यादिहेतुवचनम् । कालादिभिरित्यस्याऽभेदोपचारादित्यत्राऽप्यन्वयः । कालादयोऽष्टावग्रे निरूपयिष्यन्ते । एवमभेदवृत्तिप्राधान्याभेदोपचारावपि । अनन्तधर्मात्मकघटरूपवस्तुगतोल्लिख्यमानैकास्तित्वादिधर्मेण सह, कालादिभिरष्टभिर्द्रव्यार्थिकनयादेशात् सर्वेषामेव घटगतानां नास्तित्वादिधर्माणामभेदवृत्तिप्राधान्यतः, पर्यायार्थिकनयादेशाद् वस्तुतोऽन्योन्यभिन्नानां तेषामभेदवृत्तेरसम्भवेऽभेदोपचारतो वा, यौगपद्येनैकास्तित्वादिप्रतिपादनद्वारा तदभिन्नाशेषधर्मप्रतिपादकत्वेनाऽनन्तधर्मात्मकवस्तुनः प्रतिपादकं यद् वचनं तत् सकलादेश इत्यर्थः । विकलादेशं प्ररूपयति-नयेति । नयेन सङ्ग्रहादिनयेन विषयीकृतस्य विषयताकक्षीकृतस्य, नयविषयस्येति यावत् । वस्तुधर्मस्य अनन्तधात्मकघटादिगतैकास्तित्वादिधर्मस्य, कालादिभिरष्टभिः पर्याथिकनयादेशाद् घटादिगतानामन्येषां नास्तित्वादिधर्माणां भेदवृत्तिप्राधान्यम्, द्रव्यार्थिकनयादेशाद् भेदोपचारं वाऽऽश्रित्य क्रमेण प्रतिपादकं यस्य धर्मस्योल्लिख्यमानत्वं तस्य धर्मस्य प्रतिपादनमात्रेण तदात्मना घटदिप्रतिपादकं यद् वचनं तद् विकलादेश इत्यर्थः । क्रमयोगपद्ये स्वरूपतोऽजानन् परः पृच्छतिननु कः क्रमः ? किं वा यौगपद्यम् ? विविच्य क्रमयोगपद्यस्वरूपोपदर्शनेनोत्तरयति उच्यते-यदाऽस्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा तदैकशब्दस्याऽनेकार्थप्रत्यायने शक्त्यभावात् क्रमः । यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते, तदैकेनाऽपि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्याऽनेकाशेषरूपस्य वस्तुनः प्रतिपादनसम्भवाद् यौगपद्यम् । ... प्रथमं क्रमस्वरूपं निर्वक्ति-यदेति । एकशब्दस्य='astI'tyAdi-अस्तित्वाद्येकधर्मप्रतिपादकशब्दस्य । यौगपद्यं निरूपयति-यदा त्विति । तदात्मकताम्-उल्लिख्यमानप्रतिनियतास्तित्वाद्येकधर्माभिन्नताम्, आपन्नस्य प्राप्तस्य । अन्यत् स्पष्टम् । कालादीनां स्वरूपमुपदर्शयितुं तत्र परजिज्ञासामुत्थापयतिके पुनः कालादयः?
Page #221
--------------------------------------------------------------------------
________________ 190 सटीकजैनतर्कभाषायां उत्तरयतिउच्यते-काल आत्मरूपमर्थः सम्बन्ध उपकारः गुणिदेशः संसर्गः शब्द इत्यष्टौ । काल एकः, द्वितीयमात्मरूपम्, अर्थः तृतीयः, सम्बन्धः चतुर्थः, उपकारः पञ्चमः, गुणिदेशः षष्ठः, संसर्गः सप्तमः, शब्दोऽष्टमः-इत्येवमष्टसङ्ख्यकाः कालादय इत्यर्थः । तदुक्तं 'कालात्मरूपसम्बन्धाः, संसर्गोपक्रिये तथा । गुणिदेशार्थशब्दाश्चेत्यष्टौ कालादयः स्मृताः ॥ ' इति । तत्रास्तित्वाद्येकधर्मस्य नास्तित्वादिभिरन्यैर्धर्मः समं कालादिनाऽभेदवृत्तिमुपपादयति तत्र-स्याद् जीवादिवस्त्वस्त्येवेत्यत्र यत्कालमस्तित्वं तत्कालाः शेषानन्तधर्मा वस्तुन्येकडेति तेषां कालेनाऽभेदवृत्तिः, यदेव चाऽस्तित्वस्य तद्गुणत्वमात्मरूपं तदेवाऽन्यानन्तगुणानामपीत्यात्मरूपेणाऽभेदवृत्तिः, य एव चाऽधारोऽर्थो द्रव्याख्योऽस्तित्वस्य स एवाऽन्यपर्यायाणामित्यर्थेनाऽभेदवृत्तिः, य एव चाऽविष्वग्भावः सम्बन्धोऽस्तित्वस्य स एवाऽन्येषामिति सम्बन्धेनाऽभेदवृत्तिः, य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एवाऽन्यैरपीत्युपकारेणाऽभेदवृत्तिः, य एव गुणिनः सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवाऽन्येषामिति गुणिदेशेनाऽभेदवृत्तिः, य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एवाऽन्येषामिति संसर्गेणाऽभेदवृत्तिः, गुणीभूतभेदादभेदप्रधानात् सम्बन्धाद् विपर्ययेण संसर्गस्य भेदः, य एव चाऽस्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एवाऽशेषानन्तधर्मात्मकस्याऽपीति शब्देनाऽभेदवृत्तिः, पर्यायार्थिकनयगुणभावेन द्रव्याथिकनयप्राधान्यादुपपद्यते । तत्र-कालादिषु मध्ये । तेषां धर्माणाम् । कालेनाऽभेदवृत्तिरिति । 'कालावच्छेदेन वस्तुनि घटादावस्तित्वादिधर्मस्य प्रतीतेः वस्तुनिरूपित-अस्तित्वनिष्ठवृत्तितायां कालस्याऽवच्छेदकत्वम् । तत्सम्बन्धिन एव तन्निष्ठधर्मावच्छेदकत्वमिति नियमेन कालस्याऽस्तित्वादिधर्मसम्बन्धित्वमावश्यकम् । कालेन सह धर्मस्याऽस्तित्वादेः सम्बन्धः कालिकः । सोऽपि सर्वसम्बन्धव्यापककथञ्चित्तादात्म्यव्याप्य इति कथञ्चित्तादात्म्यमपि कालेऽस्तित्वादेः सम्बन्धः । एवञ्च तदभिन्नाभिन्नस्य तदभिन्नत्वमिति नियमेन कथञ्चिदस्तित्वाभिन्नकालाभिन्नकथञ्चिन्नास्तित्वादिधर्माणां कथञ्चिदस्तित्वाभिन्नत्वमित्येवं कालेनाऽभेदवृत्तिः । अनयैव दिशाऽऽत्मरूपादिनाऽभेदवृत्तिरपि बोध्येत्याशयः । / आत्मरूपेणाऽभेदवृत्ति दर्शयति-तद्गुणत्वं घटादिधर्मिगुणत्वम् । तदेव-घटादि1. 'इदानीं घट' इत्यादौ वर्तमानादिकालावच्छेदेन घटद्यस्तित्वप्रतीतिः ।
Page #222
--------------------------------------------------------------------------
________________ कालादिभिर्गुणानां भेदाभेदवृत्ती 191 गुणत्वमेव, आत्मरूपमिति सम्बध्यते । अर्थेनाऽभेदवृत्ति दर्शयति-य एव चाऽधार इति । स एव-द्रव्याख्य एव आधारः । सम्बन्धेनाऽभेदवृत्तिमुपदर्शयति-य एव चाऽविष्वग्भाव इति । अविष्वग्भावः कथञ्चित्तादात्म्यम् । स एव-अविष्वग्भाव एव सम्बन्धः । उपकारात्मनाऽभेदवृत्तिं निरूपयति-य एव चोपकार इति । स एव-स्वानुरक्तत्वकरणलक्षण एवोपकारः । गुणिदेशरूपेणाऽभेदवृत्ति दर्शयति-य एव गुणिन इति । स एव-क्षेत्रलक्षण एव गुणिनः सम्बन्धी देशः । संसर्गेणाऽभेदवृत्तिं निरूपयति-य एव चैकवस्त्वात्मनेति । स एव-तादृगूप एव संसर्गः । सम्बन्धसंसर्गयोः कः प्रतिविशेष इति जिज्ञासायामाह-गुणीभूतेति । यद्यप्यविष्वग्भाव एव सम्बन्धः, स एव च संसर्गः, तथापि तत्र भेदस्य गौणत्वेऽभेदस्य प्राधान्ये आस्थिते सति सम्बन्धत्वम्, तत्राऽभेदस्य गौणत्वे भेदस्य प्राधान्ये विवक्षिते सति संसर्गत्वमित्यनयोर्भेद इत्याशयः । शब्देनाऽभेदवृत्तिं भावयति-य एव चैकेति । स एव-अस्तीति शब्द एव । सर्वे सर्वार्थवाचका इति नियमादेकस्याऽपि शब्दस्य सर्वैरथैः सह वाच्यवाचकभावसम्बन्धोऽस्ति, तस्य व्यापकः कथञ्चित्तादात्म्यलक्षणसम्बन्ध इत्येवंदिशाऽपि शब्देनाऽभेदवृत्तिरुपपद्यते एवेति बोध्यम् । -- सम्बन्धसंसर्गयोः प्रतियोग्यनुयोगिभ्यामसम्बद्धयोर्न सम्बन्धत्वसंसर्गत्वे इति तयोः प्रतियोग्यनुयोगिभ्यां कस्यचित् सम्बन्धस्याऽऽवश्यकत्वे तद्व्यापकस्याऽपि कथञ्चित्तादात्म्यसम्बन्धस्य तत्राऽऽवश्यकत्वम्, निरुक्तसम्बन्धसंसर्गौ चाऽविशेषितौ सकलधर्मर्मिगतौ-इत्येषा दिगपि तद्द्वारकाभेदवृत्तौ भावनीया । अस्यां प्रक्रियायां पर्यायनयस्य गुणभावे द्रव्यार्थिकनयस्य सर्वत्राऽभेदमादिशतः प्राधान्यमिति तदवलम्बनेन कालादिभिरभेदवृत्तिप्राधान्यादित्युपदिश्यते इत्याः-प्र्यायार्थिकेति। यदा च पर्यायार्थिकनयस्यैव प्राधान्यं द्रव्यार्थिकनयस्य च गुणभावमवलम्ब्य कालादिभिरेकधर्मेण सह तदन्याशेषधर्माणां भेदद्वारा सकलादेशत्वं विवक्ष्यते तदा पर्यायार्थिकनये नाऽस्त्यभेदप्राधान्यमिति तदुपचारत एव यौगपद्येनाऽनन्तधर्मात्मकवस्तुप्रतिपादकत्वतः सकलादेशत्वसम्भव इत्युपवर्णयितुम्, कथं न तत्र कालादिभिरभेदसम्भव इत्याकाङ्क्षानिवर्तनायाऽऽह- . द्रव्यार्थिकगुणभावेन पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः सम्भवतिसमकालमेकत्र नानागुणानामसम्भवात्, सम्भवे वा तदाश्रयस्य भेदप्रसङ्गात्; नानागुणानां 1. उपरि सम्बन्धसंसर्गयोः कथञ्चित्तादात्म्यरूपतां स्वीकृत्याऽभेदवृत्तिर्दशिता । अत्र तु तयोर्यत्किञ्चि द्रूपत्वेऽप्यभेदः prdrshitH।
Page #223
--------------------------------------------------------------------------
________________ 192 सटीकजैनतर्कभाषायां सम्बन्धिन आत्मरूपस्य च भिन्नत्वात्, अन्यथा तेषां भेदविरोधात्; स्वाश्रयस्याऽर्थस्याऽपि नानात्वात्, अन्यथा नानागुणश्रयत्वविरोधात्; सम्बन्धस्य च सम्बन्धिभेदेन भेददर्शनाद्, नानासम्बन्धिभिरेकत्रैकसम्बन्धाघटनात्; तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्याऽनेकत्वात्, अनेकैरुपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरोधातः गुणिदेशस्य च प्रतिगुणं भेदात्, तदभेदे भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसङ्गात्; संसर्गस्य च प्रतिसंसर्गि भेदात्, तदभेदे संसर्गिभेदविरोधात्; शब्दस्य प्रतिविषयं नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यतापत्तेरिति कालादिभिर्भिन्नात्मनामभेदोपचारः क्रियते । तत्र कालेनाऽभेदवृत्तेर्न सम्भव इत्याह-समेति । सम्भवे-समकालमेकत्र नानागुणानां सम्भवे, तदाश्रयस्य-नानागुणाधारस्य धर्मिणः । पर्यायनये गुणानां भिन्नत्वे विभिन्नगुणाश्रयस्य भिन्नत्वमेव । विरुद्धधर्माध्यासस्य भेदकत्वकल्पनापेक्षया विभिन्नधर्माध्यासस्य भेदकत्वमिति कल्पनैव लाघवाद् युक्तेति गुणानां भेदे तदाधारस्य तत्समानकालीनस्य भेदप्रसङ्गादित्यर्थः । पर्यायनये आत्मरूपेणाऽभेदवृत्त्यसम्भवमुपपादयति-नानागुणानामिति । अन्यथा नानागुणानां सम्बन्धिन आत्मरूपस्य तद्गुणत्वलक्षणस्याऽभिन्नत्वे, तेषां-गुणानाम् । तद्गुणत्वस्य सर्वत्राऽविशिष्टत्वाद् भिन्नत्वं न स्यादित्यनन्तधर्माणामभावेऽनन्तधर्मात्मकत्वमपि वस्तुनो वक्तुं न शक्य तेत्यर्थः । / गुणानां भिन्नानामाधारोऽपि विभिन्न एवेत्याधारलक्षणार्थेनाऽभेदवृत्तिरपि नाऽत्र घटते इत्याह-स्वाश्रयस्येति । स्वाश्रयस्य-गुणाश्रयस्य । अन्यथा-गुणाश्रयस्य भिन्नत्वाभावे । एकस्मिन् आश्रये एक एव गुण इति तत्र नियमेन नानागुणाश्रयत्वं भेदमन्तरेण न स्यादित्यर्थः । सम्बन्धेनाऽभेदवृत्त्यसम्भवं पर्यायनये दर्शयति-सम्बन्धस्य चेति । प्रतियोग्यनुयोगिभेदेन सम्बन्धभेदोऽन्यत्र दृश्यते । नहि भूतलघटयोर्यः संयोगः स एव parvatavaqyorapi / तथाऽभ्युपगमे घटभूतलसंयोगोत्पत्तौ वह्निपर्वतसंयोगोऽप्युत्पद्येत, तद्विनाशे सोऽपि नश्येदिति प्रसङ्गो दुर्निवारः स्यात् । एवं नानाधर्मैः समं घटादिधर्मिणोऽपि नैकः सम्बन्धः, किन्तु तत्तद्धर्मप्रतियोगिको घटाद्यनुयोगिको भिन्न एव सम्बन्ध इति तथादर्शनतः कल्प्यते इत्यर्थः । नानासम्बन्धिभिः अस्तित्वनास्तित्वादिनानाधर्मैः समम्, एकत्र-घटाद्यात्मकैकर्मिणि, एकसम्बन्धाघटनात्-भेदविशिष्टाभेदात्मकाविष्वग्भावरूपसम्बन्धासम्भवात् । पर्यायनये उपकारेणाऽभेदवृत्त्यसम्भवं कथयति-तैः क्रियमाणस्येति । तैः अस्तित्वादिगुणैः, प्रतिनियतरूपस्य-स्वस्वानुरूपानुरक्तत्वकरणात्मकस्य, अस्तित्वप्रभव उपकार
Page #224
--------------------------------------------------------------------------
________________ कालादिभिर्गुणानां भेदाभेदवृत्ती 193 'अस्ति घट' इत्येवंरूपेण घटस्याऽनुरञ्जनं तदात्मतयाऽभिव्यापनमित्येवं प्रतिनियतस्येति यावत्, अनेकत्वात् विभिन्नत्वात् । अनेकैरिति । नानारूपैरस्तित्वादिगुणलक्षणोपकारकैर्जायमानस्य स्वानुरक्तत्वकरणोपकारस्याऽभिन्नत्वविरोधाद् । नहि भवति दण्डस्य विशेषणत्वे[जायमाना] दण्डीतिविशिष्टस्वरूपतानिष्पत्तिरेव कुण्डलादेरपि विशेषणत्वे, तदानीं कुण्डलीत्येवमेव विशिष्टस्वरूपनिष्पत्तेरित्यर्थः । ____ तत्र गुणिदेशेनाऽभेदवृत्त्यसम्भवमुपपादयति-गुणिदेशस्य चेति । प्रतिगुणमस्तित्वादिप्रत्येकधर्ममाश्रित्य । तदभेदे-गुणानां भेदेऽपि गुणिदेशस्यैकस्यैव भावे । भिन्नार्थेति । यथा घटस्तित्वादिगुणानां भिन्नानामपि घटात्मकगुणिनो देशोऽभिन्न एव, तथा स एव पटादिगतास्तित्वादिगुणानामपि स्यादित्यर्थः । संसर्गेणाऽभेदवृत्तिं तत्राऽपाकरोति-संसर्गस्य चेति । संसर्गस्य अभेदसहिष्णुभेदलक्षणाविष्वग्भावस्य । प्रतिसंसर्गिभेदादिति । अन्यत्र संसर्गिभेदेन संसर्गभेददर्शनादत्राऽपि तथैव युक्तत्वादिति भावः । तदभेदे-संसर्गाभेदे । भावना सम्बन्धदर्शिताऽवसेया । तत्र शब्देनाऽभेदवृत्ति निराकरोति-शब्दस्येति । शब्दस्य-अस्तित्वादिगुणवाचकास्तित्वादिशब्दस्य, प्रतिविषयम् अस्तित्वादिगुणलक्षणवाच्यमाश्रित्य । वाच्यभेदेऽपि वाचकशब्दाभेदाभ्युपगमेऽनिष्टमापादयति-सर्वगुणानामिति । उक्तदिशा पर्यायार्थनयादेशात् कालादिभिरभेदवृत्त्यसम्भवे एकगुणेन सह तदन्यगुणानामभेदोपचारः क्रियते । उपचारश्च गर्दभादितो भिन्नेऽपि विशिष्टज्ञानविकलमनुष्यादौ गर्दभाद्यभेदस्य दृश्यते एवेत्युपसंहरति-कालादिभिरिति । ___ विकलादेशनिर्वचने उक्तं भेदवृत्तिप्राधान्याद् भेदोपचाराद्वेति । तत्रापि कालादिभिरष्टभिर्गुणानां भेदवृत्तिः पर्यायनयप्राधान्यात् । तैः पुनः द्रव्यार्थनयादेशाद् भेदवृत्त्यसम्भावाद् भेदोपचारः क्रियते । तत्र पर्यायनयादेशे गुणादिभिरभेदवृत्त्यसम्भवे उपदर्शिता युक्तय एव भेदवृत्तिप्राधान्ये योजनीयाः । द्रव्यार्थिकनयादेशे गुणादिभिरभेदवृत्त्युपपादिका नीतिरेव भेदवृत्त्यसम्भवतो भेदोपचारे सङ्घटनीयेत्यतिदिशति एवं भेदवृत्तितदुपचारावपि वाच्याविति । ये च स्यादस्त्येव 1 स्यान्नास्त्येव 2 स्यादवक्तव्यमेवेति 3 त्रयाणां सकलादेशत्वम्, स्यादस्त्येव स्यान्नास्त्येव चेत्यादिचतुर्णां विकलादेशत्वमामनन्ति, तेषां मते निरवयवार्थप्रतिपादकमखण्डार्थप्रतिपादकलक्षणं सकलादेशत्वम्, सावयवार्थप्रतिपादकं सखण्डार्थप्रतिपादकलक्षणं विकलादेशत्वमिति ।
Page #225
--------------------------------------------------------------------------
________________ 194 सटीकजैनतर्कभाषायां प्रतिभङ्गं सप्तभङ्ग्याः सकलादेशत्वे प्रतिभङ्गं प्रमाणवाक्यरूपा सप्तभङ्गी, तस्याः प्रतिभङ्गं विकलादेशत्वे प्रतिभङ्गं नयवाक्यरूपा । मतान्तरे आद्याः त्रयो भङ्गाः सकलादेशत्वात् प्रमाणवाक्यानि, तदवच्छेदेन सप्तभङ्ग्या अपि सकलादेशत्वात् प्रमाणवाक्यत्वम्, अन्त्याः चत्वारो भङ्गा विकलादेशत्वाद् नयवाक्यानि, तदवच्छेदेन सप्तभङ्ग्या अपि तथा । तत्र प्रथमभङ्गः संग्रहनयात् प्रवर्तते । द्वितीयभङ्गो व्यवहारात् । तृतीयभङ्गः ताभ्याम् । चतुर्थभङ्ग ऋजुसूत्राद्-युगपत्सत्त्वासत्त्वयोरादेशे सङ्ग्रहव्यवहारयोः तदविषयकत्वादसामर्थ्याद्, ऋजुसूत्रस्य तु तदविषयकत्वेऽपि संवृत्यैव तथाप्रतिपत्तिसामर्थ्यसम्भवात् । पञ्चमभङ्गस्य सङ्ग्रहर्जुसूत्राभ्यां प्रवृत्तिः । षष्ठभङ्गस्य व्यवहारर्जुसूत्राभ्यां प्रवृत्तिः । सप्तमभङ्गस्य तु सङ्ग्रहव्यवहारर्जुसूत्ररित्येवं सप्तभङ्ग्या नययोजना ज्ञेया । इति सप्तभङ्गीनिरूपणे आगमप्रमाणनिरूपणं परिपूर्णम् । परोक्षप्रमाणनिरूपणमुपसंहरतिपर्यवसितं prokssm। पर्यवसितं-सम्पन्नम्, परिपूर्णमिति यावत् । प्रमाणनिरूपणमुपसंहरतिततश्च निरूपितः प्रमाणपदार्थः । प्रत्यक्षपरोक्षाभ्यां द्विविधं प्रमाणमिति प्रतिज्ञातम्, प्रत्यक्षपरोक्षयोश्च सप्रभेदयोः क्रमेण निरूपणे वृत्ते प्रमाणपदार्थोऽपि निरूपित एवेति ।
Page #226
--------------------------------------------------------------------------
________________ नयपरिच्छेदः प्रमाणनयनिक्षेपैरित्यनेन प्रमाणनयनिक्षेपाणां त्रयाणामुद्दिष्टत्वेऽपि प्रथमं प्रमाणस्योद्देशात्, तज्जिज्ञासाया एव प्रथममुत्थितत्वात्, ततः प्रथमं प्रमाणे निरूपिते तज्जिज्ञासारूपप्रतिबन्धकोपशान्तः, तदनन्तरमुद्दिष्टत्वेन निक्षेपनिरूपणतः प्राक् नयजिज्ञासाया एवोल्लासः । ततः प्रमाणनिरूपणानन्तरमवश्यवक्तव्यत्वलक्षणावसरसङ्गत्या नयनिरूपणमित्याशयमाविष्कुर्वन् श्रीमान् यशोविजयोपाध्यायो नयनिरूपणं प्रतिजानीते प्रमाणान्युक्तानि । अथ नया उच्यन्ते । प्रमाणान्युक्तानीत्यनेन प्रमाणनिरूपणस्य वृत्तत्वकथनेन स्वविषयसिद्धिनिवायाः प्रमाणजिज्ञासाया नयनिरूपणप्रतिबन्धिकाया निवृत्तिरावेदिता । अथ-प्रमाणनिरूपणानन्तरम्, अनेन चाऽवसरसङ्गत्या निरूपणम् । नया इत्यनेन निरूपणविषयस्याऽऽविष्कारः । उच्यन्ते इत्यनेन तद्विषयकप्रतिपत्त्यनुकूलव्यापारलक्षणप्रतिज्ञाऽप्यावेदिता । नयान् लक्षयति प्रमाणपरिच्छिन्नस्याऽनन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिणः तदितरांशाप्रतिक्षेपिणोऽध्यवसायविशेषा 'नयाः । नया इति लक्ष्यवचनम्, प्रमाणेत्यादि लक्षणवचनम् । नया इति बहुवचनतो '2यावन्तो वचनवादाः, तावन्तो नया' इति वचनाद् विशेषतो नयानामानन्त्यमिति संसूचनम् । प्रमाणपरिच्छिन्नस्येति । अन्यत्र 3श्रुतप्रमाणपरिच्छिन्नस्येति निर्दिष्टत्वेऽपि, अत्र प्रमाणसामान्याभिधानं स्याद्वादसंस्कारवतः पुंसः तबलात् प्रत्यक्षादिप्रमाणेऽपि स्याद्वादार्थगतिरस्त्येवेति तथाविधप्रत्यक्षादिप्रमाणपरिच्छिन्नत्वमप्यनन्तधर्मात्मकवस्तुन इत्यावेदनाय । अत एव सप्रपञ्चप्रत्यक्षपरोक्षस्वरूपतया प्रमाणनिरूपणमपि सङ्गच्छते, अन्यथा केवलज्ञानसकलादेशात्मकवचनयोरेव प्रमाणतयाऽभिधानं न्याय्यं भवेदिति बोध्यम् । एकदेशग्राहिण इति । प्रधानतयाऽनन्तधर्मात्मकवस्तुनः शरीरसन्निविष्टत्वेनैकदेशस्याऽवयवरूपस्याऽस्तित्वादितत्तद्धर्मस्य ग्राहकाः । प्रधानतयेति पूरणाद् गौणतया तदन्यदेशग्राहिण इत्यपि लभ्यते । अत एव च यावतामेव वस्तुधर्माणां प्रधानतयाऽवगाहकात् प्रमाणादस्य भेदः । 1. सर्व वस्त्वनन्तधर्मात्मकतया सङ्कीर्णस्वभावमिति तत्परिच्छेदकेन प्रमाणेनाऽपि तथैव भवितव्यमिति असङ्कीर्णप्रतिनियतधर्मप्रकारकव्यवहारसिद्धये नयानां सामर्थ्यम् । 2. "जावैया वयणपहा, तावैया चेव hu~ti नयवाया ॥ "- सम्मतितर्क (3.47) / अयमत्राऽभिप्राय: वस्त्वेकधर्मप्रतिपादनपराणां प्रमात्रभिप्रायाणां नयत्वाभिधानाद्, वस्तुनश्चाऽनन्तधर्मवत्त्वादनन्ता नयाः सम्भवन्ति । तथापि प्राक्तनाचार्यैः सर्वाभिप्रायसङ्ग्राहकसप्ताभिप्रायकल्पनया सप्तनया: प्रतिपादिताः । 3. नीयते येन श्रुताख्यप्रमाणविषयीकृतस्य0 ॥ प्रमाणनयतत्त्वालोकः 7.1 /
Page #227
--------------------------------------------------------------------------
________________ 196 सटीकजैनतर्कभाषायां अन्यथा समग्रग्राहिणः प्रमाणस्य तदन्तःसन्निविष्टैकदेशग्राहित्वमस्त्येवेति प्रमाणेऽप्येतल्लक्षणमतिव्याप्तं स्यात् । यद्यपि एकदेशमात्रग्राहिण इत्युक्त्याऽपि प्रमाणेऽतिव्याप्तेर्वारणसम्भवः, तथापि यथाश्रुतस्य न कुत्राऽपि सन्नये सत्त्वं-सन्नयस्य गौणतयाऽभिमतग्रायैकदेशभिन्नदेशग्राहित्वस्याऽपि भावादित्यसम्भवः स्यादिति तद्वारणार्थं प्रधानतयेत्यस्याऽवश्यमुपादेयत्वम् । दुर्नया अप्येकदेशग्राहिण इति तेष्वतिव्याप्तिवारणाय-इतरांशाप्रतिक्षेपिण इति । दुर्नयाश्चाऽन्योन्यप्रतिपक्षाः इतरांशान् प्रतिक्षिपन्त्येवेति न तेष्वतिव्याप्तिः । नयास्तु स्वविषयातिरिक्तविषये गजनिमीलिकामेवाऽवलम्बन्ते इति भवन्ति इतरांशाप्रतिक्षेपिणः । . अध्यवसायविशेषाः-प्रमातुरभिप्रायभेदाः । एतेन-ये एकदेशं गृह्णन्ति इतरांशं च न प्रतिक्षिपन्ति, ते स्वरूपानुपलम्भाद् न सन्त्येवेत्याशङ्का व्युदस्ता-ईदृशानां सङ्ग्रहादिस्वरूपाणामभिप्रायभेदानां स्वसंवेदनसिद्धत्वेनाऽनुपलम्भाभावादित्याशयः । नया एव च मतशब्देनोच्यन्ते, यतः क्वचिद् मते इति वक्तव्ये नये इति व्यपदिश्यते, यथा-एवं न्यायनयज्ञैरिति । 'प्रामाण्यं गौतमे मते' इत्यत्र 'गौतमे नये' इत्यपि वक्तुं शक्यते । एकैकस्मिन् अपि दर्शने यानि विभिन्नानि मतानि- इदं प्राचां मतम्, इदं नव्यानां मतम्, स्वतन्त्राणां चेदं मतम्, जगदीशमतम्, गदाधरमतमिति-दृश्यन्ते, तानि सर्वाणि नयस्वरूपाण्येवोपलभ्यन्ते, परमितरांशप्रतिक्षेपित्वात् सुनया न भवन्ति । प्राचां मतमिति वक्तव्ये प्राचामिष्टमित्येवमप्युपलम्भत एव अभिप्रायश्चेच्छाविशेष एवेति नयस्याऽभिप्रायरूपताऽपि नाऽनुपलब्धिबाधिता । इच्छा च जैनमते ज्ञानविशेष एव, न तु नैयायिकमत इव ज्ञानाभिन्नो गुण इत्यभिप्रायविशेषरूपाणां नयानामध्यवसायविशेषत्वं सुसङ्गतमेवेति निरुपद्रवमिदं लक्षणमिति बोध्यम् । ननु यद्येवं नया उक्तदिशा ज्ञानविशेषा एव, तदा स्वपरसंवेदनरूपत्वात् प्रमाणत्वमप्येषां सम्भवेदेवेति प्रमाणभिन्नतयैषां मननमसङ्गतमित्याशङ्काशङ्कसमुद्धरणायाऽऽह प्रमाणैकदेशत्वात् तेषां ततो भेदः । यथा हि समुद्रैकदेशो न समुद्रो नाऽप्यसमुद्रः, तथा नया अपि न प्रमाणं न वाऽप्रमाणमिति । प्रमाणैकदेशत्वादिति । यतः प्रत्येकमस्तित्वादयो धर्मा नयविषया अनन्तधर्मात्मकवस्त्वेकदेशा एव ततः, प्रमाणैकदेशत्वाच्च, तेषां नयानाम्, ततः प्रमाणाद्, भेदः पृथग्भावः । समुदितस्वरूपादेकदेशस्य पृथग्भावमनुगुणदृष्टान्तेन द्रढयति-यथेति । अनेन दृष्टान्तोपदर्शनेन-'परस्परविरोधे हि न prakArAntarasthiti'riti न्यायाद् नयानां प्रमाणत्वे पृथगुपन्यासो व्यर्थः, प्रमाणभिन्नत्वेऽप्रमाणत्वाद् न ततो वस्त्वंशसिद्धिरिति न वस्तुसाधनाङ्गत्वमिति1. दर्शनान्तरेऽपि कस्यचिद् ज्ञानस्य प्रमाणाप्रमाणोभयकोटिबहिर्भावोऽभ्युपेयते, यथा-"न प्रमा नाऽपि भ्रमः स्यान्निर्विकल्पकम्"-कारिकावली 135 /
Page #228
--------------------------------------------------------------------------
________________ नयनिरूपणम् 197 शङ्काऽपि व्युदस्ता । समुद्रैकदेशस्य न समुद्रत्वमिति समुद्रभिन्नत्वेऽपि नाऽसमुद्रत्वम्, किन्तु समुद्रांशत्वमेव । तथा नयानां प्रमाणभिन्नत्वेऽपि नाऽप्रमाणत्वम्, किन्तु प्रमाणैकदेशत्वमेव । तदुक्तं 'नाऽप्रमाणं प्रमाणं वा, नयो ज्ञानात्मको मतः । स्यात् प्रमाणैकदेशस्तु, सर्वथाऽप्यविरोधतः ॥ 1 ॥ नाऽयं वस्तु न चाऽवस्तु, वस्त्वंशः कथ्यते बुधैः । नाऽसमुद्रः समुद्रो वा, समुद्रांशो यथैव हि ॥ 2 ॥ ' इति । अथ नयान् विभजते ते च द्विधा-द्रव्यार्थिकपर्यायार्थिकभेदात् । तत्र प्राधान्येन द्रव्यमात्रग्राही द्रव्यार्थिकः । प्राधान्येन पर्यायमात्रग्राही पर्यायार्थिकः । ते च-नयाश्च । द्रव्यार्थिको नयः, पर्यायार्थिको नयः-इत्येवं नया द्विविधा इत्यर्थः । द्रव्यार्थिकनयं लक्षयति-तत्रेति । तत्र-द्रव्यार्थिकपर्यायार्थिकयोर्मध्ये । प्राधान्येन द्रव्यमात्रग्राहीति लक्षणम्, द्रव्यार्थिक इति लक्ष्यम् । प्राधान्येनेत्युपादानाद् गौणतया पर्यायग्राहित्वमपि लभ्यते, तेन पर्यायाप्रतिक्षेपित्वावगतितो द्रव्यार्थिकभासातिव्याप्तिव्युदासः । मात्रपदोपादानाच्च प्रमाणातिव्याप्तिनिरासः । गौणतया पर्यायग्राहिणि सामान्यतो द्रव्यमात्रग्राहित्वं न स्यादेवेत्यसम्भवः, तद्वारणाय प्राधान्येनेति । ___पर्यायार्थिकनयं लक्षयति-प्राधान्येनेति । प्राधान्येन पर्यायमात्रग्राहीति लक्षणनिर्देशः, पर्यायार्थिक इति लक्ष्यनिर्देशः । अत्राऽप्यसम्भववारकं प्राधान्येनेति, प्रमाणेऽतिव्याप्तिवारकं मात्रेति । प्राधान्येनेति विशेषणमहिम्ना नयसामान्यलक्षणानुगमनमहिम्ना वा लब्धादितरांशाप्रतिक्षेपित्वात् पर्यायभासातिव्याप्तिवारणम् । द्रव्यार्थिकनयं विभजतेतत्र द्रव्यार्थिकः त्रिधा-नैगमसङ्ग्रहव्यवहारभेदात् । तत्र-द्रव्यार्थिकपर्यायार्थिकयोर्मध्ये । नैगमः, सङ्ग्रहः, व्यवहारवेत्येवं भेदात् त्रिप्रकारो द्रव्यार्थिक इत्यर्थः । पर्यायार्थिकनयं विभजते1. नयानां वस्त्वेकांशबाहित्वात् प्रमाणैकदेशत्वम् । 2. वस्तुनि द्रव्यपर्याययोः समानरूपेणैवाऽवस्थानम् । केवलं ज्ञप्तिकाले प्रतिपादनकाले वाऽऽपेक्षिक: ___ प्राधान्यगौणभावः । 3. प्रकृतवत्स्वंशग्राहि-तदितरांशाप्रतिक्षेपित्वादि ।
Page #229
--------------------------------------------------------------------------
________________ 198 सटीकजैनतर्कभाषायां पर्यायार्थिकः चतुर्धा - ऋजुसूत्रशब्दसमभिरूढैवम्भूतभेदात् । ऋजुसूत्रः, शब्दः, समभिरूढः, एवम्भूतः - इत्येवं भेदात् चतुः प्रकारः पर्यायार्थिक इत्यर्थः । उभयसङ्कलने नयाः सप्तेति फलितम् । ऋजुसूत्रस्य पर्यायार्थविशेषतयाऽभिधानं सिद्धसेनादिमतमाश्रित्य । पूज्य श्रीजिनभद्रगणिक्षमाश्रमणमते तस्य द्रव्यार्थिकत्वमेव । तन्मते द्रव्यार्थिका नैगमसङ्ग्रहव्यवहार्जुसूत्राः चत्वारो नयाः, पर्यायार्थिकाः शब्दसमभिरूढैवम्भूताः त्रयो नयाः । नैगमस्य सिद्धसेनमते सामान्यग्राहिणः सङ्ग्रहे, विशेषग्राहिणः व्यवहारेऽन्तर्भावः - इत्येवं विशेषा बहवः सन्ति, तथापि अन्यान् विशेषान् ग्रन्थगौरवभयादुपेक्ष्य ऋजुसूत्रस्य द्रव्यार्थिकत्वमननं यत् पूज्यपादानां तदेवोपदर्शयति ऋजुसूत्रो द्रव्यार्थिकस्यैव भेद इति तु जिनभद्रगणिक्षमाश्रमणाः । नयविशेषनिरूपणम् द्रव्यार्थिकस्य प्रथमोद्दिष्टत्वात् प्रथमं विभजनाच्च तस्याऽऽद्यं प्रकारं नैगमं लक्षयतितत्र सामान्यविशेषाद्यनेकधर्मोपनयनपरोऽध्यवसायो नैगमः, यथा पर्याययोद्रव्ययोः पर्यायद्रव्ययोश्च मुख्यामुख्यरूपतया विवक्षणपरः । तत्र-नैगमसङ्ग्रहव्यवहारेषु द्रव्यार्थिकभेदेषु मध्ये । सामान्येत्यादि लक्षणम्, नैगम इति लक्ष्यम् । द्रव्यत्वमनुगतत्वात् सामान्यम्, सहभावी पर्यायो गुणः क्रमभावी पर्यायश्च - तावुभौ व्यावृत्तत्वाद् विशेषः । आदिपदाद् नित्यत्वानित्यत्वभेदाभेदादेर्ग्रहणम् । तथाविधानेकधर्माणां धर्मिण्युपनयने परः-प्रवणः अध्यवसायः - अभिप्रायो नैगमनय इत्यर्थः । अमुमेवाऽर्थं स्पष्टयति-यथेति । पर्याययोरेकपर्यायस्य मुख्यरूपतयाऽपरपर्यायस्याष् मुख्यरूपतया = गौणतया विवक्षणपरः = प्रतिपादनसमर्थ एको नैगमः । द्रव्ययोरेकद्रव्यस्य मुख्यरूपतया, परद्रव्यस्याऽमुख्यरूपतया प्रतिपादनप्रवणो द्वितीयो नैगमः । पर्यायद्रव्ययोरेकतरस्य पर्यायस्य द्रव्यस्य वा मुख्यतयाऽपरस्य द्रव्यस्य पर्यायस्य वाऽमुख्यरूपतया ज्ञापनप्रवीणः तृतीयो नैगम इत्यर्थः । तत्र पर्याययोर्मुख्यामुख्यतया विवक्षणपरं नैगममुदाहरति अत्र सच्चैतन्यमात्मनीति पर्याययोर्मुख्यामुख्यतया विवक्षणम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य विशेष्यत्वेन मुख्यत्वात्, सत्त्वाख्यस्य तु विशेषणत्वेनाऽमुख्यत्वात् । 'जिनभद्र 0 ' - विशेषा0 bR0 gA0 75 विशेषा0 gA0 77, 2262 | 1. दृश्यताम् पृष्ठ 243 टि. 2 /
Page #230
--------------------------------------------------------------------------
________________ नयविशेषनिरूपणम् 199 अत्र-उपदर्शितप्रकारत्रयमध्ये । अत्र आत्मर्मिणि द्रव्ये सत्त्वचैतन्ययोः तद्धर्मत्वात् तत्पर्यायभूतयोः 'saccaitanya'mityevaM विवक्षणे, सत्त्वस्य विशेषणत्वेन गौणत्वम्, चैतन्यस्य तद्विशेष्यत्वेन मुख्यत्वमित्येवं पर्याययोर्मुख्यामुख्यतया विवक्षणमित्येव स्पष्टयति-अत्रेति । अत्र-सच्चैतन्यमात्मनीत्यस्मिन् । व्यञ्जनपर्यायस्य-चैतन्यमुपयोगस्वरूपमात्मनः प्रतिक्षणं विभिन्नसुखदुःखहर्षविस्मयाद्यर्थपर्यायभावेऽप्यनुगामित्वाद् व्यञ्जनपर्यायः, तस्य । विशेष्यत्वेनेति । सच्चैतन्यमित्यत्र चैतन्यं विशेष्यं सत्त्वं च विशेषणमित्यतो विशेष्यत्वेन । सत्त्वाख्यस्य त्वित्यत्राऽपि व्यञ्जनपर्यायस्येति सम्बद्ध्यते-यथा कालत्रयानुगामि चैतन्यं तथा प्रतिविशिष्टसत्त्वमपीति । व्यञ्जनपर्यायः क इत्यपेक्षायामाहप्रवृत्तिनिवृत्तिनिबन्धनार्थक्रियाकारित्वोपलक्षितो व्यञ्जनपर्यायः । यद्धर्मसम्बन्धात् चेतनादिशब्दस्याऽर्थविशेषे प्रवृत्तिः, यद्धर्मासम्बन्धाच्च तस्याऽर्थविशेषे निवृत्तिः, तन्निबन्धना याऽर्थक्रिया 'अयं चेतनोऽयमचेतन' इत्यादिव्यवहृतिलक्षणा, तत्कारित्वोपलक्षितः तत्स्वरूपयोग्यत्ववान् । न हि चैतन्यादिसत्त्वे उक्ताऽर्थक्रिया सर्वदा भवत्येव-व्यवहारकर्तुरभावे वा व्यवहतीच्छाद्यभावे वा व्यवहृतेरभावाद् । अतो निरुक्तार्थक्रियाकारित्वं चेतनादेर्व्यञ्जनपर्यायतासम्पादकं विशेषणं न भवति, तथा सति तथाव्यवहतिजननाभावदशायां चैतन्यादेर्व्यञ्जनपर्यायत्वाभावप्रसङ्गात् । अर्थक्रियास्वरूपयोग्यता तु सहकार्यन्तरविरहात् कार्याजननेऽपि न व्यावर्त्तते इत्यभिसन्धानेनाऽर्थक्रियाकारित्वविशिष्ट इत्यनुक्त्वा अर्थक्रियाकारित्वोपलक्षित इत्युक्तम् । एवम्भूतो यः पर्यायः स व्यञ्जनपर्याय इत्यर्थः । ____ तत् किमन्योऽपि पर्यायोऽस्ति येन व्यञ्जनपर्याय इति विशिष्योच्यते इति चेदस्त्येवाऽर्थपर्यायः । तर्हि स कीग्रूप इत्यपेक्षायामाह भूतभविष्यत्वसंस्पर्शरहितं वर्तमानकालावच्छिनं वस्तुस्वरूपं चाऽर्थपर्यायः । यः पर्यायोऽतीतकालेऽनागतकाले च धर्मिणि न सत्तामनुभवति, किन्तु वर्तमानकालावच्छेदेनैव तत्र वर्त्तते, एवम्भूतो यो वस्तुस्वरूपपर्यायो प्रतिक्षणमन्योन्यस्वरूपभवनलक्षणः सोऽर्थपर्याय इत्यर्थः । द्रव्ययोर्मुख्यामुख्यतया विवक्षणपरं नैगममुदाहरति वस्तु पर्यायवद्व्यमिति द्रव्ययोर्मुख्यामुख्यतया विवक्षणम्, पर्यायवद्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्याद्, वस्त्वाख्यस्य विशेषणत्वेन गौणत्वात् ।
Page #231
--------------------------------------------------------------------------
________________ 200 सटीकजैनतर्कभाषायां . अत्र विशेषणीभूतं वस्तु अपि द्रव्यम्, विशेष्यीभूतं पर्यायवद्रव्यमित्यपि द्रव्यम् । तत्र विशेषणत्वादेकस्याऽप्राधान्यं द्वितीयस्य तु प्राधान्यमिति तथैव विवक्षणमिति स्पष्टयतिपर्यायवद्रव्याख्यस्येति । पर्यायद्रव्ययोर्मुख्यामुख्यरूपतया विवक्षणपरं नैगममुदाहरति क्षणमेकं सुखी विषयासक्तजीव इति पर्यायद्रव्ययोर्मुख्यामुख्यतया विवक्षणम्, अत्र विषयासक्तजीवाख्यस्य धर्मिणो विशेष्यत्वेन मुख्यत्वात्, सुखलक्षणस्य तु धर्मस्य तद्विशेषणत्वेनाऽमुख्यत्वात् । . विषयासक्तजीवलक्षणद्रव्यस्य विशेष्यतया प्राधान्यम्, सुखस्य तु पर्यायस्य विशेषणत्वादप्राधान्यम् । तथैव च विवक्षेति सङ्गमयति-अत्रेति । अत्र-निरुक्तोदाहरणस्थले । ननु वस्त्वंशग्राह्येव नयोऽभिमतः, उदाहतनैगमस्तु द्रव्यपर्यायोभयविषयकत्वेन वस्तुविषयकत्वात् प्रमाणं स्यादित्याशङ्क्य प्रतिक्षिपति न चैवं द्रव्यपर्यायोभयावगाहित्वेन नैगमस्य प्रामाण्यप्रसङ्गः-प्राधान्येन तदुभयावगाहिन एव ज्ञानस्य प्रमाणत्वात् । एवम् उदाहृतनैगमस्य द्रव्यपर्यायोभयविषयकत्वाभ्युपगमे । वस्तुनि द्रव्यपर्याययोः प्राधान्येनैव स्वरूपता-तथासत्येव तदात्मकत्वमेकस्य वस्तुनः । न ह्येकमेवं प्रधानमप्रधानं च सम्भवति । यस्याऽप्राधान्यं तद् उपचरितमेव, न ह्युपचरितं वस्तुरूपम्, न हि सिंहत्वेनोपचरितो माणवकः सिंहो भवति । इत्थं चोदाहृतस्य नैगमस्य प्रधानतया द्रव्यविषयकत्वाद् गौणतया पर्यायविषयकत्वात् प्राधान्येनोभयावगाहित्वाभावादुभयात्मकवस्त्वगाहित्वाभावेन न प्रामाण्यमित्याह-प्राधान्येनेति । तदुभयावगाहिन एव-तदुभयविषयकस्यैव । सङ्ग्रहं निरूपयतिसामान्यमात्रग्राही परामर्शः सङ्ग्रहः । सामान्यमात्रग्राही परामर्श इति लक्षणम्, सङ्ग्रह इति लक्ष्यम् । परामर्शः निश्चयः, अध्यवसायविशेष इति यावत् । सामान्यात्मनाऽवान्तराशेषविशेषविषयकमेव, न तु विशेषात्मना विशेषविषयकम्, एतादृशं यद् ज्ञानं तत् सङ्ग्रहनय इत्यर्थः । तं विभजतेस द्वेधा-परोऽपरश्च । परसङ्ग्रहोऽपरसङ्ग्रहश्चेत्येवं द्विप्रकारः सङ्ग्रह इत्यर्थः ।
Page #232
--------------------------------------------------------------------------
________________ 201 नयविशेषनिरूपणम् परसङ्ग्रहं लक्षयति तत्राऽशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः सङ्ग्रहः, यथा-विश्वमेकं सदविशेषादिति । तत्र-परापरसङ्ग्रहयोर्मध्ये । अशेषादि लक्षणम्, परः सङ्ग्रह इति लक्ष्यम् । अशेषेषु द्रव्यत्वाद्यवान्तरसामान्य-तदाधारव्यक्तिविशेषेषु गजनिमीलिकामवलम्बमानः सत्तालक्षणमहासामान्यस्वरूपं पर्यायामिश्रितद्रव्यमेव यो विषयीकरोति, एवम्भूतो बोधविशेषः परसङ्ग्रह इत्यर्थः । उदाहरति-यथेति । सर्वं हि वस्तु 'सत्, सद्' इत्येवं भाति, ततो वस्तुमात्रं सदेव भवति । 'घटः, पट' इत्यादिकं तु व्यावृत्तत्वाद् न वस्तुरूपम्-'आदावन्ते च यद् नाऽस्ति, वर्तमानेऽपि तत् तथेऽति' सत्त्वमेव वस्तुनः पारमार्थिक रूपम्, तच्चैकमिति तदात्मकं विश्वमप्येकं-सदविशेषात्-सद्रूपस्य सर्वत्र साधारणत्वात् । रूपान्तरस्य त्वननुगामितया कल्पितत्वेन ततो विश्वस्य भेदाऽसम्भवादित्यर्थः । अपरसङ्ग्रहं लक्षयति द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानः, तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः । .. अपरसङ्ग्रह इति लक्ष्यनिर्देशः, द्रव्यत्वादीनीत्यादिलक्षणनिर्देशः । अवान्तरसामान्यानि-महासामान्यसत्ताव्याप्यजातीः । द्रव्यत्वादीनीत्यत्रादिपदाद् गुणत्वपर्यायत्वादेरुपग्रहः । मन्वानः-स्वीकुर्वाणः । तद्भेदेषु-द्रव्यभेदेषु जीवपुद्गलधर्माधर्मास्तिकायादिषु द्रव्यत्वावान्तरसामान्यलिङ्गितेषु, गजनिमीलिकाम् औदासीन्यम् । अन्यत् स्पष्टम् । अस्योदाहरणं 'जीवादिकमेकमेव द्रव्यविशेषाऽदित्यायूहनीयम् । व्यवहारनयं लक्षयति- - सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाऽभिसन्धिना क्रियते स व्यवहार:2 / यथा-यत् सत् तद् द्रव्यं पर्यायो वा, यद् द्रव्यं तद् जीवादि षड्विधम्, यः पर्यायः स द्विविधः-क्रमभावी सहभावी चेत्यादि । सङ्ग्रहेणेत्यादि सेत्यन्तं लक्षणम्, व्यवहार इति लक्ष्यम् । सामान्यग्राहिणा सङ्ग्रहनयेन सामान्यात्मना विषयीकृतानां विशेषात्मनामर्थानां विधिपूर्वकं-स्वसाधारणरूपाभिधान1. मृत्तिकाकाले खण्डघटकाले च घटस्याऽभावाद् वर्तमानेऽपि घटस्याऽभावः-यद् नाऽनुगामि, न तद् वास्तविकमितीहाऽऽशयः । 2. व्यवहारनयो मुख्यवृत्त्या लोकव्यवहारनिबन्धनः, तदुभयोरपि प्रायो विशेषविश्रान्तत्वात् ।
Page #233
--------------------------------------------------------------------------
________________ 202 सटीकजैनतर्कभाषायां पूर्वकम् , महासामान्यस्य यद् व्याप्यं तद्रूपेण प्रथममभिधाय तस्य यद् व्याप्यं तद्रूपेण तदालिङ्गितस्य धर्मिणोऽभिधानमित्येवंक्रमेण, न तु प्रथमत एव यस्याऽवान्तरविशेषो नाऽस्ति तद्रूपेणैवाऽभिधानमिति विभजनक्रमनियमलक्षणविधिपुरस्सरमिति यावत् । अवहरणं विभजनम्, येनाऽभिसन्धिना-येनाऽध्यवसायविशेषेण क्रियते सोऽभिप्रायविशेषो व्यवहारनय इत्यर्थः । उदाहरति-यथेति । जीवादीति । जीवास्तिकायः पुद्गलास्तिकायो धर्मास्तिकायोऽधर्मास्तिकाय आकाशास्तिकायः कालश्चेत्येवं षट्प्रकारकं द्रव्यमित्यर्थः । क्रमभावी द्रव्योत्पत्त्यनन्तरं यो यदाकदाचिद् भवति संयोगादिरुत्क्षेपणादिः रक्ततरत्वादिर्वा स पर्यायः । सहभावी यो द्रव्येणाऽऽधारेण सहैवोत्पद्यते रूपरसगन्धस्पर्शादिर्गुणः स सहभावी पर्यायो बोध्यः । ऋजुसूत्रनयं लक्षयतिऋजु-वर्तमानक्षणस्थायिपर्यायमात्रं प्राधान्यतः सूचयन् अभिप्राय ऋजुसूत्रः । अभिप्राय इत्यन्तं लक्षणम्, ऋजुसूत्र इति लक्ष्यम् । अन्वयार्थोपदर्शनेन लक्षणेऽस्मिन् ऋज्वित्यस्य वर्तमानक्षणस्थायिपर्यायमात्रमित्यर्थकथनम्, एवञ्च भूतकालवृत्तित्वे [भविष्यत्कालवृत्तित्वे च] कौटिल्यमित्यभिसन्धानम्, कुटिलतारूपत्वं च तयोरर्थेऽसम्भवादिति । सूत्रयति-सूचयतीति सूत्रमिति व्युत्पत्तिमवलम्ब्य, 2आभासताव्यवच्छेदाय प्राधान्यत इत्युपादाय च सूत्रमित्यस्य प्राधान्यतः सूचयन् इत्यर्थकथनम् । नयत्वादेवाऽभिप्रायत्वं प्राप्तमित्याशयेनाऽभिप्राय इति । उदाहरति यथा सुखविवर्तः सम्प्रत्यस्ति । अत्र हि क्षणस्थायि सुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नाऽर्ण्यते इति । सुखविवर्तः सुखाख्यपर्यायः, सम्प्रति-वर्तमानकाले, अस्ति-वर्तते । उदाहृतस्य ऋजुसूत्रलक्षणयोगं भावयति-अत्रेति । अत्र-सुखविवर्त्तः सम्प्रत्यस्तीत्यस्मिन्, हि-यतः । वर्तमानकालः क्षणमात्ररूप एवाऽस्मिन् नये इष्ट इत्यतः क्षणस्थायीत्युक्तम् । सुखस्य तदाधारस्याऽऽत्मनश्चरे सत्त्वेऽपि सुखसत्त्वसम्भवात् तदवगाहने न निरुक्तलक्षणसमन्वय इत्यत 1. 'ऋजुसूत्र' इत्यस्माद् नामत एव कथं तल्लक्षणं प्रकटीभवति तत् प्रदर्श्यते । 2. ऋजुसूत्राभासेऽतिव्याप्तिवारणाय । 3. 'सम्प्रत्यात्मनि sukhavivarto'stI'tyatra सुखस्याऽऽत्मनश्च सत्त्वात्, सुखाख्यपर्यायावगाहनादिदमपि ऋजुसूत्र दृष्टान्तं भवेदिति, दृष्टान्ते लक्षणसमन्वयाभावाद् विरोधः स्यादित्यतो ऽमात्र पदम् ।
Page #234
--------------------------------------------------------------------------
________________ 203 नयविशेषनिरूपणम् उक्तं पर्यायमात्रमिति । पर्यायमात्रप्रदर्शनं तदाभासेऽपि समस्तीत्यतः प्राधान्येनेति । प्रधानतया पर्यायमात्रस्य प्रदर्शनं तदैव भवेत्, तदाधारस्याऽऽत्मद्रव्यस्य गौणतयाऽवगाहनलक्षणमर्पितत्वं भवेदतः तदुपदर्शयति-तदधिकरणभूतमिति । पर्यायार्थिकस्य प्रथमभेदमृजुसूत्रं लक्षयित्वा द्वितीयभेदं शब्दनयं लक्षयतिकालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । क्षणमात्रस्थायित्वमर्थस्य पर्यायार्थिकनयभेदचतुष्टयेऽपि साधारणम्, ऋजुसूत्रात् परं शब्दनये कालादिभेदेन शब्दस्य भिन्नार्थत्वं विशेषः, ऋजुसूत्रनयो हि कालादिभेदेऽपि शब्दस्य वाच्यभेदं नेच्छतीति । ध्वनेः-शब्दस्य, अर्थभेदं-वाच्यभेदम्, प्रतिपद्यमानः स्वीकुर्वाणः, अभिप्राय इति दृश्यम्-एतावद् लक्षणम्, शब्द:=शब्दनय इति लक्ष्यम् । ___ कालादिभेदेनेत्युक्तम्, तत्र के कालादय इति जिज्ञासायामाह कालकारकलिङ्गसङ्ख्यापुरुषोपसर्गाः कालादयः । तत्र बभूव भवति भविष्यति सुमेरुरित्यत्राऽतीतादिकालभेदेन सुमेरोर्भेदप्रतिपत्तिः, करोति क्रियते कुम्भ' इत्यादौ कारकभेदेन, तट: तटी तटमित्यादौ लिङ्गभेदेन, दाराः कलत्रमित्यादौ सङ्ख्याभेदेन, यास्यसि त्वं यास्यति भवानित्यादौ पुरुषभेदेन, सन्तिष्ठते अवतिष्ठते इत्यादावुपसर्गभेदेन । तत्र-कालादिभेदेषु मध्ये । कालभेदेनाऽर्थभेदमुदाहरति-बभूवेति । कारकभेदेनाऽर्थभेदमुदाहरति-करोतीति । कारकभेदेनेत्यनन्तरं कुम्भस्य भेदप्रतिपत्तिरिति दृश्यम् । लिङ्गभेदेन ध्वनेरर्थभेदमुदाहरति-तट इति । लिङ्गभेदेनेत्यनन्तरं तटस्य भेदप्रतिपत्तिरिति दृश्यम् । सङ्ख्याभेदेन ध्वनेरर्थभेदमुदाहरति-दारा इति । सङ्ख्याभेदेनेत्यनन्तरं स्त्रीरूपार्थस्य भेदप्रतिपत्तिरिति दृश्यम् । पुरुषभेदेनाऽर्थभेदमुदाहरति-यास्यसीति । यास्यसीति सम्बोध्ये मध्यमपुरुषे प्रयुज्यते, यास्यतीति अन्यपुरुषे स्वसम्बोध्यभिन्ने उत्तममध्यमभिन्ने तृतीयपुरुषे प्रयुज्यते इति पुरुषभेदः । पुरुषभेदेनेत्यनन्तरमेकस्याऽपि. भविष्यत्कालीनप्रयाणकर्तुरर्थस्य भेदप्रतिपत्तिरिति दृश्यम् । उपसर्गभेदमुदाहरति-सन्तिष्ठते इति । उपसर्गभेदेनेत्यनन्तरमेकधात्वर्थस्याऽपि भेदप्रतिपत्तिरिति दृश्यम् । --- -------- ऋजुसूत्राभिमतस्य क्षणिकस्यैकस्याऽर्थस्य कालकारकलिङ्गाद्यवाप्तभेदकशब्दभेदेनाऽर्थभेदमुररीकुर्वाणं शब्दनयं लक्षयित्वा पर्यायार्थिकस्य तृतीयभेदं समभिरूढनयं लक्षयति पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः । 1. करोति कुम्भः (जलधारणादि), क्रियते कुम्भः (कुम्भकारेण) इत्येवमत्र वाक्यद्वयम् ।
Page #235
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां समभिरोहन् इत्यन्तं लक्षणम्, समभिरूढ इति लक्ष्यम् । एकप्रवृत्तिका विभिन्नानुपूर्वीसङ्घटितवर्णसमुदायलक्षणाः शब्दाः पर्यायशब्दाः यथा घटकुटकुम्भकलसादयः । तेषु निरुक्तिभेदेन= घटते=चेष्टते इति घटः, कुटति = कौटिल्यमनुभवतीति कुट:, कु: - पृथिवी, तां भासयतीति कुम्भ; कं=जलं लसति यत्र स कलस इत्येवं व्युत्पत्तिभेदेन । भिन्नं पृथग्, अर्थं=वाच्यम्, समभिरोहन् - प्रतिपादयन् अध्यवसायविशेषः समभिरूढनय इत्यर्थः । = शब्दनयात् पूर्वमभिहितात् सम्प्रत्येत्य (? साम्प्रतेत्य) पराभिधानात् समभिरूढस्य भेदं 204 स्पष्टयति शब्दयो हि पर्यायभेदेऽप्यर्थाभेदमभिप्रइति, समभिरूढस्तु पर्यायभेदे भिन्नानर्थानभिमन्यते, अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षते इति । हि-यतः, शब्दनयः=साम्प्रतनयः, पर्यायभेदेऽपि = एकस्य घटरूपार्थस्य घटकुटकुम्भादिनामभेदेऽपि, अर्थाभेदं = घटरूपार्थस्यैक्यम्, अभिप्रइति = इच्छति । समभिरूढस्तु = समभिरूढाख्यनयः पुनः, पर्यायभेदे = नाम्नां भेदे, अर्थान् -संज्ञिनः, भिन्नान् घटवाच्यात् कुटवाच्यो भिन्नः, कुटवाच्यात् कुम्भवाच्यो भिन्न- इत्येवं नानाभूतान्, अभिमन्यते = स्वीकुरुते । समभिरूढाभासाद् व्यवच्छित्तये आह- अभेदमिति । पर्यायशब्दानामर्थगताभेदं तूपेक्षते । न प्रतिक्षिपति, किन्तु तत्र गजनिमीलिकामवलम्बते इत्युपेक्षते इत्यस्यार्थः । उदाहरति यथा इन्दनादिन्द्रः, शकनात् शक्रः, पूर्वारणात् पुरन्दर इत्यादि । इन्दनात्-देवाधिपत्यादिलक्षणैश्वर्यात्, शकनात् = वृत्रादिशत्रूणां मारणे सामर्थ्यात्, पूर्दारणात् शत्रुपुरादिविध्वंसनात् । पर्यायनयस्य तुरीयभेदमेवम्भूतनयं लक्षयति शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थं वाच्यत्वेनाऽभ्युपगच्छन् एवम्भूतः । यथेन्दनमनुभवन् इन्द्रः । एतन्मते सर्वेषां शब्दानां क्रियाशब्दत्वाद् व्युत्पत्तिनिमित्तक्रियैव प्रवृत्तिनिमित्तमित्यभिसन्धाय स्वप्रवृत्तिनिमित्तभूतेत्युक्तम् । अत्र स्वप्रवृत्तिनिमित्तभूतेत्यादि लक्षणम्, 1. समानं प्रवृत्तिनिमित्तं येषां ते एकप्रवृत्तिकाः । घटशब्दस्य पृथुबुध्नोदरादिमत्पदार्थे प्रवृत्तेर्निमित्तं घटत्वम्, कुटस्य कुटत्वम्, कलसस्य कलसत्वम् । एवं सति तेषां प्रवृत्तिनिमित्तानामैक्यं कथम् ? इदमत्र विचारणीयम्-वस्तुतस्तु तत्र प्रवृत्तिनिमित्तं पृथुबुध्नोदरकम्बुग्रीवादिमत्त्वरूपस्वरूपमेव । तच्च कथं निर्देश्यम् ? शब्दान्तराभावाद् घटत्वादिशब्दैरेव तद् निर्देश्यं भवति । तच्चैकमेवेति ।
Page #236
--------------------------------------------------------------------------
________________ नयविशेषनिरूपणम् 205 एवम्भूत इति लक्ष्यम् । अभ्युपगच्छन्नित्यनन्तरम् अभिप्रायविशेष इति दृश्यम् । उदाहरतियथेति । इन्दनम्-ऐश्वर्यम् । समभिरूढनयोऽपि व्युत्पत्तिभेदनिमित्तकसंज्ञाभेदतोऽर्थभेदमभ्युपगच्छति, एवम्भूतोऽपि तथेति किंकृतोऽनयोर्भेद इत्यपेक्षायामाह - समभिरूढनयो हीन्दनादिक्रियायां सत्यामसत्यां च वासवादेरर्थस्येन्द्रादिव्यपदेशमभिप्रइति-क्रियोपलक्षितसामान्यस्यैव प्रवृत्तिनिमित्तत्वात् - पशुविशेषस्य गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत्, तथारूढेः सद्भावात् । एवम्भूतः पुनरिन्दनादिक्रियापरिणतमर्थं तत्क्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते । समभिरूढनयो हीति । यदैश्वर्याद्यनुभवति वासवादिर्यदा च नाऽनुभवति, उभयकालेऽपि तत्रेन्दादिशब्दव्यपदेश्यत्वं समभिरूढनयो यतः स्वीकरोतीत्यर्थः । इन्दनादिक्रियाऽभावकाले व्युत्पत्तिनिमित्तभूताया इन्दनादिक्रियाया अभावात् कथं तत्रेन्द्रादिशब्दप्रवृत्तिरित्यपेक्षायामाह -क्रियोपलक्षितेति । यदा कदाचिदिन्दनादिक्रियाया अधिकरणे वर्त्तमानं यद् वासवत्वादिलक्षणं सामान्यम्, तस्यैव इन्द्रादिशब्दप्रवृत्तौ निमित्तत्वेन तस्येन्दनादिक्रियाशून्यकालेऽपि वासवादौ सत्त्वेन तद्बलादिन्द्रादिव्यपदेशस्य सम्भवादित्यर्थः । दृश्यते च व्युत्पत्तिनिमित्तक्रियाया अभावदशायामपि तत्समानाधिकरणसामान्यविशेषलक्षणप्रवृत्तिनिमित्तबलात् ' शब्दव्यपदेश्यत्वमिति नाऽदृष्टचरीयं कल्पनेत्याह-पश्विति । पशुविशेषस्य - गवात्मकपशोः । कथं तत्रापि गमनक्रियाविरहकाले गोशब्दव्यपदेश इत्याकाङ्क्षायामाह - तथारूढेरिति । गोशब्दस्य गोत्वावच्छिन्ने शक्तिरेव रूढिः, अवयवशक्तिर्योगः, समुदायशक्ती रूढिः, तस्याः सद्भावादित्यर्थः । इत्थं समभिरूढाभिमतमुपदर्श्य तत्त्वार्थे एवम्भूताभिमन्तव्यमुपदर्शयति- एवम्भूत इति । तत्क्रियाकाले-ऐश्वर्याद्यनुभवकाले एव । अभिमन्यते - स्वीकरोति । यदैव यन्नामव्युत्पत्तिनिमित्तक्रिया यत्र वर्तते तदैव तत्र तन्नाम्ना व्यपदेशो, नाऽन्यदाऽपीत्येवमेवम्भूतनयः स्वीकरोतीत्यर्थः । नन्वेवं व्युत्पत्तिनिमित्तक्रियाया एव प्रवृत्तिनिमित्तत्वाभ्युपगमे जातिशब्द-गुणशब्दक्रियाशब्द- याहगिच्छिकशब्द- द्रव्यशब्द इत्येवं पञ्चप्रकारत्वं नाम्नां भज्येत सर्वेषां क्रियाशब्दत्वस्यैव प्राप्तेरिति चेद्: अत्रेष्टापत्तिरेवाऽस्माकमित्याह न हि कश्चिदक्रियाशब्दो ऽस्याऽस्ति । गौरश्व इत्यादिजातिशब्दाभिमतानामपि I 1. गच्छतीति गौरितिव्युत्पत्तिनिमित्तसमानाधिकरणकं प्रवृत्तिनिमित्तं सामान्यविशेषात्मकं गोत्वम् ।
Page #237
--------------------------------------------------------------------------
________________ 206 सटीकजैनतर्कभाषायां क्रियाशब्दत्वात्-गच्छतीति गौः, आशुगामित्वादश्व इति । शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव-शुचीभवनात् शुक्लो, नीलनाद् नील इति । देवदत्तो, यज्ञदत्त इति यदृच्छाशब्दाभिमता अपि क्रियाशब्दा एव-देव एनं देयात्, यज्ञ एनं देयादिति । संयोगिद्रव्यशब्दाः समवायिद्रव्यशब्दाश्चाऽभिमताः क्रियाशब्दा एवदण्डोऽस्याऽस्तीति दण्डी, विषाणमस्याऽस्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् । पञ्चतयी तु शब्दानां व्यवहारमात्रात्, न तु निश्चयादित्ययं नयः स्वीकुरुते । अक्रियाशब्दः क्रियाभिन्नशब्दः । अस्य एवम्भूतनयस्य, मते इति शेषः । तत्र गोत्वाश्वत्वादिजातिप्रवृत्तिनिमित्तकत्वेन जातिशब्दतयाऽभिमतानां गवादिशब्दानां क्रियाप्रवृत्तिनिमित्तकत्वेन क्रियाशब्दत्वं व्यवस्थापयति-गौरव इत्यादि । गुणप्रवृत्तिनिमित्तकत्वेन गुणशब्दत्वेनाऽभिमतानां शुक्लादिशब्दानां क्रियाप्रवृत्तिनिमित्तकत्वोपदर्शनेन क्रियाशब्दत्वमुपदर्शयति-शुक्लो नील इति । __प्रतिनियततत्तच्छब्दवाच्यतालक्षणोपाधिविशिष्टवाच्यकत्वेन पुरुषविशेषसङ्केतितत्वेन वाच्यताशब्देन (सम्बन्धेन) देवदत्तादिशब्दविशिष्टे देवदत्तादिशब्दानां शक्तिरिति तत्तच्छब्द[वाच्यता] लक्षणोपाधिप्रवृत्तिनिमित्तकतया यहच्छाशब्दतयाऽभिमतानां देवदत्तादिशब्दानां व्युत्पत्तिनिमित्तक्रियाप्रवृत्तिनिमित्तकत्वोपदर्शनेन क्रियाशब्दत्वं सङ्गमयति-देवदत्तो यज्ञदत्त इति। संयोगसम्बन्धेन द्रव्यविशेषविशिष्टवाचकतयाऽभिमतः संयोगिद्रव्यशब्दः । समवायसम्बन्धेन द्रव्यविशेषविशिष्टवाचकतयाऽभिमतः समवायिद्रव्यशब्द:-इत्येवमुभयविधस्याऽपि द्रव्यशब्दस्य क्रियाविशेषप्रवृत्तिनिमित्तकत्वेन क्रियाशब्दत्वमुपपादयति-संयोगीति । 'daNDin'zabdaH-संयोगिद्रव्यशब्दः-दण्डपुरुषयोर्द्रव्ययोः संयोगसम्बन्धस्य भावात् । 'विषाणिन्' शब्द:समवायिद्रव्यशब्द:-विषाणस्याऽवयवत्वेन गवादेचाऽवयवित्वेनाऽवयवावयविनोः समवायसम्बन्धस्य भावात् । यद्यप्यवयवी अवयवे वर्त्तते, न त्ववयवोऽवयविनि, एवं च विषाणे समवायेन गवादेः सत्त्वम्, न तु गवादौ विषाणस्य, तथापि 'समवायेनाऽऽधेयत्वमपि समवाय एवेत्यभिप्रायः । जातिशब्दादिभेदेन शब्दे पञ्चविधत्वमननं च व्यवहारनयमाश्रित्य, ततश्च तत् कल्पितमेव, न तु वास्तविकमतेनाऽऽदरणीयमित्याह-पञ्चतयी त्विति । प्रवृत्तिरिति दृश्यम् । 1. समवायसम्बन्धावच्छिन्न-आधेयतासम्बन्धोऽपि समवाय इत्युच्यते । अतो विषाणस्य समवायसम्बन्धा वच्छिन्नाधेयतासम्बन्धेन गवि सत्त्वे, समवायेन विषाणी गौरित्यपि वक्तुं शक्यते एव ।
Page #238
--------------------------------------------------------------------------
________________ नयविशेषनिरूपणम् 207 पञ्चतयी-पञ्चप्रकारा जात्यादिप्रवृत्तिनिमित्तमाश्रित्य शब्दानां प्रवृत्तिः व्यवहारमात्रमाश्रित्य, यथा-पन्था गच्छति, कुण्डिका स्रवति, अयो दहतीत्युपचारत 'एव, न तु वस्तुस्थितिमनुरुध्य, तथेयमपीति । यदि यथावस्थितवस्तुस्वरूपग्राहिनिश्चयनयादियं स्यात्, तदाऽभ्युपगमपथं गच्छेदपि, न चैवमित्याह-न तु निश्चयादितीति । अयं नयः एवम्भूतनयः । अर्थनय-शब्दनयभेदेन नयविभागमुपदिशति एतेष्वाद्याः चत्वारः प्राधान्येनाऽर्थगोचरत्वादर्थनयाः, अन्त्यास्तु त्रयः प्राधान्येन शब्दगोचरत्वात् शब्दनयाः । आद्याः चत्वार:=नैगमसङ्ग्रहव्यवहारर्जुसूत्राः । प्राधान्येनेति । प्राधान्येन सामान्येन सामान्यं विशेषं वाऽर्थमाश्रित्यैव वस्तुस्वरूपं परिच्छिन्दन्तो नयविशेषस्वरूपतां प्रतिपद्यन्ते । सामान्यमात्रविषयकत्वात् सङ्ग्रहः, विभिन्नसामान्यविशेषोभयविषयकत्वाद् नैगमः, उत्तरोत्तरविशेषविषयकत्वाद् व्यवहारः, क्षणिकविशेषरूपार्थविषयकत्वाद् ऋजुसूत्र इति सामान्यविशेषोभयात्मकस्याऽर्थस्यैव सामान्यांशं विशेषांशं वा प्राधान्येन गोचरयन्त्येते नया इत्यर्थनया उच्यन्ते इत्यर्थः । अन्त्यास्तु त्रयः-शब्दसमभिरूदैवम्भूताख्याः त्रयो नयाः । प्राधान्येनेति । एते नयाः शब्दस्य वैलक्षण्येनाऽर्थवैलक्षण्यमुशन्ति अर्थान् शब्दवशे स्थापयन्ति, यतः कालकारकलिङ्गादिभेदः शब्दगत एव, व्युत्पत्तिभेदोऽपि शब्दस्यैव, ततोऽर्थभेदमुररीकुर्वन्तः शब्दाद्याः त्रयो नयाः प्रधानभावेन शब्दविषयकत्वात् शब्दनया इत्यर्थः । अर्पितनयानर्पितनयाभ्यां नयस्य द्वैविध्यमुपदर्शयतितथा विशेषग्राहिणोऽर्पितनयाः, सामान्यग्राहिणः चाऽनर्पितनयाः । विशेषग्राहिण इति । अयंते-विशेष्यते इत्यर्पितो विशेषः, तद्ग्राहिणः । सामान्यविशेषात्मकवस्तुनि उक्तेषु नयेषु ये विशेषग्राहिण तेऽर्पितनयाः कथ्यन्ते इत्यर्थः । सामान्य 'तथा विशेषग्राहिण:'-"अर्प्यते विशेष्यते इत्यर्पितो विशेषः तद्वादी नयः अर्पितनयः समयप्रसिद्धो ज्ञेयः । तन्मतं विशेष एवास्ति न सामान्यम् । अनर्पितमविशेषितं सामान्यमुच्यते तद्वादी नयः अनर्पितनयः । सोऽपि समयप्रसिद्ध एव बोद्धव्यः । तन्मतं तु सामान्यमेवास्ति न विशेषः |"-vishessaa0 bR0 gA0 3588 / 1. अशेषाणां सांव्यवहारिकप्रत्यक्षाणां मनःसाहाय्योत्पन्नत्वेऽपि यथा व्यवहारतः किञ्चिच्चाक्षुषम्, किञ्चित्स्पार्शनमित्यादि पृथग्व्यपदेशमश्नुते, तथैवाऽशेषाणां शब्दानां क्रियाप्रवृत्तिनिमित्तकत्वेऽपि व्यवहारतो जातिप्रवृत्तिनिमितकत्वादिव्यपदेशः ।
Page #239
--------------------------------------------------------------------------
________________ 208 सटीकजैनतर्कभाषायां ग्राहिण इति । अनर्पितविशेषितं सामान्यम्, तद्ग्राहिणः । ये पुनः सामान्यमेव प्राधान्येन गृह्णन्ति, ते नया अनर्पितनया इति व्यपदिश्यन्ते । एतेन सामान्यमात्रग्राही सङ्ग्रहोऽनर्पितनयः । नैगमश्च सामान्यांशं गृह्णन् अनर्पितनयः, विशेषमवगाहमानः चाऽर्पितनयः, व्यवहाराद्यास्तु विशेषमात्रग्राहिणोऽर्पितनया एवेति । अथवाऽपितानर्पितनयौ समयप्रसिद्धावेवाऽवगन्तव्याविति विवेक्ः। तद्विभजनफलमुपदर्शयति तत्राऽनर्पितनयमते तुल्यमेव रूपं सर्वेषां सिद्धानां भगवताम् । अर्पितनयमते त्वेकद्वित्र्यादिसमयसिद्धाः स्वसमानसमयसिद्धैरेव तुल्या इति । तत्र-अर्पितानर्पितनययोर्मध्ये । तुल्यमेवेति । विशेषो यतो न गृह्णाति नयोऽनर्पितः, ततः तन्मते सिद्धत्वं साधारणो धर्मः सर्वेषामविशिष्टमिति तुल्यरूपत्वमित्यर्थः । विशेषग्राह्यर्पितनयमते तु यावन्त एकसमयसिद्धा भगवन्तः, तेषामेकसमयसिद्धत्वं यद्यपि सामान्यम्, तथापि तद् द्विसमयादिसिद्धेषु न वर्तते इति भवति विशेषः । तेन तुल्यतैकसमयसिद्धानामेव भगवताम्, तदभावादेव द्विसमयादिसिद्धैः सह न तुल्यता । यावन्तश्च द्विसमयसिद्धा भगवन्तः, तेषां द्विसमयसिद्धत्वलक्षणेनैकसमयादिसिद्धव्यावृत्तेन धर्मेण तुल्यता, न तु स्वासमानसमयसिद्धैः समं तुल्यत्वम् । एवं त्रिसमयादिसिद्धेष्वपि बोध्यम् । व्यवहारनय-निश्चयनयाभ्यामपि नयस्य द्वैविध्यम् । तत्र व्यवहारनयमुपदर्शयति तथा, लोकप्रसिद्धार्थानुवादपरो व्यवहारनयः, यथा-पञ्चस्वपि वर्णेषु भ्रमरे सत्सु श्यामो भ्रमर इति व्यपदेशः । व्यवहारनयमुदाहरति-यथेति । भ्रमरे पञ्चाऽपि वर्णाः शास्त्रे प्रतिपादिताः, तथापि लोका भ्रमरं श्याममेव व्यपदिशन्ति, तदनुसरणपरेण व्यवहारनयेनाऽपि 'श्यामो भ्रमर' इत्येव व्यपदिश्यते इत्यर्थः । निश्चयनयं प्ररूपयति तात्त्विकार्थाभ्युपगमपरस्तु निश्चयः । स पुनर्मन्यते 'पञ्चवर्णो भ्रमरः'-बादरस्कन्धत्वेन तच्छरीरस्य पञ्चवर्णपुद्गलैर्निष्पन्नत्वात्, शुक्लादीनां च न्यग्भूतत्वेना___तथा लोकप्रसिद्धार्था0'-विशेषा0 gA0 3589 / / 1. चाक्षुषादिप्रत्यक्षयोग्यः स्थूलः पुद्गलसमूहो 'बादरस्कन्ध' इत्युच्यते । बादरस्कन्धेऽवश्यं पञ्च वर्णा भवन्ति इति जैनसिद्धान्तः ।
Page #240
--------------------------------------------------------------------------
________________ नयविशेषनिरूपणम् 'नुपलक्षणात् । तात्त्विकार्थेति । शास्त्रे सिद्धान्तित एवाऽर्थः तात्त्विको भवति । तात्त्विकमर्थमेव यः स्वीकरोति स नयो निश्चयनय इत्यर्थः । स पुनः - निश्चयः पुनः । पुनः शब्दोऽयं त्वर्थे, तेन व्यवहारनयादस्य वैशिष्ट्यं प्रतिपाद्यते । तदेव वैशिष्ट्यमाह - मन्यते इत्यादिना । पञ्चवर्णो भ्रमर इत्यभ्युपगच्छति निश्चयनय इत्यर्थः । कथमस्य पञ्चवर्णत्वं येन श्रद्दधीमहि तद्व्यपदेशकस्य निश्चयनयस्य तात्त्विकार्थाभ्युपगमपरत्वमित्याकाङ्क्षायामाह - बादरेति । तच्छरीरस्य-भ्रमरशरीरस्य । यदि पञ्चवर्णो भ्रमरः तर्हि शुक्लरूपादिकमपि श्यामरूपवदेतच्छरीरे उपलभ्येत, नोपलभ्यते चैतावता श्यामवर्णत्वमेव किमिति न कल्प्यते इत्यत आह- शुक्लादीनां चेति । सन्त्येव तत्र शुक्लादीनि, परं श्यामरूपेण न्यग्भूतानि = तिरोभूतानि तानि, एतावताऽनुपलक्षणात्-प्रत्यक्षेऽभासनात् । न त्वनुपलम्भमात्रेणाऽसत्त्वमेव तेषां - बादरस्कन्धत्वेन तत्र तेषां सद्भावस्य प्रमितत्वात् । तिरोभवनप्रभावितानुपलम्भतोऽप्यसत्त्वे दिवा सूर्यकरावमर्शाभिभूतत्वाद् नक्षत्राणामप्यसत्त्वं स्यादित्यर्थः । " व्यवहारनिश्चयनययोः स्वरूपनिरूपणे प्रकारान्तरमाविष्करोति अथवा एकनयमतार्थंग्राही व्यवहारः, सर्वनयमतार्थग्राही च निश्चयः 1 / अथवेत्यादिनैव चाऽयं प्रकारो विशेषावश्यके उपदर्शितः । तत्पाठो यथा - " अथवा यत्किमप्येकैकस्य नयस्य मतम्, तद् व्यवहारः प्रतिपद्यते, नाऽन्यत् । कुतः ? यस्मात् सर्वथा सर्वैरपि प्रकारैर्विशिष्टं सर्वनयमतसमूहमयं वस्त्वसौ प्रतिपत्तुं न शक्नोति - स्थूलदर्शित्वादिति । विनिश्चयस्तु-निश्चयनयो यद् यथाभूतं परमार्थतो वस्तु तत् तथैव प्रतिपद्यते । (vi0 bR0 gA0 3590) इति । निश्चयनयस्य सर्वमतार्थग्राहित्वे प्रमाणत्वं प्रसज्येतेत्याशङ्क्य प्रतिक्षिपति न चैवं निश्चयस्य प्रमाणत्वेन नयत्वव्याघातः - सर्वनयमतस्याऽपि स्वार्थस्य तेन प्राधान्याभ्युपगमात् । य एव [सर्वनयमतोऽपि] स्वाभिमतोऽपि यदि, तदा तं प्राधान्येनाऽयमुररीकरोति, यश्च 'अथवा एकनय' - अत्र रत्नप्रभायामुद्धृतः 'अथवा यत् 0' इति भाष्यपाठः समस्ति । 209 1. इत्थमप्यस्य सङ्गतिः कर्तुं शक्यते - भावनिक्षेपस्य सकलनयमान्यत्वाद्, निश्चयनयस्य च भावमात्रग्राहित्वात् सकलनयमतार्थग्राहित्वम् । व्यवहारस्य तु न तथा तस्य नामादेरपि ग्राहकत्वात्, शब्दनयैर्नामादीनामनभ्युपगमादिति ।
Page #241
--------------------------------------------------------------------------
________________ 210 सटीकजैनतर्कभाषायां स्वार्थो नाऽस्य, स सर्वनयमतोऽपि नैतन्नयाभ्युपगमविषय इति न प्रमाणत्वमस्येत्याह-सर्वेति । स्वार्थस्य-स्वाभिमतार्थस्य, तेन-निश्चयनयेन । एवं ज्ञाननय-क्रियानयभेदेनाऽपि नयस्य द्वैविध्याद् ज्ञाननयस्वरूपमाहतथा ज्ञानमात्रप्राधान्याभ्युपगमपरा ज्ञ्यान्न्याः। . मुक्तौ प्राधान्येन ज्ञानमेव कारणमित्यभ्युपगमपरा अभिप्रायविशेषा ज्ञाननया इत्यर्थः । ज्ञाननयत्वेनाऽभिमता नैगमसङ्ग्रहव्यवहाराः त्रय इति तेषां बहुत्वाद् बहुवचननिर्देशः । क्रियानयस्य स्वरूपमाहक्रियामात्रप्राधान्याभ्युपगमपराश्च क्रियानयाः । / मुक्ति प्रति प्राधान्येन क्रियाया एव कारणत्वमित्यभ्युपगमपरा अभिप्रायविशेषाः क्रियानया इत्यर्थः । अत्रापि क्रियानयत्वेनाऽभिमतानामृजुसूत्रशब्दसमभिरूद्वैवम्भूतानां चतुर्णा बहुत्वाद् bhuvcnnirdeshH। ये ज्ञाननयत्वेनाऽभिमताः तेषां मते क्रियाया अपि कारणत्वाभ्युपगमोऽस्त्येव, तथापि प्राधान्येन ज्ञानस्यैव-'ऋते ज्ञानाद् न मुक्ति रित्यस्य प्राधान्येनाऽवलम्बनात् । 'न ह्येकचक्रो हि रथः prayAtI'tyataH सहकारितया विशुद्धक्रियाचरणतो मनसो विशुद्धिभावेन ततः सम्यग्ज्ञानोदयादिति पृथग्भावेन (पृथग्भावे न ?) कारणत्वम् । अज्ञानाद् बन्ध इत्यज्ञाननिवृत्तिरूपा मुक्तिः । ये च क्रियाप्रधानवादिनः तेषामपि मुक्तौ ज्ञानं कारणम्, परं प्रधानं कारणं क्रियैव । अमुकस्माद् भेषजादमुकव्याधेरुपशान्तिरिति जानतोऽपि रोगिणो विधित औषधस्याऽसेवने रोगनिवृत्तेरभावादिति क्रियाया एव प्रधानतेति बोध्यम् । तत्रर्जुसूत्रादयः चत्वारो नयाः चारित्रलक्षणायाः क्रियाया एव प्राधान्यमभ्युपगच्छन्ति-तस्या एव मोक्षं प्रत्यव्यवहितकारणत्वात् । तत्र-ज्ञाननयक्रियानययोर्मध्ये । ऋजुसूत्रादय इत्यत्राऽऽदिपदेन शब्दादिनयानां ग्र्ह्न्न्म्। क्रियायाः प्राधान्ये निमित्तमाह-तस्या इति । तस्याः क्रियायाः । नैगमसङ्ग्रहव्यवहारास्तु यद्यपि चारित्रश्रुतसम्यक्त्वानां त्रयाणामपि मोक्षकारणत्वमिच्छन्ति, तथापि व्यस्तानामेव, न तु समस्तानाम् । एतन्मते ज्ञानादित्रयादेव मोक्ष 'तथा, ज्ञानमात्र0'-विशेषा0 bR0 gA0 3592 / नयोपदेश kA0 129-138 / 'तत्रर्जुसूत्रा0'-विशेषा0 gA0 2621-2632 / 'स्थितपक्षत्वात्'-अत्रायं भावः-स्थितपक्षः सिद्धान्तपक्ष इति गीयते । तथा च सिद्धान्त
Page #242
--------------------------------------------------------------------------
________________ नयविशेषनिरूपणम् 211 इत्यनियमात्, अन्यथा नयत्वहानिप्रसङ्गात्, समुदयवादस्य स्थितपक्षत्वादिति द्रष्टव्यम् । चारित्रेति । चारित्रलक्षणक्रियायाः, श्रुतपदेन ज्ञानस्य, सम्यक्त्वपदेन सम्यग्दर्शनस्य प्रतिपादनम् । ननु 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति तत्त्वार्थसूत्रतः सम्यग्ज्ञानदर्शनचारित्राणां त्रयाणां मोक्षकारणत्वं जैनराद्धान्तानुमतम्, तच्च नैगमादयो नया अपि मन्यन्ते इति तेषां प्रमाणत्वं भवेत्, कुतो ज्ञाननयत्वमित्यपेक्षायामाह-तथापीति । तथापि त्रयाणां मोक्षकारणत्वमभ्युपगच्छन्तोऽपि, व्यस्तानामेव-मोक्षत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकविभिन्नधर्माकलितानामेव । एवं सत्येव ज्ञानस्य प्राधान्येन कारणत्वम्, तदन्ययोश्च गौणतयेत्युपगमः तेषां युज्यते, समुदितानां कारणत्वे तु सर्वेषां प्राधान्यमेव स्यादित्याह-न तु 'समस्तानामिति । उक्तसूत्रे च मोक्षमार्ग इत्येकवचनस्यैकत्वमर्थं विविक्षतम्-अन्यथा विशेषणवाचकपदस्य विशेष्यवाचकपदोत्तरविभक्ति-तात्पर्यविषयसङ्ख्या-विरुद्धसङ्ख्याविवक्षाविषयत्वाभाववद्-विभक्तिकत्वत:2 समानवचनत्वस्यैव नियमेन मोक्षमार्गा इति बहुवचनान्तत्वं प्रसज्येतेति मोक्षमार्मत्वं मोक्षं प्रति कारणत्वम्, तत्र तद् एकत्वमन्वेति । एवञ्च त्रयाणां मोक्षं प्रत्येककारणत्वं सूत्रोपदिष्टं तदा स्याद्, यदि समुदितानामेव कारणत्वं भवेदिति समुदितकारणत्वाभ्युपगमे सत्येव प्रमाणत्वम्, तच्च तेषां नाऽस्तीति । कुतो न नैगमादयः समस्तानां कारणत्वमिच्छन्तीत्यपेक्षायामाह-एतन्मते इति । पक्षे ज्ञानादित्रयादेव मोक्ष इति नियमात् ज्ञानदित्रयपर्याप्तैव मोक्षनिरूपितकारणता शिक्षाऽभ्यासप्रतिभात्रयपर्याप्ता काव्यकारणतेव पर्यवस्यति, न तु तृणारणिमणिवत् प्रत्येकज्ञानादिविश्रान्ता । नैगमादिनयानां मते पुनः मोक्षनिरूपितकारणतायाः प्रत्येकं ज्ञानादिषु, वह्निकारणतायाः प्रत्येकं तृणारणिमणिष्विव विश्रान्ततया न तेषां स्थितपक्षत्वं सम्यग्दृष्टित्वं वा । अयमेव हि नयवादसिद्धान्तवादयोर्भेदो यन्नयाः त्रीनपि ज्ञानादीन् मोक्षकारणत्वेन मन्यमाना अपि प्रत्येकस्मिन् स्वातन्त्र्येणैव कारणत्वं कल्पयन्तस्त्रीनपि पृथक् पृथक् मोक्षकारणत्वेन स्थापयन्ति । तन्मते हि ज्ञानमात्रसेविनाम्, दर्शनमात्रसेविनाम्, चारित्रमात्रसेविनां च तुल्यतया मोक्षाधिकारात् । सिद्धान्तवादस्तु न कुतोऽपि ज्ञानादेरेकैकस्मात् मोक्षलाभमिच्छति किंतु परस्परसहकारिभावापन्नात् तत्त्रयादेव । अत एव व्यस्तकारणतावादी नयः समस्तकारणतावादी च सिद्धान्त इत्यप्यभिधातुं शक्यम् । अत्रार्थे विशेषा0 2632 गाथाऽनुसन्धेया । 1. मोक्षतावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकीभूतैकधर्माकलितानामित्यर्थः । 2. यथा 'नीलो घटः' इत्यत्र विशेष्यवाचकपदं 'घटः', तदुत्तरविभक्तिः 'सि', तत्तात्पर्यविषयसङ्ख्या 'एकत्वम्', तद्विरुद्धसङ्ख्या 'व्यादि', तद्विवक्षाविषयत्वाभाववद्विभक्तिः 'सि', तत्कत्वं 'नीलः' इत्यस्मिन् ।
Page #243
--------------------------------------------------------------------------
________________ 212 सटीकजैनतर्कभाषायां एतन्मते-नैगमादिमते । एवकारेण ज्ञानादेरेकैकस्य व्यवच्छेदः । अन्यथा 'ज्ञानादित्रयादेव मोक्ष' इति नियमाभ्युपगमे । समुदयवादस्य-समुदितैर्ज्ञानादिभिः त्रिभिर्मुक्तिर्न तु व्यस्तैरिति वादस्य, स्थितपक्षत्वात्-प्रमाणवादत्वात् । सम्यग्ज्ञान-सम्यग्दर्शन-सम्यक्चारित्ररूपरत्नत्रयादेव मोक्ष इति सिद्धान्तपक्षे जैनीये । यथा 'शक्तिनिपुणता लोककाव्यशास्त्राद्यवेक्षणात् । / काव्यज्ञशिक्षयाऽभ्यास, इति हेतुस्तदुद्भवे ॥ ' इतिवचनाद् हेतुरित्यत्रैकवचनविवक्षितहेतुत्वगतैकत्वतः शक्तिनिपुणताभ्यासानां त्रयाणां समुदितानां काव्यं प्रत्येकमेव कारणत्वं पर्याप्तम्, तथोक्तरत्नत्रयाणां समुदितानामेकमेव मोक्षं प्रति हेतुत्वं पर्याप्तम् । नैगमादिनयप्रसूतनैयायिकादिमते तु वह्निगतवैजात्यत्रयं प्रकल्प्य, विजातीयवह्नि प्रति तृणं कारणम्, विजातीयवह्नि प्रत्यरणिः कारणम्, विजातीयवह्नि प्रति मणिः कारणमिति वह्नि प्रति तृणारणिमणीनां कारणतात्रयम्, तथा मोक्षगतवैजात्याभावेऽपि सम्यग्ज्ञानाव्यवहितोत्तरजायमानमोक्षं प्रति सम्यग्ज्ञानं कारणमित्यादिरीत्या कारणत्रयम् । तत्र योऽभिप्रायविशेषो नैगमाद्यभिप्रायावान्तरवैलक्षण्यवान् ज्ञानस्य मोक्षं प्रति कारणत्वमङ्गीकरोति तदपेक्षया नैगमादिनयानां ज्ञाननयत्वमित्येवं नयवादस्य स्थितपक्षात् सिद्धान्तवादात् प्रमाणमूर्धाभिषिक्ताद् भेद इति। नयविषयाणामल्पबहुत्वम् नयानां मध्ये यस्य नयस्य यन्नयापेक्षया बहुविषयत्वं यन्नयापेक्षया चाऽल्पविषयत्वं तदुपदर्शयितुं तत्र प्रतिपाद्यजिज्ञासामाह कः पुनरत्र बहुविषयो नयः को वाऽल्पविषयः ? इति चेद, अत्र=नयानां मध्ये । उत्तरयति उच्यते-सन्मात्रगोचरात् सङ्ग्रहाद् नैगमो तावद् बहुविषयो भावाभाव्भूमिक्त्वात्। सन्मात्रगोचराद्=महासामान्यसन्मात्रविषयकात् । तावदिति वाक्यालङ्कारे । भावः1 1. यथा घटस्य भावो घटत्वम्, तथा सतो भावः सत्तेत्येवंरूपेण तस्य सत्तार्थवर्णनम् ।
Page #244
--------------------------------------------------------------------------
________________ 213 नयविषयदर्शनम् सत्ता सामान्यसत्तापेक्षया, अभाव: तद्भिन्नो विशेषः, यदपि द्रव्यत्वादिसामान्यं सत्तापेक्षया विशेषो भवत्येवेति । सङ्ग्रहस्य सन्मात्रविषयकत्वेनाऽल्पविषयकत्वम्, तदपेक्षया नैगमस्य सामान्यविशेषोभयविषयकत्वेन बहुविषयकत्वमित्यर्थः । व्यवहारापेक्षया सङ्ग्रहस्य बहुविषयकत्वम्, तदपेक्षया व्यवहारस्य चाऽल्पविषयकत्वमिति दर्शयति सद्विशेषप्रकाशकाद् व्यवहारतः सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् भुविस्स्य्ः। यद्यपि सङ्ग्रहः सन्मात्रमेव विषयीकरोति, तथापि सन्मात्रे जगदेव प्रविष्टमिति तस्य व्यवहारापेक्षया बहुविषयकत्वमित्यभिसन्धानेनोक्तम्-समस्तेत्यादि । ऋजुसूत्रापेक्षया व्यवहारस्य बहुविषयत्वम्, तदपेक्षया च ऋजुसूत्रस्याऽल्पविषयत्वमिति दर्शयति वर्तमानविषयावलम्बिन ऋजुसूत्रात् कालत्रितयवर्त्यर्थजातावलम्बी व्यवहारो बहुविषयः । साम्प्रतनयापेक्षया ऋजुसूत्रस्य बहुविषयत्वम्, तदपेक्षया साम्प्रतस्याऽल्पविषयत्वं च दर्शयति कालादिभेदेन भिन्नार्थोपदेशकाद् शब्दाद् तद्विपरीतवेदक ऋजुसूत्रो बहुविषयः । तद्विपरीतवेदकः कालकारकादिभेदेऽप्यभिन्नार्थप्रदर्शकः । प्रकारान्तरेणाऽपि शब्दर्जुसूत्रयोरल्पबहुविषयत्वे दर्शयति न केवलं कालादिभेदेनैव सूत्रादल्पार्थता शब्दस्य, किन्तु भावघटस्याऽपि सद्भावासद्भावादिनाऽर्पितस्य 'स्याद् घटः, स्यादघट' इत्यादिभङ्गपरिकरितस्य तेनाऽभ्युपगमात् तस्यर्जुसूत्राद् विशेषिततरत्वोपदेशात् । एतत्स्वरूपप्ररूपको विशेषावश्यकग्रन्थो यथा-"अथवा प्रत्युत्पन्नऋजुसूत्रस्या "किंतु भावघटस्यापि0' अत्र रत्नप्रभायामुद्धृतः 'अथवा प्रत्युत्पन्नः' इति भाष्यपाठः समस्ति । 1. यथा न शुक्ल:-अशुक्ल:-श्यामः, तथैवाऽत्र न सत्ता=न भाव:=अभाव: विशेषः । 2. शब्दो भावनिक्षेपमेवाऽभ्युपगच्छति, ऋजुसूत्रस्तु सर्वनिक्षेपानित्येवमपि शब्दाद् बहुविषयत्वं तस्य क्षमाश्रमणमते । तदुक्तं-भावं चिय सद्दणया, सेसा इच्छंति सव्वणिक्खेवे ॥
Page #245
--------------------------------------------------------------------------
________________ 214 सटीकजैनतर्कभाषायां 'विशेषित एव सामान्येन कुम्भोऽभिप्रेतः, शब्दनयस्य तु स एव सद्भावादिभिः विशेषिततरोऽभिमतः इत्येवमनयोर्भेदः । तथाहि-स्वपर्यायैः परपर्यायैरुभयपर्यायैश्च सद्भावेनाऽद्भावेनोभयेन चाऽऽर्पितो विशेषतः कुम्भः कुम्भाकुम्भावक्तव्योभयरूपादिभेदो भवति, सप्तभङ्गं प्रतिपद्यते इत्यर्थः । तदेवं स्याद्वाददृष्टं सप्तभेदं घटादिकमर्थं यथाविवक्षमेकेन केनापि भङ्गेन विशेषिततरमसौ शब्दनयः प्रतिपद्यते-नयत्वाद् ऋजुसूत्राद् विशेषिततरवस्तुग्राहित्वाच्च । स्याद्वादिनस्तु सम्पूर्णसप्तभङ्गयात्मकमपि प्रतिपद्यन्ते । " (विशेषा0 bR0 gA0 2231-2) इति । इत्यादिपदात् 'स्याद्धटः स्यादघटच, स्यादवक्तव्य' इत्यादिभङ्गानां परिग्रहः । तेनशब्दनयेन, तस्य-शब्दनयस्य । उपदेशादिति । "इच्छइ विसेसियतरं, पच्चुप्पन्ननओ सद्दो । " इति नियुक्तिवचनेन, "तं चिय रिजुसुत्तमयं, पच्चुप्पन्नं विसेसियतरं सो। इच्छइ भावघडं चिय जं न उ नामादिए तिन्नि ॥ " (vi0 gA0 2228) इति भाष्यवचनेन, "विशेषिततरः शब्दो, भावमात्राभिमानतः । . सप्तभङ्गयेषणालिङ्गभेदादेरर्थभेदतः ॥ " इत्यादिवचनेन च शब्दनयस्य ऋजुसूत्राद् विशेषिततरत्वस्य प्रतिपादनात् । उपदर्शितवचने 'विशेषिततरः शब्द' इति स्थाने ऽऋजुसूत्राद् विशेषोऽस्य' इत्यपि पाठ उक्तार्थक एव । नन्वेवं सप्तभङ्ग्युपगमे साम्प्रतस्य स्याद्वादित्वमेव स्याद्, न तु नयत्वं-सम्पूर्णार्थोपदर्शकत्वेन तदेकदेशमात्रोपदर्शकत्वाभावादित्यत आह यद्यपीदृशसम्पूर्णसप्तभङ्गपरिकरितं वस्तु स्याद्वादिन एव सङ्गिरन्ते , तथापि ऋजुसूत्रकृतैतदभ्युपगमापेक्षयाऽन्यतरभङ्गेन विशेषितप्रतिपत्तिरत्राऽदुष्टेत्यदोष' इति वदन्ति । एतदभ्युपगमेति । घटाद्यभ्युपगम इत्यर्थः । अत्र-शब्दनये । वदन्तीति विशेषावश्यककारादय इति दृश्यम्, तद्ग्रन्थपाठस्तु दर्शित एवेति । समभिरूढापेक्षया शब्दस्य बहुविषयत्वम्, तदपेक्षया शब्दस्याऽल्पविषयत्वं च दर्शयति1. वृक्षसमुदायस्य वनस्वरूपत्वे प्रत्येकं वृक्षस्य वृक्षत्वं यथा न नश्यति, तथा सप्तभङ्गसमुदायस्य प्रमाणवाक्यत्वेऽपि प्रत्येकं भङ्गस्य नयवाक्यत्वं न विनश्यतीति भावः । प्रत्येकं भङ्गेऽपि ऋजुसूत्राभ्युपगतार्थापेक्षया विशेषिततरत्वमित्यदोषः ।
Page #246
--------------------------------------------------------------------------
________________ नयविषयदर्शनम् 215 प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढात् शब्दः तद्विपर्ययानुयायित्वाद् भुविस्स्य्ः। तद्विपर्ययानुयायित्वात्=पर्यायभेदेऽप्यर्थाभेदविषयकाभिप्रायत्वात् । पर्यायशब्दभेदेनाऽर्थभेदमभ्युपगच्छतः समभिरूढनयात् पर्यायशब्दभेदेऽप्यभेदमभ्युपगच्छन् शब्दनयो बहुविषयक इत्यर्थः । एवम्भूतात् समभिरूढस्य बहुविषयत्वं तस्मादेवम्भूतस्याऽल्पविषयत्वं च दर्शयति प्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवम्भूतात् समभिरूढः तदन्यथार्थस्थापकत्वाद् भुविस्स्य्ः। यदा यच्छब्दव्युत्पत्तिनिमित्तक्रिया वर्तते तदैव तच्छब्दवाच्यः सोऽर्थः, अर्थात् तत्क्रियाविरहकाले तच्छब्दार्थः स न भवतीत्येवमुररीकुर्वाणादेवम्भूतनयाद्, यदा कदापि व्युत्पत्तिनिमित्तक्रियाभावे-तादृशक्रियाविरहकालेऽपि तादृशक्रियोपलक्षितसामान्यविशेषलक्षणप्रवृत्तिनिमित्तबलात् तच्छब्दवाच्यः सम्भवत्येवमभ्युपगच्छन् समभिरूढनयो बहुविषय इत्यर्थः । ___एतावता नैगमादिसप्तनयेषु पूर्वपूर्वनयापेक्षयोत्तरोत्तरनयस्याऽल्पविषयत्वमुत्तरोत्तरनयापेक्षया पूर्वपूर्वनयस्य बहुविषयत्वमावेदितम् । प्रमाणविचारावसरे दर्शितायाः सप्तभङ्ग्याः प्रतिभङ्गं सकलादेशत्वं विकलादेशत्वं च भावितमेव । तत्र सकलादेशस्वभावायाः तस्याः सम्पूर्णार्थप्ररूपकत्वात् प्रमाणवाक्यत्वमिति 'tadidamAgamapramANa'mityAdigranthena (pR0 179) प्रतिपादितमेव । परं विकलादेशस्वभावा सप्तभङ्गी न परिपूर्णार्थप्रापिकेति न प्रमाणवाक्यं भवितुमर्हति । तर्हि किं सेत्यपेक्षायामाह नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुगच्छति । विकलादेशत्वात् परमेतद्वाक्यस्य प्रमाणवाक्याद् विशेष इति द्रष्टव्यम् । अपिना-यथा प्रमाणवाक्यं स्वार्थमभिदधानं सप्तभङ्गीमनुगच्छति तथेत्यर्थस्य सूचनम् । तर्हि नयवाक्यमपि सप्तभङ्गयनुगमनतः प्रमाणवाक्यमेव भवेदित्यत आह-विकलेति । परंकिन्तु, एतद्वाक्यस्य-नयवाक्यस्य, विकलादेशत्वाद्-सप्तभङ्गानुगमनेऽपि विकलादेशत्वस्यैव भावात्, प्रमाणवाक्यात्-सप्तभङ्गयनुगामिप्रमाणवाक्याद्, विशेषः=भेदः । . 'नयवाक्यमपि'-तत्त्वार्थश्लोक0 1. 33. 91-95. syA0 ra0 7. 53. 1. घटत्वादि ।
Page #247
--------------------------------------------------------------------------
________________ नयाभासनिरूपणम् नयाभासान् निरूपयति अथ नयाभासाः । तत्र द्रव्यमात्रग्राही पर्यायप्रतिक्षेपी द्रव्यार्थिकाभासः । पर्यायमात्रग्राही द्रव्यप्रतिक्षेपी प्र्यायार्थिकाभास्ः। अथेति । नयनिरूपणानन्तरं प्रसङ्गसङ्गत्या नयाभासा निरूप्यन्ते इत्यर्थः । तत्रनयाभासेषु मध्ये । यथा सन्नयस्य सामान्यतो द्रव्यार्थिकपर्यायार्थिकाभ्यां द्वैविध्यं तथा नयाभासस्याऽपि द्रव्यार्थिकाभास-पर्यायार्थिकाभासाभ्यां द्वैविध्यम् । तत्र द्रव्यार्थिकाभासं लक्षयति-द्रव्यमात्रेति । प्राधान्येन द्रव्यमात्रग्राहित्वं सद्र्व्यार्थिकनयेऽपीति तत्राऽतिव्याप्तिवारणाय-पर्यायप्रतिक्षेपीति । पर्यायार्थिकाभासं लक्षयति-पर्यायमात्रेति । सत्पर्यायाथिकेऽतिव्याप्तिवारणाय-द्रव्यप्रतिक्षेपीति । तत्र द्रव्यार्थिकाभासः त्रिविधः-नैगमाभास-सङ्ग्रहाभास-व्यवहाराभासभेदात् । तत्र नैगमाभासं प्ररूपयति ___ धमिधर्मादीनामैकान्तेन पार्थक्याभिसन्धि गमाभासः, यथा नैयायिकवैशेषिकदर्शनम् । धर्मिणोरेकान्तेन भेदावगाहनप्रवणोऽभिप्रायविशेषः, धर्मयोरेकान्तेन भेदावग्राह्यध्यवसायविशेषः, धर्मधर्मिणोरेकान्तेन भेदसमर्थनपरोऽध्यवसायश्च नैगमाभास इत्यर्थः । कुण्डलाङ्गदे अत्यन्तभिन्ने इति प्रथमः, सामान्यविशेषौ विभिन्नावेव धर्मों इति द्वितीयः, अवयवावयविनौ, गुणगुणिनौ, क्रियाक्रियावन्तौ, जातिव्यक्ती, नित्यद्रव्यविशेषावत्यन्तभिन्नौ एवेत्याद्या अभिप्रायविशेषाः तृतीय इत्यर्थः । . नैगमाभासमुदाहरति-यथेति । तत्र नैयायिकदर्शने ऽप्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वाधिगमाद् निःश्रेयासाधिगम' इतिगौतमसूत्रदर्शिताः षोडशपदार्थाः । वैशेषिकदर्शने द्रव्यगुणकर्मसामान्यविशेषसमवायाः षड् भावा अभावश्चेति सप्तपदार्थाः । तत्र द्रव्याणि पृथिवीजलतेजोवाय्वाकाशकालदिगात्ममनांसि नवैव । गुणा रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मगुरुत्वद्रवत्वस्नेहसंस्कारशब्दाः चतुर्विंशतिरेव । कर्माणि उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चैव । परमपरं चेति द्विविधं सामान्यम् । नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव । समवायस्त्वेक एव । अभावस्तु प्रागभावप्रध्वंसाभावान्योन्याभावात्यन्ताभावभेदेन चतुर्धा इति सर्वेऽप्येते परस्परमत्यन्तभिन्ना एवोपगता
Page #248
--------------------------------------------------------------------------
________________ 217 नयाभासाः इति नैयायिकवैशेषिकदर्शनं नैगमाभास इत्यर्थः । श्रीसिद्धसेनसूरिमते नैगमः सङ्ग्रहव्यवहारयोरन्तर्भूत इति तदाभासोऽपि तदाभासयोरेवाऽन्तर्भूतः । नैके गमा इति नैगमा इति व्युत्पत्त्याश्रयणाद् नैगमनयस्य बहुविधत्वमिति तदाभासस्याऽपि बहुविधत्वमिति । तद्यथा-कश्चिद् वादी पुरुष एवेदं सर्वमित्युपगच्छति, कश्चित् पुरुषस्याऽपि एकत्वमनेकत्वं चाऽभ्युपगच्छति । एवं कर्तृत्वाकर्तृत्वा-'सर्वगतसर्वगतत्वमूर्त्तत्वादिवादाः पुरुषमाश्रित्य विभिन्नो बहवो नैगमाभासाः । तथा जगदाश्रित्य सेश्वरत्वानीश्वरत्व-प्रधानकारणत्व-परमाणुप्रभवत्व-स्ववृत्तकर्मसापेक्षत्वतदभाव-स्वभावकृतत्वकालकृतत्व-नियतिप्रभवत्वाः परस्परनिरपेक्षनिरूपणप्रवणा नैगमाभासा इति द्रष्टव्यम् । सङ्ग्रहाभासं निरूपयति सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणः सङ्ग्रहाभासः । यथाऽखिलान्यद्वैतवादिदर्शनानि साङ्ख्यदर्शनं च । सकलं वस्तु सदात्मकमेव, विशेषाः केऽपि न सन्त्येव-इत्येवमभ्युपगच्छन् अभिप्रायविशेषः सङ्ग्रहाभास इत्यर्थः । सत्ताऽद्वैतमुपलक्षणं ज्ञानाद्वैतशब्दाद्वैतानामपि । सङ्ग्रहाभासोऽपि परसङ्ग्रहाभासापरसङ्ग्रहाभासभेदेन द्विविधः । तयोः क्रमेणोदाहरणमाह-यथेति । तत्र-सच्चिदानन्दस्वरूपं ब्रह्मैव परमार्थसत, तद्भिन्नं जगद् मिथ्यैवेत्येकान्तब्रह्माद्वैतवादि वेदान्तदर्शनं सङ्ग्रहाभासः । तन्मतेऽद्वितीयं सच्चिदानन्दस्वरूपं ब्रह्मैव वस्तु । आविद्यकं जगद् मिथ्यैव । अविद्या च अज्ञानमिति मायेति च गीयते । सत्त्वरजस्तमोगुणात्मिका च सा ज्ञानविरोधिनी भावात्मिका च । सा पुनः ब्रह्माश्रिता ब्रह्मविषयिणी चेत्येकं मतम् । यदुक्तं संक्षेपशारीरके "आश्रयत्वविषयत्वभागिनी, निविभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो, नाऽऽश्रयो भवति नाऽपि गोचरः ॥ बहु निगद्य किमत्र वदाम्यहं, शृणुत सङ्ग्रहमद्वयशासने । सकलवाङ्मनसाऽतिमता चितिः, सकलवाङ्मनसां व्यवहारभाक् ॥ " इति । जीवाश्रिता ब्रह्मविषयिणी अविद्येत्यपरं मतम् । तस्याश्चाऽऽवरणशक्तिर्विक्षेपशक्तिश्चेति शक्तिद्वयम् । तत्राऽऽवरणशक्तिद्विधा-असत्त्वापादकाभानापादकभेदात् । तत्र सदपि ब्रह्माऽऽसत्त्वापादिकया शक्त्याऽविद्ययाऽऽवृतं सद्
Page #249
--------------------------------------------------------------------------
________________ 218 सटीकजैनतर्कभाषायां 'astI'tyevamapi यद् न ज्ञायते तद् आद्यकृतम्, सा च शक्तिः परोक्षज्ञानेन नश्यति-ब्रह्मणः परोक्षज्ञाने सति 'अस्ति ब्रह्मेति प्रतिभासात् । परोक्षज्ञानेन ज्ञायमानमपि ब्रह्म यत् स्पष्टं न भाति तद् अभानापादकशक्तिकृत्यम्, यद्वशादनुमानादिना ज्ञातं तु ब्रह्म, तत् कीदृगिति स्फुटं न प्रतिभातीति । विक्षेपशक्तिः सर्जनशक्तिः, यद्वशादसदपि जगद् ब्रह्मणि कल्पितं भवति । / तत्र ब्रह्मविवाधिष्ठानमिति ब्रह्मविवर्त्त जगद् । विव्त्तो नाम विषमसत्ताककार्यापत्तिः । ब्रह्मणः सत्ता पारमार्थिकी-त्रिकालाबाध्यत्वाद् ब्रह्मणः । जगतस्तु सत्ता व्यावहारिकीब्रह्मसाक्षात्कारात् पूर्वमेव व्यवहारकाले तद् न बाध्यते इति । तत एवं ब्रह्मज्ञानातिरिक्तज्ञानाबाध्यत्वाद् व्यावहारिकस्य घटादेः प्रतिभासकालाबाध्यत्वेन प्रातिभासिकसतः शुक्तिरजतादेर्भेदः-तस्य व्यवहारकाले एव ब्रह्मज्ञानातिरिक्तेन 'नेदं रजत मिति ज्ञानेन बाधात् । एतेन वेदान्तदर्शने त्रिविधा सत्ता व्याख्याता-पारमार्थिकी, व्यावहारिकी, प्रातिभासिकी चेति । यद् यथा न भवति, तत् तथाऽवभासते इति विवर्त्तः पर्यवसितः । तेन ब्रह्मैव जगद्रूपेणाऽवभासते, न तु तद्व्यक्तिरिक्तं किमपि वस्तु समस्तीति । ___ अविद्यायास्तु परिणामरूपं जगत्-परिणामो नाम कारणसमसत्ताककार्यापत्तिः, अविद्याजगतोयोरपि व्यावहारिकत्वात् । अत एव ब्रह्मसाक्षात्कारानन्तरमविद्यालक्षणोपादानेन सहैव जगतो निवृत्तिरित्येवं दिशा ब्रह्माद्वैतवादः पल्लवितः । / तदेतन्मतं यथा न सम्भवति तथा श्रीहेमचन्द्रसूरिप्रभृतिभिर्दशितम् । उक्तं च श्रीहेमचन्द्रसूरिभिः "माया सती चेद् द्वयतत्त्वसिद्धिरथाऽसती हन्त ! कुतः प्रपञ्चः ? / मायैव चेदर्थसहा च तत् किं, माता च वन्ध्या च भवत्परेषाम् ? ॥ " इति । एवमेकान्तशब्दाद्वैतज्ञानाद्वैतादिवादा अपि परसङ्ग्रहाभासतयाऽवसेयाः । साङ्ख्यदर्शने पुनः महदादिविकृतिवातजनकाशेषशक्तिसमन्वितात् प्रधानादेव मूलप्रकृतेः कार्यभेदा जायन्ते । सर्वेषां च प्रकृतिलक्षणकारणात्मकत्वमिति प्रकृत्यात्मना सर्वेषां सङ्ग्रहात् सङ्ग्रहाभासत्वमस्य । प्रकृतिः सत्त्वरजस्तमसां साम्यावस्था । ततो महत्तत्त्वं बुद्ध्यपरनामकमाविर्भवति । सत्कार्यवादत्वादेतद्दर्शने पूर्वमसत आद्यक्षणसम्बन्धलक्षणोत्पत्तिर्न कस्याऽपि, किन्तु कारणात्मनाऽवस्थितस्य सामग्र्या आविर्भाव एव । ध्वंसोऽप्येतन्मते तिरोभाव एव, न तु सर्वथा विनाशः । महत्तत्त्वाच्चाऽहङ्कारः, तस्माच्च पञ्च शब्दस्पर्शरूपरसगन्धात्मकानि तन्मात्राणि, श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि, वाक्पाणिपादपायूपस्थानि पञ्च कर्मेन्द्रियाणि,
Page #250
--------------------------------------------------------------------------
________________ नयाभासाः 219 उभयात्मकं मन इत्येवमेकादशेन्द्रियाणि च जायन्ते । पञ्चभ्यः तन्मात्रेभ्यश्च शब्दादाकाशः, स्पर्शाद् वायुः, रूपात् तेजः, रसादापः, गन्धात् पृथिवीत्येवं पञ्चभूतानि जायन्ते । तदुक्तमीश्वरकृष्णेन "प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद् गणश्च षोडशकः । तस्मादपि षोडशकात्, पञ्चभ्यः पञ्च भूतानि ॥ " इति । पुरुषश्च प्रकृतिविकृतिभिन्नः । तदुक्तम् "मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो, न प्रकृतिर्नाऽपि विकृतिः पुरुषः ॥ " इति । उक्तपञ्चविंशतितत्त्वज्ञानाच्च मुक्तिरेतद्दर्शने । तदुक्तम् "पञ्चविंशतितत्त्वज्ञो, यत्र कुत्राऽऽश्रमे रतः । जटी मुण्डी शिखी वाऽपि, मुच्यते नाऽत्र संशयः ॥ " इति । असत्कार्यवादो नाऽनेनाऽभ्युपगतः । "असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत्कार्यम् ॥ " इत्यनया कारिकयोपदर्शिताद् हेतुकदम्बकात् सत्कार्यव्यवस्थानमित्यादिदिशा साङ्ख्यमतस्य प्रक्रियाऽवसेया । प्रकृतिविकृतिभावेन तत्त्वानां विभजनाद् व्यवहारनयाभासेऽपि साङ्ख्यदर्शनस्य प्रवेशमभिमन्यन्ते सूरयः । एतद्मतमपि मिथ्यात्वादेवाऽऽभासो ज्ञेयः । मिथ्यात्वं च विचारासहत्वात् । महदादीनां प्रधानात्मकत्वे-प्रधानस्वरूपं यथा प्रधानादव्यतिरिक्तं न प्रधानकार्य तथा कार्यत्वं न स्यात् कार्यकारणयोभिन्नलक्षणत्वात् । अत एव सर्वथा कार्यकारणयोरभेदमभ्युपगच्छन् साङ्ख्योऽन्येनोपहस्यते "यदेव दधि तत्क्षीरं, यत्क्षीरं तद् दधीति च । वदता विन्ध्यवासित्वं, ख्यापितं विन्ध्यवासिना ॥ " इत्येवंदिशा विचारासहत्वमस्य भावनीयम् । व्यवहाराभासं निरूपयति अपारमार्थिकद्रव्यपर्यायविभागाभिप्रायो व्यवहाराभासः । 1. यद् यस्य स्वरूपं भवति, तत्तस्य कार्य न भवति-यथा घटस्वरूपं न घटकार्यम् ।
Page #251
--------------------------------------------------------------------------
________________ 220 सटीकजैनतर्कभाषायां उदाहरति यथा चार्वाकदर्शनम् । चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिविभागं कल्पनारोपितत्वेनाऽपह्नुते, अविचारितरमणीयं भूतचतुष्टयप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयते इति । तत्रा' [ष्पारमार्थिकद्रव्यपर्यायविभागाभिप्रायत्वमुपपादयति- चार्वाको हीति । हि यतः । चार्वाकः=प्रत्यक्षैकप्रमाणाभ्युपगन्ता भूतचैतन्यवादी लोकायतिकः । प्रमाणप्रतिपन्नं= प्रत्यक्षादिप्रमाणसिद्धम् । 'अहं सुखी, अहं दुःखी 'त्यादि प्रत्यक्षमेव तावद् देहादिव्यतिरिक्तात्मद्रव्यलक्षणविषयमन्तरेण नोपपद्यते । अन्धकारादौ शरीरेण बाह्येन सहाऽऽलोकादिसापेक्षचक्षुरिन्द्रियस्य स्वविषयग्राहकस्य सन्निकर्षलक्षणव्यापाराभावेऽपि उपजायमानस्य 'अहं सुखी' त्यादि प्रत्यक्षस्य चाक्षुषत्वासम्भवाद्, मानसस्य तस्य बहिरिन्द्रियसहकारेण जायमानस्य बहिर्देहादिविषयकत्वासम्भवेऽन्तर्व्यवस्थितात्मविषयकत्वमेवाऽभ्युपगन्तव्यमित्येवंदिशाप्रत्यक्षप्रमाणसिद्धत्वमस्त्येवाऽऽत्मनः । अथापि तत्र प्रत्यक्षप्रमाणविषयत्वे विप्रतिपद्यते सः, तथापि इन्द्रियं-सकर्तृकंकरणत्वाद्-वास्यादिवदित्याद्यनुमानप्रमाणसिद्धत्वं भवत्येवाऽऽत्मनः । चेतनं कर्ता भवति, शरीरं च न चेतनम्, तस्य चैतन्ये बाल्ये विलोकितस्य स्थाविरे स्मरणं न स्यात् "नाऽन्यदृष्टं स्मरत्यन्यो, नैकं भूतभवत्क्रमात् । वासनासङ्क्रमो नाऽस्ति, न च गत्यन्तरं स्थिरे ॥ " इति वचनतः त्थाव्य्व्स्थापित्त्वात्। यतः उपचयापचयलक्षणविरुद्धधर्माध्यासेन न बालवृद्धाद्यवस्थशरीरयोरैक्यम् । भेदे चाऽन्यदृष्टस्याऽन्येन स्मरणं न भवतीति नियमेन बाल्यशरीरेणाऽन्येन दृष्टस्य स्थाविरशरीरेणाऽन्येन स्मरणासम्भवः । बाल्यशरीरगतसंस्कारलक्षणवासनागुणस्य स्थविरशरीरे गमनमपि वक्तुमनर्हं - द्रव्यमात्रवृत्तेः कर्मणो गुणेऽभावात् । पूर्वशरीरस्योत्तरशरीरं प्रति कारणत्वेन कारणगतवासनायाः कार्ये सङ्क्रमाभ्युपगमे वा मातृगतवासनाया अपि पुत्रे सङ्क्रमतो मात्रनुभूतस्याऽपि पुत्रेण स्मरणं स्यात् । क्षणभङ्गपक्षस्तु न सम्भवत्येव, येन शरीरसन्ताने पूर्वपूर्वशरीरेणाऽविरलक्रमेणोत्तरोत्तरविशिष्टशरीरोत्पत्तितो यत् स्मरणकुर्वद्रूपात्मकं शरीरं भवति तेन स्मरणं जायते इति कल्पनाऽपि स्यात् । उक्तदिशेन्द्रियाणामपि चैतन्यं न सम्भवति, तत्रापि चक्षुषा दृष्टस्य चक्षुर्विनाशे यत् स्मरणं भवति, तन्न भवेदिति बालाद्यवस्थानुगतस्याऽऽत्मन एव चैतन्यात् कर्तृत्वम् । एवं प्रवृति प्रति सामान्यत एवेष्टसाधनताज्ञानस्य कारणतया सद्योजातस्य बालस्य
Page #252
--------------------------------------------------------------------------
________________ नयाभासाः 221 स्तनपानप्रवृत्तिरपीष्टसाधनताज्ञानत एव । तदानीं च न तस्य तदनुभव इति तत्स्मरणं वाच्यम् । तच्च पूर्वानुभवजनितवासनाप्रभवमिति पूर्वजन्मनि तेनाऽनुभूतं दुग्धपानेष्टसाधनत्वमिदानीं स्मर्यते इत्येवं जन्मपरम्परानुगतानादिवासनाप्रवाहाकलितैकात्माऽनुमानप्रमाणसिद्धः । प्रत्यक्षेऽपि प्रामाण्यसिद्धिर्न स्वतः, किन्तु 'इदं प्रमाणं संवादिप्रवृत्तिजनकत्वाऽदित्याद्यनुमानत एवेति प्रत्यक्षप्रमाणमभ्युपगच्छन् चार्वाकः कथमनुमानप्रमाणं नाऽभ्युपगच्छेदिति । एवं शब्दोऽपि प्रमाणं तेन कक्षीकरणीयमेव, अन्यथा - पृथिव्यादिचतुष्टयमेव तत्त्वम्, प्रत्यक्षमेव प्रमाणम्, स्वर्गजनको धर्मो नरकजनकोऽधर्म इत्यादिप्रवादो मिथ्यैव, न कोऽपि परलोकादागतो येन श्रद्दधीमहि तद्वचनादस्ति परलोक इति, "यावज्जीवेत्, सुखं जीवेद्, ऋणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य, पुनरागमनं कुतः ॥ एतावानेव लोकोऽयं, यावानिन्द्रियगोचरः । भद्रे ! वृकपदं पश्य, यद् वदन्त्यबहुश्रुताः ॥ " इत्यादि स्वसिद्धान्तोद्गारोऽपि परप्रतिपत्त्यर्थं तस्य न भवेत् । आगमे चाऽऽत्मा प्रतिपादित एवेति शब्दप्रमाणसिद्धत्वमपि तस्येत्येवं जीवस्य प्रमाणप्रतिपन्नत्वे तद्रूपद्रव्यपर्यायादिविभागोऽपि प्रमाणप्रतिपन्न इत्यर्थः । जीवद्रव्येति । उपयोगलक्षणो जीवो, गुणपर्यायवत्त्वाद् द्रव्यम्, तस्य देवमनुष्यादयः पर्यायाः, ज्ञानलक्षणस्य चोपयोगस्य मतिज्ञानादयः पर्यायाः । आदिपदाद् धर्मास्तिकायो गतिलक्षणो द्रव्यम्, तस्य गतिपरिणामतोन्मुखजीवादिगत्युपष्टम्भन रूपतया परिणमनं पर्याय इत्यादेरुपग्रह इति वास्तविकम्, प्रविभागं विभजनम्, कल्पनारोपितत्वेन=कल्पना=असद्विकल्पः, तत्राऽऽरोपितः तत्रैव विषयतया व्यवस्थितः, न तु प्रमाणविषयोऽपीति कल्पनारोपितः, तत्त्वेन=कल्पनारोपितत्वेन काल्पनिकत्वाभ्युपगमेनेति यावत्, अपह्नुते अपलपति । अविचारितरमणीयमिति । यावद् विचारारूढं न भवति, तावदेव सुन्दरम्, सम्यग् - विचार्यमाणे तु विशीर्येतैवेतीदृशम्, भूतचतुष्टयप्रविभागमात्रं = पृथिवीजलतेजोवायुस्वरूपमेव तत्त्वम् । स्थूलेति । ब्राह्यप्रत्यक्षगोचरो यो लोकानां - पामरादिसाधारणलोकानाम्, न तु परीक्षकाणां, व्यवहारः=मम शरीरे सुखं दुःखम्, अहं गौरः श्यामः काणः कुब्ज इत्यादिः, तदनुयायितया=तदनुगामित्वेन, समर्थयते = व्यवस्थापयतीति । 1. गतिसहायकेत्यर्थः ।
Page #253
--------------------------------------------------------------------------
________________ 222 सटीकजैनतर्कभाषायां _ पर्यायार्थिकभासश्च ऋजुसूत्राभास-शब्दाभास-समभिरूढाभासइ-वम्भूताभासभेदेन चतुर्धा । तत्र ऋजुसूत्राभासं निरूपयति___ वर्तमानपर्यायाभ्युपगन्ता सर्वथा द्रव्यापलापी ऋजुसूत्राभासः । वर्तमानपर्यायाभ्युपगन्तृत्वं सतोऽपि ऋजुसूत्रनयस्येति तत्राऽतिव्याप्तिवारणाय सर्वथा द्रव्यापलापीति । सन्नयस्तु द्रव्यं नाऽपलपति, किन्तु तत्र गजनिमीलिकामवलम्बते । एवमपि प्राधान्येन द्रव्यानभ्युपगमात् तद्रूपेण द्रव्यापलापी सोऽपि भवत्येवेत्यत उक्तं-सर्वथेति । गौणतया द्रव्याभ्युपगन्तरि तत्र सर्वप्रकारेण द्रव्यानभ्युपगन्तृत्वलक्षणं सर्वथा द्रव्यापलापित्वं न । कस्येति उदाहरतियथा ताथागतं मतम् । / ताथागतं-बौद्धम् । तन्नये हि सर्व वस्तु क्षणिकम् । तत्र वर्तमानमात्रग्राहि प्रत्यक्षं प्रमाणम् । पूर्वापरक्षणसम्बन्धं स्वाविषयत्वादगृह्णता स्वविषयं मध्यमक्षणसत्त्वं गृह्णता च प्रत्यक्षेण क्षणमात्रस्थायित्वमेव वस्तूनां सिद्धिपद्धतिमेति । यद्यपि सदृशापरापरक्षणोत्पत्तिदोषाद् अन्त्यक्षणादर्शिनाम् 'इदं क्षणिक मितिनिश्चयात्मकसविकल्पप्रत्यक्षं न भवति, तथापि क्षणक्षयिस्वलक्षणात्मकवस्तुविषयकं निर्विकल्पप्रत्यक्षं वस्तुबलसमुद्भूतं क्षणिकतायां प्रमाणं स्यादेव । तेन च निर्विकल्पप्रत्यक्षेण-'क्षणिकोऽयमिति व्यवहारः, 'नाऽयं क्षणिक' इति विपर्ययस्य निरासश्च-न भवतीत्युक्तव्यवहृतये उक्तविपर्ययनिरासाय च 'यत् सत्-तत् क्षणिकंयथा जलधरः-सच्च zabdAdI'tyanumAnaM प्रवर्तते । सत्त्वं चाऽत्र लिङ्गमर्थक्रियाकारित्वम्, तच्च नित्यात् स्वव्यापकक्रमयोगपद्यव्यावृत्त्या व्यावृत्तं क्षणिकत्वेन नियतमिति भवति सत्त्वात् क्षणिकत्वानुमानम् । अत एव नित्यस्य द्रव्यरूपस्याऽभावात् क्षणिकालयविज्ञानसन्तानमेवाऽऽत्मस्थाने सौगतेनाऽभ्युपगम्यते । 'aha'miti ज्ञानमालयविज्ञानम् । 'अयं घटोऽयं पट' इत्यादिज्ञानं प्रवृत्तिविज्ञानम् । सुषुप्तावप्यालयविज्ञानधाराऽनुवर्तते, तत एव च सुप्तोत्थितस्य प्रथमं प्रवृत्तिविज्ञानं जायते, ततश्चोत्तरप्रवृत्तिविज्ञानमित्येवं क्रमेण प्रवृत्तिविज्ञानधाराप्रवृत्तिः । स्वप्रकाशरूपत्वं च ज्ञाने चेतनत्वम् । स्थिरात्मदर्शनं च तन्मते बन्धकारणम्, नैरात्म्यदर्शनं च मुक्तिकारणम् । रागादिक्लेशविनिर्मुक्तं चित्तमेव मुक्तिः । तदुक्तम् "चित्तमेव हि संसारो, रागादिक्लेशवासितम् । / तदेव तैर्विनिर्मुक्तं, भवान्तमिति कथ्यते ॥ " इत्येवंदिशा पल्लवितं तथागतमतमेकान्तपर्यायमात्रस्य द्रव्यं विनाकृतस्य मिथ्यात्वात्, तत्प्ररूपकत्वेन भवति ऋजुसूत्राभास इत्यर्थः ।
Page #254
--------------------------------------------------------------------------
________________ नयाभासाः 223 यथा च नैगमाभासे नैयायिकादिदर्शने एकान्तनित्यतयाऽभ्युपगते वस्तुनि स्वव्यापकक्रमयोगपद्यनिवृत्त्याऽर्थक्रियाकारित्वलक्षणसत्त्वस्य निवृत्तिः, तथा ऋजुसूत्राभासे बौद्धदर्शनेऽपि एकान्तक्षणिकतयाऽभिमते पदार्थे स्वव्यापकक्रमयोगपद्यनिवृत्त्या निवृत्तैवाऽर्थक्रियाकारितेति नैकान्तक्षणिकत्वेन सह सत्त्वस्याऽविनाभाव इति न तत एकान्तक्षणिकानुमानसम्भव इति नाऽनुमानं क्षणिकत्वे प्रमाणम् । __'यत्रैव जनयेदेनां, तत्रैवाऽस्य प्रमाणतेऽति वचनात् स्वानुरूपविकल्पजननद्वारैव निर्विकल्पप्रत्यक्षस्य प्रामाण्यं बौद्धेनेषितव्यम्, अन्यथा दानादिचित्तगतस्वर्गप्रापणशक्त्यादेरपि स्वसंवेदननिर्विकल्पप्रत्यक्षतः सिद्धिसम्भवात् तत्साधनार्थमनुमानप्रणयनं बौद्धस्य विफलमेव प्रसज्येत । न च क्षणिकत्वे विकल्पात्मकप्रत्यक्षमिति तन्निर्विकल्पकं न तत्र प्रमाणमिति प्रत्यक्षादपि न क्षणिकतैकान्तसिद्धिः । / प्रत्यभिज्ञा च सङ्कलनात्मकज्ञानलक्षणपरोक्षप्रमाणतया पूर्वमुपपादिता । पूर्वापरकालीनव्यक्त्यैक्यावगाहित्वेन स्थैर्यसाधकप्रत्यभिज्ञा बाधते चैकान्तक्षणिकत्वम् । लुनपुनर्जातकेशनखादिप्रत्यभिज्ञानस्य दीपकलिकैक्यावगाहिप्रत्यभिज्ञानस्य च बाधितविषयकत्वेनाऽप्रामाण्येऽपि, न तदृष्टान्तेन प्रत्यभिज्ञामात्रस्यैवाऽप्रामाण्यम्, तथा सति कस्यचिद् द्विचन्द्रादिप्रत्यक्षस्याऽप्रामाण्ये तज्जातीयतया प्रमाणत्वेनाऽभिमतप्रत्यक्षस्याऽप्यप्रामाण्यं प्रसज्येतेत्यतोऽपि न क्षणिकत्वम् । बन्धमोक्षसामानाधिकरण्यमपि तन्मते नोपपद्यते । न च सन्तानापेक्षया तदिति युक्तम्, सन्तानस्याऽपि क्षणिकत्वात् । अक्षणिकत्वे क्षणभङ्गैकान्तत्यागस्याऽऽवश्यकत्वेनाऽऽत्मैव बन्धमोक्षाधिकरणमस्तु, किं सन्तानकल्पनया ? आत्मन एव सन्तान इति नामकरणे पर्यवसितं विवादेन-स्थिरात्मद्रव्यस्य स्वहस्तितत्वात् । आत्मव्यतिरिक्तस्तु सन्तानः तन्मते न सम्भवत्यपिनिरन्वयविनष्टस्य पूर्वपूर्वविज्ञानक्षणादेरुत्तरोत्तरविज्ञानक्षणं प्रत्युपादानत्वासम्भवात् । अथैवमप्युपादानत्वे चैत्रविज्ञानक्षणं यथा पूर्ववर्ति तथा मैत्रादिसन्तानान्ततिविज्ञानक्षणमपि पूर्ववर्तीति पूर्ववर्तित्वाविशेषादन्यस्य कस्यचिद् विशेषस्योपदर्शयितुमशक्यत्वात् चैत्रविज्ञानसन्तानान्तर्वतिपूर्वविज्ञानमिव मैत्रादिविज्ञानसन्तानान्तर्वतिविज्ञानमप्युत्तरक्षणे जायमानचैत्रविज्ञानं प्रत्युपादानं स्यादिति चैत्रमैत्रादिविज्ञानसन्तानानां सङ्कीर्णता स्यादित्यादिदिशा विचारपदवीमानीतस्य बौद्धमतस्याऽप्यनुपपद्यमानत्वाद् न्यायादिदर्शनमिव तदर्शनमपि मिथ्यैवेति । साम्प्रताभासापरपर्यायं शब्दाभासं निरूपयति 1. द्रष्टव्योऽयं वादः स्याद्वादमञ्जर्यामन्ययोगव्यवच्छेदद्वात्रिंशिकास्थपञ्चमश्लोकविवरणे ।
Page #255
--------------------------------------------------------------------------
________________ 224 सटीकजैनतर्कभाषायां कालादिभेदेनाऽर्थभेदमेवाऽभ्युपगच्छन् शब्दाभासः / यथा-बभूव भवति भविष्यति सुमेरुरित्यादयः शब्दा-भिन्नमेवाऽर्थमभिदधति-भिन्नकालशब्दत्वात्ताक्सिद्धान्यशब्दवदिति / ___ अर्थभेदमेवेत्येवकारेणाऽर्थाभेदं सर्वथाऽनभ्युपगच्छतीत्यर्थो लभ्यते, तेन गौणतयाऽर्थाभेदमभ्युपगच्छति सति शब्दनयेऽतिव्याप्तेरिणम् / यथेति / बभूव सुमेरुः, भवति सुमेरुः, भविष्यति सुमेरुरित्येवमन्वयो बोध्यः / कालादीत्यत्राऽऽदिपदेन लिङ्गादीनां ग्रहणादत्राप्यादिपदेन-तटः तटी, करोति क्रियते कुम्भः, दाराः कलत्रमित्यादेरुपग्रहः / शब्दा इत्यन्तं पक्षनिर्देशः, भिन्नमेवाऽर्थमभिदधतीति साध्यनिर्देशः, भिन्नकालशब्दत्वादिति हेतुनिर्देशः / इदं च भिन्नलिङ्गशब्दत्वादेरुपलक्षणम् / ताहसिद्धेति / भिन्नार्थतया भिन्नकालशब्दतयोभयसम्प्रतिपन्नेत्यर्थः / समभिरूढनयाभासं निरूपयति पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणः समभिरूढाभासः / यथा-इन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा-भिन्नाभिधेया एव-भिन्नशब्दत्वात्-करिकुरङ्गशब्दवदिति / अभिधेयनानात्वमेवेत्येवकारोपादानप्रयोजनं सत्समभिरूढनयेऽतिव्याप्तिवारणम् / उदाहरति-यथेति / शब्दा इत्यन्तं पक्षनिर्देशः, भिन्नाभिधेया एवेति साध्यम्, भिन्नशब्दत्वादिति हेतुः, करिकुरङ्गशब्दवदिति दृष्टान्तवचनम् / एवम्भूतनयाभासं निरूपयति क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन् एवम्भूताभासः / यथाविशिष्टचेष्टाशून्यं घटाख्यं वस्तु-न घटशब्दवाच्यं-घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात्-पटवदिति / एतावता क्रियाविष्टमेव वस्तु शब्दवाच्यतयाऽभ्युबतीत्यायातमेव / क्रियानाविष्टंव्युत्पत्तिनिमित्तक्रियाशून्यम् / व्युत्पत्तिनिमित्तक्रियैव चाऽत्र प्रवृत्तिनिमित्तमिति सन्नयनिरूपणावसरे दर्शितमेव / उदाहरति-यथेति / विशिष्टेत्यादि पक्षः, न घटशब्दवाच्यमिति साध्यम्, घटशब्दप्रवृत्तिनिमित्तक्रियाशून्यत्वादिति हेतुः, पटवदिति निदर्शनम् / यावन्तः सन्तोऽर्थनयादयः पूर्वं निरूपिताः, तावन्तोऽर्थनयाभासादयोऽपि भवन्ति / तेषां क्रमेण स्वरूपाण्युपदर्शयति अर्थाभिधायी शब्दप्रतिक्षेपी अर्थनयाभासः / शब्दाभिधाय्यर्थप्रतिक्षेपी शब्द
Page #256
--------------------------------------------------------------------------
________________ 225 नयाभासाः नयाभासः / अर्पितमभिदधानोऽनर्पितं प्रतिक्षिपन् अर्पितनयाभासः / अनर्पितमभिदधदर्पितं प्रतिक्षिपन् अनर्पितनयाभासः / लोकव्यवहारमभ्युपगम्य तत्त्वप्रतिक्षेपी व्यवहाराभासः / तत्त्वमभ्युपगम्य व्यवहारप्रतिक्षेपी निश्चयाभासः / ज्ञानमभ्युपगम्य क्रियाप्रतिक्षेपी ज्ञाननयाभासः / क्रियामभ्युपगम्य ज्ञानप्रतिक्षेपी क्रियानयाभास इति / व्यक्तं सर्वम् / इति नयाभासनिरूपणम् / सन्नये नयाभासे च निरूपिते भेदान्तराभावाद् नयनिरूपणं परिपूर्णम् /
Page #257
--------------------------------------------------------------------------
________________ निक्षेपपरिच्छेदः नयनिरूपणानन्तरमवसरसङ्गत्या निक्षेपनिरूपणं प्रतिजानीतेनया निरूपिताः । अथ निक्षेपा निरूप्यन्ते । / प्रतिबन्धकविनिवृत्ताववश्यवक्तव्यत्वमवसरसङ्गतिः । प्रमाणनयनिक्षेपैरित्यनेन प्रमाणनयनिक्षेपा उद्दिष्टाः । तत्र प्रमाणानन्तरं नय उद्दिष्टो, नयानन्तरं निक्षेप उद्दिष्ट इति 'यथोद्देशं निर्देश' इति प्रमाणनिरूपणानन्तरं नयस्यैव जिज्ञासा समुल्लसति । यावद् नया न निरूपिता भवन्ति तावद् नयजिज्ञासा न शाम्यतीति साऽन्यनिरूपणप्रतिबन्धिका । नये च निरूपिते तादृशजिज्ञासाया उपशान्तौ तदनन्तरोपदिष्टे निक्षेपे जिज्ञासोपतिष्ठते इति तदुपशान्तये निक्षेपस्याऽवश्यवक्तव्यत्वमायातीति प्रतिबन्धजिज्ञासानिवृत्त्यवबोधनायोक्तं-नया निरूपिता इति । ___निवर्तनीयतया निक्षेपनिरूपणाङ्गनिक्षेपजिज्ञासासौलभ्यावेदनायोक्तम्-अथेति । नयनिरूपणानन्तरमिति तदर्थः । एतावतोत्तरकालीनकर्त्तव्यत्वप्रकारकज्ञानानुकूलव्यापार[विशेष्यक]लक्षणप्रतिज्ञाघटकोत्तरकालीनत्वमावेदितम् । निरूप्यन्ते इत्यत्र कर्माख्यातस्य कृतिविषयत्वलक्षणकर्मत्वमर्थः । कृतौ च ज्ञानानुकूलव्यापाररूपस्य निरूपणधात्वर्थस्याऽनुकूलत्वसम्बन्धेनाऽन्वयः । कृतिविषयत्वं च निक्षेपेषु न साक्षात्, किन्तु स्वप्रयोज्यव्यापारप्रयोज्यज्ञानविषयत्वद्वारैव । तदिदं विषयत्वमुद्देश्यत्वाख्यविषयत्वमुच्यते । तत्रापि मुख्यमुद्देश्यं ज्ञानमेव, तद्विषयत्वाद् निक्षेपेषूद्देश्यत्वमिति । व्यापारे तु कृतिसाध्ये विधेयत्वाख्यविषयत्वम्, तच्च 1. निक्षेपविषयकजिज्ञासाया निवर्त्तनाथ निक्षेपनिरूपणं भवति । अतो निक्षेपजिज्ञासा निवर्तनीयतया निक्षेपनिरूपणस्याऽङ्गं भवति । 2. यथा-'चैत्रेण तण्डुलः पच्यते' इत्यत्राऽऽख्यातस्य कृतिविषयत्वमर्थः । तच्च तण्डुलेऽन्वेति । 'पच्' धात्वर्थो विक्लित्तिः । तस्यामुद्देश्यताख्यविषयता । तामुद्दिश्य व्यापारो विधेयः, अतो व्यापारस्तदनुकूलत्वात् तत्प्रयोजक उच्यते । स चैत्रादिशरीरनिष्ठव्यापारः चैत्रनिष्ठकृतिसाध्यो भवतीति कृतौ व्यापारानुकूलत्वम् । अथ सा विक्लित्तिस्तण्डुलनिष्ठोद्देश्यते इति तण्डुले गौणी उद्देश्यताख्यविषयता । इयमेव परम्परया कृतिविषयता । अन्वयस्तु मुख्यां वा गौणीं वोद्देश्यताख्यकृतिविषयतामधिकृत्य वक्तुं शक्यते । मुख्या (=विक्लित्तिनिष्ठा) विवक्ष्यते चेत्-चैत्रनिष्ठकृतिप्रयोज्यव्यापारप्रयोज्यविक्लित्तिनिरूपिताधेयतावत्तण्डुलः । गौणी (-तण्डुलनिष्ठा) विवक्ष्यते चेद् विक्लित्त्यनुकूलव्यापारानुकूलचैत्रनिष्ठकृतिविषयतावत्तण्डुलः । तथैव 'निक्षेपा निरूप्यन्ते' इत्यत्र उद्देश्यताख्यकृतिविषयताद्वयं-मुख्या 'nirUp'dhAtvartha-ज्ञानानुकूलव्यापारस्थज्ञाने, तन्निरूपिता विषयता निक्षेपेषुः गौणी निक्षेपेषु (स्वप्रयोज्यव्यापारप्रयोज्यज्ञानविषयतारूपपरम्परासम्बन्धेन) / अन्वयोऽपि द्विधा 1. कृतिप्रयोज्यव्यापारप्रयोज्यज्ञानविषयतावन्निक्षेपाः 2. ज्ञानानुकूलव्यापारानुकूलकृतिविषयतावन्निक्षेपाः । एतत्सर्वमेवाऽत्र शब्दान्तरैः प्रदर्श्यते ।
Page #258
--------------------------------------------------------------------------
________________ निक्षेपनिरूपणम् 227 साध्यताशब्देनाऽपि गीयते इति कृतौ व्यापारानुकूलत्वप्रतीतौ 'तुल्यवित्तिवेद्यतया व्यापारेऽपि कृतिसाध्यत्वं प्रतीयते एव । अथवा कर्तृप्रत्ययस्थले आख्यातार्थस्य कृतेर्धात्वर्थविशेष्यतया भानम्, कर्मप्रत्ययस्थले तु आख्यातार्थस्य कृतेर्धात्वर्थविशेषणतया भानम्, 2धात्वर्थस्य तु विषयत्वलक्षणकर्मत्वेऽन्वयः, तस्य च प्रथमान्तनामार्थेऽन्वय इति भवत्युक्तवाक्यं 'कृतिसाध्यत्वलक्षणकर्त्तव्यत्वप्रकारकनिरूपणविशेष्यकज्ञानजनिकेऽतिप्रतिज्ञास्वरूपमित्यर्थः । निक्षेपसामान्यलक्षणमुपदर्शयति प्रकरणादिवशेनाऽप्रतिपत्त्यादिव्यवच्छेदक-यथास्थानविनियोगाय शब्दार्थरचनाविशेषा निक्षेपाः । अत्र शब्दार्थरचनाविशेषा इत्येतावन्मानं लक्षणम्, निक्षेपा इति लक्ष्यम् । निक्षिप्यन्ते अर्थविशेषस्वरूपबोधकतया स्थाप्यन्ते विरच्यन्ते इति भावव्युत्पत्त्या शब्दार्थरचनाविशेषस्यैव निक्षेपत्वावगतेः । प्रमीयते प्रकर्षेण वस्तु निर्णीयते इति भावव्युत्पत्त्या स्वपरव्यवसितिलक्षणप्रमारूपफलं प्रमाणम्, करणव्युत्पत्त्या तु स्वपरव्यवसितिकरणं प्रमाणम् । नीयन्ते प्राप्यन्ते इति नयाः, प्राप्तिश्च वस्त्वंशावधारणरूपैव फलम्, करणव्युत्पत्त्या च प्रापका नया:-तादृशावधारणजनकप्रमातृतात्पर्यविशेषाः, तदाकलिताः शब्दविशेषा उपचाराद् नयाः । ___ अनन्तधर्मात्मकवस्तुनिर्णयस्य प्रमाणेनैव जातत्वेऽपि, यथा परस्परविरुद्धानां धर्माणामेकर्मिणि समावेशासम्भवाद्, धर्मधर्मभावनिबन्धनतादात्म्यमप्येकत्र वस्तुनि दुर्घटमिति शङ्काशङ्कसमुद्धरणाय विरोधभञ्जकावच्छेदकभेदावगतये भवति तत्र नयापेक्षा, अन्यथाऽनन्तधर्मात्मकवस्तुनि निर्णीते तदेकदेशरूपाणां तत्तद्धर्माणां नयविषयाणामपि निर्णीतत्वादफलमेव नयकल्पनं प्रसज्येत । तथाऽनुयोगद्वारतया शब्दार्थरचनाविशेषलक्षणा निक्षेपा अपि साफल्यमञ्चन्ति, व्याख्येयग्रन्थान्तर्गतमङ्गलादिपदाद् नाममङ्गलादिलक्षणमङ्गलाद्यात्मकविशेष्यवस्तुस्वरूपविशेषनिर्णयस्य निक्षेपादेव भावात् । यथाहि सैन्धवपदस्य लवणेऽश्वे च शक्तियुत्पादिताऽस्ति । तत्र 'सैन्धवमानयेऽत्युक्तौ 1. ययोरर्थयोरन्यतरस्य ज्ञानं येन भवति तेनैव तदितरस्याऽपि ज्ञानमवश्यं भवति चेत् तौ अर्थो तुल्यवित्तिवेद्यौ । 2. कृतिः कर्तृनिष्ठा भवति, धात्वर्थः फलं च कर्मनिष्ठं भवति । कर्तृप्रत्ययस्थले यथा कृतेः प्राधान्याद् विशेष्यता, तथैव कर्मप्रत्ययस्थले धात्वर्थस्य प्राधान्याद् विशेष्यतेत्याशयः । उपरि दर्शितः प्रथमोऽन्वय एतदनुसारमेव । 3. 'निक्षेपान् nirUpayiSyAmI'tyAdipratijJAbhiruktAkArakaM ज्ञानं जन्यते इति प्रतिज्ञा ज्ञानजनिका । प्रतिज्ञास्वरूपमेव 'निक्षेपा निरूप्यन्ते' इति वाक्यम् । 4. परस्परविरुद्धानां धर्माणामेकत्र समावेशे यद्यपि विरोधः, तथापि स एकावच्छेदेन समावेशे एव, न त्ववच्छेदकभेदेन समावेशे इति विरोधबुद्धिभञ्जकावच्छेदकभेदज्ञानार्थं नयानामपेक्षा ।
Page #259
--------------------------------------------------------------------------
________________ 228 सटीकजैनतर्कभाषायां भोजनप्रकरणसहकाराद् लवणरूपार्थगतिः, यात्राप्रकरणसहकारादश्वविशेषरूपार्थगतिर्भवति । यदि तत्र कोशेन शक्तिर्युत्पादितैव न भवेत्, प्रकरणादयोऽपि किं कुर्युः ? सन्ति भोजनोपयोगिनो बहवो यात्रोपयोगिनश्चेति अप्रतिपत्तिरेव ततो वाक्याद् भवेद्, बहूनां वैमत्यं विप्रतिपत्तिआ, साधकबाधकप्रमाणाभावे संशयो वा स्यात् । कोशेन विशिष्याऽर्थद्वये शक्तौ व्युत्पादितायां सत्यां तु तत्र प्रकरणादिनाऽप्रतिपत्त्यादीनि निरस्याऽर्थविशेषावगतिर्भवति । तथा प्रकृतेऽपि सत्सु नामादिनिक्षेपेषु प्रकरणादिवशेनाऽप्रतिपत्त्यादीनि व्युदस्य नाममङ्गलस्योपयोगे मङ्गलपदेन नाममङ्गलस्य, एवं स्थापनामङ्गलाद्युपयोगे स्थापनामङ्गलादेः प्रतिपत्तिरिति तद्रूपयथास्थानविनियोगफलवत्त्वेन फलवन्तो निक्षेपा इत्याशयेन प्रकरणादिवशेनेत्याधुक्तम् । उक्ताशयस्फोरणायाऽऽहमङ्गलादिपदार्थनिक्षेपा नाममङ्गलादिविनियोगोपपत्तेश्च निक्षेपाणां फलवत्त्वम् । उक्तार्थे प्राचां सम्मतिमुपदर्शयतितदुक्तम्-"अप्रस्तुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच्च निक्षेपः फलवान् । " अप्रस्तुतार्थनिराकरणे प्रस्तुतार्थप्रकाशने च निक्षेपस्य प्रकरणादयः सहकारिणो भवन्तीति बोध्यम् । यद्यपि सत्सङ्ख्यादिकमप्यनुयोगाङ्गम्, तथापि विशेषणविशेष्यभावेन विशिष्टार्थगतौ तद् निबन्धनम् । निक्षेपास्तु अखण्डस्यैव विशेष्यस्वरूपविशेषस्याऽवगतौ निबन्धनम्, यतो न नामघो नामविशिष्टो घटः, किन्तु यस्य कस्यचिद् घट इति नाम क्रियते, स वस्तुविशेषोऽखण्ड एव नामघटः । एवं स्थापनाघयदयोऽपीति । __ शब्दार्थरचना चाऽत्र कर्मधारयसमासलक्षणैव । अन्यत्र कर्मधारयस्य विशेष्यपदार्थे विशेषणपदार्थाभेदबोधकत्वम्, प्रकृतस्य तु विशेषणविशेष्यपदाभ्यां सम्भूय विशेष्यस्वरूपविशेषावबोधकत्वम् । तथाऽत्र विशेषणवाचकपदं केवलान्वयितानवच्छेदकधर्मप्रवृत्तिनिमित्तकमेव-नाऽतो ज्ञेयघट इत्यादेनिक्षेपत्वम्, न वा ततो विशेष्यरूपविशेषस्याऽखण्डस्य प्रतीति:ज्ञेयत्वविशिष्टघटदेरेव विशेषणविशेष्यभावेन ततः प्रतीतेः । अत एव मृद्धटसुवर्णघटेत्यादेरपि न निक्षेपत्वमित्यपि बोध्यम् । 1. मङ्गलपदार्थनिक्षेपा इत्थम्-1. 'नाम च तन्मङ्गलं चेति व्युत्पत्तेः कस्यचित् पुंसः पदार्थस्य वा 'मङ्गल' इति नाम क्रियते तद, 'मङ्गल' इति वर्णावलीमात्रं वा नाममङ्गलमुच्यते । 'नाम्ना maGgala'miti व्युत्पत्तेर्मङ्गलनामवान् पदार्थो नाममङ्गलम् । 2. काष्ठादौ मङ्गलबुद्ध्या स्वस्तिकालेखनादि स्थापनामङ्गलम् । 3. स्वर्णमाल्येक्षुदध्यादि द्रव्याणि द्रव्यमङ्गलम् । 4. जिननमनादिकं भावमङ्गलम् । 2. निक्षेपे विशेष्यस्वरूपविशेषस्याऽखण्डस्य बोधकत्वमिति स्वीकारादेव ।
Page #260
--------------------------------------------------------------------------
________________ 229 निक्षेपविशेषनिरूपणम् निक्षेपान् विभजतेते च सामान्यतः चतुर्धा-नामस्थापनाद्रव्यभावभेदात् । नामनिक्षेप-स्थापनानिक्षेप-द्रव्यनिक्षेप-भावनिक्षेपभेदेन निक्षेपाः सामान्यतः चतुष्प्रकारा इत्य्र्थ्ः। नामनिक्षेपं निरूपयतितत्र प्रकृतार्थनिरपेक्षा नामार्थान्यतरपरिणतिर्नामनिक्षेपः । तत्र-नामनिक्षेपादिचतुर्विधनिक्षेपेषु । परिणतिरित्यन्तं लक्षणम्, नामनिक्षेप इति लक्ष्यम् । इन्द्रशब्दस्य प्रकृतोऽर्थः स्वर्गाधिपत्यादिगुणविशिष्टः सहस्राक्षः शचीपतियों वासवः, तद् नाऽपेक्षते इति प्रकृतार्थनिरपेक्षा । तत्सापेक्षत्वे नामेन्द्रो गोपालदारको वासववत् तत्पर्यायशक्रादिशब्दवाच्योऽपि भवेत्, स्वर्गाधिपत्यादिकमप्यनुभवेच्च । एवम्भूता या नामार्थान्यतरपरिणतिः । यद्यपि यस्य गोपालादारकस्येन्द्र इति नाम क्रियते तन्नाम-नामवतोरभेदोपचाराद् गोपालदारकात्मकार्यपरिणतिरेव नामेन्द्रः, तथापि तद्वाचकत्वाद् नाम्नोऽप्युचारतः परिणतिरित्येवं नामार्थान्यतरपरिणतिः सा नामनिक्षेप इत्यर्थः । उदाहरति यथा सङ्केतितमात्रेणाऽन्यार्थस्थितेनेन्द्रादिशब्देन वाच्यस्य गोपालदारकस्य शक्रादिपर्यायशब्दानभिधेया परिणतिरियमेव वा यथाऽन्यत्राऽवर्तमानेन यदृच्छाप्रवृत्तेन डित्थडवित्थादिशब्देन वाच्या । सङ्केतितमात्रेणेति । आधुनिकपित्रादिसङ्केतितत्वमात्रेणेत्यर्थः । मात्रपदेन वृद्धपरम्परागतसङ्केतितत्वस्य व्यवच्छेदः । सर्वे सर्वार्थवाचका-इत्यत्र इन्द्रपदस्य गोपालदारकेणाऽपि समं वाच्यवाचकभावसम्बन्धोऽस्त्येव, परं वृद्धपरम्परागतसङ्केताभिव्यक्त एव शाब्दबोधजनकतया शब्दार्थसम्बन्धः स नाऽन्यथेति तथाभूतविशिष्टवाच्यवाचकभावस्याऽपि व्यवच्छेदः स्म्भ्व्त्येव्। सङ्केतितमात्रेणेत्यस्य वाच्येत्यनेनाऽन्वयः । अन्यार्थस्थितेन-आदितात्पर्य 'तत्र प्रकृतार्थ0'-अत्र रत्नप्रभायामुद्धतः 'पज्जायाणभिधेयं0' इति भाष्यपाठः समस्ति । तदनन्तरमयं पाठः "यद्वस्तुनोऽभिधानं स्थितमन्यार्थे तदर्थनिरपेक्षम् । पर्यायानभिधेयं च नाम यादृच्छिकं च तथा ॥ " अस्या आर्याया व्याख्या अनुयोगद्वारटीकातः [pR0 11] अवसेया ।
Page #261
--------------------------------------------------------------------------
________________ सटीकजैनतर्कभाषायां गृहीतसङ्केतबलाद् गोपालदारकभिन्नवासवरूपार्थस्थितेन । यत एवाऽन्यार्थस्थितत्वमिन्द्रादिशब्दस्य, तत एव तेन सङ्केतितमात्रेण वाच्यस्य गोपालदारकस्य या परिणतिः सा शक्रादिपर्यायशब्दानभिधेया- तस्यां परिणताविन्द्रादिशब्दस्यैवाऽऽधुनिकसङ्केतो, न तु तत्समानार्थकस्याऽपि शक्रादिशब्दस्येति । एवम्भूता परिणतिर्नामनिक्षेपो नामेन्द्र इत्यर्थः । 230 अथवा यस्य शब्दस्य न पर्यायान्तरम्, नाऽपि कुत्राऽप्यर्थेऽनादितात्पर्यमूलकसङ्केतः, तस्याऽपि डित्थडवित्थादिशब्दस्य गोपालदारकेऽधुना सङ्केतः क्रियते, तत्सङ्केतमात्रेण डित्थडवित्थादिशब्देन वाच्यस्य गोपालदारकस्य परिणतिरपि नामनिक्षेपो नामडित्थो नामडवित्थ इत्याह- इयमेवेति । इयमेव-गोपालदारकस्य परिणतिरेवेत्यर्थः । वा= अथवा । यथेत्युपदर्शनार्थः । अन्यत्राऽवर्त्तमानेन = गोपालदारक भिन्नार्थे सङ्केतसम्बन्धेनाऽवर्त्तमानेन, यदृच्छाप्रवृत्तेन=अभिनवसङ्केतकर्तृपुरुषेच्छासम्भूतेन । गोपालदारकस्य या परिणतिः सा गोपालदारकात्मकपिण्डरूपार्थनिष्ठैव, न त्विन्द्रादिनामनिष्ठेत्येकमात्रनिष्ठत्वेऽप्यन्यतरनिष्ठत्वसम्भवेऽपि शब्दनिष्ठत्वस्याऽभावतः, तस्याऽन्यतरत्वेन सङ्ग्रहो निष्प्रयोजन एवेत्यत आह तत्त्वतोऽर्थनिष्ठा उपचारत: शब्दनिष्ठा च । तत्त्वतः=परमार्थतः । यतो विभिन्नावच्छेद्यमर्थनिष्ठत्वं शब्दनिष्ठत्वं चाऽतः शब्दार्थो - भयपरिणतिरित्यनुक्त्वा शब्दार्थान्यतरपरिणतिरित्येवमुक्तिरपि सुसङ्गतेति । यत एव किञ्चिन्नामापेक्षया यावद्द्रव्यभावित्वम्, किञ्चिन्नामापेक्षया चाऽयावद्द्रव्यभावित्वमप्यस्या उपपन्नमिति द्वैविध्यमप्याह मेर्वादिनामापेक्षया यावद्द्रव्यभाविनी, देवदत्तादिनामापेक्षया चाऽयावद्द्रव्यभाविनी । तृतीयप्रकारोऽपि नामनिक्षेपस्य भवति । उदाहरणमात्रोपदर्शनेन तत्स्वरूपमावेदयतियथा वा पुस्तकपत्रचित्रादिलिखिता वस्त्वभिधानभूतेन्द्रादिवर्णावली । एतावता नाम्नोऽपि नामनिक्षेपत्वम् । ततश्च प्रधानीभूते इन्द्रशब्दार्थे वासवे इन्द्र इति यद् नाम तदपि नामेन्द्रः, तस्य सहस्राक्षाकारावयवसन्निवेशः स्थापनेन्द्रः, तत्कारणीभूतपूर्वावस्थाकलितरूपो द्रव्येन्द्रः, वर्त्तमानस्वर्गाधिपत्यादिगुणभाक् पर्यायान्तरप्रतिपाद्यश्च भावेन्द्र इति निक्षेपचतुष्टयसमन्वय इति बोध्यम् । 1. 'इन्द्र इति लिखे' त्यादिषु इकारादिसमुदायस्येन्द्रपदवाच्यत्वात्तत्रापि नामनिक्षेपः । 2. अर्थाभिधानप्रत्ययाः तुल्यनामधेया इति वचनादेकशब्दवाच्यत्वेन शब्दार्थयोस्तादात्म्यमिति घट इति नामाऽपि
Page #262
--------------------------------------------------------------------------
________________ 231 निक्षेपविशेषनिरूपणम् नामनिक्षेपस्वरूपप्रतिपादप्रवणो विशेषावश्यकग्रन्थो यथा "पज्जायाणभिधेयं, ठिअमण्णत्थे तयत्थनिरवेक्खं । जाइच्छिअंच नाम, जावदव्वं च पाएण ॥ " (विशेषा0 25) व्याख्या-"यत् कस्मिंश्चिद् भृतकदारकादौ इन्द्राद्यभिधानं क्रियते तद् नाम भण्यते । कथम्भूत तदित्याह-पर्यायाणां-शक्रपुरन्दरपाकशासनशतमखहरिप्रभृतीनां समानार्थवाचकानां ध्वनीनाम्, अनभिधेयम् अवाच्यम् । नामवतः पिण्डस्य सम्बन्धी धर्मोऽयं नाम्न्युपचरितः, स हि नामवान् भृतकदारकादिपिण्ड: किलैकेन सङ्केतितमात्रेणेन्द्रादिशब्देनैवाऽभिधीयते, न तु शेषैः शक्रपुरन्दरपाकशासनादिशब्दैः । अतो नामयुक्तपिण्डगतधर्मो नाम्न्युपचरितः पर्यायानभिधेयमिति । "पुनरपि कथम्भूतं तन्नामेत्याह-ठिअमण्णत्थेत्ति । विवक्षितभृतकदारकादिपिण्डादन्यश्चाऽऽसावर्थश्चाऽन्यार्थो देवाधिपादिः, सद्भावतः तत्र यत् स्थितं, भृतकदारकादौ तु सङ्केतमात्रतयैव वर्त्तते, अथवा सद्भावतः स्थितमन्वर्थे अनुगतः सम्बद्धः परमैश्वर्यादिकोऽर्थो यत्र सोऽन्वर्थः शचीपत्यादिः, सद्भावतः तत्र स्थितम् । भृतकदारकादौ तर्हि कथं वर्तते ? इत्याहतदर्थनिरपेक्षम् । तस्येन्द्रादिनाम्नोऽर्थः तदर्थः परमैश्वर्यादिः, तस्य निरपेक्षं सङ्केतमात्रेणैव तदर्थशून्ये भृतकदारकादौ वर्तते इति पर्यायानभिधेयम्, स्थितमन्यार्थे अन्वर्थे वा तदर्थनिरपेक्षं यत् क्वचिद् भृतकदारकादौ इन्द्राद्यभिधानं क्रियते तद् नाम इतीह तात्पर्यार्थः । / ___"प्रकारान्तरेणाऽपि नाम्नः स्वरूपमाह-यादृच्छिकं चेति । इदमुक्तं भवति-न केवलमनन्तरोक्तम्, किन्त्वन्यत्राऽवर्त्तमानमपि यद् एवमेव यदृच्छया केनचिद् गोपालदारकादेरभिधानं क्रियते तदपि नाम, यथा डित्थो डवित्थ इत्यादि । ___ "इदश्चोभयरूपमपि कथम्भूतमित्याह-यावद्द्व्यं च प्रायेणेति । यावदेतद्वाच्यं द्रव्यमवतिष्ठते तावदिदं नामाऽप्यवतिष्ठते इति भावः । किं सर्वमपि ? नेत्याह-प्रायेणेति । मेरु-द्वीपसमुद्रादिकं नाम प्रभूतं यावद्रव्यभावि दृश्यते, किञ्चित्तु अन्यथाऽपि समीक्ष्यते-देवदत्तादिनामवाच्यानां द्रव्याणां विद्यमानानामपि अपरापरनामपरावर्तस्य लोके दर्शनात् । सिद्धान्तेऽपि यद् उक्तं-नाम आवकहियं ति, तत् प्रतिनियतजनपदादिसंज्ञामेवाऽङ्गीकृत्य, यथोत्तराः कुरव इत्यादि। घट एव । तुल्यपरिमाणत्वेन घटादिरूपार्थेन समं चित्रस्थघटादिवस्तुनोऽभेदेन घटाकारोऽपि घट एवमुख्यार्थस्याऽभावादेव तत्र 'pratikRti'vyapadezaH / परिणामपरिणामिभावसम्बन्धस्याऽत्यन्तभेदेऽनुपपन्नत्वेन मृत्पिण्डादिद्रव्यघटोऽपि घट एव । भावघटस्य तु घटत्वं निविवादमेवेति चत्वारोऽपि निक्षेपा नयसम्मताः ।
Page #263
--------------------------------------------------------------------------
________________ 232 सटीकजैनतर्कभाषायां "तदेवं प्रकारद्धयेन नाम्नः स्वरूपमत्रोक्तम् । एतच्च तृतीयप्रकारस्योपलक्षणम् । पुस्तकपत्रचित्रादिलिखितस्य वस्त्वभिधानभूतेन्द्रादिवर्णालीमात्रस्याऽप्यन्यत्र नाम्नत्वेनोक्तत्वादिति । " तत्त्वार्थटीकायामप्युपपादितो नामनिक्षेपः तद्ग्रन्थावलोकेन सुधीभिः परिशीलनीयः । स्थापनानिक्षेपं लक्षयति यत्तु वस्तु तदर्थवियुक्तं तदभिप्रायेण स्थाप्यते चित्रादौ तादृशाकारम्, अक्षादौ च निराकारम्, चित्राद्यपेक्षयेत्वरं नन्दीश्वरचैत्यप्रतिमाद्यपेक्षया च यावत्कथिकं स स्थापनानिक्षेपः । यथा जिनप्रतिमा स्थापनाजिनः, यथा चेन्द्रप्रतिमा स्थापनेन्द्रः । / अत्र-यत्तु वस्तु तदर्थवियुक्तं तदभिप्रायेण स्थाप्यते स इति लक्षणनिर्देशः, स्थापनानिक्षेप इति लक्ष्यनिर्देशः । चित्रादाविति विभागवचनम् । तत्र-चित्रादौ तादृशाकारमिति सद्भूतस्थापनानिक्षेपः, अक्षादौ 'निराकारमित्यसद्भूतस्थापनानिक्षेपः, चित्राद्यपेक्षयेत्वरमित्ययावत्कथिकस्थापनानिक्षेपः, नन्दीश्वरचैत्यप्रतिमाद्यपेक्षया च यावत्कथिकमिति याव्त्क्थिक्स्थाप्नानिक्स्सेप्ः। लक्षणवाक्येऽपि विभागवचनम् 'इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारिव्यवसायात्मकं pratyakSa'miti गौतमसूत्रे दृष्टम् । तत्र हि इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमिति लक्षणम्, प्रत्यक्षमिति लक्ष्यम् । तस्य निर्विकल्पकसविकल्पकप्रमाप्रत्यक्षभेदेन द्वैविध्योपदर्शकमव्यपदेश्यमव्यभिचारिव्यवसायात्मकमिति विवेकः । यत्तु-जिनप्रतिमालक्षणं वस्तु, तदर्थवियुक्तं जिनशब्दवाच्य-रागद्वेषादिरहितकेवलज्ञानादिगुणालङ्कृत-पुरुषधौरेयरूपार्थात्मकं न भवति, अथ च तदभिप्रायेणतथाविधपुरुषविशेषबोधकत्वेच्छया, स्थाप्यते अयं जिन इति निक्षिप्यते, स-जिनप्रतिमादिः, स्थापनानिक्षेपः-स्थापनाजिन इति तद् वस्तु । चित्रादौ-भित्त्यादिगतरेखोपरेखादिविरचनसञ्जातजिनशरीराद्याकारनिर्मितिविशेषादौ, तादृशाकारं-वस्तुभूतजिनशरीराकृतिसदृशाकृतिकम्, तदर्थवियुक्तं तदभिप्रायेण स्थाप्यते इत्यस्याऽत्र सम्बन्धः । एवमक्षादौ च निराकारमित्यादावग्रेऽपि सम्बन्धः । एतदसद्भूतस्थापनाकथनम् । इत्वरं-किञ्चित्कालानन्तरमपगमनस्वभावम् । यावत्कथिकं यावत्पूज्यपूजकादि1. निराकारम्-असमानाकारम् । यस्य वस्तुन आकारो न भवति तस्याऽपि स्थापना निराकारैवोच्यते । यथा पुस्त्क्लिखित्-इकारादिव्र्न्नाव्ली॥ 2. यावत्कथिकस्थापनास्थले ऽतिष्ठतीति स्थापनेऽत्येव व्युत्पत्तिः, न तु 'स्थाप्यते इति स्थापनेऽति-तस्याः शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावात् ।
Page #264
--------------------------------------------------------------------------
________________ 233 निक्षेपविशेषनिरूपणम् व्यवहारकालानुगामि । अन्यद् व्यक्तम् । ___उदाहरति-यथेति । उक्तमुदाहरणद्वयं सद्भूतस्थापनायाः । उपलक्षणं चैतदसद्भूतस्थापनोदाहरणस्याऽपि । द्रव्यनिक्षेपं निरूपयति भूतस्य भाविनो वा भावस्य कारणं यद् निक्षिप्यते स द्रव्यनिक्षेपः । यथाऽनुभूतेन्द्रपर्यायोऽनुभविष्यमाणेन्द्रपर्यायो वा इन्द्र्ः। .. अत्र स इत्यन्तं लक्षणवचनम्, द्रव्यनिक्षेप इति लक्ष्यवचनम् । भूतस्य-अतीतपर्यायस्य, भाविनः भविष्यत्पर्यायस्य, भावस्य-स्वर्गाधिपत्यादिधर्मालिङ्गितेन्द्रादिरूपार्थस्य, कारणं यद् जीवद्रव्यं पूर्वमिन्द्रोऽभूद्, भविष्यति वोत्तरकाले इन्द्रः, निक्षिप्यते अयमिन्द्र इत्येतद्रूपेण स्थाप्यते, स-जीवः, द्रव्यनिक्षेपः=द्रव्येन्द्रः । उदाहरति-यथेति । यः खलु जीवविशेषो देवेन्द्रो भूत्वा तद्योगजनककर्मपरिसमाप्तौ तच्छरीरं परित्यज्य मनुजयोनौ समुत्पन्नः, तदानीं मनुष्योऽपि सन् अनुभूतेन्द्रपर्यायः पूर्वमासादितेन्द्रपर्याय इति कृत्वा 'indro'ya'miti व्यपदिश्यते । यो वेदानी मनुजगतौ वर्तमानो जीव उत्तरकाले मनुजोपभोग्याखिलकर्मपरिशाटे मनुजतनुं विहाय देवेन्द्रपदोपभोग्यकर्मोदयकाले देवगतौ देवेन्द्रो भविष्यत्काले भविष्यति, स जीवोऽनुभविष्यमाणेन्द्रपर्यायः 'indro'ya'miti व्यपदिश्यते । तावुभौ, इन्द्रः-द्रव्येन्द्रः, द्रव्यनिक्षेप इत्यर्थः । कथमनयोरिन्द्रपर्यायाभावकाले इन्द्रपदव्यपदेश्यतेत्यपेक्षायां निदर्शनावष्टम्भतः तद्व्यवस्थामाह अनुभूतघृताधारत्वपर्यायेऽनुभविष्यमाणघृताधारत्वपर्याये च घृतघटव्यपदेशवत् तत्रेन्द्रशब्दव्यपदेशोपपत्तेः । / अनुभूतघृताधारत्वपर्याये-येन घटेन पूर्वं घृतधारणं कृतं तस्मिन्, अनुभविष्यमाणघृताधारत्वपर्याये-यश्च घट उत्तरकालं घृतधारणं करिष्यति तस्मिन् । तदुभयस्मिन् घटे घृतघटव्यपदेशव= लोके 'अयं घृतघट' इति व्यपदेशो यथा भवति तथा, तत्र-अनुभूतेन्द्रपर्यायेऽनुभविष्यमाणेन्द्रपर्याये च जीवे, इन्द्रशब्दव्यपदेशोपपत्तेः- 'अयमिन्द्र' इत्येवमिन्द्रशब्दप्रयोगस्य युक्तत्वात् । प्रकारान्तरेण द्रव्यनिक्षेपप्रवृत्तिमुपदर्शयति क्वचिदप्राधान्येऽपि द्रव्यनिक्षेप प्रवर्तते, यथाऽङ्गारमर्दको द्रव्याचार्यः, आचार्यगुणरहितत्वाद् अप्रधानाचार्य इत्यर्थः ।
Page #265
--------------------------------------------------------------------------
________________ 234 सटीकजैनतर्कभाषायां उदाहरति-यथेति । अङ्गारमर्दकः = अङ्गारमर्दकसंज्ञक आचार्यविशेषः 1 / तत्र द्रव्या चार्यत्वमुपपादयति-आचार्यगुणरहितत्वादिति । क्वचिदनुपयोगेऽपि, यथाऽनाभोगेनेहपरलोकाद्याशंसालक्षणेनाऽविधिना च भक्त्याऽपि क्रियमाणा जिनपूजादिक्रिया द्रव्यक्रियैव-अनुपयुक्तक्रियाया: साक्षाद् मोक्षाङ्गत्त्वाभावाद् । क्वचिदनुपयोगेऽपीत्यनन्तरं द्रव्यनिक्षेपः प्रवर्त्तते इत्यनुवर्त्तनीयम् । उदाहरतियथेति । अनाभोगेन=अन्यगतचित्तत्वादिना यथावदुपयोगशून्येन । अथवाऽनाभोगस्वरूपोपदर्शकमेव इहलोकपरलोकाद्याशंसालक्षणेनेति । यदि पूजाविधायकागमार्थोपयोगो भवेत् तदा तत्रेहलोकाद्याशंसा प्रतिषिद्धेति तदाशंसया जिनपूजां नैव कुर्यादिति तदाशंसा चिह्न - मागमार्थानुपयोगस्य । अप्राधान्यादेवाऽत्राऽपि द्रव्यत्वमित्याह- अनुपयुक्तक्रियाया इति । साक्षादित्युपादानात् परम्परया मोक्षाङ्गत्वमनुपयुक्तक्रियाया अप्यस्तीति लब्धमेव स्पष्टप्रतिपत्तये आह भक्त्याऽविधिनाऽपि क्रियमाणा सा पारम्पर्येण मोक्षाङ्गत्त्वापेक्षया द्रव्यतामश्नुतेभक्तिगुणेनाऽविधिदोषस्य निरनुबन्धीकृतत्वादित्याचार्याः । सा- जिनपूजादिक्रिया । ननु विध्यभावे सति कथं परम्परया ततः फलमित्यत आहभक्तिगुणेनेति । भक्त्यभावविशिष्टाविधेरेव कार्यप्रतिबन्धकत्वम्, तदभावस्य च कारणत्वमित्यभिसन्धिः । निरनुबन्धित्वम्-अङ्गवैगुण्यप्रयुक्तजिनपूजागतस्वस्वकार्यानर्जकत्वापादनलक्षणकार्यासाम्मुख्यम् । आचार्याः-जैनाचार्याः । अनुपयोगे द्रव्यत्वं विशेषावश्यके ऽपि प्रतिपादितम् । तथा च तद्ग्रन्थः-"योऽनुपयुक्तो जिनप्रणीतां मङ्गलरूपां प्रत्युपेक्षणादिक्रियां करोति स नोआगमतो ज्ञशरीरभव्यशरीरातिरिक्तं द्रव्यमङ्गलम् । उपयोगरूपोऽत्राऽऽगमो नाऽस्तीति नोआगमतो, ज्ञशरीरभव्यशरीरयोर्ज्ञानापेक्षा द्रव्यमङ्गलता, अत्र तु क्रियापेक्षा, अतः तद्व्यतिरिक्तत्वम्, अनुपयुक्तस्य क्रियाकरणात्तु द्रव्यमङ्गलता भावनीया । उपयुक्तस्य तु क्रिया यदि गृह्येत तदा भावमङ्गलतैव स्यादिति भावः " (विशेषा0 bR0 46 ) इति । भावनिक्षेपं निरूपयति 'क्वचिदनुपयोगेऽपि ' - अत्र रत्नप्रभायामुल्लिखितो ऽयोऽनुप0' इति भाष्यपाठः समस्ति । 1. अस्याऽऽचार्यास्य वृत्तान्त उपदेशमाला ( गाथा 168 ) टीकातोऽवगन्तव्यः ।
Page #266
--------------------------------------------------------------------------
________________ निक्षेपविशेषनिरूपणम् . 235 विवक्षितक्रियानुभूतिविशिष्टं स्वतत्त्वं यद् निक्षिप्यते स भावनिक्षेपः । यथा इन्दनक्रियापरिणतो भावेन्द्र इति । अत्र सेत्यन्तं लक्षणम्, भावनिक्षेप इति लक्ष्यम् । विवक्षिता = वक्तुर्विवक्षिता या इन्दनादिलक्षणा क्रिया, तस्या अनुभवनम् = अनुभूतिः, तया विशिष्टं युक्तं विवक्षितक्रियानुभूतिविशिष्टम् स्वतत्त्वम् - इन्द्रादिस्वरूपवस्तुतत्त्वम्, इन्द्रादिशब्देन स्वर्गाधिपत्यादिलक्षणैश्वर्याद्यभिधानात्, तस्य तत्र घटनाद् भवति तदेवेन्द्रादिशब्दस्य वाच्यतत्त्वं पारमार्थिकपदार्थः, एवम्भूतं यद् निक्षिप्यते = ' अयमिन्द्र' इत्येवंरूपेणेन्द्रादिशब्दवाच्यतया स्थाप्यते स इन्द्रादिर्भावनिक्षेपो भावेन्द्र इत्यर्थः । उदाहरति यथेति । ननु भवनं=विवक्षितक्रियानुभूतिविशिष्टतया परिणमनं भाव इति व्युत्पत्तिः परमार्थतः शब्दवाच्यं घटते इति तत्र भावनिक्षेपो नाम एको निक्षेपोऽस्तु तद्भिन्नेषु तु नामादिषु त्रिषु निक्षेपेषु भाववियुतेषु परस्परार्थानुगतिमत्सु विरुद्धधर्माध्यासाभावादैक्यमेव युक्तमिति द्विधैव निक्षेपविभजनं युक्तं न चतुर्धेति परः प्रत्यवतिष्ठते ननु भाववर्जितानां नामादीनां कः प्रतिविशेषः ? - त्रिष्वपि वृत्त्यविशेषात् । तथाहि-नाम तावद् नामवति पदार्थे स्थापनायां द्रव्ये चाऽविशेषेण वर्त्तते । भावार्थशून्यत्वं स्थापनारूपमपि त्रिष्वपि समानं त्रिष्वपि भावस्याऽभावात् । द्रव्यमपि नामस्थापनाद्रव्येषु वर्त्तते एव- द्रव्यस्यैव नामस्थापनाकरणात्, द्रव्यस्य द्रव्ये सुतरां वृत्तेश्चेति विरुद्धधर्माध्यासाभावाद् नैषां भेदो युक्त इति चेत्, नामादीनामित्यत्रादिपदात् स्थापनाद्रव्ययोः परिग्रहः । प्रतिविशेषः = भेदः । त्रिष्वपि = 'विवक्षित' 44 'भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वै समाख्यातः । सर्वज्ञैरिन्द्रादिवदिहेन्दनादिक्रियाऽनुभवात् ॥ " इति । "अत्रायमर्थः - भवनं विवक्षितरूपेण परिणमनं भावः, अथवा भवति विवक्षितरूपेण संपद्यत इति भावः । कः पुनरयम् ? इत्याह- वक्तुर्विवक्षिता इन्दन - ज्वलन-जीवनादिका या क्रिया तस्या अनुभूतिरनुभवनं तया युक्तो विवक्षितक्रियानुभूतियुक्तः, सर्वज्ञैः समाख्यातः । क इव ?, इत्याह-इन्द्रादिवत् स्वर्गाधिपादिवत्, आदिशब्दाज्ज्वलन - जीवादिपरिग्रहः । सोऽपि कथं भावः ? इत्याह-इन्दनादिक्रियानुभवात् इति, आदिशब्देन ज्वलन - जीवादिक्रियास्वीकारः, विवक्षितेन्दनादिक्रियान्वितो लोके प्रसिद्धः पारमार्थिकपदार्थो भाव उच्यते । " विशेषा0 bR0 gA0 49 / 1. अनुभूयमानपर्याययुक्तं वस्तुस्वरूपं यदा प्रतिपाद्यते तदा भावनिक्षेप इति भावः ।
Page #267
--------------------------------------------------------------------------
________________ 236 सटीकजैनतर्कभाषायां नामस्थापनाद्रव्येषु वृत्त्यविशेषात् सङ्केतविशेषवृत्तेः प्रवर्तनस्य साधारण्यात् । ___ वृत्त्यविशेषमेवोपपादयति-तथाहीति । तत्र प्रथमं नामनिक्षेपस्य वृत्त्यविशेषं दर्शयतिनामेति । तावदिति वाक्यालङ्कारे । वर्त्तते-प्रवर्तते-इन्द्रनाम्ना नामेन्द्रस्थापनेन्द्रद्रव्येन्द्राणां त्रयाणामपि व्यपदेशात् । यद्यपि भावेन्द्रस्याऽपि तेन व्यपदेशः, तथापीन्दनादिक्रियानुभूतियुक्तत्वस्याऽन्यत्राऽवर्तमानस्य तत्रैव भावतो, नामादितो वैलक्षण्यस्य योगादस्तु पृथक्त्वमित्यभिसन्धिः । स्थापनायाः त्रिषु नामादिष्वविशेषवृत्ति दर्शयति-भावार्थेति । भावस्यभावार्थस्य । द्रव्यनिक्षेपस्य त्रिष्वविशेषवृत्तिमुपदर्शयति-द्रव्यमपीति । कथं वर्त्तते इत्यपेक्षायामाह-द्रव्यस्यैवेति । तथा चैकेन नामनिक्षेपेण स्थापनानिक्षेपेण द्रव्यनिक्षेपेण वा त्रयाणां निक्षेपाणां विरुद्धधर्माध्यासाभावतः सङ्ग्रहसम्भवाद् निक्षेपद्वयमेव वक्तव्यम्, न निक्षेपचतुष्टयमिति प्रश्नयिता स्वपक्षमुपसंहरति-इति विरुद्धेति । एषां नामस्थापनाद्रव्याणाम् । / 'अणुरपि विशेषः [भेद ?]प्रतिपत्तिकर' इति न्यायाद् भावार्थशून्यत्वरूपधर्मेण त्रयाणामविशेषेऽपि रूपान्तरेणाऽन्योन्यव्यावृत्तेनाऽसाधारणेन त्रयाणां भेदसम्भवात् चतुर्धा विभजनं युक्तमेवेति समाधत्ते __na, अनेन रूपेण विरुद्धधर्माध्यासाभावेऽपि, रूपान्तरेण विरुद्धधर्माध्यासात् तद्भेदोपपत्तेः । तथाहि-नामद्रव्याभ्यां स्थापना तावदाकाराभिप्रायबुद्धिक्रियाफलदर्शनाद् भिद्यते । यथा हि स्थापनेन्द्रे लोचनसहस्राद्याकारः, स्थापनाकर्तुश्च सद्भूतेन्द्राभिप्रायो, द्रष्टश्च तदाकारदर्शनादिन्द्रादिबुद्धिः, भक्तिपरिणतबुद्धीनां नमस्करणादिक्रिया, तत्फलं च पुत्रोत्पत्त्यादिकं संवीक्ष्यते, न तथा नामेन्द्रे द्रव्येन्द्रे चेति ताभ्यां तस्य भेद्ः॥ अनेन रूपेण-भावार्थशून्यत्वादिना, रूपान्तरेण=अनन्तरवक्ष्यमाणधर्मेण, तद्भेदोपपत्ते:-नामादित्रयभेदसम्भवात् । नामादित्रयाणां भेदमेव भावयति-तथाहीति । 'स्थापना-नामद्रव्येन्द्राभ्यां भिद्यतेआकाराभिप्रायबुद्धिक्रियाफलदर्शनाऽदिति योजनयाऽत्राऽनुमानप्रयोगः स्पष्टं प्रतिभासते । आकारश्चाऽभिप्रायश्च बुद्धिश्च क्रिया च फलं चेत्याकाराभिप्रायबुद्धिक्रियाफलानि, तेषां दर्शनादित्ययं हेतुः स्थापनायां वर्तते, नामद्रव्ययोश्च न वर्तते इति भवति विरुद्धधर्मस्वरूपत्वाद् भेदलक्षणसाध्याविनाभूत इत्युपपादयितुमाकारादीनां स्थापनायां सत्त्वं नामद्रव्ययोश्चाऽसत्त्वमुपदर्शयति-यथाहीति । तदाकारदर्शनात्-प्रतिमागतस्य लोचनसहस्रादिविरचनाविशेषलक्षणमुख्येन्द्रशरीरसंस्थानसदृशसंस्थानदर्शनात् । तत्फलं च-नमस्करणक्रियाफलं च । जिनप्रति
Page #268
--------------------------------------------------------------------------
________________ 237 निक्षेपचतुष्टयव्यवस्थापनम् बिम्बपूजनफलं तु "अभ्यर्चनादर्हतां, मनःप्रसादस्ततः समाधिश्च । तस्मादपि निःश्रेयसमतो हि तत्पूजनं न्याय्यम् ॥ " इति तत्त्वार्थाधिगमभाष्यकारिकायां (का.1/8) परम्परया मुक्तिरुपदिष्टा । न तथेति । दर्शिताकारादिकं नामेन्द्रे द्रव्येन्द्रे च न संवीक्ष्यते इत्यर्थः । ताभ्यां नामेन्द्रद्रव्येन्द्राभ्याम्, तस्य स्थापनेन्द्रस्य भेदः । / द्रव्यमपि भावपरिणामिकारणत्वाद् नामस्थापनाभ्यां भिद्यते । यथा ह्यनुपयुक्तो वक्ता द्रव्यम्, उपयुक्तत्वकाले उपयोगलक्षणस्य भावस्य कारणं भवति, यथा वा साधुजीवो द्रव्येन्द्रः सद्भावेन्द्ररूपायाः परिणतेः, न तथा नामस्थापनेन्द्राविति । द्रव्यं-नामस्थापनाभ्यां भिद्यते-भावपरिणामिकारणत्वादित्यनुमानप्रयोगोऽत्र स्पष्टं प्रतिभासते । उक्तहेतोः द्रव्ये सत्त्वं नामस्थापनयोरसत्त्वमिति भवति भेदनियतत्वमित्युपपादयति-यथेति । पूर्वं योऽनुपयुक्तो वक्ता स एवोत्तरकाले उपयुक्तः तादृशेनोपयोगात्मना परिणतो भवतीत्युपयोगपरिणामलक्षणभावकारणत्वाद् द्रव्यमिति । एवमिदानी यो जीवः साधुपर्यायमनुभवति स प्रेत्य देवेन्द्रो भविष्यति तत उत्तरकालभावि-सद्भावदेवेन्द्रपरिणते: कारणत्वाद् द्रव्येन्द्र इत्यर्थः । न तथेति । नामेन्द्रः स्थापनेन्द्रश्च न सद्भावेन्द्ररूपपरिणते: कारणमिति न तयोर्भावपरिणामकारणत्वमिति वैधाद् द्रव्यं नामस्थापनाभ्यां भिन्नमित्यर्थः । स्थापनाद्रव्यगतौ विभिन्नौ यौ धौं अनन्तरमुपदर्शितौ, तच्छून्यत्वरूपधर्मवत्त्वाद् नामाऽपि स्थापनाद्रव्याभ्यां भिद्यते इत्याह नामाऽपि स्थापनाद्रव्याभ्यामुक्तवैधादेव भिद्यते इति । दृष्टान्तावष्टम्भेन नामस्थापनादीनां भेदाभेदावुपदर्शयति दुग्धतक्रादीनां श्वेतत्वादिनाऽभेदेऽपि माधुर्यादिना भेदवद् नामादीनां केनचिद्रूपेणाऽभेदेऽपि रूपान्तरेण भेद इति स्थितम् । तथा च स्याद्वादोऽत्रापि पदमादधातीति हृदयम् । भावेन्द्रस्य स्वर्गपालनादिकं यत् कार्य तद् नामेन्द्रो गोपालदारकादिः, स्थापनेन्द्र इन्द्रप्रतिमादिः, द्रव्येन्द्रः साधुजीवादिर्वा न कर्तुं समर्थ इति प्रतिनियतार्थक्रियाकारित्वाद् भावेन्द्र एव वस्तु, न तु नामेन्द्रादिरिति तदर्थशून्यैर्नामादिनिक्षेपैरलमिति शङ्कते... ननु भाव एव वस्तु, किं तदर्थशून्यैर्नामादिभिरिति चेत्, तदर्थशून्यैः=भावार्थरहितैः ।
Page #269
--------------------------------------------------------------------------
________________ 238 सटीकजैनतर्कभाषायां इन्द्रशब्दार्थो हीन्द्रवद् नामतदाकारतत्कारणचतुष्टयात्मको वस्त्वेवेति भावेन्द्रवद् नामादीनामपि वस्तुपर्यायत्वमविशिष्टमेव । उक्तचतुष्टयान्यतमस्य यत् कार्यं तद् इन्द्रशब्दार्थकार्य भवत्येवेति सामान्यत इन्द्रकार्यकारित्वं सर्वेषामविशिष्टमेव, यथाऽनन्तधर्मात्मके वस्तुनि प्रत्येकधर्मस्य यत् कार्यं तदपि वस्तुकार्यं भवत्येव, अन्यथा तदात्मकत्वमेव वस्तुनो न स्यादित्याशयेन समाधत्ते . .. न, नामादीनामपि वस्तुपर्यायत्वेन सामान्यतो भावत्वानतिक्रमात्, अविशिष्टे इन्द्रवस्तुन्युच्चरिते नामादिभेदचतुष्टयपरामर्शनात् प्रकरणादिनैव विशेषपर्यवसानात् । 'इन्द्रोऽत्र वर्तते, indro'stI'tyevaM नामादिरहितकेवलेन्द्रशब्दोच्चारणेऽविशेषेण नामेन्द्रादिचतुष्टयस्याऽप्यवबोधात्, देवानां परिगणनानामवसर इति प्रकरणपरिस्फूत्तौं भावेन्द्रस्य, गोपालदारकादिसम्मेलनादिप्रकरणे नामेन्द्रस्य, देवकुलादौ स्थापनेन्द्रस्य, 'अयमेतत्तपःप्रभावाद् धरणो भविष्यति, ayametadupAsanayandrapadamalaGkariSyatI'tyAdi तपोमाहात्म्यवर्णनप्रसङ्गे द्रव्येन्द्रस्य च विशेषतोऽवबोधात्, विशेषावगमकप्रकरणाद्यभावे च विशेषत एकैकमात्रप्रतीतेरभावादित्याह-अविशिष्ट इति । परामर्शनाद-निश्चयात्मकग्रहणं परामर्शनम्, तद्भावाद् । परामर्शदर्शनादिति पाठस्तु समीचीनः । तथा सत्युक्तपरामर्शस्याऽनुभूयमानत्वलाभेन तथाविधपरामर्शो न भवतीति वक्तुमशक्यम्-अनुभूयमानस्याऽपलापासम्भवात् । तथा सति ततो भावेन्द्रादिविशेषप्रतिपत्ति न भवेदेवेत्यत आह-प्रकरणादिनैवेति । प्रकारान्तरेण नामादीनां सफलत्वमुपदर्शयति भावाङ्गत्वेनैव वा नामादीनामुपयोगः-जिननाम-जिनस्थापना-परिनिर्वृतमुनिदेहदर्शनाद् भावोल्लासानुभवात् । वा-अथवा । भावाङ्गत्वमेवैकं कथमित्यपेक्षायामाह-जिनेति । यत्र कुत्रचित् पुरुषादौ सङ्केतितं जिननाम श्रुत्वाऽपि रागद्वेषाद्यान्तराशेषशत्रून् हतवति भावजिने स्मृतिमारूढे सति भावोल्लासस्य भक्त्युद्रेकस्य श्रोतृगतस्याऽनुभवाद्-अनुभूयमानत्वात्; एवं सर्वथा रागद्वेषादिराहित्यानुमापकलिङ्गविशेषालिङ्गितां जिनप्रतिमां साक्षात् पुरतः पश्यतो भव्यस्य 'अहमप्येवम्भूतः कदा स्याऽमित्येवमाशंसालक्षणतद्गुणैकतानतास्वभावात्मकभावोल्लासाविर्भावस्याऽनुभूयमानत्वात्, परिनिर्वृतस्य निर्वाणं प्राप्तस्य कालधर्ममुपागतस्य वा मुनेः सम्यक्चारित्रवत: साधोत्र्यिआदिभवैरेव जिनभावमासादयिष्यतो द्रव्यजिनस्य देहदर्शनाद् द्रष्टव्यस्य भावविशेषोल्लासस्याऽनुभूयमानत्वाच्च नामादित्रयाणां भावाङ्गत्वेनोपयोग एव, न निरुपयोगत्वमित्यर्थः ।
Page #270
--------------------------------------------------------------------------
________________ निक्षेपचतुष्टयव्यवस्थापनम् 239 नन्वेवं नामादीनां सर्वेषां वस्तुपर्यायत्वेन भावत्वानतिक्रमे भावाङ्गत्वे च किमिति दैवाद् नगरसमीपं समुपागतवति भावजिनेन्द्रे महनीयचरितानामपि लोके पूजाधतिशयाद्याकलितानां राज्ञां सामात्यानां सपरिच्छदानां ससामन्तानामहमहमिकया भक्तिभरनिर्भरण समहोत्सवं नमनादिक्रियाविधानार्थं झटित्येव तत्समीपमुपसर्पणम्, न तु जिनादिनाम्नि श्रुते, जिनादिप्रतिबिम्बे स्वप्रासादसमीपवर्तिप्रासादव्यवस्थिते, द्रव्यजिने वा मुनिप्रकाण्डे वा नगरान्तःप्रविष्टे इत्यतो वक्तव्यः कश्चित् प्रतिविशेषो नामादित्रयसद्भावे इत्यत आह केवलं नामादित्रयं भावोल्लासेऽनैकान्तिकमात्यन्तिकं च कारणमिति ऐकान्तिकात्यन्तिकस्य भावस्याऽभ्यर्हितत्वमनुमन्यन्ते प्रवचनवृद्धाः । केवलमिति । एतावन्मात्र, पदानन्तरमेवा(यद् अनन्तरमेवा?)'भिधीयते तदित्यर्थः । अनैकान्तिकमिति । एकान्तो नियमः, तद्वदैकान्तिकम्, न ऐकान्तिकमनैकान्तिकम् । नामादित्रयान्यतमसद्भावे कदाचिद् भवति भावोल्लासः, कदाचिद् न भवत्यपीति व्यभिचारीत्यर्थः । अनात्यन्तिकमिति । अत्यन्तम् अतिशयेनाऽतिप्रकृष्टमन्यातिशायिकार्यं विदधातीत्यात्यन्तिकम्, तथा यद् न भवति तद् अनात्यन्तिकम् । भावजिनाद् यादृशः प्रकृष्टतमो भावोल्लासो भवति, न तादृशो भावोल्लासो जिननामादित इति नामादिकं भावोल्लासेऽनैकान्तिकमनात्यन्तिकं च कारणम् । भावजिनस्तु भावोल्लासे ऐकान्तिकमात्यन्तिकं च कारणमतः तेभ्योऽभ्यर्हितः स इत्येवं प्रतिविशेष इत्याः-ऐकान्त्केति। नैतत् स्वानुभवसंवेद्यमेव, विशेषावश्यककारादयः पूज्या अप्येनमर्थमित्थमुशन्तीत्याहानुमन्यन्ते इति । भावातिरिक्तगतानामपि नामादीनामुक्तदिशाऽस्त्येवोपयोगो वस्तुपर्यायत्वाद् भावाङ्गत्वाच्चेत्येतावताऽभिहितम् । अथैकवस्तुगतानां नामादीनां त्रयाणां भावाविनाभूतत्वाद् वस्तुत्वमुपपादयति एतच्च भिन्नवस्तुगतनामाद्यपेक्षयोक्तम्, अभिन्नवस्तुगतानां तु नामादीनां भावाविनाभूतत्वादेव वस्तुत्वम्- -..-. नामस्थापनाद्रव्याणामनुक्रमेण भावाविनाभूतत्वं भावयति सर्वस्य वस्तुनः स्वाभिधानस्य नामरूपत्वात्, स्वाकारस्य स्थापनारूपत्वात्, कारणतायाश्च द्रव्यरूपत्वात्, कार्यापन्नस्य च स्वस्य भावरूपत्वात् । नामादिषु स्वसम्बन्धित्वेन स्वाभिन्नत्वं-सर्वस्य सम्बन्धस्य कथञ्चित्तादात्म्यलक्षणाविष्वग्भावनियतत्वाद्, यस्य कस्यचित् सम्बन्धस्य सत्त्वे कथञ्चित्तादात्म्यस्याऽवश्यं सद्भाव
Page #271
--------------------------------------------------------------------------
________________ 240 सटीकजैनतर्कभाषायां इति । भावस्य तु साक्षादेव स्वस्वरूपत्वेन वस्तुत्वमिति नामादिभ्यः प्रतिविशेष इत्यावेदयितुं कार्यापन्नस्य च स्वस्येत्यत्र स्वपदोपादानम् । नामादीनां वस्तुना सह धर्मधर्मभावे सिद्धे सत्येव तदाक्षिप्तसम्बन्धविशेषबलाद् वस्तुत्वसिद्धिरिति धर्मधर्मभावमुपपादयति यदि च घटनाम घटधर्मों न भवेत् तदा ततः तत्सम्प्रत्ययो न स्यात्-तस्य स्वापृथग्भूतसम्बन्धनिमित्तकत्वादिति सर्वं नामात्मकमेष्टव्यम् । तत: घटनामतः, तत्सम्प्रत्ययो घटज्ञानम् । तस्य-घटनामतो घटसम्प्रत्ययस्य । स्वापृथग्भूतेति । घटनामघटरूपार्थाभिन्न-वाच्यवाचकभावलक्षणसम्बन्धजन्यत्वादित्यर्थः । इति एतस्मात् कारणात् । सर्वं वस्तु साकारमित्याकारलक्षणस्थापनया सह धर्मर्मिभावादभिन्नत्वमित्युपदर्शयति साकारं च सर्व-मतिशब्दघटादीनामाकारवत्त्वात्, नीलाकारसंस्थानविशेषादीनामाकाराणामनुभवसिद्धत्वात् । मतिर्हि 'अयं घटोऽयं पट' इत्यादिरूपेणैव व्यवहारवीथीमवतरतीति घटाद्याकारवत्त्वं तस्याः, घटादिशब्दश्च घकारोत्तरटकारोत्तरत्वलक्षणानुपूर्वीस्वरूपाकारसमन्वित एवाऽऽभासते इति साकारः, घटादिरपि पृथुबुध्नाद्याकारवानेवाऽनुभूयते इति साकार इत्येवं सर्वस्य साकारत्वमवसेयमित्याह-मतीति । नीलाकारः, पीताकार इत्येवं मतावाकारानुभूतिः, तत्तद्वर्णाव्यवहि 'यदि च घटनाम'-"अयमभिप्राय:-वस्तुनः स्वरूपं नाम, तत्प्रत्ययहेतुत्वात् स्वधर्मवत्, इह यद् यस्य प्रत्ययहेतुस्तत् तस्य धर्मः, यथा घटस्य स्वधर्मा रूपादयः, यच्च यस्य धर्मो न भवति न तत् तस्य प्रत्ययहेतुः, यथा घटस्य धर्माः पटस्य, संपद्यते च घटभिधानाद् घटे संप्रत्ययः, तस्मात् तत् तस्य धर्मः, सिद्धश्च हेतुरावयोः, घटशब्दात् पयदिव्यवच्छेदेन घट इति प्र्तिप्त्त्य्नुभूतेः|"-vishessaa0 bR0 gA0 61 / 'साकारं च सर्व'-"मतिस्तावत् ज्ञेयाकारग्रहणपरिणतत्वात् आकारवती, तदनाकारवत्त्वे तु नीलस्येदं संवेदनं न पीतादेः इति नैयत्यं न स्याद् नियामकाभावात् । नीलाद्याकारो हि नियामकः, यदा च स नेष्यते तदा 'नीलग्राहिणी मतिः न पीतादिग्राहिणी' इति कथं व्यवस्थाप्यते विशेषाभावात् ? तस्मादाकारवत्येव मतिरभ्युपगन्तव्या । शब्दोऽपि पौद्गलिकत्वादाकारवानेव । घटदिकं वस्तु आकारवत्त्वेन प्रत्यक्षसिद्धमेव । तस्मात् यदस्ति तत् सर्वमाकारमयमेव । यत्त्वनाकारं तन्नास्त्येव वन्ध्यापुत्रादिरूपत्वात् tasya |"-vishessaa bR0 gA0 64 /
Page #272
--------------------------------------------------------------------------
________________ निक्षेपचतुष्टयव्यवस्थापनम् 241 तोत्तरतत्तद्वर्णत्वलक्षणानुपूर्वीस्वरूपः शब्दे संस्थानविशेषः, घटदौ च कम्बुग्रीवाद्यवयवसन्निवेशलक्षणसंस्थानविशेष इत्येवमाकारस्य सर्वत्राऽनुभूयमानस्याऽपलपितुमशक्यत्वादित्याहनीलाकारेति । सर्वस्य वस्तुनो द्रव्यात्मकत्वं व्यवस्थापयति द्रव्यात्मकं च सर्वम्-उत्फणविफणकुण्डलिताकारसमन्वितसर्पवद् विकाररहितस्याऽऽविर्भावतिरोभावमात्रपरिणामस्य द्रव्यस्यैव सर्वत्र सर्वदाऽनुभवात् । अनेकावस्थानुगामित्वरूपं द्रव्यत्वम् । तत्राऽनुगाम्यननुगामिनोर्मध्येऽनुगामिनो वस्तुनो वस्तुतो वस्तुत्वम्, अनुगामिरूपं चाऽन्ततः सत्स्वरूपं सर्वत्राऽनुभूयते एवेति तद्रूपस्य द्रव्यस्य नाऽपलापसम्भव इति दृष्टान्तोपदर्शनपुरस्सरमाह-उत्फणेति । उद्गता-प्रसारिता फणा यस्य स उत्फणः, विगता-सङ्कचिता फणा यस्य स विफणः, कुण्डलिताकारः कुण्डलस्वरूपतां गोलकरूपतां प्राप्तः कुण्डलित आकारो यस्य स कुण्डलिताकार इति त्रिभिरपि पर्यायैः समन्वितो यः सर्पः तद्वत् । उत्फणोऽपि सर्पः सर्प एव, एवं विफणः कुण्डलिताकारश्चेत्यवस्थाभेदेऽपि यथैक एव सर्पः सर्वदानुगतः तथा द्रव्यमपि । यथाहि तत्त्वत उत्फणविफणादयो न सर्पाः तत्त्वान्तरम्, तथा पर्याया अपि । द्रव्यमेव तत्तत्पर्यायात्मनाऽऽविर्भूतस्वभावं तत्तत्परिणामकं भवत् तत्तद्रूपेण व्यपदिश्यते । तत्तत्पर्यायतिरोभावे स्वस्वरूपव्यवस्थितं द्रव्यमिति गीयते । न विकारो नामतः तत्त्वान्तरमित्याहविकाररहितस्येति । एतच्च द्रव्यार्थिकनयमवलम्ब्येति बोध्यम् । सर्वस्य वस्तुनो भावात्मकत्वं व्यवस्थापयति भावात्मकं च सर्व-परापरकार्यक्षणसन्तानात्मकस्यैव तस्याऽनुभवादिति चतुष्टयात्मकं जगदिति नामादिनयसमुदयवादः । सन्तानात्मकस्यैवेत्येवकारोपादानमत्राऽपि पर्यायाथिकनयमाश्रित्य । तस्य सर्वस्य । उपसंहरति-इतीति । इति एवंदिशा । चतुष्टयात्मकं नामस्थापनाद्रव्यभावात्मकम् । निक्षेपचतुष्टयस्य सर्वव्यापकत्ववादोऽयं प्रमाणवाद एवेत्याह-इति नामादीति । नामादीत्यनन्तरं निक्षेपस्य वक्तव्यत्वे यत् तत्स्थाने नयेत्यभिधानं, तत् तत्तन्निक्षेपाभ्युपगन्ता नयोऽपि तत्तन्निक्षेपशब्दाभिलाप्य इति नामाभ्युपगन्ता नयो नामनयः, स्थापनाभ्युपगन्ता नयो स्थापनानयः, एवं द्रव्यनयो भावनय इति वेदनीयमिति । 'चतुष्टयात्मकम्'-अत्र रत्नप्रभायामवतारितो ऽघटपटादिक मिति भाष्यपाठ एव समस्ति । विशेषा0 bR0 gA0 73 /
Page #273
--------------------------------------------------------------------------
________________ 242 सटीकजैनतर्कभाषायां यद्ययं नयसमुदयवादः तदा सिद्धान्तग्रन्थेऽप्ययं वादः सुप्रथितः स्यादिति चेदस्त्येव सर्वस्य वस्तुनो नामादिचतुष्टयात्मकत्वानुमतिर्विशेषावश्यके । तथा च तद्ग्रन्थः "घटपटदिकं यत्किमपि वस्तु अस्ति लोके, तत् सर्वं प्रत्येकमेव निश्चितं चतुष्पर्यायम्, न पुनर्यथा नामादिनयाः प्राहुः-यथा केवलनाममयं वा, केवलाकाररूपं वा, केवलद्रव्यताश्लिष्टं वा, केवलभावात्मकं वा । प्रयोगः-यत्र शब्दार्थबुद्धिपरिणामसद्भावः-तत् सर्वं चतुष्पर्यायम्-चतुष्पर्यायत्वाभावे शब्दादिपरिणामभावोऽपि न दृष्टः-यथा शशशृङ्गे, तस्मात् शब्दादिपरिणामसद्भावे सर्वचतुष्पर्यायत्वं निश्चितमिति भावः । / "इदमुक्तं भवति-अन्योन्यसंवलितनामादिचतुष्टयात्मन्येव वस्तुनि घटादिशब्दस्य तदभिधायकत्वेन परिणतिर्दृष्टा । अर्थस्याऽपि पृथुबुध्नोंदराद्याकारस्य नामादिचतुष्टयात्मकतयैव परिणामः समुपलब्धः । बुद्धेरपि तदाकारग्रहणरूपतया परिणतिः तदात्मन्येव व्स्तुन्य्व्लोकिता। न चेदं दर्शनं भ्रान्तं-बाधकाभावात् । नाऽप्यदृष्टाशङ्कयाऽनिष्टकल्पना युक्तिमती-अतिप्रसङ्गात् । न हि दिनकरास्तमयोदयोपलब्धरात्रिन्दिवादिवस्तूनां बाधकसम्भावनयाऽन्यथात्वकल्पना सङ्गतिमावहति । न चेहाऽपि दर्शनादर्शने विहायाऽन्यद् निश्चायकं प्रमाणमुपलभामहे । तस्मादेकत्वपरिणत्यापन्नेनामादिभेदेष्वेव शब्दादिपरिणतिदर्शनात् सर्वं चतुष्पर्यायं वस्त्विति सिद्धम् । " निक्षेपाणां नयैः सह संयोजना निरूपितानां निक्षेपाणां मध्ये को निक्षेपः कस्य नयस्याऽभ्युपगमविषय इत्याशङ्कानिवृत्तये निक्षेपाणां नयैः सह संयोजनमधिकरोति अथ नामादिनिक्षेपा नयैः सह योज्यन्ते । तत्र नामादित्रयं द्रव्यास्तिकनयस्यैवाऽभिमतम्, पर्यायास्तिकनयस्य च भाव एव । तत्र=नामादिनिक्षेपाणां नयैः सह संयोजने । नामादित्रयमित्युक्त्या भावस्य व्यवच्छेदः । द्रव्यास्तिकनयस्यैवेत्येवकारेण पर्यायास्तिकस्य व्यवच्छेदः । एतावता पर्यायास्तिकस्यैव भाव एवाऽभिमत इति लब्धेऽपि स्पष्टप्रतिपत्तये आह-पर्यायास्तिकेति । लिङ्गविपरिणामेन अभिमत इति सम्बध्यते । नयनिरूपणे ऽतत्र द्रव्यार्थिकाः त्रिधा-नैगमसङ्ग्रहव्यवहारभेदाऽदित्युक्तम् । इदानीं सिद्धसेनसूरिमतानुसरणं तत्सम्मतनयनिक्षेपसंयोजनप्रतिपादनं विधेयमित्याशयेनाऽऽह 'तत्र नामादित्रयम्'-अत्र रत्नप्रभायामुद्धृता 'दव्वट्ठिय0' 'मूलणिभेण' 'नामं ठवणा' इति सम्मतिगाथाः तट्टीका च सन्ति ।
Page #274
--------------------------------------------------------------------------
________________ 243 निक्षेप-नयसंयोजना आद्यस्य भेदौ सङ्ग्रहव्यवहारीनैगमनयस्य तद्भेदतया पृथगनभिधाने हेतुं दर्शयतिनैगमस्य यथाक्रमं सामान्यग्राहिणो विशेषग्राहिणश्चाऽनयोरेवाऽन्तर्भावात् । अनयो:-सङ्ग्रहव्यवहारयोः, अत्र यथाक्रममिति सम्बध्यते । तथा च 'सामान्यग्राहिणो नैगमस्य सङ्ग्रहेऽन्तर्भावाद्, विशेषग्राहिणो नैगमस्य व्यवहारेऽन्तर्भावाद् न पृथक्तयाऽभिधानमतो द्रव्यास्तिकस्य सङ्ग्रहव्यवहाराभ्यां द्वैविध्यं सिद्धसेनमते युक्तमेवेति भावः । तद्वैविध्यप्रतिपादनपरा श्रीसिद्धसेनगाथा सम्मतिविषया "दव्ववियनयपयडी, सुद्धा संगहपरूवणाविसओ । पडिरूवे पुण वयणत्थनिच्छओ तस्स ववहारो ॥ " (1-4) (द्रव्यास्तिकनयप्रकृतिः, शुद्धा सङ्ग्रहप्ररूपणाविषयः । प्रतिरूपं पुनः वचनार्थनिश्चयस्तस्य व्यवहारः ॥ ) एतन्निर्गलितार्थः टीकायाम्-"अत्र च सङ्ग्रहनयः शुद्धो द्रव्यास्तिकः, व्यवहारनयस्त्वशुद्ध" इति । एतेन द्रव्यास्तिकस्य सङ्ग्रहव्यवहाराभ्यां द्वैविध्यं तदनुमतं स्पष्टं प्रतीयते । नयनिरूपणावसरे ऽपर्यायार्थिकः चतुर्धेऽति यद् उक्तम्, तत् सिद्धसेनमतमेवाऽवलम्ब्य । तत्रैव 'ऋजुसूत्रो द्रव्यार्थिकस्यैव भेद इति तु जिनभद्रगणिक्षमाश्रमणा' इत्यनेन तन्मते पर्यायास्तिकस्य त्रैविध्यमेव ज्ञायते । परं चातुर्विध्याभिधाने 'आचार्यसिद्धसेनमते' इत्युल्लेखाभावाद् न स्पष्टप्रतीतिरत आह ऋजुसूत्रादयश्च चत्वारो द्वितीयस्य भेदा इत्याचार्यसिद्धसेनमतानुसारेणाऽभिहितं जिनभद्रगणिक्षमाश्रमणपूज्यपादैः "ननु नया नैगमादयः प्रसिद्धाः ततस्तैरेवाऽयं विचारो युज्यते । अथ तेऽत्रैव द्रव्यपर्यायास्तिकनयद्वयेऽन्तर्भवन्ति, तर्युच्यतां कस्य कस्मिन्नन्तर्भावः ? इत्याशङ्क्याह"-विशेषा0 gA0 75.-'नैगमस्य' इति । 1. नैगमस्य परस्परविशकलितसामान्यविशेषाभ्युपगमान्न प्रमाणत्वम् । 2. अयमत्र विभाग:-आचार्यश्रीसिद्धसेनमते सङ्ग्रहव्यवहारौ (नैगमस्याऽनयोरेवाऽन्तर्भाव:) द्रव्यार्थिकभेदौ । ऋजुसूत्रादयश्चत्वारः पर्यायार्थिकाः । द्रव्यार्थिको आद्यनिक्षेपत्रयमेवेच्छतः, पर्यायाथिकेषु च भावस्यैवाऽभ्युपगमः । क्षमाश्रमणमते तु-द्रव्यार्थिकत्वं नैगमादिचतुष्कस्य, पर्यायार्थिकत्वं च शब्दनयानाम् । द्रव्याथिकानां चत्वारोऽपि निक्षेपा सम्मता इत्यप्यत्र विशेषः । ..
Page #275
--------------------------------------------------------------------------
________________ 244 सटीकजैनतर्कभाषायां "नामाइतियं दव्वट्ठियस्स, भावो अपज्जवणयस्स । संगहववहारा पढमगस्स, सेसा उ इयस्स ॥ (75)" इत्यादिना विशेषावश्यके । (नामादित्रिकं द्रव्यार्थिकस्य, भावश्च पर्यवनयस्य । सङ्ग्रहव्यवहारौ प्रथमस्य, शेषास्त्वितरस्य ॥ ).. द्वितीयस्य पर्यायास्तिकनयस्य । तत्प्रतिपादनपरा सम्मतिगाथा ceyam"mUlaNibheNa पज्जवणयस्स, उज्जुसुअवयणविच्छेओ । तस्स उ सद्दाईआ, साहपसाहा सुहुमभेआ ॥ " इति । (1-5) (मूलमात्रं पर्यवनयस्य, ऋजुसूत्रवचनविच्छेदः । / तस्य तु शब्दादिकाः, शाखाप्रशाखाः सूक्ष्मभेदाः ॥ ) एतन्निर्गलितार्थो यथा टीकायां-"पर्यायनयस्य प्रवृत्तिराद्या ऋजुसूत्रः, सा त्वशुद्धा, शब्दः शुद्धा, शुद्धतरा समभिरूढः, अत्यन्तशुद्धा त्वेवम्भूतः" इति । इत्याचार्येति । उक्तस्वरूपं यद् आचार्यसिद्धसेनमतम्, तदनुसारेणेत्यर्थः । नामादित्रिकं द्रव्यार्थिकानुमतमिति तु सिद्धसेनमतं "नामं ठवणा दविएति एस दव्वट्ठियस्स णिक्खेवो । भावो उ पज्जवट्ठियस्स, परूवणा एस परमत्थो ॥ " इत्यनया गाथया ज्ञायते । (नाम स्थापना द्रव्यमित्येष द्रव्यार्थिकस्य निक्षेपः । भावस्तु पर्यायार्थिकस्य, प्ररूपणा एष परमार्थः ॥ ) ननु 'नामादिनिक्षेपत्रयं द्रव्यार्थिकस्य, भावनिक्षेपः पर्यायार्थिकस्येऽत्यभिहितं यत् पूज्यैः, तद् यदि सिद्धसेनमतानुसारेण, तर्हि पूज्यमते कीदृशी तद्व्यवस्थेत्यपेक्षायामाह स्वमते तु namaskAranikSepavicArasthAne"bhAvaM चिय सद्दणया, सेसा इच्छन्ति सव्वणिक्खेवे ॥ " / (भावं चैव शब्दनयाः, शेषा इच्छन्ति सर्वनिक्षेपान् । ) इति वचसा त्रयोऽपि शब्दनयाः शुद्धत्वाद् भावमेवेच्छन्ति, ऋजुसूत्रादयस्तु चत्वारः चतुरोऽपि nikssepaanicchntiavishuddhtvaadityuktm| स्वमते तु जिनभद्रगणिक्षमाश्रमणमते पुनः । त्रयः शब्दसमभिरूद्वैवम्भूताख्याः । ऋजुसूत्रादयः-ऋजुसूत्रनैगमसङ्ग्रहव्यवहाराः । नैगमादय इति वक्तव्ये यदेवमभिधानं तद् ऋजुसूत्रस्य द्रव्यार्थिकत्वस्पष्टप्रतिपत्तये । चतुरोऽपि नामस्थापनाद्रव्यभावानपि ।
Page #276
--------------------------------------------------------------------------
________________ 245 निक्षेपनयसंयोजना ननु नैगमसङ्ग्रहव्यवहाराणां निक्षेपचतुष्टयाभ्युपगन्तृत्वं भवतु नाम, ऋजुसूत्रस्तु पर्यायाभ्युपगन्ता द्रव्यं नेच्छत्येव, नाऽपि स्थापनाम्, किन्तु नामभावनिक्षेपावेवाऽभ्युपगच्छतीत्यविशेषेण नैगमादिनयैः सह ऋजुसूत्रस्य निक्षेपचतुष्टयाभ्युपगन्तृत्वाभिधानं न युक्तमिति नाऽऽशङ्कनीयं-नामभावनिक्षेपावेवेच्छति ऋजुसूत्र इति परेषां मतम्, न तु सूत्रानुयायिनां-सूत्रे ऋजुसूत्रस्य द्रव्याभ्युपगन्तृतया भणनादित्याशयेनाऽन्येषां मतं प्रतिक्षेप्तुपन्यस्यति ऋजसूत्रो नामभावनिक्षेपावेवेच्छतीत्यन्ये, तन्न, ऋजुसूत्रेण द्रव्याभ्युपगमस्य सूत्राभिहितत्वात्, पृथक्त्वाभ्युपगमस्य परं निषेधात् । तथा च सूत्रम्-"उज्जुसुअस्स एगे अणुवउत्ते आगमओ एगं दव्वावस्सयं, पुहत्तं नेच्छइत्ति ॥ " [anu0 sU0 14] (ऋजुसूत्रस्यैकोऽनुपयुक्त आगमत एकं द्रव्यावश्यकम्, पृथक्त्वं नेच्छत्यसौ । ) अनेन वर्तमानमेव वस्तूपेयते, नाऽतीतानागते, नाऽपि परकीयम्, किन्तु स्वगतमेवेति, अतीतानागतभेदापेक्षया परकीयभेदापेक्षया च पृथक्त्वाभ्युपगमस्य-पार्थक्याभिसन्धेः परंकेवलम्, निषेधात्-तत्र नाऽस्तीति सूत्रे प्रतिपादनात् । ऋजुसूत्रस्य द्रव्याभ्युपगन्तृत्वमस्ति, पृथक्त्वाभ्युपगमो नाऽस्तीत्युपदर्शकमनुयोगद्वारसूत्रमुपदर्शयति-उज्जुसुअस्स इति । ___एतद्व्याख्यानं यथा-"ऋजु-अतीतानागतपरकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयतिअभ्युपगच्छतीति ऋजुसूत्रः । अयं हि वर्तमानकालभाव्येव वस्तूपगच्छति । नाऽतीतं-विनष्टत्वात् । नाऽप्यनागतम्-अनुत्पन्नत्वात् । वर्तमानकालभाव्यपि स्वकीयमेव मन्यते-स्वकार्यसाधकत्वात्, स्वधनवत् । परकीयं तु नेच्छति-स्वकार्याप्रसाधकत्वात्, परधनवत् । तस्मादेको देवादत्तादिरनुपयुक्तोऽस्य मते आगमत एकं द्रव्यावश्यकमस्ति । पुहत्तं नेच्छइत्ति-अतीतानागतभेदतः परकीयभेदतश्च पृथक्त्वं=पार्थक्यं नेच्छत्यसौ । किं तर्हि ? वर्तमानकालीनं स्वगतमेव चाऽभ्युपैति, तच्चैकमेवेति भावः । " इति । एतावता द्रव्यनिक्षेपाभ्युपगन्तृत्वम् ऋजुसूत्रस्य व्यवस्थापितम् । अथ स्थापनाभ्युपगन्तृत्वव्यवस्थापनायाऽऽह कथं चाऽयं पिण्डावस्थायां सुवर्णादिद्रव्यमनाकारं भविष्यत्कुण्डलादिपर्यायलक्षणभावहेतुत्वेनाऽभ्युपगच्छन् विशिष्टेन्द्राद्यभिलापहेतुभूतां साकारामिन्द्रादिस्थापनां 'उज्जुसुअस्स'-अत्र रत्नप्रभायामुद्धृत 'ऋजु-अतीतानागत0' इति टीकापाठ एव स्म्स्ति। 'कथं चाऽयं'-"इदमुक्तं भवति-यो ह्यनाकारमपि भावहेतुत्वात् द्रव्यमिच्छति ऋजुसूत्रः स साकारामपि विशिष्टेन्द्रादिभावहेतुत्वात् स्थापनां किमिति नेच्छेत् ? इच्छेदेव नात्र संशयः |"vishessaa0 bR0 gA0 2849 /
Page #277
--------------------------------------------------------------------------
________________ 246 सटीकजैनतर्कभाषायां नेच्छेत् ? न हि दृष्टेऽनुपपन्नं नामेति । कथमित्यस्य नेच्छेदित्यनेन सम्बन्धः । अयम्-ऋजुसूत्रः । पिण्डावस्थायामनाकारमपि सुवर्णं भविष्यत्कुण्डलादिलक्षणभावकारणत्वात् यद्यैतन्मते द्रव्यम्, तदा विशिष्टेन्द्राधभिलापहेतुभूता साकारैन्द्रादिप्रतिमैतन्मते कथं न भवेदिति समुदितार्थः । कथं नेच्छेदित्यस्येच्छेदेवेत्यर्थः । नाऽदृष्टचरीयं कल्पना येन प्रमाणवीथीं नाऽवतरेदपि-प्रत्यक्षप्रमाणादेव चेत्थमवधार्यते इति नाऽनुपपन्नत्वसङ्कथाऽपीत्याह-न हीति । प्रकारान्तरेण स्थापनाभ्युपगन्तृत्वम् ऋजुसूत्रस्य व्यवस्थापयति किञ्च, इन्द्रादिसञ्जामानं तदर्थरहितमिन्द्रादिशब्दवाच्यं वा नामेच्छन् अयं भावकारणत्वाविशेषात् कुतो द्रव्यस्थापने नेच्छेत् ? प्रत्युत सुतरां तदभ्युपगमो न्याय्यःइन्द्रमूर्तिलक्षणद्रव्य-विशिष्टतदाकाररूपस्थापनयोरिन्द्रपर्यायरूपे भावे तादात्म्यसम्बन्धेनाऽवस्थितत्वात्, तत्र वाच्यवाचकभावसम्बन्धेन सम्बद्धाद् नाम्नोऽपेक्षया सन्निहिततरकारणत्वात् । तदर्थरहितम् इन्द्रार्थरहितम् । अयम्-ऋजुसूत्रः । भावकारणत्वाविशेषाद्= भावोल्लासकारणत्वस्य द्रव्यस्थापनयोः साधारण्यात् । कुतो द्रव्यस्थापने नेच्छेदित्युक्तिभङ्ग्या द्रव्यस्थापने इच्छेदेवेत्यर्थतो लब्धमपि स्पष्टप्रतिपत्त्यर्थमाह-प्रत्युतेति । प्रत्युत-अपितु, सुतराम्= अवश्यमेव, तदभ्युपगमः ऋजुसूत्रनये नामाभ्युपगमवत् द्रव्य-स्थापनाभ्युपगमनाभ्युपगमोऽपि न्याय्यः न्यायादनपेतः । नाम इन्द्रपर्यायस्वरूपभावे वाच्यवाचकभावलक्षणसम्बन्धेनाऽवस्थितम्, द्रव्यस्थापने तु तत्र तादात्म्यसम्बन्धेनाऽवस्थिते इति भावोल्लासे नामापेक्षया सन्निहिततरकारणत्वाद्, यदि भावोल्लासे विप्रकृष्टकारणस्याऽपि नाम्नोऽभ्युपगमः, किमिति सन्निहिततरकारणयोर्द्रव्यस्थापनयोरभ्युपगमो न भवेद्, अपि तु भवेदित्येव न्यायादनपेततां न्यायप्राप्तत्वं स्पष्टमाचष्टे-इन्द्रमूर्तीति । पूर्वापरपर्यायानुगामित्वाद् इन्द्रस्य सहस्राक्षाद्यवयवावगुण्ठितविग्रह इन्द्रमूर्तिलक्षणद्रव्यम्, तस्यैव विशिष्टो-विलक्षणो यथावदानुपूर्व्याकलितावस्थानाकलितः तदाकार:-इन्द्रशरीराकारोऽवयवसन्निवेशः तद्रूपा स्थापना, तयोरित्यर्थः । तत्र-इन्द्रपर्यायरूपभावे । किञ्चेत्यादिना यदत्र ऋजुसूत्रद्रव्यस्थापनाभ्युपगमप्रत्यलयुक्त्युपदर्शनम्, तद् इत्थं विशेषावश्यके- "उपपत्त्यन्तरेणाऽपि द्रव्यस्थापनेच्छामस्य साधयन् आह-ननु ऋजुसूत्रः "किञ्च'-अत्र रत्नप्रभायामुल्लिखित 'उपपत्त्यन्तरेणाऽपि' इति भाष्यपाठः समस्ति ।
Page #278
--------------------------------------------------------------------------
________________ निक्षेपनयसंयोजना 247 तावद् नाम निर्विवादमिच्छति । तच्च नाम इन्द्रादिसञ्ज्ञामात्रं वा भवेद् इन्द्राद्यर्थरहितं गोपालदारकादि वस्तु भवेदिति द्वयी गतिः । इदं चोभयरूपमपि नाम भावकारणमिति कृत्वा इच्छन् असावृजुसूत्रो द्रव्यस्थापने कथं नाम नेच्छेत् ? भावकारणत्वाविशेषादिति भावः । अथेन्द्रादिकं नाम भावेऽपि भावेन्द्रेऽपि सन्निहितमस्ति, तस्मादिच्छति तद् ऋजुसूत्र:, तर्हि जितमस्माभिः - तस्य न्यायस्य द्रव्यस्थापनापक्षे सुलभतरत्वात् । तथाहि - द्रव्यस्थापने अपि भावस्येन्द्रपर्यायस्याऽऽसन्नतरौ हेतू, शब्दस्तु तन्नामलक्षणो बाह्यतर इति । एतदुक्तं भवति - इन्द्रमूर्त्तिलक्षणं द्रव्यम्, विशिष्टतदाकाररूपा तु स्थापना - एते द्वे अपि इन्द्रपर्यायस्य तादात्म्येनाऽवस्थितत्वात् सन्निहिततरे, शब्दस्तु नामलक्षणो वाच्यवाचकभावसम्बन्धमात्रेणैव स्थितत्वाद् बाह्यतर इति । अतो भावे सन्निहितत्वाद् नामेच्छन् ऋजुसूत्रो द्रव्यस्थापने सन्निहिततरत्वात् सुतरामिच्छेदिति । " (विशेषा0 bR0 2850 - 1) एतावता ऋजुसूत्रस्य निक्षेपचतुष्टयाभ्युपगन्तृत्वं निष्टङ्कितम् । अथ सङ्ग्रहव्यवहारयोः तत्साधनायोपक्रमः । तत्र सङ्ग्रहव्यवहारौ स्थापनां नाऽभ्युपगच्छत इति केषाञ्चिद् मतं प्रतिक्षेप्तुमुपन्यस्यति सङ्ग्रहव्यवहारौ स्थापनावर्जान् त्रीन् निक्षेपानिच्छत इति केचित्, तद् नाऽनवद्यम् । त्रीन्=नामद्रव्यभावान् । तद् नाऽनवद्यम् = उक्तमतं न निर्दुष्टम् । तत्र हेतुमाह यतः सङ्ग्रहिकोऽसङ्ग्रहिकोऽनर्पितभेदः परिपूर्णो वा नैगमः तावत् स्थापनामिच्छतीत्यवश्यमभ्युपेयम् - सङ्ग्रहव्यवहारयोरन्यत्र द्रव्यार्थिके स्थापनाभ्युपगमावर्जनात् । तत्राऽऽद्यपक्षे सङ्ग्रहे स्थापनाभ्युपगमप्रसङ्गः- सङ्ग्रहनयमतस्य सङ्ग्रहिकनैगममताविशेषात् । द्वितीये व्यवहारे तदभ्युपगमप्रसङ्गः- तन्मतस्य व्यवहारमतादविशेषात् । तृतीये च निरपेक्षयोः सङ्ग्रहव्यवहारयोः स्थापनानभ्युपगमोपपत्तावपि समुदितयोः सम्पूर्ण - नैगमरूपत्वात् तदभ्युपगमस्य दुर्निवारत्वम्-अविभागस्थाद् नैगमात् प्रत्येकं तदेकैकभागग्रहणात् । नैगमो नयः त्रिविधः-सङ्ग्रहिकासङ्ग्रहिकसर्वभेदात् । तत्र - सङ्ग्रहिकः सङ्ग्रहमतावलम्बी, सामान्यमात्रग्राहीति यावत् । असङ्ग्रहिको व्यवहारमतावलम्बी, विशेषमात्रग्राहीति यावत् । सर्वोऽनर्पितभेदः परिपूर्णः सामान्यविशेषोभयग्राहीति यावत् । स च नैगमः स्थापनामभ्युपगच्छतीति भवतोऽपि सम्मतं - सङ्ग्रहव्यवहारयोरेव स्थापनावर्जनस्य भवताऽभिधानात् । 'तन्नाऽनवद्यम्'' - अत्र रत्नप्रभायामुल्लिखित: (पृष्ठ 249) 'तत् परिहरन् 0' इति भाष्यपाठः समस्ति ।
Page #279
--------------------------------------------------------------------------
________________ 248 सटीकजैनतर्कभाषायां एवं च यदि सामान्यमात्रग्राही नैगमः स्थापनामिच्छति, कथं तर्हि सामान्यमात्रग्राहित्वेन तदविशिष्टः सङ्ग्रहः स्थापनां नाऽभ्युपेयात् ? एवं यदि विशेषमात्रग्राही नैगमः स्थापनां स्वीकरोति, कथं विशेषमात्रग्राहित्वेन तदविशिष्टो व्यवहारो न स्थापनां स्वीकुर्याद् ? तथा सामान्यविशेषोभयग्राही नैगमो यदा स्थापनाभ्युपगन्ता, तदा निरपेक्षयोः सङ्ग्रहव्यवहारयोः सामान्यविशेषोभयग्राहित्वाभावात् तदविशिष्टत्वाभावात् तदृष्टान्तावष्टम्भेन स्थापनाभ्युपगन्तृत्वस्य साधयितुमशक्यत्वेऽपि, परस्परसापेक्षत्वेन समुदितरूपयोः सङ्ग्रहव्यवहारयोः परिपूर्णनैगमरूपत्वसम्भवतः स्थापनाभ्युपगन्तृत्वं स्यादेवेत्याह-यतः सङ्ग्रहिक इति । नैगमः स्थापनामुपगच्छतीति कथमभ्युपेयमित्याकाङ्क्षायामाह-सङ्ग्रहव्यवहारयोरन्यत्रेति । सङ्ग्रहव्यवहाराभिन्ने द्रव्यार्थिकनये स्थापनाभ्युपगमवर्जनस्याऽभावात्-'सङ्ग्रहव्यवहारौ स्थापनावर्जाऽनित्युक्त्या सङ्ग्रहव्यवहारयोरेव स्थापनावर्जनस्य भवता कृतत्वादित्यर्थः । ननु नैगमस्य स्थापनाभ्युपगन्तृत्वेऽपि प्रकृते किमायातमित्यत आह-तत्रेति । तत्र नैगमस्य स्थापनाभ्युपगमे सति । आद्यपक्षे-सङ्ग्रहिको नैगमः स्थापनामभ्युपगच्छतीति पक्षे । द्वितीये असङ्ग्रहिको नैगमः स्थापनामभ्युपगच्छतीति पक्षे । तदभ्युपगमप्रसङ्ग स्थापनाभ्युपगमप्रसङ्गः । तन्मतस्य-असङ्ग्रहिकनैगमनयमतस्य । तृतीये च-सामान्यविशेषोभयग्राही यः परिपूर्णो नैगमः, स स्थापनामभ्युपगच्छतीति पक्षे च । समुदितयोरित्यनन्तरं सङ्ग्रहव्यवहारयोरिति सम्बद्ध्यते । तदभ्युपगमस्य-स्थापनाभ्युपगमस्य । अविभागस्थात् सम्पूर्णात् । प्रत्येकम्-समुदितयोः सङ्ग्रहव्यवहारयोरेकैकेन पृथक्सङ्ग्रहेण पृथग्व्यवहारेण । तदेकैकभागग्रहणात् नैगमैकभागस्य सामान्यग्राहित्वस्य सङ्ग्रहेण, नैगमैकभागस्य विशेषग्राहित्वस्य च व्यवहारेण ग्रहणात्-स्वधर्मतयाऽऽश्रयणादिति । अपि च नैगमस्य यः सामान्यावगाहनलक्षणो भागः स एव [सङ्ग्रहः, यश्च विशेषावगाहनलक्षणो भागः स एव] व्यवहार-इत्येवं सङ्ग्रहव्यवहारौ नैगमान्तर्भूतावेव । एवञ्च नैगमस्य यद् मतम्, तन्मतान्तर्गतमेव सङ्ग्रहव्यवहारयोरपि [मतमिति तयोः] मते स्थापनाभ्युपगमोऽस्तीत्यायातमेवेति तत्र तद्वर्जनं न युक्तमित्याह किञ्च, सङ्ग्रहव्यवहारयो गमान्तर्भावात् स्थापनाभ्युपगमलक्षणं तन्मतमपि तत्राऽन्तर्भूतमेव, उभयधर्मलक्षणस्य विषयस्य प्रत्येकमप्रवेशेऽपि स्थापनालक्षणस्यैकधर्मस्य प्रवेशस्य सूपपादत्वात्, स्थापनासामान्य-तद्विशेषाभ्युपगममात्रेणैव सङ्ग्रहव्यवहारयोर्भेदोपपत्तिरिति यथागमं भावनीयम् । "किञ्च'-अत्र रत्नप्रभायामुल्लिखितः (पृष्ठ 250) 'इदमुक्तं भवति...' इति भाष्यपाठ: smsti।
Page #280
--------------------------------------------------------------------------
________________ निक्षेपनयसंयोजना 249 अत्र यद्यपि सङ्ग्रहव्यवहारयोर्मध्ये सामान्यमात्रावगाहिनो नैगमस्य सङ्ग्रहे, विशेषमात्रावगाहिनो नैगमस्य च व्यवहारेऽन्तर्भावाद् नैगममतमपि सङ्ग्रहव्यवहारमतयोरन्तर्भूतमेवेति व्याख्यानं सम्भवति, तथापि तथा व्याख्याने-सङ्ग्रहव्यवहारयोः स्थापनावर्जने नैगमेऽपि स्थापनावर्जनस्य प्राप्तत्वात्, सङ्ग्रहव्यवहारयोरन्यत्र द्रव्याथिके स्थापनाभ्युपगमावर्जनादिति पूर्वग्रन्थो न सङ्गतो भवेदिति न तथा व्याख्यातम् । . तन्मतमपि सङ्ग्रहव्यवहारमतमपि (नैगममतमपि ?) / तत्र स्थापनाभ्युपगमलक्षणनैगममते (सङ्ग्रहव्यवहारयोः ?) / उभयधर्मलक्षणस्य विषयस्य-नैगमे विषयीभूतस्य सामान्यविशेषोभयात्मकस्थापनाभ्युपगमस्य प्रत्येक व्यवहारविषयीभूते विशेषात्मकस्थापनाभ्युपगमे, सङ्ग्रहविषयीभूते सामान्यात्मकस्थापनाभ्युपगमे, अप्रवेशेऽपि-तयोरेकैकमात्राभ्युपगम[म?]त्त्वतः सामान्यविशेषोभयाभ्युपगन्तृत्वाभावात् सामान्यविशेषोभयात्मकस्थापनाभ्युपगमत्वेन रूपेण नैगममतमात्रवृत्तिना तदभिन्नतालक्षणप्रवेशासम्भवेऽपि, स्थापनालक्षणस्यैकधर्मस्य-सामान्यात्मकस्थापनाऽपि स्थापना भवति, विशेषात्मकस्थापनाऽपि स्थापना भवत्येवेति कृत्वा स्थापनाभ्युपगम[मत्?] त्वं नैगममते सङ्ग्रहमते व्यवहारमते चाऽविशिष्टमिति तद्रूपस्य प्रवेशस्य, सूपपादत्वात् स्थापनाभ्युपगमलक्षणे सङ्ग्रहव्यवहारमतेनैगममतात्मके-स्थापनाभ्युपगमत्वात्-तथाविधनैगममतवदित्येवमुपपादयितुं शक्यत्वात् । ___ स्थापनाभ्युपगमत्वलक्षणसाधारणधर्मेण [सङ्ग्रहव्यवहारयोरैक्येऽपि] स्थापनासामान्याभ्युपगमत्व-स्थापनाविशेषाभ्युपगमत्वलक्षणस्वस्वासाधारणधर्मेण भेदोऽप्यन्योन्यमुपपद्यते इत्याह-स्थापनासामान्येति । तद्विशेषेति-स्थापनाविशेषेति । न चैषा स्वमनीषा, किन्त्वागमप्ररूपणैवेत्याह-यथागममिति । आगममनतिक्रम्येत्यर्थः । न चेयमुक्तिः समानानुपूर्व्या आगमे दृश्यते इत्यत आह-भावनीयमिति । आगमनिष्णातैः सुधीभिरिति शेषः । तथा चाऽऽगमार्थविचारणया भङ्गयन्तरेणाऽऽगमोक्तमेवैतदिति सुधियां बुद्धिमधिरोहतीति । तद् नाऽनवद्यमित्यादिनाऽत्र दर्शिता सङ्ग्रहव्यवहारयोः स्थापनाभ्युपगमप्रक्रिया विशेषावश्यके इत्थं दृश्यते-"तत् परिहरन् आह-इह सङ्ग्रहिकोऽसङ्ग्रहिकः सर्वो वा नैगमः तावद् निर्विवादं स्थापनामिच्छत्येव । तत्र-सङ्ग्रहिकः सङ्ग्रहमतावलम्बी सामान्यवादीत्यर्थः, असङ्ग्रहिकस्तु व्यवहारनयमतानुसारी विशेषवादीत्यर्थः, सर्वस्तु समुदितः । ___ "ततश्च यदि सङ्ग्रहमतावलम्बी नैगमः स्थापनामिच्छति तर्हि सङ्ग्रहः तत्समानमतोऽपि तां किं नेच्छति ? इच्छेदेवेत्यर्थः । अथ यद्यपि सामान्येन सर्वो नैगमः स्थापनामिच्छति, तथापि व्याख्यानतो विशेषप्रतिपत्तेरसङ्ग्रहिकोऽसौ तामिच्छतीति प्रतिपत्तव्यम्, न
Page #281
--------------------------------------------------------------------------
________________ 250 सटीकजैनतर्कभाषायां सङ्ग्रहिकः, न ततः सङ्ग्रहस्य स्थापनेच्छा निषिध्यते (विधीयते) तर्हि एकत्र सन्धित्सतोऽन्यत्र प्रच्यवते । एवं हि सति व्यवहारोऽपि स्थापनां किं नेच्छति ? कुतः ? असङ्ग्रहिकनैगमसमानधर्मा व्यवहारनयोऽपि वर्तते विशेषवादित्वात्, ततश्चैषोऽपि स्थापनामिच्छेदेवेति निषिद्धा चाऽस्याऽपि त्वया । अथ परिपूर्णो नैगमः स्थापनामिच्छति, न तु सङ्ग्रहिकोऽसङ्ग्रहिको वेति भेदवान्, अतः तदृष्टान्तात् सङ्ग्रहव्यवहारयोर्न स्थापनेच्छा साधयितुम् । अत्रोच्यते-तहि नैगमसमानधर्माणौ द्वावपि समुदितौ सङ्ग्रहव्यवहारौ युक्तावेव । इदमत्र हृदयम्तर्हि प्रत्येकं तयोरेकतरनिरपेक्षयोः स्थापनाभ्युपगमो मा भूदिति समुदितयोः तयोः सम्पूर्ण गमरूपत्वात् तदभ्युपगमः केन वार्यते ? अविभागस्थाद् नैगमात् प्रत्येकं tadekaikatAgrahaNA"diti / (विशेषा0 bR0gA0 2852-3) / किञ्च सङ्ग्रहव्यवहारयोरित्यादिना दर्शिताया युक्तेः तत्रैवं प्ररूपणा-"इदमुक्तं भवतियथा विभिन्नयोः सङ्ग्रहव्यवहारयो गमोऽन्तर्भूतः तथा स्थापनाभ्युपगमलक्षणं तन्मतमपि तयोरन्तर्भूतमेव । ततो भिन्नं भेदेन तौ तदिच्छत एव, स्थापनासामान्यं सङ्ग्रह इच्छति, स्थापनाविशेषांस्तु व्यवहार इत्येतदेव युक्तम्, तदनिच्छा तु सर्वथाऽनयोर्न युक्ते "ति । (विशेषा0 bR0gA0 2854) जीवविषयकद्रव्यनिक्षेपस्य चर्चा एतैश्च नामादिनिक्षेपैर्जीवादयः पदार्था निक्षेप्याः । नामस्थापनाद्रव्यभावनिक्षेपानां वस्तुमात्रगतत्वं समर्थयिष्यन् ग्रन्थकारो द्रव्यनिक्षेपभिन्नानां त्रयाणां निक्षेपानां जीवे सम्भवेऽपि, द्रव्यनिक्षेपस्य न तत्र सम्भव इति कथं निक्षेपचतुष्टयस्य वस्तुत्व(त्वा)व्यापकत्वमिति तावदादावाह तत्र यद्यपि यस्य जीवस्याऽजीवस्य वा जीव इति नाम क्रियते स नामजीवः, 'तत्र यद्यपि यस्य'-"चेतनावतोऽचेतनस्य वा द्रव्यस्य जीव इति नाम क्रियते स नामजीवः, यः काष्ठ-पुस्त-चित्रकर्मा-'क्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवः, देवताप्रतिकृतिवत् इन्द्रो रुद्रः स्कन्दो विष्णुरिति । द्रव्यजीव इति गुणपर्यायवियुक्तः प्रज्ञास्थापितोऽनादिपारिणामिकभावयुक्तो जीव इत्युच्यते । अथवा शून्योऽयं भङ्गः । यस्य हि अजीवस्य सतो भव्यं जीवत्वं स्यात् स द्रव्यजीवः स्यात् अनिष्टं चैतत् । भावतो जीवः औपशमिकक्षायिकक्षायोपशमिकौदयिकपारिणामिकभावयुक्ता उपयोगलक्षणाः संसारिणो मुक्ताश्च द्विधा वक्ष्यन्ते |"त्त्त्वार्थ्भा0 1.5, तत्त्वार्थभा0 vR0 1.5. सुखादिना सुखान्तेन लालान्तेन दिलादिना । महेन्द्रेण च सम्भूय कृतिरेषा समापिता ॥
Page #282
--------------------------------------------------------------------------
________________ जीवविषयकद्रव्यनिक्षेपः 251 देवतादिप्रतिमा च स्थापनाजीवः, औपशमिकादिभावशाली च भावजीव इति जीवविषयं निक्षेपत्रयं sambhavati, na tu drvynikssepH| tatra निक्षेपचतुष्टये । जीवस्य चेतनावतः, अजीवस्य चेतनारहितस्य, सचेतनावान् अचेतनो वा । देवतादीत्यादिपदाद् मनुष्यादेरुपग्रहः । औपशमिकादीत्यादिपदात् क्षायिकक्षायोपशमिकौदयिकपारिणामिकानां ग्रहणम् । ____ अत्र देवतादिपदेन 'देवतादिशरीरगतजीवस्य ग्रहणम्, अन्यथा देवतादिशरीरस्य जीवसम्भिन्नत्वमाश्रित्य तत्प्रतिमायां स्थापनाजीवत्वे, तच्छरीरकारणस्य द्रव्यजीवत्वमपि स्यादिति द्रव्यजीवासम्भवप्रतिपादनमसङ्गतं स्यात् । अत एव तत्त्वार्थे- "यः काष्ठपुस्तकचित्रकर्माक्षनिक्षेपादिषु स्थाप्यते जीव इति स स्थापनाजीवः देवतादिप्रतिकृतिवद्, इन्द्रो रुद्रः स्कन्दो viSNu"rityasadbhUtasthApanaiva जीवस्य दर्शिता । देवतादिप्रतिकृतिवदिति तु यथा देवतादिप्रतिकृतिर्देवतादिस्थापना तथेत्यर्थकम् । देवतादिप्रतिमाया एव स्थापनाजीवत्वे तस्य दार्खान्तिकत्वतो दृष्टान्तता न स्यादिति बोध्यम् । (तत्त्वार्थभाष्य 1.5) द्रव्यनिक्षेपस्य जीवविषये कथं न सम्भव इत्यपेक्षायामाह अयं हि तदा सम्भवेत्, यद्यजीवः सन् आयत्यां जीवोऽभविष्यत्, यथाऽदेवः सन् आयत्यां देवो भविष्यन् द्रव्यदेव इति । न चैतदिष्टं सिद्धान्ते-यतो जीवत्वमनादिनिधनः पारिणामिको भाव इष्यते इति । अयं-द्रव्यजीव इत्याकारकः प्रकृते द्रव्यनिक्षेपः, हि-यतः । अजीवः सन्=पूर्वकाले उपयोगलक्षणचेतनारहितः सन्, आयत्याम् आगामिकाले, जीवोऽभविष्यत्-चेतनावान् स्यात् । तदोत्तरकालभाविभावजीवकारणत्वेन पूर्वमचेतनतया व्यवस्थितस्य द्रव्यत्वमिति कृत्वा द्रव्यजीव इति द्रव्यनिक्षेपः सम्भवेत् । भवतु, एवमेवाऽभ्युपगमे का हानिरित्यत आह-न चैतदिष्टमिति । पूर्वमजीवस्य सत उत्तरकाले जीवत्वमुपजायते इत्येतद् जैनराद्धान्ते नाऽभ्युपगतम् । एतदेव कुतो ज्ञातं भवतेत्यत आह-यत इति । अनादिनिधनः-स्वत उत्पत्तिविनाशरहितः, सदातन इति यावत् । 1. इदमत्र तत्त्वम्-देवतादिशरीप्रतिमा यथा स्थापनादेवताधुच्यते तथा देवतादिशरीरं जीवसम्भिन्नमिति कृत्वा सा प्रतिमा स्थापनाजीव इत्यपि वक्तुं शक्यते एव । तथा च 'देवतादिप्रतिमा स्थापनाजीव' इति कथनमपि युक्तमेव । परमेवमभ्युपगमे देवतादिशरीरोपादानस्य पुद्गलादेर्द्रव्यजीवत्वमपि स्याद्-देवतादिशरीरस्य भावजीवत्वेनाऽभिमतत्वाद् । एवं सति 'जीवविषयं निक्षेपत्रयं सम्भवति, न तु द्रव्यनिक्षेप' इति वचनमयुक्तं भवेदिति 'देवतादिप्रतिमेऽत्यनेन देवतादिशरीरगतजीवप्रतिमाऽसद्भतस्थापनारूपा ग्रहीतव्या ।
Page #283
--------------------------------------------------------------------------
________________ 252 सटीकजैनतर्कभाषायां पारिणामिकस्याऽपि भव्यत्वस्य मुक्तौ विनाशो भवति, नैवं जीवत्वस्येत्यावेदयितुं जीवत्वमित्युक्तम् । इष्यते इत्यत्र सिद्धान्ते इत्यनुवर्तते । एतावता द्रव्यनिक्षेपस्य जीवेऽभावाद्, निक्षेपचतुष्टयस्य वस्तुत्वाव्यापकत्वं प्रतिपायेदानीं तद्व्यापकत्वपक्षपातादाह तथापि गुणपर्यायवियुक्तत्वेन बुद्ध्या कल्पितोऽनादिपारिणामिकभावयुक्तो द्रव्यजीवः । तथापि उक्तदिशा द्रव्यनिक्षेपस्य जीवेऽसम्भवेऽपि । गुणपर्यायवियुक्तत्वेनेति । सहभाविनो गुणा जीवस्योपयोगादयः, क्रमभाविनः पर्याया जीवस्य हर्षशोकविषादादयः-ताभ्यां वियुक्तत्वेन रहितत्वेनेत्यर्थः । 2यस्य यो गुणः, तस्य तत्र यदाकदाप्यभावेऽपि यस्मिन् कस्मिन्नपि क्षणे पर्यायसामान्याभावाभ्युपगतौ-'द्रवति तान् तान् पर्यायान् गच्छतीति dravya'miti व्युत्पत्तिलभ्यस्य पर्यायानुगामित्वस्य तदानीमभावेन द्रव्यत्वमेव न स्याद् । एवमुत्पादव्ययध्रौव्ययुक्तत्वं वस्तुन सर्वकालनियतं सत्त्वम् । तत्र द्रव्यस्य स्वस्वरूपेण ध्रौव्ये प्रतिक्षणं कस्यचित् पर्यायस्योत्पादः, कस्यचित् पर्यायस्य विनाश इत्यत एवोत्पादव्ययौ तत्र । पर्यायवियुक्ते च तदुत्पादव्ययाधीनोत्पादव्यययोरभावाद् निरुक्तलक्षणं सत्त्वमेव न स्याद् । व्यापकस्य सत्त्वस्याऽभावे तद्व्याप्यं द्रव्यत्वमपि न भवेदेव । तथा गुणपर्यायवद् द्रव्यमिति द्रव्यलक्षणस्य तदानीमभावादपि द्रव्यत्वं तदानीं न स्यादतो गुणपर्यायवियुक्तत्वं नाऽस्त्येव द्रव्यस्येत्यत आह-बुद्ध्या कल्पित इति । शास्त्रे 4 गुणपर्यायवद् dravya'mityanena गुणपर्याययोर्धर्मतया द्रव्यस्य धर्मितयोपादानाद्, धर्मर्मिभावस्य दण्डी पुरुष इत्यादौ दण्डमन्तरेणाऽपि पुरुषस्य, पुरुषमन्तरेणाऽपि दण्डस्य दर्शनेन पृथग्भावो यथा तत्र, तथाऽत्राऽप्येवं स्याद् बुद्ध्या कल्पितः । ननु तत्र पुरुषस्याऽसाधारणस्वभावपुरुषत्वमस्तीति दण्डवियुक्तत्वेऽपि पुरुषः सम्भवति, जीवस्य तु ज्ञानादिवियुक्तत्वे ईदृशस्वभाव एव नोपलभ्यते इति कथं बुद्ध्याऽपि गुणपर्यायवियुक्तत्वेन स्थापितः स स्यादित्यत आह-अनादीति । अनादिपारिणामिको यो जीवादिलक्षणो 1. औपशमिकादिभव्यत्वाभावाच्चा.... ॥ (तत्त्वा0 10-4) 2. इत आरम्भ 'बुद्ध्या कल्पित' इत्युक्तौ कारणत्रयं दर्शितमस्ति । 3. उत्पादव्ययध्रौव्ययुक्तं सत् ॥ (तत्त्वा0 5-29) 4. गुणपर्यायवद् द्रव्यम् ॥ (तत्त्वा0 5-37)
Page #284
--------------------------------------------------------------------------
________________ जीवविषयकद्रव्यनिक्षेपः 253 भावः तेन युक्त इत्यर्थः । 'सादेर्भावस्य पर्यायत्वेन तद्युक्तस्य बुद्ध्या पर्यायवियुक्तत्वकल्पना न सम्भवतीत्यतोऽनादीति । शून्योऽयं भङ्ग इति यावत्-सतां गुणपर्यायाणां बुद्ध्याऽपनयस्य कर्तुमशक्यत्वात् । न खलु ज्ञानायत्ताऽर्थपरिणतिः, किन्त्वर्थों यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्तीति । तत्त्वार्थाधिगमे "अथवा शून्योऽयं भङ्ग" इत्येवमुल्लेखादेकस्मिन् पक्षे उक्तदिशा द्रव्यजीवः सम्भवति, पक्षान्तरे न सम्भवतीत्यर्थो लभ्यते । ग्रन्थकारेण तु अथवेति पक्षान्तरसूचकं वचनमनुपादायैव इति यावदित्यन्ते वचनमुपादाय यत् तदेवोक्तम्, तेनेदं ज्ञापितंविभिन्नपक्षतयाऽवबोधनस्थले, आदावन्ते [वा ?], वा इति केचिदित्यन्ये आचार्या इत्याद्यन्यतमवचनमवश्यमेव भवति । तादृशवचनाभावाद् न कल्पान्तरमिति प्रथमस्य प्रपञ्चनम् । अथवेत्युक्तिश्च प्रतिपाद्यबुद्धिवैशद्यायेत्थं प्रथममभिहितम्, न तु तथा सम्भवतीति बोधनार्थम् । कथं द्रव्यजीव उक्तदिशा प्रतिपादितोऽपि शून्यः ? शून्यत्वं ह्यसम्भवदर्थकत्वे सत्त्वेन वचनात्मकभङ्गस्य घटते, नाऽन्यथेत्यतोऽसम्भवदर्थकत्वं दर्शयति-सतामिति । सतां-जीवद्रव्ये सर्वदैव विद्यमानानाम् । यदि यथा ज्ञानं भवति तथैव वस्तु सन् (वस्तुतः ?) अर्थो भवेत्, तदा सम्भाव्यताऽपि गुणपर्यायवियुक्तत्वेन जीवस्य बुद्धितः तथाविधो जीवः । न चैवम्, किन्तु येन रूपेणाऽर्था भवन्ति तेन रूपेणैव तज्ज्ञानं भवति । तथा च गुणपर्यायवियुक्तस्य जीवस्याऽभावात् तथा बुद्धिः सम्भवत्येव नेति न तयाऽसम्भवन्त्या बुद्ध्या द्रव्यस्थापना युक्तेत्याह-न खलु इति । नन्वेवं यद्यपीत्यादिना संसूचिता 'निक्षेपचतुष्टयस्य न सर्वव्यापकता स्याऽदित्याशङ्काऽनिवारितप्रसरैवेत्याशङ्का प्रतिक्षिपति न चैवं नामादिचतुष्टयव्यापिताभङ्गः, यतः प्रायः सर्वपदार्थेष्वन्येषु तत् सम्भवति । यद् यत्रैकस्मिन् न सम्भवति नैतावता भवत्यव्यापितेति वृद्धाः। एवं-द्रव्यजीव इति भङ्गस्य शून्यत्वे सति । निषेधहेतुमाह-यत इति । अन्येषु= जीवभिन्नेषु । द्रव्यधर्मो द्रव्याधर्मो द्रव्याकाश इत्यादिरपि धर्मास्तिकायादिषु जीवभिन्नेष्वपि भङ्गो न सम्भवत्येवेत्यत उक्तं प्राय इति । तथा च जीवपदं तादृशानामुपलक्षणम् । एतादृशाश्च 1. सादिभावस्य पर्यायत्वेन, जीवत्वस्य सादिभावत्वे पर्यायरूपत्वेन, बुद्ध्या पर्यायवियुक्तत्वकल्पनाकाले जीवे तदपि न स्यादतोऽनादीत्युदितमित्याशयः । 2. 'अथवा शून्योऽयं भङ्ग इति वाक्यं 'गुणपर्याय...द्रव्यजीव' इति पूर्ववाक्यस्य विवेचनम् ।
Page #285
--------------------------------------------------------------------------
________________ 254 सटीकजैनतर्कभाषायां कतिपये एवेति तदव्यापकत्वेऽपि नाऽव्यापित्वमित्यभिसन्धिः । त=निक्षेपचतुष्टयम् । अत्रैकस्मिन्-जीवपदार्थ एव केवले । न सम्भवतीति । द्रव्यजीवाभावाद् निक्षेपचतुष्टयमिति शेषः । नो भवतीत्यनेनाऽन्वयः । एतावता-जीवेऽसम्भवमात्रेण । वृद्धाः-प्रवचनवृद्धा विशेषावश्यककारादयः, वदन्तीति शेषः । जीवेऽपि द्रव्यनिक्षेपः सम्भवत्येवेति वस्तुत एव वस्तुव्यापित्वं निक्षेपचतुष्टयस्य । यः खलु 'जीव प्राणधारणे' इति धातुनिष्पन्नजीवपदस्य प्राणधारणादिरूपव्युत्पत्तिलभ्यमर्थमुपयोगलक्षणं जानाति स, यदा तदुपयोगो न वर्तते तदानीं द्रव्यजीव इति मतमुपदर्शयति जीवशब्दार्थज्ञः तत्राऽनुपयुक्तो द्रव्यजीव इत्यप्याहुः । तत्र-जीवशब्दार्थे । एतच्चाऽनुपयोगो द्रव्यमित्याश्रित्य । कारणं द्रव्यमित्यवलम्बनेन द्रव्यजीवमुपपादयतां मतमाह अपरे तु वदन्ति-अहमेव मनुष्यजीवो द्रव्यजीवोऽभिधातव्यः, उत्तरं देवजीवमप्रादुर्भूतमाश्रित्य अहं हि तस्योत्पित्सोर्देवजीवस्य कारणं भवामि, यतश्चाऽहमेव तेन देवजीवभावेन भविष्यामि, अतोऽहमधुना द्रव्यजीव इति । अप्रादुर्भूतं वर्तमानकाले प्रकटीभूतमर्थाद् भविष्यत्काले भाविनम् । उत्तरकालभाविनो देवजीवस्य मनुष्यजीवः कारणमिति कृत्वा मनुष्यजीवो द्रव्यजीवः इत्येतदेव तयोः कार्यकारणसमर्थनेनोपपादयति-अहं हीति । अहमित्यनेनैतत्स्वरूपसमर्थनपरा आचार्याः स्वस्या'(स्वस्य)विशिष्टसाध्वाचारसेवनपरायणत्वतोऽवश्यमुत्तरकालभाविदेवभवं निर्विचिकित्समवधारयन्त आत्मानमेव परामृशन्ति । आस्तां दृष्टान्तान्तरगवेषणा, मामेव तावद् द्रव्यजीवं जानन्तु भवन्त इति नाऽव्यापिता निक्षेपचतुष्टयस्य । अन्यद् व्यक्तम् । एतत् कथितं तैर्भवति-पूर्वः पूर्वो जीवः परस्य परस्योत्पित्सोः कारणमिति । एतत्= पूर्वः पूर्व' इत्यादिनाऽनन्तरमेवोपवर्ण्यमानम् । तैः मनुष्यजीवस्य द्रव्यजीवत्वमुपगच्छद्भिराचार्यैः । परस्य परस्येत्यनन्तरं जीवस्येति दृश्यम् । अस्मिन् च पक्षे सिद्ध एव भावजीवो भवति, नान्य इति एतदपि नाऽनवद्यमिति त्त्त्वार्थ्त्तीकाकृत्ः। __ अस्मिन् च पक्षे-अनन्तराभिहिताचार्यमते च । सिद्ध एवेति । सिद्धजीवभवनान्तरं
Page #286
--------------------------------------------------------------------------
________________ जीवविषयकद्रव्यनिक्षेपः 255 पुनरपरजीवभावेन भवनाभावात्, कस्यचिदपि विशिष्टजीवस्य कारणत्वाभावात् सिद्धजीवस्य द्रव्यजीवत्वं न सम्भवतीति स एव भावजीवः । मनुष्यादिजीवस्य तु यावद् न सिद्धिः, तावदवश्यमुत्तरकाले विशिष्टजीवभावेन भवनमिति कारणत्वाद् द्रव्यजीवत्वमित्येवकारलभ्यमेव स्पष्टयति-नाऽन्य इति । सिद्धभिन्नजीवो न भावजीव इत्यर्थः । इति-एतस्मात् कारणात्, एतदपि-अनन्तरोपदर्शिताचार्यमतमपि, नाऽनवयं-न निर्दुष्टं सिद्धान्यजीवे भावजीव इति निक्षेपस्याऽघटनात्, सिद्धे द्रव्यजीव इति निक्षेपस्याऽघटनात्, तन्निबन्धनाव्यापितादोषसद्भावात् । स्वयम्-उक्ताचार्यमते मनुष्यजीवादौ विशिष्टजीवे 'द्रव्यजीव' इति द्रव्यनिक्षेपस्य सम्भवेऽपि, विशेषणा[न]नुरक्ते जीवे 'द्रव्यजीव' इत्येवं द्रव्यनिक्षेपो नैवमुपपादित: स्यात् । निर्विशेषं जीवं प्रति मनुष्यजीवादेरकारणत्वाद्, देवजीवं प्रति मनुष्यजीवस्य कारणत्वेन, 'मनुष्यजीवो द्रव्य[देव]जीव' इत्येवं द्रव्यनिक्षेपाकारो भवेद्, न तु द्रव्यजीव इति । नहि पार्थिवविशेषघटं प्रति कारणस्य मृत्पिण्डस्य द्रव्यघट इति व्यपदेशवद् द्रव्यपार्थिव इति व्यपदेश इति-दोषदुष्टत्वं सङ्गमयिष्यन् तत्त्वार्थटीकाकृदुक्तदोषं तावदादौ परिहरति इदं पुनरिहाऽवधेयम्-इत्थं संसारिजीवे द्रव्यत्वेऽपि भावत्वाविरोधः-एकवस्तुगतानां नामादीनां भावाविनाभूतत्वप्रतिपादनात् । इह-अनन्तराभिहिताचार्यमतगत-तत्त्वार्थटीकाकृदुक्त-सिद्धमात्रवृत्तिभावजीवत्वप्रसङ्गदोषे । इदम्-इत्थमित्यादिनाऽनन्तरमेव वक्ष्यमाणम् । अवधेयं-सुधिया परिशीलनीयम् । इत्थम् उत्तरोत्तरजीवं प्रति कारणत्वतः । भावत्वाविरोध: भावत्वविरोधाभावोऽर्थात् कारणत्वाद् द्रव्यत्वमप्यस्तु, कार्यापन्नत्वाद् अनादिपारिणामिकजीवत्वादिभावयोगात् प्राणधारणादिमत्त्वाच्च भावत्वमप्यस्तु, नाऽस्त्यत्र कश्चित् प्रतिकूलः तर्कः । एवं च सिद्ध एव भावजीवो, नाऽन्य इति दोषस्य नाऽवकाशः । प्रत्युत शास्त्रे नामादीनामेकवस्तुगतानां भावाविनाभूतत्वप्रतिपादनतो भावत्वाविरोध एव प्रतिपादितोऽस्तीत्याह-एकेति । कुत्र प्रतिपादनमित्यपेक्षायामाहतदाह भाष्यकार:"अहवा वत्थूभिहाणं, नाम ठवणा य जो तयागारो । कारणया से दव्वं, कज्जावन्नं तयं भावो ॥ " (60) इति । 1. षष्ठी निरूपितार्थे । तथाच विशिष्टजीवनिरूपितकारणत्वाभावात् सिद्धजीवस्य न द्रव्यजीवत्वमित्यर्थः ।
Page #287
--------------------------------------------------------------------------
________________ 256 सटीकजैनतर्कभाषायां ( अथवा वस्त्वभिधानं, नाम स्थापना यस्तदाकारः । कारणत्वमस्य द्रव्यं, कार्यापन्नं तकं भावः ॥ ) तत्र स्वाभिमतं दोषमुद्भावयति केवलमविशिष्टजीवापेक्षया द्रव्यजीवत्वव्यवहार एव न स्याद्, मनुष्यादेर्देवत्वादिविशिष्टजीवं प्रत्येव हेतुत्वादिति अधिकं नयरहस्यादौ विवेचितमस्माभिः ॥ एतत्स्वरूपविशेषजिज्ञासुभिरस्मन्निर्मितनयरहस्यादिकमवलोकनीयम् । ग्रन्थगौरव I भयाद् नेह तद्विशेषविचारः प्रतन्यते इत्याशयेनाऽऽह-अधिकमिति ।
Page #288
--------------------------------------------------------------------------
________________ // टीकाकर्तुः प्रशस्तिः ॥ स्वपरसमयविज्ञो जैनसिद्धान्तनिष्ठः, प्रमितिनयविदग्धः सर्वनिक्षेपक्षः । मतमननप्रवीणो नव्यनिर्माणकर्त्ता, क्व नु सकलयशः श्रीः श्रीयशोनामधेयः ॥ 1 ॥ ( मालिनी) क्व च विगतमतिश्रीनतिमात्रे विषण्णो, निजपरमतबोधे हीनबुद्धिश्च मादृक् । अनुभवतु तथापि पृष्ठतःकृत्य मूलानुगमनसुमहिम्नाऽऽदेयतामेष ग्रन्थः ॥ 2 ॥ स्खलनमिह विचारे यद् भवेत् तत्त्वदृष्ट्यां, परकृतिमननार्थाः शोधयिष्यन्ति तत्तु । न हि भवति नियोगस्तान् प्रतीत्थं कदापि, न रविरुदयमेति प्रेरितोऽन्यस्य वाक्यैः ॥ 3 ॥ उपकृतिरपरस्याऽप्यस्तु मा वाऽस्त्वमुष्माद्, मम मननमवश्यम्भावि चाऽतो विचारात् । भवति सफल एवं श्रीगुरोर्नेमिसूरेश्चरणकमलपूजासम्बसादोः क्षयार्थः (? लम्बनाद् दोः क्षयार्थः) ॥ 4 ॥ देशे गुर्जरनाम्नि राजनगरे लक्ष्मीभृतामास्पदे, पाडापोलसुनामचारुविदिते तद्ग्रामभागेऽभवत् । श्रीप्राग्वाटकुलीन - शाहामथालालेतिनामा सुधीः, सुश्राद्धः समुपात्तयोग्यविभवो धर्मक्रियातत्परः ॥ 5 ॥ ( शार्दूलविक्रीडितम्) पुत्रौ तस्य बभूवतुर्बुधवरौ धर्मैकनिष्ठौ परः, श्रीमान् गोकुलदासनामविदितः पाश्चात्त्यविद्यैकभूः । अन्यस्त्रीकमलालनामगदितो यो दाक्तरश्चैम DI गत्वा देशममेरिकादिकमतो लब्धप्रतिष्ठोऽभवत् ॥ 6 ॥ श्रीसूरीश्वरनेमिसूरिनिकटे दीक्षां प्रपद्याऽग्रजः, कश्चित्कालमुपास्य देवगतिको जातः सुभद्रो मुनिः ।
Page #289
--------------------------------------------------------------------------
________________ 258 सटीकजैनतर्कभाषायां दीक्षां प्राप्य सुतोऽस्य सम्प्रति गुरोः सोमस्य पार्श्वे स्थितो, मोक्षानन्दमुनिः तथाऽस्य भगिनी साध्वी सुचारित्रिणी ॥ 7 ॥ श्रीमान् त्रिकमलाल आत्तविभवः श्रीनेमिसूरेणुरोत्विआऽसारमशेषमेव भवजं दीक्षां सभार्योऽगृहीत् । सोऽयं रत्नप्रभाभिधो मुनिवरः चारित्रचूडामणिः, ... .. सा चाऽपि प्रमदा समस्ति विदिता साध्वी विमुक्त्यर्थिनी ॥ 8 ॥ श्रीवीरस्य प्रभोश्चरित्रममलं तद्ध्यानलीनात्मना, कृत्वा चाऽऽङ्ग्लजभाषया सुविशदं तद्भावितार्थस्पृहः । मां जैनागममान्यमानप्रभृतेः संक्षिप्ततो ज्ञप्तये, भूयोऽभ्यर्थितवान् स शास्त्ररचने सुस्पष्टबोध्यार्थके ॥ 9 ॥ किश्चाऽस्याऽध्ययने भवेद् नु सुगमो यावद् विचारोद्गमः, तावद् दृष्टिमुपागता कृतिरियं श्रीतर्कभाषाभिधा । श्रीमद्वाचकपुङ्गवस्य यशसो वृद्धोक्तिसंवादिता, तट्टीकोदयसूरिणा विरचिता रत्नप्रभाख्या मया ॥ 10 ॥ श्रीमन्नेम्यभिधावतः सुमहतः श्रीसूरिचूडामणेः, तीर्थोद्धारपरायणस्य कृतिनो विज्ञातशास्त्राम्बुधेः । / सम्मत्यादिकवृत्तिगुम्फनपटोहेमप्रभादिप्रभानल्पोद्भावनतत्परस्य सुगुरोभक्त्या कृतैषा प्रभा ॥ 11 ॥ श्रीसिद्धाचलतुल्यगौरवभृति श्रीमत्कदम्बाचले, पूर्णा व्योमखखद्वि (2000) सम्मिततमेऽब्दे वैक्रमीये शुभे । माघे नागतिथौ सिते रविदिने रत्नप्रभेयं सतां, सम्मोदाय विचार्यमाणहृदयाऽस्त्वापुष्पदन्तोदयम् ॥ 12 ॥ टीकामेतां स्वगुरुरचितां साभिधेयां समग्रां, शुद्धीकृत्य प्रमुदितमना नन्दनाख्योऽपि सूरिः । आशास्तेऽसौ जिनवरमतात् क्षुण्णमत्राऽस्ति यत् तत्, क्षन्तव्यं स्तात् सकरुणमनस्सूरिवर्यैः समस्तम् ॥ 13 / / (मन्दाक्रान्ता)
Page #290
--------------------------------------------------------------------------
________________ जैनतर्कभाषा (मूल ) सम्पादकः - पण्डित सुखलालजी संघवी प्रतिपरिचय mu0 - मुद्रित - यशोविजयकृतग्रन्थमाला (पृ. 113 - 132 ) प्र. भावनगर जैनधर्म प्रसारक सभा va0 - परिशिष्ट - 1 महोपाध्याय श्रीयशोविजयकृता प्रओ प्रवर्त्तक श्रीमत् कांतिविजय पुस्तकसंग्रह, लेखन संवत् 1736 - saM0 पाटण संघ पुस्तक संग्रह ( वखतजीनी शेरी) डब्बा naM0 40 पोथी naM0 36 पृष्ठ 40-53 पाटण संघ पुस्तक संग्रह ( वखतजीनी शेरी) डब्बा naM0 27, 1. प्रमाणपरिच्छेदः । ऐन्द्रवृन्दनतं नत्वा जिनं तत्त्वार्थदेशिनम् । प्रमाणनयनिक्षेपैस्तर्कभाषां तनोम्यहम् ॥ पोथी naM0 25 [प्रमाणसामान्यस्य लक्षणनिरूपणम् । ] तत्र-स्वपरव्यवसायि ज्ञानं प्रेमाणम् - स्वम् आत्मा ज्ञानस्यैव स्वरूपमित्यर्थः, परः तस्मादन्योऽर्थ इति यावत्, तौ व्यवस्यति यथास्थितत्वेन निश्चिनोतीत्येवंशीलं स्वपरव्यवसायि । अत्र दर्शनेऽतिव्याप्तिवारणाय ज्ञानपदम् । संशयविपर्ययानध्यवसायेषु तद्वारणाय व्यवसायिपदम् । परोक्षबुद्ध्यादिवादिनां मीमांसकादीनाम्, बाह्यार्थापलापिनां ज्ञात्राद्यद्वैतवादिनां च मतनिरासाय स्वपरेति स्वरूपविशेषणार्थमुक्तम् । ननु यद्येवं सम्यग्ज्ञानमेव प्रमाणमिष्यते तदा किमन्यत् तत्फलं वाच्यमिति चेत्, सत्यम्, स्वार्थव्यवसितेरेव तत्फलत्वात् । नन्वेवं प्रमाणे स्वपरव्यवसायित्वं न स्यात् प्रमाणस्य परव्यवसायित्वात् फलस्य च स्वव्यवसायित्वादिति चेत्, न, प्रमाण - फलयोः कथञ्चिदभेदेन तदुपपत्तेः । इत्थं चात्मव्यापाररूपमुपयोगेन्द्रियमेव प्रमाणमिति स्थितम् । न ह्यव्यापृत आत्मा स्पर्शादिप्रकाशको भवति, निर्व्यापारेण कारकेण क्रियाजननायोगात्, मसृणतूलिकादिसन्निकर्षेण सुषुप्तस्यापि तत्प्रसङ्गाच्च । केचित्तु "ततोऽर्थग्रहणाकारा शक्तिर्ज्ञानमिहात्मनः । करणत्वेन निर्दिष्टा न विरुद्धा कथञ्चन ॥ " [ तत्त्वार्थश्लोकवा0 1.1.22] इति 1. 0 निःक्षेपै0 pra0 saM0 va0 / 2. pra0 na0 1.2 / 3. syA0 20 pR0 33 34 / 4. syA0 20 pU0 50 /
Page #291
--------------------------------------------------------------------------
________________ 260 परिशिष्ट-1 लब्धीन्द्रियमेवाऽर्थग्रहणशक्तिलक्षणं प्रमाणं सङ्गिरन्ते, तदपेशलम्, उपयोगात्मना करणेन लब्धेः फले व्यवधानात्, शक्तीनां परोक्षत्वाभ्युपगमेन करण-फलज्ञानयोः परोक्षप्रत्यक्षत्वाभ्युपगमे प्राभाकरमतप्रवेशाच्च । अथ ज्ञानशक्तिरप्यात्मनि स्वाश्रये परिच्छिन्ने द्रव्यार्थतः प्रत्यक्षेति न दोष इति चेत्, न, द्रव्यद्वारा प्रत्यक्षत्वेन सुखादिवत् स्वसंविदितत्वाव्यवस्थितेः, 'ज्ञानेन घटं जानामि' इति करणोल्लेखानुपपत्तेश्च, न हि कलशसमाकलनवेलायां द्रव्यार्थतः प्रत्यक्षाणामपि कुशूलकपालादीनामुल्लेखोऽस्तीति । [प्रत्यक्षं लक्षयित्वा सांव्यवहारिक-पारमार्थिकत्वाभ्यां तद्विभजनम् । ] तद् द्विभेदम्-प्रत्यक्षम्, परोक्षं च । अक्षम्-इन्द्रियं प्रतिगतम्-कार्यत्वेनाऽऽश्रितं प्रत्यक्षम्, अथवाऽश्नुते ज्ञानात्मना सर्वार्थान् व्याप्नोतीत्यौणादिकनिपातनाद् अक्षो जीवः, तं प्रतिगतं प्रत्यक्षम् । न चैवमवध्यादौ मत्यादौ च प्रत्यक्षव्यपदेशो न स्यादिति वाच्यम्, यतो व्युत्पत्तिनिमित्तमेवैतत्, प्रवृत्तिनिमित्तं तु एकार्थसमवायिनाऽनेनोपलक्षितं स्पष्टतावत्त्वमिति । स्पष्टता चाऽनुमानादिभ्योऽतिरेकेण विशेषप्रकाशनमित्यदोषः । अक्षेभ्योऽक्षाद्वा परतो वर्तत इति परोक्षम्, अस्पष्टं ज्ञानमित्यर्थः । प्रत्यक्षं द्विविधम्-सांव्यवहारिकम्, पारमार्थिकं चेति । समीचीनो बाधारहितो व्यवहार: प्रवृत्तिनिवृत्तिलोकाभिलापलक्षणः संव्यवहारः, तत्प्रयोजनकं सांव्यवहारिकम् अपारमार्थिकमित्यर्थः, यथा अस्मदादिप्रत्यक्षम् । तद्धीन्द्रियानिन्द्रियव्यवहितात्मव्यापारसम्पाद्यत्वात् परमार्थतः परोक्षमेव, धूमाद् अग्निज्ञानवद् व्यवधानाविशेषात् । किञ्च, असिद्धानैकान्तिकविरुद्धानुमानाभासवत् संशयविपर्ययानध्यवसायसम्भवात्, सदनुमानवत् सङ्केतस्मरणादिपूर्वकनिश्चयसम्भवाच्च परमार्थतः परोक्षमेवैतत् । __ [सांव्यवहारिकप्रत्यक्षस्य निरूपणम्, मतिश्रुतयोविवेकश्च । ] एतच्च द्विविधम्-इन्द्रियजम्, अनिन्द्रियजं च । तत्रेन्द्रियजं चक्षुरादिजनितम्, अनिन्द्रियजं च मनोजन्म । यद्यपीन्द्रियजज्ञानेऽपि मनो व्यापिपर्ति, तथापि तत्रेन्द्रियस्यैवाऽसाधारणकारणत्वाददोषः । द्वयमपीदं मतिश्रुतभेदाद् द्विधा । तत्रेन्द्रियमनोनिमित्तं श्रुताननुसारि ज्ञानं मतिज्ञानम्, श्रुतानुसारि च श्रुतज्ञानम् । श्रुतानुसारित्वं च-सङ्केतविषयपरोपदेशं श्रुतग्रन्थं वाऽनुसृत्य वाच्यवाचकभावेन संयोज्य 'घटो घटः' इत्याद्यन्तर्जन्या(र्जल्पा)कारग्राहित्वम् । नन्वेवमवग्रह एव मतिज्ञानं स्यान्न त्वीहादयः, तेषां शब्दोल्लेखसहितत्वेन श्रुतत्वप्रसङ्गादिति चेत्, न, श्रुतनिश्रितानामप्यवग्रहादीनां सङ्केतकाले श्रुतानुसारित्वेऽपि व्यवहारकाले तदननुसारित्वात्, अभ्यासपाटववशेन श्रुतानुसरणमन्तरेणापि विकल्पपरम्परापूर्वक-विविधवचनप्रवृत्तिदर्शनात् । अङ्गोपाङ्गादौ शब्दाद्यवग्रहणे च श्रुताननुसारित्वान्मतित्वमेव, यस्तु तत्र श्रुतानुसारी प्रत्ययस्तत्र श्रुतत्वमेवेत्यवधेयम् । - [मतिज्ञानस्य अवग्रहादिभेदेन चातुर्विध्यप्रकटनम् । ] मतिज्ञानम्-अवग्रहेहापायधारणाभेदाच्चतुर्विधम् । अवकृष्टो ग्रह:-अवग्रहः । से द्विविधःव्यञ्जनावग्रहः, अर्थावग्रहश्च । व्यज्यते-प्रकटीक्रियतेऽर्थोऽनेनेति व्यञ्जनम्-कदम्बपुष्पगोलकादिरूपाणामन्तनिर्वृत्तीन्द्रियाणां शब्दादिविषयपरिच्छेदहेतुशक्तिविशेषलक्षणमुपकरणेन्द्रियम्, शब्दादिपरिणतद्रव्यनिकुरुम्बम्, 1. तुलना-pra0 na0 2.1 / 2. तुलना-pra0 na0 2. 3 / 3. तुलना-प्र- na0 2. 4 / 4. तुलना-pra0 na0 2. 5 / 5. अवग्रहः ।
Page #292
--------------------------------------------------------------------------
________________ जैनतर्कभाषा (मूल) 261 तदुभयसम्बन्धश्च । ततो व्यञ्जनेन व्यञ्जनस्याऽवग्रहो व्यञ्जनावग्रह इति मध्यमपदलोपी समासः । अथ अज्ञानम् अयं-बधिरादीनां श्रोत्रशब्दादिसम्बन्धवत् तत्काले ज्ञानानुपलम्भादिति चेत्, न, ज्ञानोपादानत्वेन तत्र ज्ञानत्वोपचारात्, अन्तेऽर्थावग्रहरूपज्ञानदर्शनेन तत्कालेऽपि चेष्टाविशेषाद्यनुमेयस्वप्नज्ञानादितुल्याव्यक्तज्ञानानुमानाद्वा, एकतेजोऽवयववत् तस्य तनुत्वेनाऽनुपलक्षणात् । [व्यञ्जनावग्रहस्य चातुर्विध्यप्रदर्शने मनश्चक्षुषोरप्राप्यकारित्वसमर्थनम् । ] से च नयन-मनोवर्जेन्द्रियभेदाच्चतुर्धा, नयन-मनसोरप्राप्यकारित्वेन व्यञ्जनावग्रहासिद्धेः, अन्यथा तयोर्जेयकृतानुग्रहोपघातपात्रत्वे जलानलदर्शन-चिन्तनयोः क्लेद-दाहापत्तेः । रवि-चन्द्राद्यवलोकने चक्षुषोऽनुग्रहोपघातौ दृष्टावेवेति चेत्, न, प्रथमावलोकनसमये तददर्शनात्, अनवरतावलोकने च प्राप्तेन रविकिरणादिनोपघातस्या(स्य), नैसर्गिक-सौम्यादिगुणे चन्द्रादौ चाऽवलोकिते उप्घाताभावाद्नुग्र्हाभिमान्स्योप्प्त्तेः। मृतनष्टादिवस्तुचिन्तने, इष्टसङ्गमविभवलाभादिचिन्तने च जायमानौ दौर्बल्योरःक्षतादिवदनविकासरोमाञ्चोद्गमादिलिङ्गकावुपघातानुग्रहौ न मनसः, किन्तु मनस्त्वपरिणतानिष्टेष्टपुद्गलनिचयरूपद्रव्यमनोऽवष्टम्भेन हृन्निरुद्धवायुभेषजाभ्यामिव जीवस्यैवेति न ताभ्यां मनसः प्राप्य्कारित्व्सिद्धिः। ननु यदि मनो विषयं प्राप्य न परिच्छिनत्ति तदा कथं प्रसुप्तस्य 'मेर्वादौ गतं मे मनः' इति प्रत्यय इति चेत्, न, मेर्वादौ शरीरस्येव मनसो गमनस्वप्नस्याऽसत्यत्वात्, अन्यथा विबुद्धस्य कुसुमपरिमलाद्यध्वजनितपरिश्रमाद्यनुग्रहोपघातप्रसङ्गात् । ननु स्वप्नानुभूतजिनस्नात्रदर्शन-समीहितार्थालाभयोरनुग्रहोपघातौ विबुध(द्ध)स्य सतो दृश्येते एवेति चेत्, दृश्येतां स्वप्नविज्ञानकृतौ तौ, स्वप्नविज्ञानकृतं क्रियाफलं तु तृप्त्यादिकं नास्ति, यतो विषयप्राप्तिरूपा प्राप्यकारिता मनसो युज्यतेति ब्रूमः । क्रियाफलमपि स्वप्ने व्यञ्जनविसर्गलक्षणं दृश्यत एवेति चेत्, तत् तीव्राध्यवसायकृतम्, न तु कामिनीनिधुवनक्रियाकृतमिति को दोषः ? ननु स्त्यानर्धिनिद्रोदये गीतादिकं श्रृण्वतो व्यञ्जनावग्रहो मनसोऽपि भवतीति चेत्, न, तदा स्वप्नाभिमानिनोऽपि श्रवणाद्यवग्रहेणैवोपपत्तेः ननु 'च्यवमानो न जानाति' इत्यादिवचनात् सर्वस्यापि छद्मस्थोपयोगस्याऽसङ्ख्येयसमयमानत्वात्, प्रतिसमयं च मनोद्रव्याणां ग्रहणात् विषयमसम्प्राप्तस्यापि मनसो देहादनिर्गतस्य तस्य च स्वसन्निहित-हृदयादिचिन्तनवेलायां कथं व्यञ्जनावग्रहो न भवतीति चेत्, शृणु, ग्रहणं हि मनः, न तु ग्राह्यम् । ग्राह्यवस्तुग्रहणे च व्यञ्जनावग्रहो भवतीति न मनोद्रव्यग्रहणे तदवकाशः । सन्निहितहृदयादिदेशग्रहवेलायामपि नैतदवकाशः-बाह्यार्थापेक्षयैव प्राप्यकारित्वाप्राप्यकारित्वव्यवस्थानात् । क्षयोपशमपाटवेन मनसः प्रथममर्थानुपलब्धिकालासम्भवाद्वा, श्रोत्रादीन्द्रियव्यापारकालेऽपि मनोव्यापारस्य व्यञ्जनावग्रहोत्तरमेवाऽभ्युपगमात्, 'मनुतेऽर्थान् मन्यन्तेऽर्थाः अनेनेति वा मनः' इति मनःशब्दस्याऽन्वर्थत्वात्, अर्थभाषणं विना भाषाया इव अर्थमननं विना मनसोऽप्रवृत्तेः । तदेवं नयनमनसोर्न व्यञ्जनावग्रह इति स्थितम् । - [अर्थावग्रहस्य निरूपणम् । ] स्वरूपनामजातिक्रियागुणद्रव्यकल्पनारहितं सामान्यग्रहणम् अर्थावग्रहः । कथं तर्हि 'तेन शब्द 1. व्यञ्जनावग्रहः । 2. आज्ञार्थकं तृतीयपुरुषद्विवचनम्-सम्पा0 / 3. "चुइस्सामित्ति जाणइ चुएमित्ति जाणइ चयमाणे न याणेइ सुहुमे णं से काले पन्नत्ते । " - AcA0 2.176 / 4. देहानिर्ग0-saM0 / 5. तस्य sva0pra0 va0 / 6. 0ग्रहणे vya0-saM0 /
Page #293
--------------------------------------------------------------------------
________________ 262 परिशिष्ट-1 इत्यवगृहीतः' इति सूत्रार्थः, तत्र शब्दाद्युल्लेखराहित्याभावादिति चेत्, न, 'शब्दः' इति वक्त्रैव भणनात्, रूपरसादिविशेषव्यावृत्त्यनवधारणपरत्वाद्वा । यदि च 'शब्दोऽयम्' इत्यध्यवसायोऽवग्रहे भवेत् तदा शब्दोल्लेखस्याऽऽन्तर्मुहूर्तिकत्वादविग्रहस्यैकसामा(म)यिकत्वं भज्येत । स्यान्मतम्-'शब्दोऽयम्' इति सामान्यविशेषग्रहणप्यर्थावग्रह इष्यताम्, तदुत्तरम्-'प्रायो माधुर्यादयः शङ्खशब्दधर्मा इह, न तु शार्ङ्गधर्माः खरकर्कशत्वादयः' इतीहोत्पत्तेः-इति, मैवम्, अशब्दव्यावृत्त्या विशेषप्रतिभासेनाऽस्याऽपायत्वात्, स्तोकग्रहणस्योत्तरोत्तरभेदापेक्षयाऽव्यवस्थितत्वात् । किञ्च, 'शब्दोऽयम्' इति- ज्ञान(नं) शब्दगतान्वयधर्मेषु रूपादिव्यावृत्तिपर्यालोचनरूपामीहां विनाऽनुपपन्नम्, सा च नाऽगृहीतेऽर्थे सम्भवतीति तद्ग्रहणमस्मदभ्युपगतार्थावग्रहकालात् प्राक् प्रतिपत्तव्यम्, स च व्यञ्जनावग्रहकालोऽर्थपरिशून्य इति यत्किञ्चिदेतत् । नन्वनन्तरम्-'क एष शब्दः' इति शब्दत्वावान्तरधर्मविषयकेहानिर्देशात् 'शब्दोऽयम्' इत्याकार एवावग्रहोऽभ्युपेय इति चेत्, न, 'शब्दः शब्दः' इति भाषकेणैव भणमात्-अर्थावग्रहेऽव्यक्तशब्दश्रवणस्यैव सूत्रे निर्देशात्, अव्यक्तस्य च सामान्यरूपत्वादनाकारोपयोगरूपस्य चाऽस्य तन्मात्रविषयत्वात् । यदि च व्यञ्जनावग्रह एवाऽव्यक्तशब्दग्रहणमिष्येत तदा सोऽप्यर्थावग्रहः स्यात्, अर्थस्य ग्र्ह्न्नात्। केचित्तु-'सङ्केतादिविकल्पविकलस्य जातमात्रस्य बालस्य सामान्यग्रहणम्, परिचितविषयस्य त्वाद्यसमय एव विशेषज्ञानमित्येतदपेक्षया "तेन शब्द इत्यवगृहीतः" इति नाऽनुपपन्नम्'-इत्याहुः, तन्न, एवं हि व्यक्ततरस्य व्यक्तशब्दज्ञानमतिक्रम्यापि सुबहुविशेषग्रहप्रसङ्गात् । न चेष्टापत्तिः, 'न पुनर्जानाति क एष शब्दः' इति सूत्रावयवस्याऽविशेषेणोक्तत्वात्, प्रकृष्टमतेरपि शब्दं धर्मिणमगृहीत्वोत्तरोत्तरसुबहुधर्मग्रहणानुपपत्तेश्च । ____ अन्ये तु-'आलोचनपूर्वकमर्थावग्रहमाचक्षते, तत्रालोचनमव्यक्तसामान्यग्राहि, अर्थावग्रहस्त्वितरव्यावृत्तवस्तुस्वरूपग्राहीति न सूत्रानुपपत्तिः'-इति, तदसत्, यत आलोचनं व्यञ्जनावग्रहात् पूर्वं स्यात्, पश्चाद्वा, स एव वा ? नाऽऽद्यः, अर्थव्यञ्जनसम्बन्धं विना तदयोगात् । न द्वितीयः, व्यञ्जनावग्रहान्त्यसमयेऽर्थावग्रहस्यैवोत्पादादालोचनानवकाशात् । न तृतीयः, व्यञ्जनावग्रहस्यैव नामान्तरकरणात् , तस्य चाऽर्थशून्यत्वेनाऽर्थालोचनानुपपत्तेः । किञ्च, आलोचनेनेहां विना झटित्येवार्थावग्रह: कथं जन्यताम् ? युगपच्चेहावग्रहौ पृथगसङ्ख्येयसमयमानौ कथं घटेताम् ? इति विचारणीयम् । नन्ववग्रहेऽपि क्षिप्रेतरादिभेदप्रदर्शनादसङ्ख्यसमयमानत्वम्, विशेषविषयत्वं चाऽविरुद्धमिति चेत्, न, तत्त्वतस्तेषामपायभेदत्वात्, कारणे कार्योपचारमाश्रित्याऽवग्रहभेदत्वप्रतिपादनात्, अविशेषविषये विशेषविषयत्वस्याऽवास्तवत्वात् । अथवा अवग्रहो द्विविध:-नैश्चयिकः, व्यावहारिकश्च । आद्यः सामान्यमात्रग्राही, द्वितीयश्च विशेषविषयः-तदुत्तरमुत्तरोत्तरधर्माकाङ्क्षारूपेहाप्रवृत्तेः, अन्यथा अवग्रहं विनेहानुत्थानप्रसङ्गात्, अत्रैव क्षिप्रेतरादिभेदसङ्गतिः, अत एव चोपर्युपरि ज्ञानप्रवृत्तिरूपसन्तानव्यवहार इति द्रष्टव्यम् । [ईहावायधारणानां क्रमशो निरूपणम् । ] अवगृहीतविशेषाकाङ्क्षणम्-ईहा, व्यतिरेकधर्मनिराकरणपरोऽन्वयधर्मघटनप्रवृत्तो बोध इति यावत्, यथा-'श्रोत्रग्राह्यत्वादिना प्रायोऽनेन शब्देन भवितव्यम्' 'मधुरत्वादिधर्मयुक्तत्वात् शाङ्खादिना' वा इति। न 1. pra0 mI0 1. 1. 27 /
Page #294
--------------------------------------------------------------------------
________________ जैनतर्कभाषा (मूल) 263 चेयं संशय एव, तस्यैकत्र धर्मिणि विरुद्धनानार्थज्ञानरूपत्वात्, अस्याश्च निश्चयाभिमुखत्वेन विलक्षणत्वात् । ईहितस्य विशेषनिर्णयोऽवार्य:, यथा- 'शब्द एवाऽयम्', 'शाङ्ख एवाऽयम्' इति वा । स एव दृढतमावस्थापन्नो धारणा । सा च त्रिविधा - अविच्युतिः, स्मृतिः, वासना च । तत्रैकार्थोपयोगसातत्यानिवृत्तिः अविच्युतिः । तस्यैवाऽर्थोपयोगस्य कालान्तरे 'तदेव' इत्युल्लेखेन समुन्मीलनं स्मृतिः । अपायाहितः स्मृतिहेतुः संस्कारो वासना । द्वयोरवग्रहयोरवग्रैहत्वेन च तिसृणां धारणानां धारणात्वेनोपग्रहान्न विभागव्याघातः । केचित्तु - अपनयनमपायः, धरणं च धारणेति व्युत्पत्त्यर्थमात्रानुसारिणः - असद्भूतार्थविशेषव्यतिरेकावधारणमपायः, सद्भूतार्थविशेषावधारणं च धारणा' - इत्याहुः, तन्न, क्वचित्तदन्यव्यतिरेकपरामर्शात्, क्वचिदन्वयधर्मसमनुगमात् क्वचिच्चोभाभ्यामपि भवतोऽपायस्य निश्चयैकरूपेण भेदाभावात्, अन्यथा स्मृतेराधिक्येन मतेः पञ्चभेदत्वप्रसङ्गात् । अथ नाऽस्त्येव भवदभिमता धारणेति भेदचतुष्टया (य) व्याघातः । तथाहि - उपयोगोपरमे का नाम धारणा ? उपयोगसातत्यलक्षणा अविच्युतिश्चाऽपायान्नाऽतिरिच्यते । या च घटाद्युपयोगोपरमे सङ्ख्येयमसङ्ख्येयं वा कालं वासनाऽभ्युपगम्यते, या च 'तदेव' इतिलक्षणा स्मृतिः सा मत्यंशरूपा धारणा न भवति-मत्युपयोगस्य प्रागेवोपरतत्वात्, कालान्तरे जायमानोपयोगेऽप्यन्वयमुख्यां धारणायां स्मृत्यन्त - र्भावादिति चेत्, न, अपायप्रवृत्त्यनन्तरं क्वचिदन्तर्मुहूर्तं यावदपायधाराप्रवृत्तिदर्शनात् अविच्युतेः, पूर्वापरदर्शनानुसन्धानस्य 'तदेवेदम्' इति स्मृत्याख्यस्य प्राच्यापायपरिणामस्य तदाधायकसंस्कारलक्षणाया वासनायाश्च अपायाभ्यधिकत्वात् । नवविच्युतिस्मृतिलक्षणौ ज्ञानभेदौ गृहीतग्राहित्वान्न प्रमाणम्, संस्कारश्च किं स्मृतिज्ञानावरणक्षयोपशमो वा, तज्ज्ञानजननशक्तिर्वा, तद्वस्तुविकल्पो वेति त्रयी गतिः ? तत्र - आद्यपक्षद्वयमयुक्तम्, ज्ञानरूपत्वाभावात् तद्भेदानां चेह विचार्यत्वात् । तृतीयपक्षोऽप्ययुक्त एव सङ्ख्येयमसङ्ख्येयं वा कालं वासनाया इष्टत्वात्, एतावन्तं च कालं वस्तुविकल्पायोगादिति न कापि धारणा घटत इति चेत्, न, स्पष्टस्पष्टतरस्पष्टतम-भिन्नधर्मकवासनाजनकत्वेन अन्यान्यवस्तुग्राहित्वादविच्युतेः प्रागननुभूतवस्त्वेकत्व - ग्राहित्वाच्च स्मृतेः अगृहीतग्राहित्वात्, स्मृतिज्ञानावरणकर्मक्षयोपशमरूपायास्तद्विज्ञानजननशक्तिरूपायाश्च वासनायाः स्वयमज्ञानरूपत्वेऽपि कारणे कार्योपचारेण ज्ञानभेदाभिधानाविरोधादिति । ai~te चाऽवग्रहादयो नोत्क्रमव्यतिक्रमाभ्यां न्यूनत्वेन चोत्पद्यन्ते, ज्ञेयस्येत्थमेव ज्ञानजननस्वाभाव्यात् । क्वचिदभ्यस्तेऽपायमात्रस्य दृढवासने विषये स्मृतिमात्रस्य चोपलक्षणेऽप्युत्पलपत्रशतव्यतिभेद इव सौक्ष्म्यादवग्रहादिक्रमानुपलक्षणात् । तदेवम् अर्थावग्रहादयो मन- इन्द्रियैः षोढा भिद्यमाना व्यञ्जनावग्रहचतुर्भेदैः सहाऽष्टाविंशतिर्मतिभेदा भवन्ति । अथवा बहु-बहुविध - क्षिप्रा - 'निश्रित - निश्चित-ध्रुवैः सप्रतिपक्षै-र्द्वादशभिर्भेदैर्भिन्नानामेतेषां षट्त्रिंशदधिकानि त्रीणि शतानि भवन्ति । 1. तुलना pra0 na0 2.9 / 2. pra0 na0 2.10 / 3. - रवग्रहत्वेन तिसृणां च धारणानाम् इति पाठः सम्यग् भाति । 4. तुलना - pra0 na0 2 14 /
Page #295
--------------------------------------------------------------------------
________________ 264 परिशिष्ट-1 - बह्वादयश्च भेदा विषयापेक्षाः, तथाहि-कश्चित् नानाशब्दसमूहमाकर्णितं 'बहुं जानाति-'एतावन्तोऽत्र शङ्खशब्दा एतावन्तश्च पटहादिशब्दाः' इति पृथग्भिन्नजातीयं क्षयोपशमविशेषात् परिच्छिनत्तीत्यर्थः । अन्यस्त्वल्पक्षयोपशमत्वात् तत्समानदेशोऽप्यबहुम् । अपरस्तु क्षयोपशमवैचित्र्यात् बहुविधम्, एकैकस्याऽपि शङ्खादिशब्दस्य स्निग्धत्वादिबहुधर्मान्वितत्वेनाऽप्याकलनात् । परस्त्वबहुविधम्, स्निग्धत्वादिस्वल्पधर्मान्वितत्वेनाऽऽकलनात् । अन्यस्तु क्षिप्रम्, शीघ्रमेव परिच्छेदात् । इतरस्त्वक्षिप्रम्, चिरविमर्शेनाऽऽकलनात् । परस्त्वनिश्रितम्, लिङ्गं विना स्वरूपत एव परिच्छेदात् । अपरस्तु निश्रितम्, लिङ्गनिश्रयाऽऽकलनात् । [कश्चित्तु निश्चितम्, विरुद्धधर्मानालिङ्गितत्वेनाऽवगतेः । इतरस्त्वनिश्चितम्, विरुद्धधर्माङ्किततयाऽवगमात् । ] अन्यो ध्रुवम्, बादिरूपेणाऽवगतस्य सर्वदैव तथाबोधात् । अन्यस्त्वध्रुवम्, कदाचिद्बह्वादिरूपेण कदाचित्त्वबह्वादिरूपेणाऽवगमादिति । उक्ता मतिभेदाः । [श्रुतज्ञानं चतुर्दशधा विभज्य तन्निरूपणम् । ] श्रुतभेदा उच्यन्ते-श्रुतम् अक्षर-सज्ञि-सम्यक्-सादि-सपर्यवसित-गमिकाऽङ्गप्रविष्टभेदैः सप्रतिपक्षैश्चतुर्दशविधम् । तत्राऽक्षरं त्रिविधम्-सञ्ज्ञा-व्यञ्जन-लब्धिभेदात् । सञ्ज्ञाक्षरं बहुविधलिपिभेदम्, व्यञ्जनाक्षरं भाष्यमाणमकारादि-एते चोपचाराच्छुते । लब्ध्यक्षरं तु इन्द्रियमनोनिमित्तः श्रुतोपयोगः, तदावरणक्षयोपशमो वा-एतच्च परोपदेशं विनापि नाऽसम्भाव्यम्, अनाकलितोपदेशानामपि मुग्धानां गवादीनां च शब्दश्रवणे तदाभिमुख्यदर्शनात्, एकेन्द्रियाणामप्यव्यक्ताक्षरलाभाच्च । अनक्षरश्रुतमुच्छ्वासादि, तस्यापि भावश्रुतहेतुत्वात्, ततोऽपि 'सशोकोऽयम्' इत्यादिज्ञानाविर्भावात् । अथवा श्रुतोपयुक्तस्य सर्वात्मनैवोपयोगात् सर्वस्यैव व्यापारस्य श्रुतरूपत्वेऽपि अत्रैव शास्त्रज्ञलोकप्रसिद्धा रूढिः । समनस्कस्य श्रुतं सज्ञिश्रुतम् । तद्विपरीतमसज्ञिश्रुतम् । सम्यक्श्रुतम् अङ्गानङ्गप्रविष्टम्, लौकिकं तु मिथ्याश्रुतम् । स्वामित्वचिन्तायां तु भजना-सम्यग्दृष्टिपरिगृहीतं मिथ्याश्रुतमपि सम्यक्श्रुतमेव-वितथभाषित्वादिना यथास्थानं तदर्थविनियोगात्, विपर्ययान्मिथ्यादृष्टिपरिगृहीतं च सम्यक्श्रुतमपि मिथ्याश्रुतमेवेति । सादि द्रव्यत एकं पुरुषमाश्रित्य, क्षेत्रतश्च भरतैरावते, कालत उत्सपिण्यवसपिण्यौ, भावतश्च तत्तज्ज्ञापकप्रयत्नादिकम् । अनादि द्रव्यतो नानापुरुषानाश्रित्य, क्षेत्रतो महाविदेहान्, कालतो नौत्सर्पिण्यवसर्पिणीलक्षणम्, भावतश्च सामान्यतः क्षयोपशममिति । एवं सपर्यवसितापर्यवसितभेदावपि भाव्यौ । गमिकं सदृशपाठं प्रायो दृष्टिवादगतम् । अगमिकमसदृशपाठं प्राय: कालिकश्रुतगतम् । अङ्गप्रविष्टं गणधरकृतम् । अनङ्गप्रविष्टं तु स्थविरकृतमिति । तदेवं सप्रभेदं सांव्यवहारिकं मतिश्रुतलक्षणं प्रत्यक्षं निरूपितम् । [पारमार्थिकं प्रत्यक्षं त्रिधा विभज्य प्रथममवधेर्निरूपणम् । ] स्वोत्पत्तावात्मव्यापारमात्रापेक्षं पारमार्थिकम् । तत् त्रिविधम्-अवधि-मनःपर्यय-केवलभेदात् । सकलरूपिद्रव्यविषयकजातीयम् आत्ममात्रापेक्षं ज्ञानमवधिज्ञानम् । तच्च षोढा-अनुगामि-वर्धमानप्रतिपातीतरभेदात् । तत्रोत्पत्तिक्षेत्रादन्यत्राऽप्यनुवर्तमानमानुगामिकम्, भास्करप्रकाशवत्, यथा भास्करप्रकाशः प्राच्यामाविर्भतः प्रतीचीमनुसरत्यपि तत्राऽवकाशमुद्योतयति, तथैतदप्येकत्रोत्पन्नमन्यत्र गच्छतोऽपि पुंसो विषयमवभासयतीति । उत्पत्तिक्षेत्र एव विषयावभासकमनानुगामिकम्, प्रश्नादेशपुरुषज्ञानवत्, यथा 1. बहु jA0-pra0 va0 / 2. बहु a0-pra0 / 3. अयं पाठ: कोष्ठके एव पूर्व मुद्रितः । स च अन्यत्र क्वापि प्रतावसन्नपि औचित्यवशात् तथैवात्र गृहीतः । 4. तुलना-pra0 na0 2.18 / 5. तुलना-pra0 na0 2.21 /
Page #296
--------------------------------------------------------------------------
________________ जैनतर्कभाषा (मूल) 265 प्रश्नादेश: क्वचिदेव स्थाने संवादयितुं शक्नोति पृच्छ्यमानमर्थम्, तथेदमपि अधिकृत एव स्थाने विषयमुद्योतयितुमलमिति । उत्पत्तिक्षेत्रात् क्रमेण विषयव्याप्तिमवगाहमानं वर्धमानम्, अधरोत्तरारणिनिर्मथनोत्पन्नो-पात्तशुष्कोपचीयमानाधीयमानेन्धनराश्यग्निवत्, यथा अग्निः प्रयत्नादुपजातः सन् पुनरिन्धनलाभाद् विवृद्धिमुपागच्छति, एवं परमशुभाध्यवसायलाभादिदमपि पूर्वोत्पन्नं वर्धत इति । उत्पत्तिक्षेत्रापेक्षया क्रमेणाऽल्पीभवद्विषयं हीयमानम्, परिच्छिन्नेन्धनोपादानसन्तत्यग्निशिखावत्, यथा अपनीतेन्धनाऽग्निज्वाला परिहीयते तथा इदमपीति । उत्पत्त्यनन्तरं निर्मूलनश्वरं प्रतिपाति, जलतरङ्गवत्, यथा जलतरङ्ग उत्पन्नमात्र एव निर्मूलं विलीयते तथा इदमपि । आ केवलप्राप्तेः आ मरणाद्वा अवतिष्ठमानम् अप्रतिपाति, वेदवत्, यथा पुरुषवेदादिरापुरुषादिपर्यायं तिष्ठति तथा इदमपीति । .. [मनःपर्यवज्ञानस्य निरूपणम् । ] मनोमात्रसाक्षात्कारि मनःपर्यवज्ञानम् । मनःपर्यायानिदं साक्षात्परिच्छेत्तुमलम्, बाह्यानर्थान् पुनस्तदन्यथाऽनुपपत्त्याऽनुमानेनैव परिच्छिनत्तीत्ति द्रष्टव्यम् । तद् द्विविधम्-ऋजुमति-विपुलमतिभेदात् । ऋज्वी सामान्यग्राहिणी मति: ऋजुमतिः । सामान्यशब्दोऽत्र विपुलमत्यपेक्षयाऽल्पविशेषपरः, अन्यथा सामान्यमात्रग्राहित्वे मनःपर्यायदर्शनप्रसङ्गात् । विपुला विशेषग्राहिणी मतिविपुलमतिः । तत्र ऋजुमत्या घटादिमात्रमनेन चिन्तितमिति ज्ञायते, विपुलमत्या तु पर्यायशतोपेतं तत् परिच्छिद्यत इति । एते च द्वे ज्ञाने विकलविषयत्वाद् विकलप्रत्यक्षे परिभाष्येते । - केवलज्ञानस्य निरूपणम् । ] निखिलद्रव्यपर्यायसाक्षात्कारि केवलज्ञानम् । अत एवैतत्सकलप्रत्यक्षम् । तच्चाऽऽवरणक्षयस्य हेतोरैक्याद्भेदरहितम् । आवरणं चाऽत्र कर्मैव, स्वविषयेऽप्रवृत्तिमतोऽस्मदादिज्ञानस्य सावरणत्वात्, असर्वविषयत्वे व्याप्तिज्ञानाभावप्रसङ्गात्, सावरणत्वाभावेऽस्पष्टत्वानुपपत्तेश्च । आवरणस्य च कर्मणो विरोधिना सम्यग्दर्शनादिना विनाशात् सिद्ध्यति कैवल्यम् । / 'योगजधर्मानुगृहीतमंनोजन्यमेवेदमस्तु' इति केचित्, तन्न, धर्मानुगृहीतेनाऽपि मनसा पञ्चेन्द्रियार्थज्ञानवदस्य जनयितुमशक्यत्वात् । 'कवलभोजिनः कैवल्यं न घटते' इति दिक्पटः, तन्न, आहारपर्याप्त्यसातवेदनीयोदयादिप्रसूतया कवलभुक्त्या कैवल्याविरोधात्, घातिकर्मणामेव तद्विरोधित्वात् । दग्धरज्जुस्थानीयात् ततो न तदुत्पत्तिरिति चेत्, नन्वेवं तादृशादायुषो भवोपग्रहोऽपि न स्यात् । किञ्च, औदारिकशरीरस्थितिः कथं कवलभुक्तिं विना भगवतः स्यात् ? अनन्तवीर्यत्वेन तां विना तदुपपत्तौ छद्मस्थावस्थायामप्यपरिमितबलत्वश्रवणाद् भुक्त्यभावः स्यादित्यन्यत्र विस्तरः । उक्तं प्रत्यक्षम् । _[परोक्षं लक्षयित्वा पञ्चधा विभज्य च स्मृतेनिरूपणम् । ] अथ परोक्षमुच्यते-अस्पष्टं परोक्षम् । तच्च स्मरण-प्रत्यभिज्ञान-तर्का-'नुमाना-'ऽगमभेदतः पञ्चप्रकारम् । अनुभवमात्रजन्यं ज्ञानं स्मरणम्, यथा तत् तीर्थकरबिम्बम् । न चेदमप्रमाणम्, प्रत्यक्षादिवत् 1. तुलना-pra0 na0 2. 22 / 2. तुलना-pra0 न. 20 23 / 3. -0लवत्त्वश्र0-mu0 / -0लश्र0-pra0 / 4. pra0 na0 3.1 / 5. तुलना-pra0 na0 3.2 / 6. तुलना-pra0 na0 3. 3-4 /
Page #297
--------------------------------------------------------------------------
________________ 266 परिशिष्ट-1 अविसंवादकत्वात् । अतीततत्तांशे वर्तमानत्वविषयत्वादप्रमाणमिदमिति चेत्, न, सर्वत्र विशेषणे विशेष्यकालभानानियमात् । अनुभवप्रमात्व-पारतन्त्र्यादत्राऽप्रमात्वमिति चेत्, न, अनुमितेरपि व्याप्तिज्ञानादिप्रमात्वपारतन्त्र्येणाऽप्रमात्वप्रसङ्गात् । अनुमितेरुत्पत्तौ परापेक्षा, विषयपरिच्छेदे तु स्वातन्त्र्यमिति चेत्, न, स्मृतेरप्युत्पत्तावेवाऽनुभवसव्यपेक्षत्वात्, स्वविषयपरिच्छेदे तु स्वातन्त्र्यात् । अनुभवविषयीकृतभावावभासिन्याः स्मृतेविषयपरिच्छेदेऽपि न स्वातन्त्र्यमिति चेत्, तर्हि व्याप्तिज्ञानादि-विषयीकृतानर्थान् परिच्छिन्दत्या अनुमितेरपि प्रामाण्यं दूरत एव । नैयत्येनाऽभात एवाऽर्थोऽनुमित्या विषयीक्रियत इति चेत्, तर्हि तत्तयाऽभात एवाऽर्थः स्मृत्या विषयीक्रियत इति तुल्यमिति न किञ्चिदेतत् । _[प्रत्यभिज्ञानस्य निरूपणम् । ] अनुभवस्मृतिहेतुकं तिर्यगूर्खतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभिज्ञानम् । यथा 'तज्जातीय एवाऽयं गोपिण्डः' 'गोसदृशो गवयः' 'स एवाऽयं जिनदत्त:' 'स एवाऽनेनाऽर्थः कथ्यते' 'गोविलक्षणो महिषः' 'इदं तस्माद् दूरम्' 'इदं तस्मात् समीपम्' 'इदं तस्मात् प्रांशु हुस्वं वा' इत्यादि । तत्तेदन्तारूपस्पष्टास्पष्टाकारभेदान्नैकं प्रत्यभिज्ञानस्वरूपमस्तीति शाक्यः, तन्न, आकारभेदेऽपि चित्रज्ञानवदेकस्य तस्याऽनुभूयमानत्वात्, स्वसामग्रीप्रभवस्याऽस्य वस्तुतोऽस्पष्टैकरूपत्वाच्च, इदन्तोल्लेखस्य प्रत्यभिज्ञानिबन्धनत्वात् । विषयाभावान्नेदमस्तीति चेत्, न, पूर्वापरविवर्तवत्यैकद्रव्यस्य विशिष्टस्यैतद्विषयत्वात् । अत एव 'अगृहीतासंसर्गकमनुभवस्मृतिरूपं ज्ञानद्वयमेवैतद्' इति निरस्तम्, इत्थं सति विशिष्टज्ञानमात्रोच्छेदापत्तेः । तथापि 'अक्षान्वयव्यतिरेकानुविधायित्वात् प्रत्यक्षरूपमेवेदं युक्तम्' इति केचित्, तन्न, साक्षादक्षान्वयव्यतिरेकानुविधायित्वस्याऽसिद्धेः, प्रत्यभिज्ञानस्य साक्षात्प्रत्यक्षस्मरणान्वयव्यतिरेकानुविधायित्वेनाऽनुभूयमानत्वात्, अन्यथा प्रथमव्यक्तिदर्शनकालेऽप्युत्पत्तिप्रसङ्गात् । ___ अथ पुनदर्शने पूर्वदर्शनाहितसंस्कारप्रबोधोत्पन्नस्मृतिसहायमिन्द्रियं प्रत्यभिज्ञानमुत्पादयतीत्युच्यते, तदनुचितम्, प्रत्यक्षस्य स्मृतिनिरपेक्षत्वात् । अन्यथा पर्वते वह्निज्ञानस्याऽपि व्याप्तिस्मरणादिसापेक्षमनसैवोपपत्तौ अनुमानस्याऽप्युच्छेदप्रसङ्गात् । किञ्च, 'प्रत्यभिजानामि' इति विलक्षणप्रतीतेरप्यति-रिक्तमेतत्, एतेन 'विशेष्येन्द्रियसन्निकर्षसत्त्वाद् विशेषणज्ञाने सति विशिष्टप्रत्यक्षरूपमेतदुपपद्यते' इति निरस्तम्, 'एतत्सदृशः सः' इत्यादौ तदभावात्, स्मृत्यनुभवसङ्कलनक्रमस्याऽऽनुभविकत्वाच्चेति दिक् । / अत्राह भाट्टः-नन्वेकत्वज्ञानं प्रत्यभिज्ञानमस्तु, सादृश्यज्ञानं तूपमानमेव, गवये दृष्टे गवि च स्मृते सति सादृश्यज्ञानस्योपमानत्वात्, तदुक्तम् "तस्माद्यत् स्मर्यते तत् स्यात् सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ 1 ॥ प्रत्यक्षेणाऽवबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्याऽन्यतोऽसिद्धरुपमानप्रमाणता ॥ 2 ॥ " [श्लोकवा0 upa0 zlo0 37-38] इति, तन्न, दृष्टस्य सादृश्यविशिष्टपिण्डस्य स्मृतस्य च गोः सङ्कलनात्मकस्य 'गोसदृशो गवयः' इति ज्ञानस्य प्रत्यभिज्ञानताऽनतिक्रमात् । अन्यथा 'गोविसदृशो महिषः' इत्यादेरपि सादृश्याविषयत्वेनोपमानातिरेके 1. pra0 na0 3.5 / 2. तुलना- pra0 na0 3.6 / 3-0रूपज्ञान0-pra0 /
Page #298
--------------------------------------------------------------------------
________________ जैनतर्कभाषा (मूल) प्रमाणसङ्ख्याव्याघातप्रसङ्गात् । एतेन - 'गोसदृशो गवयः' इत्यतिदेशवाक्यार्थज्ञानकरणकं सादृश्यविशिष्टपिण्डदर्शनव्यापारकम् 'अयं गवयशब्दवाच्यः' इति सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तिरूपमुपमानम्-इति नैयायिकमतमप्यपहस्तितं भवति । अनुभूतव्यक्तौ गवयपदवाच्यत्वसङ्कलनात्मकस्याऽस्य प्रत्यभिज्ञानत्वानतिक्रमात् प्रत्यभिज्ञानावरणकर्मक्षयोपशमविशेषेण यद्धर्मावच्छेदेनाऽतिदेशवाक्यानूद्यधर्मदर्शनं तद्धर्मावच्छेदेनैव पदवाच्यत्वपरिच्छेदोप-पत्तेः । अत एव "पयोम्बुभेदी हंसः स्यात्" इत्यादि - वाक्यार्थज्ञानवतां पयोऽम्बुभेदित्वादि - विशिष्टव्यक्तिदर्शने सति 'अयं हंसपदवाच्यः' इत्यादिप्रतीतिर्जायमानोपपद्यते । यदि च 'अयं गवयपदवाच्यः' इति प्रतीत्यर्थं प्रत्यभिज्ञातिरिक्तं प्रमाणमाश्रीयते तदा आमलकादिदर्शनाहितसंस्कारस्य बिल्वादिदर्शनात् 'अतस्तत् सूक्ष्मम्' इत्यादिप्रतीत्यर्थं प्रमाणान्तरमन्वेषणीयं स्यात् । मानसत्वे चाऽऽसामुपमानस्यापि मानसत्वप्रसङ्गात् । 'प्रत्यभिजानामि' इति प्रतीत्या प्रत्यभिज्ञानत्वमेवाऽभ्युपेयमिति दिक् । [ तर्कस्य निरूपणम् ॥ ] 267 सकलदेशकालाद्यवच्छेदेन साध्यसाधनभावादिविषय ऊहस्तर्कः, यथा 'यावान् कश्चिद्धूमः स सर्वो वह्नौ सत्येव भवति, वह्निं विना वा न भवति' 'घटशब्दमात्रं घटस्य वाचकम्' 'घटमात्रं घटशब्दवाच्यम्' इत्यादि । तथाहि-स्वरूपप्रयुक्ताऽव्यभिचारलक्षणायां व्याप्तौ भूयोदर्शनसहितान्वयव्यतिरेकसहकारेणाऽपि प्रत्यक्षस्य तावदविषयत्वादेवाऽप्रवृत्तिः, सुतरां च सकलसाध्यसाधनव्यक्त्युपसंहारेण तद्ग्रह इति साध्यसाधनदर्शनस्मरणप्रत्यभिज्ञानोपजनितस्तर्क एव तत्प्रतीतिमाधातुमलम् । अथ स्वव्यापकसाध्य-सामानाधिकरण्यलक्षणाया व्याप्तेर्योग्यत्वाद् भूयोदर्शन- व्यभिचारादर्शनसहकृतेनेन्द्रियेण व्याप्तिग्रहोऽस्तु, सकलसाध्यसाधनव्यक्त्युपसंहारस्याऽपि सामान्यलक्षणप्रत्यासत्त्या सम्भवादिति चेत्, न, 'तर्कयामि' इत्यनुभवसिद्धेन तर्केणैव सकलसाध्यसाधनव्यक्त्युपसंहारेण व्याप्तिग्रहोपपत्तौ सामान्यलक्षण - प्रत्यासत्तिकल्पने प्रमाणाभावात्, ऊहं विना ज्ञातेन सामान्येनाऽपि सकलव्यक्त्यनुपस्थितेश्च । वाच्यवाचक भावोऽपि तर्केणैवाऽवगम्यते, तस्यैव सकलशब्दार्थगोचरत्वात् । प्रयोजकवृद्धोक्तं श्रुत्वा प्रवर्तमानस्य प्रयोज्यवृद्धस्य चेष्टामवलोक्य तत्कारणज्ञानजनकतां शब्देऽवधारयन्तो(यतो)'न्त्यावयवश्रवण-पूर्वावयवस्मरणोपजनित-वर्णपदवाक्यविषयसङ्कलनात्मकप्रत्यभिज्ञानवत~ आवापोद्वापाभ्यां सकलव्यक्त्युपसंहारेण च वाच्यवाचकभावप्रतीतिदर्शनादिति । अयं च तर्कः सम्बन्धप्रतीत्यन्तरनिरपेक्ष एव स्वयोग्यतासामर्थ्यात् सम्बन्धप्रतीतिं जनयतीति नाऽनवस्था । प्रत्यक्षपृष्ठभाविविकल्परूपत्वान्नाऽयं प्रमाणमिति बौद्धाः, तन्न, प्रत्यक्षपृष्ठभाविनो विकल्पस्याऽपि प्रत्यक्षगृहीतमात्राध्यवसायित्वेन सर्वोपसंहारेण व्याप्तिग्राहकत्वाभावात् । तादृशस्य तस्य सामान्यविषयस्याऽप्यनुमानवत् प्रमाणत्वात्, अवस्तुनिर्भासेऽपि परम्परया पदार्थप्रतिबन्धेन भवतां व्यवहारतः प्रामाण्यप्रसिद्धेः । यस्तु-अग्निधूमव्यतिरिक्तदेशे प्रथमं धूमस्याऽनुपलम्भ एकः, तदनन्तरमग्नेरुपलम्भस्ततो धूमस्येत्युपलम्भद्वयम्, पश्चादग्नेरनुपलम्भोऽनन्तरं धूमस्याऽप्यनुपलम्भ इति द्वावनुपलम्भाविति प्रत्यक्षानुप1. तुलना - pra0 na0 3. 7-8 / 2. -0 युक्तव्यभि0 saM0 mu0 / 3. 0 सत्त्यसम्भ0 pra0 va0 / 4. -0ज्ञानवत् AvA0 mu0 /
Page #299
--------------------------------------------------------------------------
________________ 268 परिशिष्ट-1 लम्भपञ्चकाद् व्याप्तिग्रह:-इत्येतेषां सिद्धान्तः, तदुक्तम् "धूमाधीर्वह्निविज्ञानं धूमज्ञानमधीस्तयोः । प्रत्यक्षानुपलम्भाभ्यामिति पञ्चभिरन्वयः ॥ " इति, स तु मिथ्या, उपलम्भानुपलम्भस्वभावस्य द्विविधस्याऽपि प्रत्यक्षस्य सन्निहितमात्रविषयतयाऽविचारकतया च deshaadivyvhit-स्म्स्त्प्दार्थ्गोच्र्त्वायोगात्। यत्तु 'व्याप्यस्याऽऽहार्यारोपेण व्यापाकस्याऽऽहार्यप्रसञ्जनं तर्कः । स च विशेषदर्शनवद् विरोधिशङ्काकालीन-प्रमाणमात्रसहकारी, विरोधिशङ्कानिवर्तकत्वेन तदनुकूल एव वा । न चाऽयं स्वतः प्रमाणम्' इति नैयायिकैरिष्यते, तन्न, व्याप्तिग्रहरूपस्य तर्कस्य स्वपरव्यवसायित्वेन स्वतः प्रमाणत्वात्, पराभिमततर्कस्याऽपि क्वचिदेतद्विचाराङ्गतया, विपर्ययपर्यवसायिन आहार्यशङ्काविघटकतया, स्वातन्त्र्येण शङ्कामात्रविघटकतया वोपयोगात् । इत्थं चाऽज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यं धर्मभूषणोक्तं सत्येव तन्न(तत्र)मिथ्याज्ञानरूपे व्यवच्छेद्ये सङ्गच्छते, ज्ञानाभावनिवृत्तिस्त्वर्थज्ञातताव्यवहारनिबन्धन-स्वव्यवसिति-पर्यवसितैव सामान्यतः फलमिति द्रष्टव्यम् । [अनुमानं द्वेधा विभज्य स्वार्थानुमानस्य लक्षणम् । ] ___साधनात्साध्यविज्ञानम्-अनुमानम् । तद् द्विविधं स्वार्थं परार्थं च । तत्र हेतुग्रहण-सम्बन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थम्, यथा गृहीतधूमस्य स्मृतव्याप्तिकस्य 'पर्वतो वह्निमान्' इति ज्ञानम् । अत्र हेतुग्रहण-सम्बन्धस्मरणयोः समुदितयोरेव कारणत्वमवसेयम्, अन्यथा विस्मृताप्रतिपन्नसम्बन्धस्याऽगृहीतलिङ्गकस्य च कस्यचिदनुमानोत्पादप्रसङ्गात् । [हेतुस्वरूपचर्चा । ] __निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः, न तु त्रिलक्षणकादिः । तथाहि-त्रिलक्षण एव हेतुरिति बौद्धाः। पक्षधर्मत्वाभावेऽसिद्धत्वव्यवच्छेदस्य, सपक्ष एव सत्त्वाभावे च विरुद्धत्वव्युदासस्य, विपक्षेऽसत्त्वनियमाभावे चाऽनैकान्तिकत्वनिषेधस्याऽसम्भवेनाऽनुमित्यप्रतिरोधानुपपत्तेरिति, तन्न, पक्षधर्मत्वाभावेऽपि उदेष्यति शकट-कृत्तिकोदयाद्, उपरि सविता-भूमेरालोकवत्त्वाद्, अस्ति नभश्चन्द्रो-जलचन्द्रादित्याद्यनुमानदर्शनात् । न चात्रापि 'कालाकाशादिकं भविष्यच्छकटोदयादिमत् कृत्तिकोदयादिमत्त्वात्' इत्येवं पक्षधर्मत्वोपपत्तिरिति वाच्यम्, अननुभूयमानधर्मिविषयत्वेनेत्थं पक्षधर्मत्वोपपादने जगद्धर्म्यपेक्षया काककाष्ण्येन प्रासादधावल्यस्याऽपि साधनोपपत्तेः । ननु यद्येवं पक्षधर्मताऽनुमितौ नाऽङ्गं तदा कथं तत्र पक्षभाननियम इति चेत्, क्वचिदन्यथाऽनुपपत्त्यवच्छेदकतया ग्रहणात् पक्षभानं, यथा नभश्चन्द्रास्तित्वं विना जलचन्द्रोऽनुपपन्न इत्यत्र; क्वचिच्च 1. -0तया चोपयो0-pra0 mu0 / 2. धर्मभूषणेन हि श्लोकवात्तिकीयवाक्योल्लेखेन स्वमतं समथितम्, तथाहि "तदुक्तं श्लोकवार्तिकभाष्ये-'साध्यसाधनसम्बन्धाज्ञाननिवृत्तिरूपे हि फले साधकतमस्तर्कः' इति । " [न्यायदी0 pR0 19] / द्रष्टव्यं चैतत् तत्त्वार्थश्लोकवा0 1. 13. 115-8 वृत्तौ । 3. धर्मभूषणोक्तं तत्र सत्येव मिथ्याज्ञाने व्यवच्छेद्ये सङ्गच्छते ज्ञानरूपे । ज्ञानाभाव0-mu0 / 4. -0ज्ञानता0-mu0 / 5. pra0 mI0 1. 2.7 / 6. तुलना pra0 na0 3.9 / 7. pra0 na0 3. 10 / 8. pra0 na0 3. 11-12 / 9. -0भावे वानै0-saM0 /
Page #300
--------------------------------------------------------------------------
________________ जैनतर्कभाषा(मूल) 269 हेतुग्रहणाधिकरणतया, यथा पर्वतो वह्निमान् धूमवत्त्वादित्यत्र धूमस्य पर्वते ग्रहणाद् वढेरपि तत्र भानमिति । व्याप्तिग्रहवेलायां तु पर्वतस्य सर्वत्राऽनुवृत्त्यभावेन न ग्रह इति । यत्तु अन्तर्व्याप्त्या पक्षीयसाध्यसाधनसम्बन्धग्रहात् पक्षसाध्यसंसर्गभानम्, तदुक्तम्-"पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्तर्व्याप्तिः, अन्यत्र तु बहिर्व्याप्तिः" (प्र.न. 3.38) इति, तेन्न, अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायनशक्तौ सत्यां बहिर्व्याप्तेरुद्भावनव्यर्थत्वप्रतिपादनेन तस्याः स्वरूपप्रयुक्त(क्ता')व्यभिचारलक्षणत्वस्य, बहिर्व्याप्तेश्च सहचारमात्रत्वस्य लाभात्, सार्वत्रिक्या व्याप्तेविषयभेदमात्रेण भेदस्य दुर्वचत्वात् । न चेदेवं तदाऽन्तर्व्याप्ति-ग्रहकाल एष एव(काल एव) पक्षसाध्यसंसर्गभानादनुमानवैक(फ)ल्यापत्तिः विना पर्वतोवह्निमानित्युद्देश्यप्रतीतिमिति यथातन्त्रं भावनीयं सुधीभिः । / ___इत्थं च 'पक्वान्येतानि सहकारफलानि-एकशाखाप्रभवत्वाद्-उपयुक्तसहकारफलवदित्यादौ बाधितविषये, मूर्योऽयं देवदत्तः-तत्पुत्रत्वात्-इतरतत्पुत्रवदित्यादौ सत्प्रतिपक्षे चाऽतिप्रसङ्गवारणाय अबाधितविषयत्वासत्प्रतिपक्षत्वसहितं प्रागुक्तरूपत्रयमादाय पाञ्चरूप्यं हेतुलक्षणम्' इति नैयायिकमतमप्यपास्तम्, उदेष्यति शकटमित्यादौ पक्षधर्मत्वस्यैवाऽसिद्धेः, स श्यामः तत्पुत्रत्वादित्यत्र हेत्वाभासेऽपि पाञ्चरूप्यसत्त्वाच्च, निश्चितान्यथानुपपत्तेरेव सर्वत्र हेतुलक्षणत्वौचित्यात् । [साध्यस्वरूपचर्चा । ] ननु हेतुना साध्यमनुमातव्यम् । तत्र किंलक्षणं साध्यमिति चेत्, उच्यते-अप्रतीतमनिराकृतमभीप्सितं च साध्यम् । शङ्कित-विपरीता-नध्यवसितवस्तूनां साध्यताप्रतिपत्त्यर्थमप्रतीतमिति विशेषणम् । प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसाङ्क्षीदित्यनिराकृतग्रहणम् । अनभिमतस्याऽसाध्यत्वप्रतिपत्तयेऽभीप्सितग्रहणम् । ___कथायां शङ्कितस्यैव साध्यस्य साधनं युक्तमिति कश्चित्, तन्न, विपर्यस्ताव्युत्पन्नयोरपि परपक्षदिदृक्षादिना कथायामुपसर्पणसम्भवेन संशयनिरासार्थमिव विपर्ययानध्यवसायनिरासार्थमपि प्रयोगसम्भवात्, पित्रादेविपर्यस्ताव्युत्पन्नपुत्रादिशिक्षाप्रदानदर्शनाच्च । न चेदेवं जिगीषुकथायामनुमानप्रयोग एव न स्यात्-तस्य साभिमानत्वेन विपर्यस्तत्वात् । अनिराकृतमिति विशेषणं वादिप्रतिवाद्युभयापेक्षया, द्वयोः प्रमाणेनाऽबाधितस्य कथायां साध्य्त्वात्। अभीप्सितमिति तु वाद्यपेक्षयैव, वक्तुरेव स्वाभिप्रेतार्थप्रतिपादनायेच्छासम्भवात् । ततश्च परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव सायं(0मेव साध्यं) सिध्य्ति। अन्यथा संहतपरार्थत्वेन बौद्धैश्चक्षुरादीनामभ्युपगमा[t साधनवैफल्या]दित्यनन्वयादिदोषदुष्टमेतत्साङ्ख्यसाधनमिति 1. तत्रान्ता0-saM0 pra0 mu0 / 2. तुलना-pra0 na0 3. 37 / 3. -0काल एव च पक्ष-mu0 / 4. "विना पर्वतो वह्निमानित्युद्देश्यप्रतीतिम्" इत्यग्रेतनः पाठः सङ्गतार्थकतया अत्रैव सूपपादः । तथा च-तदान्ताप्तिग्रहकाल एव पर्वतो वह्निमानित्युद्देश्यप्रतीति विना पक्षसाध्यसंसर्गभानादनुमानवैफल्यापत्तिरित्यादिरर्थः सम्पद्यते । 5. तुलना-pra0 na0 3. 14-17 / 6. -0गमादित्यनन्वय0-va0 / अत्रायं पाठोऽनुसन्धेयः-"ततश्च परार्थाश्चक्षुरादय इत्यादौ पारार्थ्यमात्राभिधानेऽप्यात्मार्थत्वमेव साध्यस्य प्रसिद्ध्यति । तद्धीच्छया व्याप्तं साङ्ख्यस्य बौद्धं प्रति साध्यमेव । आत्मा हि साङ्ख्येन साधयितुमुपक्रान्तस्ततोऽसावेव साध्यः । अन्यथा साधनस्य वैफल्यापत्तेः, संहतपरार्थत्वेन बौद्धैश्चक्षुरादीनामुपगमात् । एवं चात्मनः साध्यत्वे हेतोरिष्टविघातकारितया विशेषविरुद्धत्वं साध्यस्य च दृष्टान्तदोषः साध्यवैकल्यमिति । " -syA0ra0 e0 538 /
Page #301
--------------------------------------------------------------------------
________________ परिशिष्ट - 1 270 वदन्ति । स्वार्थानुमानावसरेऽपि परार्थानुमानोपयोग्यभिधानम्, परार्थस्य स्वार्थपुरःसरत्वेनाऽनतिभेद ज्ञापनार्थम् । व्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एव, अन्यथा तदनुपपत्तेः । आनुमानिकप्रतिपत्त्यवसरापेक्षया तु पक्षापरपर्यायस्तद्विशिष्टः प्रसिद्धो धर्मी । इत्थं च स्वार्थानुमानस्य त्रीण्यङ्गानि धर्मी साध्यं साधनं च । तत्र साधनं गमकत्वेनाऽङ्गम्, साध्यं तु गम्यत्वेन, धर्मी पुनः साध्यधर्माधारत्वेन - आधारविशेषनिष्ठतया साध्याद्धे(साध्यसिद्धे)रनुमानप्रयोजनत्वात् । अथवा पक्षो हेतुरित्यङ्गद्वयं स्वार्थानुमाने, साध्यधर्मविशिष्टस्य धर्मिणः पक्षत्वात् इति धर्मधर्मिभेदाभेदविवक्षया पक्षद्वयं द्रष्टव्यम् । धर्मिणः प्रसिद्धिश्च क्वचित्प्रमाणात् क्वचिद्विकल्पात् क्वचित्प्रमाणविकल्पाभ्याम् । तत्र निश्चितप्रामाण्यक-प्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वम् । अनिश्चितप्रामाण्याप्रामाण्य-प्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वम् । तद्द्वयविषयत्वं प्रमाणविकल्पप्रसिद्धत्वम् । तत्र प्रमाणसिद्धो धर्मी यथा धूमवत्त्वादग्निमत्त्वे साध्ये पर्वतः स खलु प्रत्यक्षेणाऽनुभूयते । विकल्पसिद्धो धर्मी यथा सर्वज्ञोऽस्ति सुनिश्चितासम्भवद्बाधकप्रमाणत्वादित्यस्तित्वे साध्ये सर्वज्ञः, अथवा खरविषाणं नाऽस्तीति नास्तित्वे साध्ये खरविषाणम् । अत्र हि सर्वज्ञखरविषाणे अस्तित्वनास्तित्वसिद्धिभ्यां प्राग् विकल्पसिद्धे । उभयसिद्धो धर्मी यथा शब्दः परिणामी-कृतकत्वादित्यत्र शब्दः, स हि वर्तमान (नः) प्रत्यक्षगम्यः भूतो भविष्यंश्च विकल्पगम्यः, स सर्वोऽपि धर्मीति प्रमाणविकल्पसिद्धो धर्मी । प्रमाणोभयसिद्धयोर्धर्मिणोः साध्ये काम्चार्ः। विकल्पसिद्धे तु धर्मिणि सत्तासत्तयोरेव साध्यत्वमिति नियमः । तदुक्तम् - " विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये" [परी0 3. 23] इति । अत्र बौद्धः सत्तामात्रस्याऽनभीप्सितत्वाद् विशिष्टसत्तासाधने' वाऽनन्वयाद् विकल्पसिद्धे धर्मिणि न सत्ता साध्येत्याह, तदसत् इत्थं सति प्रकृतानुमानस्याऽपि भङ्गप्रसङ्गात्, वह्निमात्रस्याऽनभीप्सितत्वाद् विशिष्टवह्नेश्चाऽनन्वयादिति । अथ तत्र सत्तायां साध्यायां तद्धेतुः- भावधर्मः, भावाभावधर्मः, अभावधर्मो वा स्यात् ? / आद्येऽसिद्धिः, असिद्धसत्ताके भावधर्मासिद्धेः । द्वितीये व्यभिचारः, अस्तित्वाभाववत्यपि वृत्तेः । तृतीये च विरोधा भा(विरोधोऽभा) वधर्मस्य भावे क्वचिदप्यसम्भवात्, तदुक्तम्-- "नाऽसिद्धे भावधर्मोऽस्ति व्यभिचार्युभयाश्रयः । धर्मो विरुद्धोऽभावस्य सा सत्ता साध्यते कथम् ? ॥ '' [प्रमाणवा0 1.192] इति चेत्, न, इत्थं वह्निमद्धर्मत्वादिविकल्पैर्धूमेन वन्यनुमानस्याऽप्युच्छेदापत्तेः । विकल्पस्याऽप्रमाणत्वाद् विकल्पसिद्धो धर्मी नाऽस्त्येवेति नैयायिकः । तस्येत्थंवचनस्यैवाऽनुपपत्तेस्तूष्णीम्भावापत्तिः, विकल्पसिद्धधर्मिणोऽप्रसिद्धौ तत्प्रतिषेधानुपपत्तेरिति । इदं त्ववधेयम्-विकल्पसिद्धस्य धर्मिणो नाऽखण्डस्यैव भानमसत्ख्यातिप्रसङ्गादिति । शब्दादेर्विशिष्टस्य तस्य [भा]नाभ्युपगमे विशेषणस्य संशयेऽभावनिश्चये वा वैशिष्ट्यभा [ना]नुपपत्तेः विशेषणाद्यंशे 1. 0 ग्रहसमया0 - saM0 va0 mu0 / pra0 na0 3. 17, 20 / 2. तुलना - न्यायदी0 pR0 22 / 3. तुलना -pra0 na0 3. 21 / 4. अनिश्चितप्रामाण्यप्रत्य0 pra0 / 5-0 साधने चानन्वया0 mu0 / 6. नाखण्डलस्यै 0 saM0 / नाखण्डस्यैवाभानं - va0 / 7 तस्य भानाभ्यु0 mu0 / 8. वा विशिष्टवैशिष्ट्यभानानु0mu0 /
Page #302
--------------------------------------------------------------------------
________________ जैनतर्कभाषा (मूल) 271 आहार्यारोपरूपा विकल्पात्मिकैवाऽनुमितिः स्वीकर्तव्या, देशकालसत्तालक्षणस्याऽस्तित्वस्य, सकलदेशकालसत्ताऽभावलक्षणस्य च नास्तित्वस्य साधनेन परपरिकल्पितविपरीतारोपव्यवच्छेदमात्रस्य फलत्वात् । वस्तुतस्तु खण्डशः प्रसिद्धपदार्थाऽस्तित्वनास्तित्व-साधनमेवोचितम् । अत एव "असतो नत्थि णिसेहो" [विशेषा0 gA0 1574] इत्यादि भाष्यग्रन्थे खरविषाणं नास्तीत्यत्र 'खरे विषाणं नाऽस्ति' इत्येवाऽर्थ उपपादितः । एकान्तनित्यमर्थक्रियासमर्थं न भवति क्रम-योगपद्याभावादित्यत्रापि विशेषावमर्शदशायां क्रमयोगपद्यनिरूपकत्वाभावेनाऽर्थक्रियानियामकत्वाभावो नित्यत्वादौ सुसाध इति सम्यग्निभालनीयं स्वपरसमयदत्तदृष्टिभिः । ___ [परार्थानुमानस्य प्रतिपादनम् । ] परार्थं पक्षहेतुवचनात्मकमनुमानमुपचारात्, तेन श्रोतुरनुमानेनाऽर्थबोधनात् । पक्षस्य विवादादेव गम्यमानत्वादप्रयोग इति सौगतः तन्न, यत्किञ्चिद्वचनव्यवहितात् ततो व्युत्पन्नमतेः पक्षप्रतीतावप्यन्यान् प्रत्यवश्यनिर्देश्यत्वात् । प्रकृतानुमानवाक्यावयवान्तरैकवाक्यतापन्नात् ततोऽवगम्यमानस्य पक्षस्याऽप्रयोगस्य चेष्टत्वात् । अवश्यं चाऽभ्युपगन्तव्यं हेतोः प्रतिनियतेधर्मिधर्मताप्रतिपत्त्यर्थमुपसंहारवचनवत् साध्यस्याऽपि तदर्थं पक्षवचनं ताथागतेनापि, अन्यथा समर्थनोपन्यासादेव गम्यमानस्य हेतोरप्यनुपन्यासप्रसङ्गात्, मन्दमतिप्रतिपत्त्यर्थस्य चोभयत्राऽविशेषादिति । किञ्च, प्रतिज्ञायाः प्रयोगानर्हत्वे शास्त्रादावप्यसौ न प्रयुज्येत, दृश्यते च प्रयुज्यमानेयं शाक्यशास्त्रेऽपि । परानुग्रहार्थं शास्त्रे तत्प्रयोगश्च वादेऽपि तुल्यः, विजिगीषूणामपि मन्दमतीनामर्थप्रतिपत्तेस्तत एवोपपत्तेरिति । ___ आगमात् परेणैव ज्ञातस्य वचनं परार्थानुमानम्, यथा बुद्धिरचेतना उत्पत्तिमत्त्वात् घटवदिति साङ्ख्यानुमानम् । अत्र हि बुद्धावुत्पत्तिमत्त्वं साङ्ख्याने(ख्येन)नैवाऽभ्युपगम्यते इति, तदेतदपेशलम्, वादिप्रतिवादिनोरागमप्रामाण्यविप्रतिप्रत्तेः, अन्यथा तत एव साध्यसिद्धिप्रसङ्गात् । परीक्षापूर्वमागमाभ्युपगमेऽपि परीक्षाकाले तद्बाधात् । नन्वेवं भवद्भिरपि कथमापाद्यते परं प्रति 'यत् सर्वथैकं तत् नाऽनेकत्र सम्बध्यते, तथा च सामान्यम्' इति ? सत्यम्, एकधर्मोपगते(मे) धर्मान्तरसन्दर्शनमात्रे(त्र)तत्परत्वेनैतदापादनस्य वस्तुनिश्चायकत्वाभावात्, प्रसङ्गविपर्ययरूपस्य मौलहेतोरेव तन्निश्चायकत्वात्, अनेकवृत्तित्वव्यापका-'नेकत्वनिवृत्त्यैव तन्निवृत्तेः मौलहेतुपरिकरत्वेन प्रसङ्गोपन्यासस्याऽपि न्याय्यत्वात् । बुद्धिरचेतनेत्यादौ च प्रसङ्गविपर्ययहेतोर्व्याप्तिसिद्धिनिबन्धनस्य विरुद्धधर्माध्यासस्य विपक्षबाधकप्रमाणस्याऽनुपस्थापनात् प्रसङ्गस्याऽप्यन्याय्यत्वमिति वदन्ति । हेतुः साध्योपपत्त्यन्यथानुपपत्तिभ्यां द्विधा प्रयोक्तव्यः, यथा पर्वतो वह्निमान्, सत्येव वह्नौ धूमोपपत्तेः असत्यनुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीयप्रयोगस्यैकत्राऽनुपयोगः । / 1. विशेषामर्श0-pra0 va0 / 2. तुलना-pra0 na0 3. 23 / 3.-0मानशक्या0-saM0 pra0 / va0 प्रतौ 'वाक्यावय' इत्यादि पाठ: प्रथमं लिखितोऽपि पश्चात् 'शक्यावय' इत्यादिरूपेण शोधितो दृश्यते । 4. ततः-विवादात् । द्रष्टव्यः-syA0 ra0 pR0 550 / 5. तुलना-pra0 na0 3. 24 / 6. प्रतिनियतधर्मिता प्रति0-pra0 saM0 / 7. तदर्थपक्ष0-saM0 / 8.0प्यस्मै न-saM0 / 0प्यस्यै न-pra0 / 9. तुलना-pra0 na0 3. 29-31 / 10. pra0 na0 3. 32 /
Page #303
--------------------------------------------------------------------------
________________ 272 परिशिष्ट-1 पक्षहेतुवचनलक्षणमवयवद्वयमेव च परप्रतिपत्त्यङ्गं न दृष्टान्तादिवचनम्, पक्षहेतुवचनादेव परप्रतिपत्तेः, प्रतिबन्धस्य तर्कत एव निर्णयात्, तत्स्मरणस्याऽपि पक्षहेतुदर्शनेनैव सिद्धेः, असमर्थितस्य दृष्टान्तादेः प्रतिपत्त्यनङ्गत्वात् तत्समर्थनेनैवाऽन्यथासिद्धेश्च । समर्थनं हि हेतोरसिद्धत्वादिदोषान्निराकृत्य स्वसाध्येनाऽविनाभावसाधनम्, तत एव च परप्रतीत्युपपत्तौ किमपरप्रयासेनेति ? मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तादिप्रयोगोऽप्युपयुज्यते, तथाहि-यः खलु क्षयोपशमविशेषादेव निर्णीतपक्षो दृष्टान्तस्मार्यप्रतिबन्ध-ग्राहकप्रमाणस्मरणनिपुणोऽपरावयवाभ्यूहनसमर्थश्च भवति, तं प्रति हेतुरेव प्रयोज्यः । यस्य तु नाऽद्यापि पक्षनिर्णयः, तं प्रति पक्षोऽपि । यस्तु प्रतिबन्धग्राहिणः प्रमाणस्य न स्मरति, तं प्रति दृष्टान्तोऽपि । यस्तु दार्श्यन्तिके हेतुं योजयितुं न जानीते, तं प्रत्युपनयोऽपि । एवमपि साकाङ्क्ष प्रति च निगमनम् । पक्षादिस्वरूपविप्रतिपत्तिमन्तं प्रति च पक्षशुद्ध्यादिकमपीति सोऽयं दशावयवो हेतुः पर्यवस्यति । [हेतुप्रकाराणां प्रदर्शनम् । ] स चाऽयं द्विविधः-विधिरूपः प्रतिषेधरूपश्च । तत्र विधिरूपो द्विविधः-विधिसाधकः प्रतिषेधसाधकश्च । तत्राऽऽद्यः षोढा, तद्यथा-कश्चिद् व्याप्य एव, यथा शब्दोऽनित्यः प्रयत्लनान्तरीयकत्वादिति । यद्यपि व्याप्यो हेतुः सर्व एव, तथापि कार्याद्यनात्मव्याप्यस्यात्(त्र) ग्रहणाद्भेदः । वृक्षः शिंशपाया इत्यादेरप्यत्रैवाऽन्तर्भावः । कश्चित्कार्यरूपः, यथा पर्वतोऽयमग्निमान् धूमवत्त्वान्यथानुपपत्तेरित्यत्र धूमः, धूमो ह्यग्नेः कार्यभूतः तदभावेऽनुपपद्यमानोऽग्नि गमयति । कश्चित्कारणरूपः, यथा वृष्टिर्भविष्यति, विशिष्टमेघान्यथानुपपत्तेरित्यत्र मेघविशेषः, स हि वर्षस्य कारणं स्वकार्यभूतं वर्षं गमयति । ननु कार्याभावेऽपि सम्भवत् कारणं न कार्यानुमापकम्, अत एव न वह्निधूमं गमयतीति चेत्, सत्यम्, यस्मिन् सामर्थ्याप्रतिबन्धः कारणान्तरसाकल्यं च निश्चेतुं शक्यते, तस्यैव कारणस्य कार्यानुमापकत्वात् । कश्चित् पूर्वचरः, यथा उदेष्यति शकटं कृत्तिकोदयान्यथानुपपत्तेरित्यत्र कृत्तिकोदयानन्तरं मुहूर्तान्ते नियमेन शकटोदयो जायत इति कृत्तिकोदयः पूर्वचरो हेतुः शकटोदयं गमयति । कश्चित् उत्तरचरः, यथोदगाद्भरणिः प्राक्, कृत्तिकोदयादित्यत्र कृत्तिकोदयः, कृत्तिकोदयो हि भरण्युदयोत्तरचरस्तं गमयतीति कालव्यवधानेनाऽनयोः कार्यकारणाभ्यां भेदः । कश्चित् सहचरैः, यथा मातुलिङ्गं रूपवद्भवितुमर्हति रसवत्तान्यथानुपपत्तेरित्यत्र रसः, रसो हि नियमेन रूपसहचरितः, तदभावेऽनुपपद्यमानस्तद् गमयति, परस्परस्वरूपपरित्यागो-पलम्भपौर्वापर्याभावाभ्यां स्वभावकार्यकारणेभ्योऽस्य भेदः । एतेषूदाहरणेषु भावरूपानेवाऽग्न्यादीन् साधयन्ति धूमादयो हेतवो भावरूपा एवेति विधिसाधकविधिरूपास्त एवाऽविरुद्धोपलब्धय इत्युच्यन्ते । द्वितीयस्तु निषेधसाधको विरुद्धोपलब्धिनामा । स च स्वर्भावविरुद्धतद्व्याप्याद्युपलब्धिभेदात् सप्तधा । यथा नास्त्येव सर्वथा एकान्तः, अनेकान्तस्योपलम्भात् । नास्त्यस्य तत्त्वनिश्चयः, तत्र सन्देहात् । 1. तुलना-pra0 na0 3. 28, 33-36 / 2. तुलना-pra0 na0 3. 42 / 3. दिगम्बरजैनपरम्परायां पञ्चधा शुद्धिर्न दृश्यते । 4. तुलना-pra0 na0 3.54-55 / 5. तुलना-pra0 na0 3.68-69, 77 / 6. -0व्याप्य: स्यात् pra0 saM0 / 7. तुलना-pra0 na0 3.78 / 8. तुलना-pra0 na03.79. / 9. तुलना-pra0 na0 3.70. / 10. तुलना pra0 na03. 80 / 11. तुलना-pra0 na0 3.81 / 12. तुलना-pra0 na0 3.71 / 13. तुलना-pra0 na0 3.82 / 14. तुलनाप्र0 na0 3. 76 / 15. तुलना-pra0 na0 3. 83-92 / 16. विरुद्धस्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचरोपलम्भभेदात्सप्तधा । 17. तुलना-pra0 na0 3.84, 85, 87-92 /
Page #304
--------------------------------------------------------------------------
________________ जैनतर्कभाषा (मूल) 273 नास्त्यस्य क्रोधोपशान्तिः, वदनविकारादेः / नास्त्यस्याऽसत्यं वचः, रागाद्यकलङ्कितज्ञानकलितत्वात् / नोद्गमिष्यति मुहूर्तान्ते पुष्यतारा, रोहिण्युद्गमात् / नोदगान्मुहूर्तात्पूर्वं मृगशिरः, पूर्वफा(फ)ल्गुन्युदयात् / नास्त्यस्य मिथ्याज्ञानं, सम्यग्दर्शनादिति / अत्रानेकान्तः प्रतिषेध्यस्यैकान्तस्य स्वभावतो विरुद्धः / तत्त्वसन्देहश्च प्रतिषेध्यतत्त्वनिश्चयविरुद्ध-तदनिश्चयव्याप्यः / वदनविकारादिश्च क्रोधोपशमविरुद्धतदनुपशमकार्यम् / रागाद्यकलङ्कितज्ञानकलितत्वं चाऽसत्यविरुद्धसत्यकारणम् / रोहिण्युद्गमश्च पुष्यतारोद्गमविरुद्धमृगशीर्षोदयपूर्वचरः / पूर्वफल्गुन्युदयश्च मृगशीर्षोदयविरुद्धमघोदयोत्तरचरः / सम्यग्दर्शनं च मिथ्याज्ञानविरुद्धसम्यग्ज्ञानसहचरमिति / प्रतिषेधरूपोऽपि हेतुर्द्विविध:-विधिसाधकः प्रतिषेधसाधकश्चेति / आद्यो विरुद्धानुपलब्धिनामा विधेयविरुद्ध-कार्यकारणस्वभावव्यापकसहचरानुपलम्भभेदात्पञ्चधा / यथा अस्त्यत्र रोगातिशयः, नीरोगव्यापारानुपलब्धेः / विद्यतेऽत्र कष्टम्, इस्स्त्त्स्ण्योगाभावात्। वस्तुजातमनेकान्तात्मकम्, एकान्तस्वभावानुपलम्भात् / अस्त्यत्र च्छाया, औष्ण्यानुपलब्धेः / अस्त्यस्य मिथ्याज्ञानम्, सम्यग्दर्शनानुपलब्धेरिति / द्वितीयोऽविरुद्धानुपलब्धिनामा प्रतिषेध्याविरुद्ध-स्वभावव्यापककार्यकारणपूर्वचरोत्तरचरसहचरानुपलब्धिभेदात् सप्तधा / यथा नास्त्यत्र भूतले कुम्भः, उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्याऽनुपलम्भात् / नास्त्यत्र पनसः, पादपानुपलब्धेः / नास्त्यत्राऽप्रतिहतशक्तिकं बीजम्, अङ्कुरानवलोकनात् / न सन्त्यस्य प्रशमप्रभृतयो भावाः, तत्त्वार्थश्रद्धानाभावात् / नोद्गमिष्यति मुहूर्तान्ते स्वाति:, चित्रोदयादर्शनात् / नोदगमत्पूर्वभद्रपदा मुहूर्तात्पूर्वम्, उत्तरभद्रपदोद्गमानवगमात् / नास्त्यत्र सम्यग्ज्ञानम्, सम्यग्दर्शनानुपलब्धेरिति / सोऽयमनेकविधोऽन्यथानुपपत्त्येकलक्षणो हेतुरुक्तोऽतोऽन्यो हेत्वाभासः / / [हेत्वाभासनिरूपणम् / ] स त्रेधा-असिद्धविरुद्धानैकान्तिकभेदात् / तत्राऽप्रतीयमानस्वरूपो. हेतुरसिद्धः / स्वरूपाप्रतीतिश्चाऽज्ञानात्सन्देहाद्विपर्ययाद्वा / स द्विविधः-उभयासिद्धोऽन्यतरासिद्धश्च / आद्यो यथा शब्दः परिणामी चाक्षुषत्वादिति / द्वितीयो यथा अचेतनास्तरवः, विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वात्, अचेतनाः सुखादयः उत्पत्तिमत्त्वादिति वा। नन्वन्यतरासिद्धो हेत्वाभास एव नास्ति, तथाहि-परेणाऽसिद्ध इत्युद्भाविते यदि वादी न तत्साधकं प्रमाणमाचक्षीत, तदा प्रमाणाभावादुभयोरप्यसिद्धः / अथाऽऽचक्षीत तदा प्रमाणस्याऽपक्षपातित्वादुभयोरपि सिद्धः / अथ यावन्न परं प्रति प्रमाणेन प्रसाध्यते, तावत् तं प्रत्यसिद्ध इति चेत्, गौणं तद्यसिद्धत्वम्, न हि रत्नादिपदार्थस्तत्त्वतोऽप्रतीयमानस्तावन्तमपि कालं मुख्यतया तदाभासः / किञ्च, अन्यतरासिद्धो यदा हेत्वाभासस्तदा वादी निगृहीत: स्यात्, न च निगृहीतस्य पश्चादनिग्रह इति युक्तम् / नापि हेतुसमर्थनं पश्चाद् यक्तम. निग्रहान्तत्वाद वादस्येति / अत्रोच्यते-यदा वादी सम्यग्घेतत्वं प्रतिपद्यमानोऽपि तत्समर्थनन्यायविस्मरणादिनिमित्तेन प्रतिवादिनं प्राश्निकान् वा प्रतिबोधयितुं न शक्नोति, असिद्धतामपि नाऽनुमन्यते, तदाऽन्यतरासिद्धत्वेनैव निगृह्यते / तथा, स्वयमनभ्युपगतोऽपि परस्य सिद्ध इत्येतावान(इत्येतावतै)वोपन्यस्तो 1. पूर्वाफाल्गु-pra0 / 2. तुलना- pra0 na0 3. 103-109 / 3. तुलना- pra0 na0 3. 94-102 / 4. तुलना pra0 na0 6. 47 / 5. तुलना-pra0 na0 6.48-51 / 6. -इत्येतावामेवोप0-saM0 /
Page #305
--------------------------------------------------------------------------
________________ परिशिष्ट - 1 274 हेतुरन्यतरासिद्धो निग्रहाधिकरणम्, यथा साङ्ख्यस्य जैनं प्रति 'अचेतनाः सुखादय उत्पत्तिमत्त्वात् घटवत्' इति । साध्यविपरीतव्याप्तो विरुद्धः । यथा अपरिणामी शब्दः कृतकत्वादिति । कृतकत्वं ह्यपरिणामित्वविरुद्धेन परिणामित्वेन व्याप्तमिति । यस्याऽन्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकेः । स द्वेधा-निर्णीतविपक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । आद्यो यथा - नित्यः शब्दः प्रमेयत्वात् । अत्र हि प्रमेयत्वस्य वृत्तिर्नित्ये व्योमादौ सपक्ष इव विपक्षेऽनित्ये घटादावपि निश्चिता । द्वितीयो यथा - अभिमत: सर्वज्ञो न भवति वक्तृत्वादिति । अत्र हि वक्तृत्वं विपक्षे सर्वज्ञे संदिग्धवृत्तिकम्, सर्वज्ञः किं वक्ताऽऽहोस्विन्नेति सन्देहात् । एवं स श्यामो मित्रापुत्रत्वादित्याद्यप्युदाहार्यम् । अकिञ्चित्कराख्यश्चतुर्थोऽपि हेत्वाभासभेदो धर्मभूषणेनोदाहृतो न श्रद्धेयः । सिद्धसाधनो बाधितविषयश्चेति द्विविधस्याऽप्यप्रयोजकाह्वयस्य तस्य प्रतीत निराकृताख्यपक्षाभासभेदानतिरिक्तत्वात् । न च यत्र पक्षदोषस्तत्राऽवश्यं हेतुदोषोऽपि वाच्यः, दृष्टान्तादिदोषस्याऽप्यवश्यं वाच्यत्वापत्तेः । एतेन कालात्ययापदिष्टोऽपि प्रत्युक्तो वेदितव्यः । प्रकरणसमोऽपि नाऽतिरिच्यते, तुल्यबल-साध्यतद्विपर्ययसाधकहेतुद्वयरूपे सत्यस्मिन् प्रकृतसाध्यसाधनयोरन्यथानुपपत्त्यनिश्चयेऽसिद्ध एवाऽन्तर्भावादिति संक्षेपः । [आगमप्रमाणनिरूपणम् । ] आप्तवचनादाविर्भूतमर्थसंवेदनमागमः । न च व्याप्तिग्रहणबलेनाऽर्थप्रतिपादकत्वाद् धूमवदस्याऽनुमानेऽन्तर्भावः, कूटाकूटकार्षापणनिरूपणप्रवणप्रत्यक्षवदभ्यासदशायां व्याप्तिग्रहनैरपेक्ष्येणैवाऽस्याऽर्थबोधकत्वात् । यथास्थितार्थपरिज्ञानपूर्वकहितोपदेशप्रवण आप्तः । वर्णपदवाक्यात्मकं तद्वचनम् । वर्णोऽकारादिः पौद्गलिकः । पदं सङ्केतवत् । अन्योऽन्यापेक्षाणां पदानां समुदायो वाक्यम् । तदिदमागमप्रमाणं सर्वत्र विधिप्रतिषेधाभ्यां स्वार्थमभिदधानं सप्तभङ्गीमनुगच्छति, तथैव परिपूर्णार्थप्रापकत्वलक्षण- तात्त्विकप्रामाण्यनिर्वाहात् क्वचिदेकभङ्गदर्शनेऽपि व्युत्पन्नमतीनामितरभङ्गाक्षेपध्रौव्यात् । यत्र तु घटोऽस्तीत्यादिलोकवाक्ये सप्तभङ्गीसंस्पर्शशून्यता तत्राऽर्थप्रापकत्वमात्रेण लोकापेक्षया प्रामाण्येऽपि तत्त्वतो न प्रामाण्यमिति द्रष्टव्यम् । [सप्तभङ्गीस्वरूपचर्चा । ] केयं सप्तभङ्गीति चेदुच्यते- एकत्र वस्तुन्येकैकधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोश्च विधिनिषेधयोः कल्पनया स्यात्काराङ्कितः सप्तधा वाक्प्रयोगः सप्तभङ्गी । इयं च सप्तभङ्गी वस्तु प्रतिपर्यायं सप्तविधधर्माणां सम्भवात् सप्तविधसंशयोत्थापित-सप्तविधजिज्ञासामूल- सप्तविधप्रश्नानुरोधादुपपद्यते । तत्र स्यादस्त्येव सर्वमिति प्राधान्येन विधिकल्पनया प्रथमो भङ्गः । स्यात्-कथञ्चित् स्वद्रव्यक्षेत्रकालभावापेक्षयेत्यर्थः । अस्ति हि घटादिकं द्रव्यतः पार्थिवादित्वेन, न जलादित्वेन । क्षेत्रतः 1. तुलना- pra0 na0 6. 52, 53 / 2. तुलना- pra0 na0 6. 54-57 / 3. pra0 na0 4 1 / 4. तुलना - pra0 na0 4. 4 / 5. तुलना - pra0 na0 4 8, 9 / 6. तुलना pra0 na0 4 10 / 7. तुलना - pra0 na0 4 13 / 8. pra0 na0 4. 14 / 9. तुलना pra0 na0 4. 37-42 / 10. तुलना pra0 na0 4. 15 /
Page #306
--------------------------------------------------------------------------
________________ जैनतर्कभाषा (मूल) 275 पाटलिपुत्रकादित्वेन, न कान्यकुब्जादित्वेन । कालतः शैशिरादित्वेन, न वासन्तिकादित्वेन । भावतः श्यामादित्वेन, न रक्तादित्वेनेति । एवं स्यान्नास्त्येव सर्वमिति प्राधान्येन निषेधकल्पनया द्वितीयः । न चाऽसत्त्वं काल्पनिकम्, सत्त्ववत् तस्य स्वातन्त्र्येणाऽनुभवात्, अन्यथा विपक्षासत्त्वस्य तात्त्विकस्याऽभावेन हेतोस्त्रैरूप्यव्याघातप्रसङ्गात् । स्यादस्त्येव स्यान्नास्त्येवेति प्राधान्येन क्रमिकविधिनिषेधकल्पनया तृतीयः । स्यादवक्तव्यमेवेति युगपत्प्राधान्येन विधिनिषेधकल्पनया चतुर्थः3, एकेन पदेन yugpdubhyorvktumshkytvaat| शतृशानशौ सदित्यादौ साङ्केतिकपदेनाऽपि क्रमेणाऽर्थद्वयबोधनात् । अन्यतरत्वादिना कथञ्चिदुभयबोधनेऽपि प्रातिस्विकरूपेणैकपदादुभयबोधस्य ब्रह्मणापि दुरुपपादत्वात् । स्यादस्त्येव स्यादवक्तव्यमेवेति विधिकल्पनया युगपद्विधिनिषेधकल्पनया च पञ्चमः । स्यान्नास्त्येव स्यादवक्तव्यमेवेति निषेधकल्पनया युगपद्विधिनिषेधकल्पनया च षष्ठः । स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेवेति विधिनिषेधकल्पनया युगपद्विधिनिषेधकल्पनया च सप्तम इति । सेयं सप्तभङ्गी प्रतिभङ्ग(ङ्ग) सकलादेशस्वभावा विकलादेशस्वभावा च । तत्र प्रमाणप्रतिपन्नानन्तधर्मात्मकवस्तुनः कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा यौगपद्येन प्रतिपादकं वचः सकलादेशः । नयविषयीकृतस्य वस्तुधर्मस्य भेदवृत्तिप्राधान्यानेदोपचाराद्वा क्रमेणाऽभिधायकं वाक्यं विकलादेशः । ननु क: क्रमः, किं वा यौगपद्यम् ? उच्यते यदाऽस्तित्वादिधर्माणां कालादिभिर्भेदविवक्षा तदैकशब्दस्याऽनेकार्थप्रत्यायने शक्त्यभावात् क्रमः । यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्तमात्मरूपमुच्यते तदैकेनापि शब्देनैकधर्मप्रत्यायनमुखेन तदात्मकतामापन्नस्याऽनेकाशेषरूपस्य वस्तुनः प्रतिपादनसम्भवाद् यौगपद्यम् । के पुनः कालादयः ? / उच्यते-काल आत्मरूपमर्थः सम्बन्ध उपकार: गुणिदेशः संसर्गः शब्द इत्यष्टौ । तत्र स्याज्जीवादि वस्त्वस्त्येवेत्यत्र यत्कालमस्तित्वं त्वत्(तत्)कालाः शेषानन्तधर्मा वस्तुन्येकडेति तेषां कालेनाऽभेदवृत्तिः । यदेव चाऽस्तित्वस्य तद्गुणत्वमात्मरूपं तदेवाऽन्यानन्तगुणानामपीत्यात्मरूपेणाऽभेदवृत्तिः । य एव चाऽऽधारे(रो)'र्थो द्रव्याख्योऽस्तित्वस्य स एवाऽन्यपर्यायाणामित्यर्थेनाऽभेदवृत्तिः । य एव चाऽविष्वग्भावः सम्बन्धोऽस्तित्वस्य स एवाऽन्येषामिति सम्बन्धेनाऽभेदवृत्तिः । य एव चोपकारोऽस्तित्वेन स्वानुरक्तत्वकरणं स एवाऽन्यैरपीत्युपकारेणाऽभेदवृत्तिः । य एव गुणिनः सम्बन्धी देशः क्षेत्रलक्षणोऽस्तित्वस्य स एवाऽन्येषामिति गुणिदेशेनाऽभेदवृत्तिः । य एव चैकवस्त्वात्मनाऽस्तित्वस्य संसर्गः स एवाऽन्येषामिति संसर्गेणाऽभेदवृत्तिः । गुणीभूतभेदादभेदप्रधानात् सम्बन्धाद् विपर्ययेण संसर्गस्य भेदः । य एव चाऽस्तीति शब्दोऽस्तित्वधर्मात्मकस्य वस्तुनो वाचकः स एवाऽशेषानन्तधर्मात्मकस्याऽपीति शब्देनाऽभेदवृत्तिः, पर्यायार्थिकनयगुणभावेन द्र्व्यार्थिक्न्य्प्राधान्यादुप्प्द्य्ते। द्रव्यार्थिकगुणभावेन पर्यायार्थिकप्राधान्ये तु न गुणानामभेदवृत्तिः सम्भवति, समकालमेकत्र नानागुणानामसम्भवात्, सम्भवे वा तदाश्रयस्य भेदप्रसङ्गात्, नानागुणानां सम्बन्धिन आत्मरूपस्य च भिन्नत्वात्, अन्यथा तेषां भेदविरोधात्, स्वाश्रयस्याऽर्थस्याऽपि नानात्वात्, अन्यथा नानागुणाश्रयत्व 1. तुलना-pra0 na0 4. 16 / 2. तुलना-pra0 na0 4. 17 / 3. तुलना-pra0 na0 4. 18 / 4. -0नचौ-रत्नाकरा0 4. 18 / 5. pra0 na0 4. 19 / 6. pra0 na0 4. 20 / 7. तुलना pra0 na0 4. 21 / 8. तुलना pra0 na0 4. 43 / 9. pra0 na0 4.44 / 10. तुलना-pra0 na0 4.45 / 11. द्रष्टव्या-रत्नाकरा0 4. 44 /
Page #307
--------------------------------------------------------------------------
________________ परिशिष्ट - 1 276 विरोधात्। सम्बन्धस्य च सम्बन्धिभेदेन भेददर्शनात्, नानासम्बन्धिभिरेकत्रैकसम्बन्धाघटनात् । तैः क्रियमाणस्योपकारस्य च प्रतिनियतरूपस्याऽनेकत्वात्, अनेकैरुपकारिभिः क्रियमाणस्योपकारस्यैकस्य विरोधात् । गुणिदेशस्य च प्रतिगुणं भेदात्, तदभेदे भिन्नार्थगुणानामपि गुणिदेशाभेदप्रसङ्गात् । संसर्गस्य च प्रतिसंसर्गिभेदात्, तदभेदे संसर्गिभेदविरोधात् । शब्दस्य प्रतिविषयं नानात्वात्, सर्वगुणानामेकशब्दवाच्यतायां सर्वार्थानामेकशब्दवाच्यतापत्तेरिति कालादिभिर्भिन्नात्मनामभेदोपचारः क्रियते । एवं भेदवृत्तितदुपचारावपि वाच्याविति । पर्यवसितं परोक्षम् । ततश्च निरूपितः प्रमाणपदार्थः । इति महामहोपाध्याय श्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिष्यावतंस - पण्डित श्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिशिष्येण पण्डित श्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयगणिना कृतायां जैनतर्कभाषायां प्रमाणपरिच्छेदः सम्पूर्णः । 2. नयपरिच्छेदः । [नयानां स्वरूपनिरूपणम् ॥ ] प्रमाणान्युक्तानि । अथ नया उच्यन्ते । प्रमाणपरिच्छिन्नस्याऽनन्तधर्मात्मकस्य वस्तुन एकदेशग्राहिणस्तदितरांशाप्रतिक्षेपिणोऽध्यवसायविशेषा नयाः । प्रमाणैकदेशत्वात् तेषां ततो भेदः । यथा समुद्रैकदेशो न समुद्रो नाऽप्यसमुद्रस्तथा नया अपि न प्रमाणं न वाऽप्रमाणमिति । ते च द्विधाद्रव्यार्थिकपर्यायार्थिकभेदात् । तत्र प्राधान्येन द्रव्यमात्रग्राही द्रव्यार्थिकः । प्राधान्येन पर्यायमात्रग्राही पर्यायार्थिकः । तत्र द्रव्यार्थिकस्त्रिधा - नैगमसङ्ग्रहव्यवहारभेदात् । पर्यायार्थिकश्चतुर्धा ऋजुसूत्रशब्दसमभिरूढैवंभूतभेदात् । ऋजुसूत्रो द्रव्यार्थिकस्यैव भेद इति तु जिनभद्रगणिक्षमाश्रमणाः । तत्र सामान्यविशेषाद्यनेकधर्मोपनयनपरोऽध्यवसायो नैगमः, यथा पर्याययोर्द्रव्ययोः पर्याय-द्रव्ययोश्च मुख्यामुख्यरूपतया विवक्षणपरः । अत्र सच्चैतन्यमात्मनीति पर्याययोर्मुख्यामुख्यतया विवक्षणम् । अत्र चैतन्याख्यस्य व्यञ्जनपर्यायस्य विशेष्यत्वेन मुख्यत्वात् सत्त्वाख्यस्य तु विशेषणत्वेनाऽमुख्यत्वात् । प्रवृत्तिनिवृत्तिनिबन्धनार्थक्रियाकारित्वोपलक्षितो व्यञ्जनपर्यायः । भूतभविष्यतत्त्वसंस्पर्शरहितं वर्तमानकालावच्छिन्नं वस्तुस्वरूपं चाऽर्थपर्यायः । वस्तु पर्यायवद्द्रव्यमिति द्रव्ययोर्मुख्यामुख्यतया विवक्षणम्, 1. तुलना- pra0 na0 7.1 / 2. तुलना-' - "नाऽप्रमाणं प्रमाणं वा नयो ज्ञानात्मको मतः । स्यात्प्रमाणैकदेशस्तु सर्वथाप्यविरोधतः ॥ नाऽयं वस्तु नचाऽवस्तु वस्त्वंशः कथ्यते यतः । नास्समुद्रः समुद्रो वा समुद्रांशो यथोच्यते ॥ " तत्त्वार्थश्लोकवा 0 1.6.21,5 / 3. तुलना - pra0 ja0 7.5 / 4. तुलना - pra0 na0 7. 6 / 5. तुलना - pra0 na0 7. 27 / 6. तुलना- pra0 na0 7.7 / "गुणप्रधानभावेन धर्मयोरेकधर्मिणि । विवक्षा नैगमोऽत्यन्तभेदोक्तिः स्यात्तदावृत्तिः ॥ " लघीय0 6.18 / तत्त्वार्थश्लोकवा0 1.33.21 / 7. तुलना-pra0 na0 7. 8 / तत्त्वार्थश्लोकवा0 1. 33. 32, 33 / 8. तुलना - pra0 na0 7. 9 / तत्त्वार्थश्लोकवा0 1.33. 39 /
Page #308
--------------------------------------------------------------------------
________________ जैनतर्कभाषा (मूल) 277 पर्यायवद्द्रव्याख्यस्य धर्मिणो विशेष्यत्वेन प्राधान्यात्, वस्त्वाख्यस्य विशेषणत्वेन गौणत्वात् । 'क्षणमेकं सुखी विषयासक्तजीव इति पर्यायद्रव्ययोर्मुख्यामुख्यतया विवक्षणम्, अत्र विषयासक्तजीवाख्यस्य धर्मिणो विशेष्यत्वेन मुख्यत्वात्, सुखलक्षणस्य तु धर्मस्य तद्विशेषणत्वेनाऽमुख्यत्वात् । ने चैवं द्रव्यपर्यायोभयावगाहित्वेन नैगमस्य प्रामाण्यप्रसङ्गः, प्राधान्येन तदुभयावगाहिन एव ज्ञानस्य प्रमाणत्वात् । 1 सामान्यमात्रग्राही परामर्शः सङ्ग्रहैः- स द्वेधा परोऽपरश्च । तत्राऽशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परः सग्रहैः । यथा विश्वमेकं सदविशेषादिति । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसङ्ग्रहः । सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाऽभिसन्धिना क्रियते स व्यवहारः' / यथा यत् सत् तद् द्रव्यं पर्यायो वा । यद् द्रव्यं तज्जीवादिषड्विधम् । यः पर्यायः सद्विविधः - क्रमभावी सहभावी चेत्यादि । 1.ऋजु वर्तमानक्षणस्थायिपर्यायमात्रं प्राधान्यतः सूचयन्नभिप्राय ऋजुसूत्रः । यथा सुखविवर्तः सम्प्रत्यस्ति । अत्र हि क्षणस्थायि सुखाख्यं पर्यायमात्रं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नाऽर्प्यत इति । 11कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः । कालकारकलिङ्गसङ्ख्यापुरुषोपसर्गाः कालादयः । 12 तत्र बभूव भवति भविष्यति सुमेरुरित्यत्राऽतीतादिकालभेदेन सुमेरोर्भेदप्रतिपत्तिः, करोति क्रियते कुम्भ इत्यादौ कारकभेदेन, तटस्तटी तटमित्यादौ लिङ्गभेदेन, दाराः कलत्रमित्यादौ सङ्ख्याभेदेन, यास्यसि त्वम्, यास्यति भवानित्यादौ पुरुषभेदेन, सन्तिष्ठते अवतिष्ठते इत्यादावुपसर्गभेदेन । 13 पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः । शब्दनयो हि पर्यायभेदेऽप्यर्था - भेदमभिप्रइति, समभिरूढस्तु पर्यायभेदे भिन्नानर्थानभिमन्यते । अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षत इति, यथा 14इन्दनादिन्द्रः, शकनाच्छक्रः, पूर्वारणात्पुरन्दर इत्यादि । 15शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थं वाच्यत्वेनाऽभ्युपगच्छन्नेवम्भूतः । यथेन्दनमनुभवन्निन्द्रः । समभिरूढनयो हीन्दनादिक्रियायां सत्यामसत्यां च वासवादेरर्थस्येन्द्रादिव्यपदेशमभिप्रइति, क्रियोपलक्षितसामान्यस्यैव प्रवृत्तिनिमित्तत्वात्, पशुविशेषस्य 16 गमनक्रियायां सत्यामसत्यां च गोव्यपदेशवत्, तथारूढेः सद्भावात् । एवम्भूतः पुनरिन्दनादिक्रियापरिणतमर्थं तत्क्रियाकाले इन्द्रादिव्यपदेशभाजमभिमन्यते । न हि कश्चिदक्रियाशब्दोऽस्याऽस्ति । गौरव इत्यादिजातिशब्दाभिमतानामपि क्रियाशब्दत्वात्, 1. तुलना -pra0 na0 7. 10 / तत्त्वार्थश्लोकवा0 1. 33. 43 / 2. तुलना - तत्त्वार्थश्लोकवा0 1. 33. 22, 23 / 3. pra0 na0 7. 13 / तुलना - लघीय0 6. 19 / तत्त्वार्थश्लोकवा0 1.33. 51, 55 / 4. तुलना - pra0 na0 7. 14 / 5. pra0 na0 7 15 / 6. तुलना - pra0 na0 7. 16 / 7. pra0 na0 7. 19 / 8. pra0 na0 7. 23 / तत्त्वार्थश्लोकवा0 1. 33.58 / 9. तुलना - pra0 na0 7 24 / 10. तुलना - pra0 na0 7.28, 29 / तत्त्वार्थश्लोकवा0 1.33.61 / 11. pra0 na0 7. 32 / तुलना - लघीय0 6 14 / तत्त्वार्थश्लोकवा0 1. 33. 68-72 / 12. तुलना pra0 na0 7. 33 / 13. pra0 na0 7. 36 / तुलना - तत्त्वार्थश्लोकवा0 1. 33.76, 77 / 14. तुलना pra0 na0 7.37 / 15. pra0 na0 7. 40, 41 / तुलना - तत्त्वार्थश्लोकवा0 1. 33. 78, 79 / 16. - 0स्य च गमन0 pra0 va0 /
Page #309
--------------------------------------------------------------------------
________________ परिशिष्ट - 1 278 गच्छतीति गौः, आशुगामित्वादश्व इति । शुक्लो नील इति गुणशब्दाभिमता अपि क्रियाशब्दा एव, शुचीभवनाच्छुक्लो, नीलनान्नील इति । देवदत्तो यज्ञदत्त इति यदृच्छाशब्दाभिमता अपि क्रियाशब्दा एव, देव एनं देयात्, यज्ञ एनं देयादितिं । संयोगिद्रव्यशब्दाः समवाय ( यि ) द्रव्यशब्दाश्चाऽभिमताः क्रियाशब्दा एव दण्डोऽस्यास्तीति दण्डी, विषाणमस्याऽस्तीति विषाणीत्यस्तिक्रियाप्रधानत्वात् । पञ्चतयी तु शब्दानां व्यवहारमात्रात्, न तु निश्चयादित्ययं नयः स्वीकुरुते । ऐतेष्वाद्याश्चत्वारः प्राधान्येनाऽर्थगोचरत्वादर्थनयाः, अन्त्यास्तु त्रयः प्राधान्येन शब्दगोचरत्वाच्छब्दनयाः । तथा विशेषग्राहिणोऽर्पितनयाः, सामान्यग्राहिणश्चाऽनर्पितनयाः । तत्राऽनर्पितनयमते तुल्यमेव रूपं सर्वेषां सिद्धानां भगवताम् । अर्पितनयमते त्वेकद्वित्र्यादिसमयसिद्धाः स्वसमानसमयसिद्धैरेव तुल्या इति । तथा, लोकप्रसिद्धार्थानुवादपरो व्यवहारनयः, यथा पञ्चस्वपि वर्णेषु भ्रमरे र सत्सु श्यामो भ्रमर इति व्यपदेशः । तात्त्विकार्थाभ्युपगमपरस्तु निश्चयः, स पुनर्मन्यते पञ्चवर्णो भ्रमरः, बादरस्कन्धत्वेन तच्छरीरस्य पञ्चवर्णपुद्गलैर्निष्पन्नत्वात्, शुक्लादीनां च न्यग्भूतत्वेनाऽनुपलक्षणात् । अथवा एकनयमतार्थग्राही व्यवहारः, सर्वनयमतार्थग्राही च निश्चयः । न चैवं निश्चयस्य प्रमाणत्वेन नयत्वव्याघातः, सर्वनयमतस्याऽपि स्वार्थस्य तेन प्राधान्याभ्युपगमात् । तथा, ज्ञानमात्रप्राधान्याभ्युपगमपरा ज्ञाननयाः । क्रियामात्रप्राधान्याभ्युपगमपराश्च क्रियानयाः । तत्रर्जुसूत्रादयश्चत्वारो नयाश्चारित्रलक्षणायाः क्रियाया एव प्राधान्यमभ्युपगच्छन्ति, तस्या एव मोक्षं प्रत्यव्यवहितकारणत्वात् । नैगमसंग्रहव्यवहारास्तु यद्यपि चारित्र श्रुतसम्यक्त्वानां त्रयाणामपि मोक्षकारणत्वमिच्छन्ति, तथापि व्यस्तानामेव, न तु समस्तानाम्, एतन्मते ज्ञानादित्रयादेव मोक्ष इत्यनियमात्, अन्यथा नयत्वहानिप्रसङ्गात्, समुदयवादस्य स्थितपक्षत्वादिति द्रष्टव्यम् । [नयविषयाणामल्पबहुत्वम् |] कः पुनरत्र बहुविषयो नयः को वाऽल्पविषयः ? इति चेदुच्यते-सन्मात्रगोचरात्संग्रहात्तावन्नैगमो बहुविषयो भावाभावभूमिकत्वात् । सद्विशेषप्रकाशकाद् व्यवहारतः संग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः । वर्तमानविषयावलम्बिन ऋजुसूत्रात् कालत्रितयवर्त्यर्थजातावलम्बी व्यवहारो बहुविषयः । कालादिभेदेन भिन्नार्थोपदेशकात् शब्दात् तद्विपरीतवेदक ऋजुसूत्रो बहुविषयः । न केवलं कालादिभेदेनैवर्जुसूत्रादल्पार्थता शब्दस्य, किन्तु भावघटस्याऽपि सद्भावासद्भावादिनाऽर्पितस्य 'स्याद् घटः स्यादघट' इत्यादिभङ्गपरिकरितस्य तेनाऽभ्युपगमात् तस्यर्जुसूत्राद् विशेषिततरत्वोपदेशात् । यद्यपीदृशसम्पूर्णसप्तभङ्गपरिकरितं वस्तु स्याद्वादिन एव सङ्गिरन्ते, तथापि ऋजुसूत्रकृतैतदभ्युपगमापेक्षयाऽन्यतरभङ्गेन विशेषितप्रतिपत्तिरत्राऽदुष्टेत्यदोष इति वदन्ति । प्रतिपर्यायशब्दमर्थभेदमभीप्सतः समभिरूढात् शब्दस्तद्विषया(द्विपर्यया) नुयायित्वाद्बहुविषयः । प्रतिक्रियं विभिन्नमर्थं प्रतिजानानादेवम्भूतात्समभिरूढः तदन्यथार्थस्थापकत्वाद्बहुविषयः । 1. - 0 शब्दः sa0 saM0 / 0 शब्दा sa0 pra0 / 2. तुलना pra0 na0 7 44 / तत्त्वार्थश्लोकवा0 1. 33. 81 / 3. - 0 भ्रमरेषु सत्सु - saM0 pra0 / 4. तुलना - pra0 na0 7. 46 - 52 / सर्वार्थ0 1. 33 / तत्त्वार्थश्लोकवा0 1. 33. 82-89 /
Page #310
--------------------------------------------------------------------------
________________ जैनतर्कभाषा (मूल) 279 1नयवाक्यमपि स्वविषये प्रवर्तमानं विधिप्रतिषेधाभ्यां सप्तभङ्गीमनुगच्छति, विकलादेशत्वात् परमेतद्वाक्यस्य प्रमाणवाक्याद्विशेष इति द्रष्टव्यम् । [नयाभासानां निरूपणम् । ] अथ नयाभासाः । तत्र द्रव्यमात्रग्राही पर्यायप्रतिक्षेपी द्रव्यार्थिकाभासः । पर्यायमात्रग्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकाभासः । धर्मिधर्मादीनामे(मै)कान्तिकपार्थक्याभिसन्धिर्भेगमाभासः, यथा नैयायिकवैशेषिकदर्शनम् । सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाणः संग्रहाभासः, यथाऽखिलान्यद्वैतवादिदर्शनानि सांख्यदर्शनं च । 4अपारमार्थिकद्रव्यपर्यायविभागाभिप्रायो व्यवहाराभासः, यथा चार्वाकदर्शनम्, 'चार्वाको हि प्रमाणप्रतिपन्नं जीवद्रव्यपर्यायादिप्रविभागं कल्पनारोपितत्वेनाऽपडते, अविचारितरमणीयं भूतचतुष्टयप्रविभागमात्रं तु स्थूललोकव्यवहारानुयायितया समर्थयत इति । वर्तमानपर्यायाभ्युपगन्ता सर्वथा द्रव्यापलापी ऋजुसूत्राभासः, यथा "ताथागतं मतं । "कालादिभेदेनाऽर्थभेदमेवाऽभ्युपगच्छन् शब्दाभासः, यथा बभूव भवति भविष्यति सुमेरुरित्यादयः शब्दा भिन्नमेवाऽर्थमभिदधति, भिन्नकालशब्दत्वात् तादृक्सिद्धान्यशब्दवदिति । पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणः समभिरूढाभासः, यथा इन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव, भिन्नशब्दत्वात्, करिकुरङ्गशब्दवदिति । 1देग्क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन्नेवम्भूताभासः, 11यथा विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम्, घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात्, पटवदिति । अर्थाभिधायी शब्दप्रतिक्षेपी अर्थनयाभासः । शब्दाभिधाय्यर्थप्रतिक्षेपी शब्दनयाभासः । अर्पितमभिदधानोऽनर्पितं प्रतिक्षिपन्ननर्पितनयाभासः । अनर्पितमभिदधर्पितं प्रतिक्षिपन्ननर्पिताभासः । लोकव्यवहारमभ्युपगम्य तत्त्वप्रतिक्षेपी व्यवहाराभासः । तत्त्वमभ्युपगम्य व्यवहारप्रतिक्षेपी निश्चयाभासः । ज्ञानमभ्युपगम्य क्रियाप्रतिक्षेपी ज्ञाननयाभासः । क्रियामभ्युपगम्य ज्ञानप्रतिक्षेपी क्रियानयाभास इति । इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिष्यावतंस-पण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिशिष्येण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयगणिना विरचितायां जैनतर्कभाषायां नयपरिच्छेदः सम्पूर्णः । 3. निक्षेपरिच्छेदः । [नामादिनिक्षेपनिरूपणम् । नया निरूपिताः । अथ निःक्षेपा निरूप्यन्ते । प्रकरणादिवशेनाऽप्रतिपत्या(त्त्या)दिव्यवच्छेदक 1. तुलना-pra0 na0 7.53 / 2. तुलना-pra0 na0 7. 11, 12 / लघीय0 स्ववि0 5. 9 / तत्त्वार्थश्लोकवा0 1. 33. 31, 34, 36, 38, 40, 42, 44, 47 / 3. तुलना-pra0 na0 7. 17, 18, 21, 22 / लघीय0 5. 8 / त्तत्त्वार्थश्लोकवा0 1. 33. 52-54, 57 / 4. तुलना-pra0 na0 7. 25, 26 / लघीय0 5.12 / तत्त्वार्थश्लोकवा0 1. 33. 60 / 5. syA0 ra0 pR0 1058 / 6. तुलना-pra0 na0 7. 30, 31 / तत्त्वार्थश्लोकवा0 1.33.62 / 7. तथागतमतं-saM0 mu0 / 8. तुलना-pra0 na0 7.34, 35 / तत्त्वार्थश्लोकवा0 1. 33. 80 / 9. तुलना-pra0 na0 7. 38, 39 / 10. तुलना-pra0 na0 7. 42 / 11. pra0 na0 7. 43 / 12. -0प्रतिपत्यवच्छेदक0-va0 प्रतौ प्रथमं लिखितं पठ्यते ।
Page #311
--------------------------------------------------------------------------
________________ 280 परिशिष्ट - 1 यथास्थानविनियोगाय शब्दार्थरचनाविशेषा निःक्षेपाः । मङ्गलादिपदार्थनिःक्षेपान्नाममङ्गलादिविनियोगोपपत्तेश्च निःक्षेपाणां फलवत्त्वम्, तदुक्तम् - " अप्रस्तुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच्च निःक्षेपः फलवान् " [ लघी0 स्ववि0 7.2] इति । ते च सामान्यतश्चतुर्धा - नामस्थापनाद्रव्यभावभेदात् । तत्र प्रकृतार्थनिरपेक्षा नामार्थान्यतरपरिणतिर्नामनिःक्षेपः । यथा सङ्केतितमात्रेणाऽन्यार्थस्थितेनेन्द्रादिशब्देन वाच्यस्य गोपालदारकस्य शक्रादिपर्यायशब्दानभिधेया परिणतिरियमेव वा यथाऽन्यत्राऽवर्तमानेन यदृच्छाप्रवृत्तेन डित्थडवित्थादिशब्देन वाच्या । तत्त्वतोऽर्थनिष्ठा उपचारतः शब्दनिष्ठा च । मेर्वादिनामापेक्षया यावद्द्रव्यभाविनी, देवदत्तादिनामापेक्षया चाऽयावद्द्रव्यभाविनी, यथा वा पुस्तकपत्रचित्रादिलिखिता वस्त्वभिधानभूतेन्द्रादिवर्णावली । यत्तु वस्तु तदर्थवियुक्तं तदभिप्रायेण स्थाप्यते चित्रादौ तादृशाकारम्, अक्षादौ च निराकारम्, चित्राद्यपेक्षयेत्वरं नन्दीश्वरचैत्यप्रतिमाद्यपेक्षया च यावत्कथिकं स स्थापनानिःक्षेपः, यथा जिनप्रतिमा स्थापनाजिनः, यथा चेन्द्रप्रतिमा स्थापनेन्द्रः । भूतस्य भाविनो वा भावस्य कारणं यन्निक्षिप्यते स द्रव्यनिःक्षेप:, यथाऽनुभूतेन्द्रपर्यायोऽनुभविष्यमाणेन्द्रपर्यायो वा इन्द्रः, अनुभूतघृताधारत्वपर्यायेऽनुभविष्यमाणघृताधारत्वपर्याये च घृतघटव्यपदेशवत् तत्रेन्द्रशब्दव्यपदेशोपपत्तेः । क्वचिदप्राधान्येऽपि द्रव्यनिःक्षेपः प्रवर्तते, यथाऽङ्गारमर्दको द्रव्याचार्यः, आचार्यगुणरहितत्वात् अप्रधानाचार्य इत्यर्थः । क्वचिदनुपयोगेऽपि यथाऽनाभोगेनेहपरलोकाद्याशंसालक्षणेनाऽविधिना च भक्त्यापि क्रियमाणा जिनपूजादिक्रिया द्रव्यक्रियैव, अनुपयुक्तक्रियायाः साक्षान्मोक्षाङ्गत्वाभावात् । भक्त्याऽविधिनाऽपि क्रियमाणा सा पारम्पर्येण मोक्षाङ्गत्वापेक्षया द्रव्यतामश्नुते, भक्तिगुणेनाविधिदोषस्य निरनुबन्धीकृतत्वादित्याचार्याः । विवक्षितक्रियानुभूतिविशिष्टं स्वतत्त्वं यन्निक्षिप्यते स भावनिःक्षेपः, यथा इन्दनक्रियापरिणतो भावेन्द्र इति । 4ननु भाववर्जितानां नामादीनां कः प्रतिविशेषस्त्रिष्वपि वृत्त्यविशेषात् ? तथाहि - नाम तावन्नाव पदार्थे स्थापनायां द्रव्ये चाऽविशेषेण वर्तते । भावार्थशून्यत्वं स्थापनारूपमपि त्रिष्वपि समानम्, त्रिष्वपि भावस्याऽभावात् । द्रव्यमपि नामस्थापनाद्रव्येषु वर्तत एव, द्रव्यस्यैव नामस्थापनाकरणात्, द्रव्यस्य द्रव्ये सुतरां वृत्तेश्चेति विरुद्धधर्माध्यासाभावान्नैषां भेदो युक्त इति चेत्, न, अनेन रूपेण विरुद्धधर्माध्यासाभावेऽपि रूपान्तरेण विरुद्धधर्माध्यासात् तद्भेदोपपत्तेः । तथाहि - 5 नामद्रव्याभ्यां स्थापना तावदाकाराभिप्रायबुद्धिक्रियाफलदर्शनाद् भिद्यते, यथा हि स्थापनेन्द्रे लोचनसहस्राद्याकारः, स्थापनाकर्तुश्च सद्भूतेन्द्राभिप्रायो, द्रष्टुश्च तदाकारदर्शनादिन्द्रबुद्धिः, भक्तिपरिणतबुद्धीनां नमस्करणादिक्रिया, तत्फलं च पुत्रोत्पत्त्यादिकं संवीक्ष्यते, न तथा नामेन्द्रे द्रव्येन्द्रे चेति ताभ्यां तस्य भेदः । द्रव्यमपि भावपरिणामिकारणत्वाद् नामस्थापनाभ्यां भिद्यते, यथा ह्यनुपयुक्तो वक्ता द्रव्यम्, उपयुक्तत्वकाले उपयोगलक्षणस्य भावस्य कारणं भवति, यथा वा साधुजीवो द्रव्येन्द्रः सद्भावेन्द्ररूपायाः परिणते:, न तथा नाम - स्थापनेन्द्राविति । नामाऽपि 1. -0क्षया वा याव0-pra0 va0 / 2. तुलना - विशेषा0 gA0 26 / 3. तुलना - विशेष0 gA0 28 / 4. तुलनाविशेषा0 gA0 52 / 5. तुलना - विशेषा0 gA0 53 / 6. तुलना- विशेषा0 gA0 54 /
Page #312
--------------------------------------------------------------------------
________________ जैनतर्कभाषा (मूल) 281 स्थापनाद्रव्याभ्यामुक्तवैधादेव भिद्यत इति । दुग्धतक्रादीनां श्वेतत्वादिनाऽभेदेऽपि माधुर्यादिना भेदवन्नामादीनां केनचिद्रूपेणाऽभेदेऽपि रूपान्तरेण भेद इति स्थितम् । ननु भाव एव वस्तु, किं तदर्थशून्यैर्नामादिभिरिति चेत्, न, नामादीनामपि वस्तुपर्यायत्वेन सामान्यतो भावत्वानतिक्रमात्, अविशिष्टे इन्द्रवस्तुन्युच्चरिते नामादिभेदचतुष्टयपरामर्शनात्, प्रकरणादिनैव विशेषपर्यवसानात् । 3भावाङ्गत्वेनैव वा नामादीनामुपयोगः जिननाम-जिनस्थापना-परिनिर्वृतमुनिदेहदर्शनाद्भावोल्लासानुभवात् । केवलं नामादित्रयं भावोल्लासेऽनैकान्तिकमनात्यन्तिकं च कारणमिति ऐकान्तिकात्यन्तिकस्य भावस्याऽभ्यर्हितत्वमनुमन्यन्ते प्रवचनवृद्धा: / एतच्च भिन्नवस्तुगत-नामाद्यपेक्षयोक्तम् । ___ अभिन्नवस्तुगतानां तु नामादीनां भावाविनाभूतत्वादेव वस्तुत्वम्, सर्वस्य वस्तुनः स्वाभिधानस्य नामरूपत्वात्, स्वाकारस्य स्थापनारूपत्वात्, कारणतायाश्च द्रव्यरूपत्वात्, कार्यापन्नस्य च स्वस्य भावरूपत्वात् । यदि च घटनाम घटधर्मो न भवेत् तदा ततस्तत्संप्रत्ययो न स्यात्, तस्य स्वापृथग्भूतसंबन्धनिमित्तकत्वादिति सर्वं नामात्म्क्मेस्स्त्त्व्य्म्। साकारं च सर्वं मति-शब्द-घटादीनामाकारवत्त्वात्, नीलाकारसंस्थानविशेषादीनामाकारणामनुभवसिद्धत्वात् । द्रव्यात्मकं च सर्वम्-उत्फणविफणकुण्डलिताकारसमन्वितसर्पवत् विकाररहितस्याऽऽविर्भावतिरोभावमात्रपरिणामस्य द्रव्यस्यैव सर्वत्र सर्वदाऽनुभवात् । 9भावात्मकं च सर्वं परापरकार्यक्षणसन्तानात्मकस्यैव तस्याऽनुभवादिति चतुष्टयात्मकं जगदिति नामादिन्य्स्मुद्य्वाद्:10| [निःक्षेपाणां नयेषु योजना । ] अथ नामादिनिक्षेपा नयैः सह योज्यन्ते । तत्र नामादित्रयं द्रव्यास्तिकनयस्यैवाऽभिमतम्, पर्यायास्तिकनयस्य च भाव एव । आद्यस्य भेदौ सङ्ग्रहव्यवहारौ, नैगमस्य यथाक्रमं सामान्यग्राहिणो विशेषग्राहिणश्च अनयोरेवाऽन्तर्भावात् । ऋजुसूत्रादयश्च चत्वारो द्वितीयस्य भेदा इत्याचार्यसिद्धसेनमतानुसारेणाऽभिहितं जिनभद्रगणिक्षमाश्रमणपूज्यपादैः "नामाइतियं दव्वट्ठियस्स भावो अ पज्जवणयस्स । संगहववहारा पढमगस्स सेसा उ इयरस्स ॥ " [75] इत्यादिना विशेषावश्यके । स्वमते तु नमस्कारनिक्षेपविचारस्थले "भावं चिय सद्दणया सेसा इच्छन्ति सव्वणिक्खेवे ॥ " [2847] इति वचसा त्रयोऽपि शब्दनयाः शुद्धत्वाद् भावमेवेच्छन्ति, ऋजुसूत्रादयस्तु चत्वारश्चतुरोऽपि निक्षेपानिच्छन्ति अविशुद्धत्वादित्युक्तम् । 11ऋजुसूत्रो नामभावनिक्षेपावेवेच्छतीत्यन्ये, तत्र(तन्न), ऋजुसूत्रेण द्रव्याभ्युपगमेस्य सूत्राभिहितत्वात्, पृथक्त्वाभ्युपगमस्य परं निषेधात् । तथा च सूत्रम्-"उज्जुसुअस्स एगे अणुवउत्ते आगमओ एगं 1. तुलना-विशेषा0 gA0 55 / 2. परमार्शदर्शनात्-saM0 / 3. तुलना-विशेषा0 gA0 56-58 / 4. -0मन्यन्ते च प्रव0-pra0 / 5. विशेषा0 gA0 59 / 6. तुल्ना-vishessaa060| 7. -0माकारत्वान्नी0- pra0 / 8. तुलनाविशेषा0 gA0 66-68 / 9. तुलना-विशेषा0 gA0 69-71 / 10. तुलना-विशेषा0 gA0 72, 73 / 11. तुलना-विशेषा0 gA0 2848 / 12. द्रव्याभ्युपगतस्य-saM0 /
Page #313
--------------------------------------------------------------------------
________________ 282 परिशिष्ट-1 दव्वावस्सयं, पुहत्तं नेच्छइ त्ति" [अनुयो0 sU0 14] / 'कथं चाऽयं पिण्डावस्थायां सुवर्णादिद्रव्यमनाकारं भविष्यत्कुण्डलादिपर्यायलक्षण-भावहेतुत्वेनाऽभ्युपगच्छन् विशिष्टेन्द्राद्यभिलापहेतुभूतां साकारामिन्द्रादिस्थापनां नेच्छेत् ? न हि दृष्टेऽनुपपन्नं नामेति । किञ्च, इन्द्रादिसञ्ज्ञामात्रं तदर्थरहितमिन्द्रादिशब्दवाच्यं वा नामेच्छन् अयं भावकारणत्वाविशेषात् कुतो द्रव्यस्थापने नेच्छेत् ? प्रत्युत सुतरां तदभ्युपगमो न्याय्यः । इन्द्रमूर्तिलक्षणद्रव्य-विशिष्टतदाकाररूपस्थापनयोरिन्द्रपर्यायरूपे भावे तादात्म्यसम्बन्धेनाऽवस्थितत्वात्तत्र वाच्यवाचकभावसम्बधेन सम्बद्धान्नाम्नोऽपेक्षया सन्निहिततरकारणत्वात् । / _ सङ्ग्रहेव्यवहारौ स्थापनाव स्त्रीन्निक्षेपानिच्छत इति केचित्, तन्नाऽनवा, यतः संग्रहिकोऽसंग्रेहिकोऽनर्पितभेदः परिपूर्णो वा नैगमस्तावत् स्थापनामिच्छतीत्यवश्यमभ्युपेयम्, सङ्ग्रहव्यवहारयोरन्यत्र द्रव्याथिके स्थापनाभ्युपगमावर्जनात् । तत्राऽऽद्यपक्षे संग्रहे स्थापनाभ्युपगमप्रसङ्गः, संग्रहनयमतस्य संग्रहिकनैगममताविशेषात् । द्वितीये व्यवहारे तदभ्युपगमप्रसङ्गः, तन्मतस्य व्यवहारमतादविशेषात् । तृतीये च निरपेक्षयोः संग्रहव्यवहारयोः स्थापनानभ्युपगमोपपत्तावपि समुदितयोः संपूर्णनैगमरूपत्वात् तदभ्युपगमस्य दुर्निवारत्वम्, अविभागस्थाद् नैगमात्प्रत्येकं तदेकैकभागग्रहणात् । किञ्च, सङ्ग्रहव्यवहारयोर्नंगमान्तर्भावात्स्थापनाभ्युपगमलक्षणं तन्मतमपि तत्राऽन्तर्भूतमेव, उभयधर्मलक्षणस्य विषयस्य प्रत्येकमप्रवेशेऽपि स्थापनालक्षणस्यैकधर्मस्य प्रवेशस्य सूपपादत्वात्, "स्थापनासामान्य-तद्विशेषाभ्युपगममात्रेणैव सङ्ग्रहव्यवहारयोर्भेदोपपत्तेरिति यथागमं भावनीयम् । एतैश्च नामादिनिक्षेपैर्जीवादयः पदार्था निक्षेप्याः । [जीवविषये निःक्षेपाः । / ___ तत्र यद्यपि यस्य जीवस्याऽजीवस्य वा जीव इति नाम क्रियते स नामजीवः, देवतादिप्रतिमा च स्थापनाजीवः, औपशमिकादिभावशाली च भावजीव इति जीवविषयं निक्षेपत्रयं सम्भवति, न तु द्रव्यनिक्षेपः । अयं हि तदा सम्भवेत्, यद्यजीवः सन्नायत्यां जीवोऽभविष्यत्, यथाऽदेवः सन्नायत्यां देवो भविष्यत्(n) द्रव्यदेव इति । न चैतदिष्टं सिद्धान्ते, यतो जीवत्वमनादिनिधनः पारिणामिको भाव इष्यत इति । तथापि गुणपर्यायवियुक्तत्वेन बुद्ध्या कल्पितोऽनादिपारिणामिक-भावयुक्तो द्रव्यजीवः, शून्योऽयं भङ्ग इति यावत्, सतां गुणपर्यायाणां बुद्ध्याऽपनयस्य कर्तुमशक्यत्वात् । न खलु ज्ञानायत्ताऽर्थपरिणतिः, किन्तु अर्थो यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्तीति । न चैवं नामादिचतुष्टयस्य व्यापिताभङ्गः, यतः प्रायः सर्वपदार्थेष्वन्येषु तत् सम्भवति । यद् यत्रैकस्मिन्न सम्भवति नैतावता भवत्यव्यापितेति वृद्धाः । जीवशब्दार्थज्ञस्तत्राऽनुपयुक्तो द्रव्यजीव इत्यप्याहुः । अपरे तु वदन्ति-अहमेव मनुष्यजीवो [द्रव्यजीवो]'भिधातव्यः, उत्तरं देवजीवमप्रादुर्भूतमाश्रित्य अहं हि तस्योत्पित्सोर्देवजीवस्य कारणं भवामि, यतश्चाऽहमेव तेन देवजीवभावेन भविष्यामि, अतोऽहमधुना द्रव्यजीव इति । एतत्कथितं तैर्भवति-पूर्वः पूर्वो जीव: परस्य परस्योत्पित्सोः कारणमिति । अस्मिश्च पक्षे सिद्ध एव भावजीवो भवति, नान्य इति-एतदपि नाऽनवद्यमिति त्त्त्वार्थ्त्तीकाकृत्ः। इदं पुनरिहाऽवधेयं-इत्थं संसारिजीवे द्रव्यत्वेऽपि भावत्वाविरोधः, एकवस्तुगतानां नामादीनां 1. तुलना-विशेषा0 gA0 2849 / 2. तुलना-विशेषा0 bR0 gA0 2847 / 3. -0'सङ्ग्राहिको-pra0 va0 / 4. सङ्ग्राहिके नैग0-saM0 / 5. तुलना-विशेषा0 gA0 2855 / 6. va0 प्रतौ प्रथमलिखितं 'मनुष्यजीवो द्रव्यजीवोऽभि0' इति पाठं परिमाय' 'मनुष्यजीवोऽभि0-' इत्यादि कृतं दृश्यते । 7. तत्त्वार्थ bhA0 vR0 pR048 /
Page #314
--------------------------------------------------------------------------
________________ जैनतर्कभाषा (मूल) 283 भावाविनाभूतत्वप्रतिपादनात् । तदाह भाष्यकार: "अहवा वत्थूभिहाणं, नामं ठवणा य जो तयागारो । कारणया से दव्वं, कज्जावन्नं तयं भावो ॥ " [विशेषा0 60] इति । केवलमविशिष्टजीवापेक्षया द्रव्यजीवत्वव्यवहार एव न स्यात्, मनुष्यादेर्देवादिविशिष्टजीवं प्रत्येव हेतुत्वादिति अधिकं 'नयरहस्यादौ विवेचितमस्माभिः ॥ इति महामहोपाध्यायश्रीकल्याणविजयगणिशिष्यमुख्यपण्डितश्रीलाभविजयगणिशिष्यावतंस-पण्डितश्रीजीतविजयगणिसतीर्थ्यपण्डितश्रीनयविजयगणिशिष्येण पण्डितश्रीपद्मविजयगणिसहोदरेण पण्डितयशोविजयगणिना विरचितायां जैनतर्कभाषायां निक्षेपपरिच्छेदः सम्पूर्णः, तत्सम्पूर्ती च सम्पूर्णेयं जैनतर्कभाषा ॥ ॥स्व्स्ति श्रीश्रमणसङ्घाय ॥ ॥ प्रशस्तिः ॥ सूरिश्रीविजयादिदेवसुगुरोः पट्टाम्बराहमणौ, सूरिश्रीविजयादिसिंहसुगुरौ शक्रासनं भेजुषि । तत्सेवाऽप्रतिमप्रसादजनितश्रद्धानशुद्ध्या कृतः, ग्रन्थोऽयं वितनोतु कोविदकुले मोदं विनोदं तथा ॥ 1 ॥ यस्याऽऽसन् गुरवोऽत्र जीतविजयप्राज्ञाः प्रकृष्टाशयाः, भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः । प्रेम्णां यस्य च सद्म पद्मविजयो जातः सुधीः सोदरः, तेन न्यायविशारदेन रचिता स्तात्सर्कभाषा मुदे ॥ 2 ॥ तर्कभाषामिमां कृत्वा मया यत्पुण्यमर्जितम् । प्राप्नुयां तेन विपुलां परमानन्दसम्पदम् ॥ 3 ॥ पूर्वं न्यायविशारदत्वबिरुदं काश्यां प्रदत्तं बुधैः, न्यायाचार्यपदं ततः कृतशतग्रन्थस्य यस्याऽर्पितम् । शिष्यप्रार्थनया नयादिविजयप्राज्ञोत्तमानां शिशुः, तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥ 4 ॥ 1. pR0 84 /
Page #315
--------------------------------------------------------------------------
________________ सङ्केतानां सूची anu0 TI0-अनुयोगद्वारसूत्रटीका (देवचन्द लालभाई, सूरत) / अनुयो0 sU0-अनुयोगद्वारसूत्रम् (देवचन्द लालभाई, सूरत) / . AcA0-आचाराङ्गसूत्रम् (आगमोदयसमिति, सूरत) / Ava0 ni0-आवश्यकनियुक्तिः (आगमोदयसमिति, सूर्त्)| तत्त्वार्थभा0-तत्त्वार्थभाष्यम् (देवचन्द लालभाई, सूरत) / तत्त्वार्थभा. vR0-तत्त्वार्थभाष्यवृत्तिः सिद्धसेनगणिकृता (सूरत) / तत्त्वार्थरा0/राजवा0-तत्त्वार्थराजवार्तिकम् (सनातन जैनग्रन्थमाला, काशी) / तत्त्वार्थश्लोकवा0-तत्त्वार्थश्लोकवार्तिकम् (गांधी नाथारंग जैनग्रन्थमाला, मुंबई) / नयोपदेशः (भावनगर) / न्यायकु0-न्यायकुसुमाञ्जलिः (चौखम्बा संस्कृत सिरीझ. काशी) / न्यायदी0-न्यायदीपिका (जैनसिद्धान्तप्रकाशिनी संस्था, कलकत्ता) / न्यायबि0 TI0-न्यायबिन्दुटीका (biblIothekA बुद्धिका) / प्रत्यक्षचि0-प्रत्यक्षचिन्तामणिः (कलकत्ता) / pra0 na0-प्रमाणनयतत्त्वालोकः (विजयधर्मसूरि ग्रन्थमाला, उज्जैन) / प्रमाणवा0-प्रमाणवार्तिकम् (अमुद्रितम्-श्रीराहुलसांकृत्यायनसत्कम्) / pra0mI0-प्रमाणमीमांसा (आर्हतमतप्रभाकर, पूना) परी0-परीक्षामुखसूत्रम् (फूलचन्द्रशास्त्री, काशी) / मुक्ता0-मुक्तावली / रत्नाकरा0-स्याद्वादरत्नाकरावतारिका (यशोविजय जैनग्रन्थमाला, काशी) / लघीय0-लघीयस्त्रयम् (माणिकचन्द ग्रन्थमाला, मुंबई) / लघीय. स्ववि0-लघीयस्त्रयस्वविवृतिः (अमुद्रिता) / वादन्यायः (पटना) / विशेषा0-विशेषावश्यकभाष्यम् (यशोविजय जैनग्रन्थमाला, काशी) / .. विशेषा0 bR0-विशेषावश्यकभाष्यबृहवृत्तिः (जैनग्रन्थमाला, काशी) / श्लोकवा0-मीमांसाश्लोकवार्तिकम् (चौखम्बा संस्कृत सिरीझ, काशी) / सन्मति0-सन्मतितर्कप्रकरणम् (गूजरातपुरातत्त्वमन्दिर, अमदाबाद) / सन्मतिटी0-सन्मतितर्कप्रकरणटीका (गूजरातपुरातत्त्वमन्दिर, अमदाबाद) / सर्वार्थ0/सर्वार्थसि0-सर्वार्थसिद्धिः / syA0 ra0-स्याद्वादरत्नाकरः (आर्हतमतप्रभाकर, पुना) / kA0-कारिका mu0-मुद्रितप्रतिः gA0-गाथा मु-Ti0-मुद्रितप्रतिगतटिप्पणी paM0-पङ्क्तिः va0-वसंज्ञकप्रति; pR0-पृष्ठम् saM0-संसंज्ञकप्रतिः pra0-प्रसंज्ञकप्रतिः सम्पा0-सम्पादक: पा .
Page #316
--------------------------------------------------------------------------
________________ परिशिष्ट-2 परमपूज्य-आचार्य-श्रीविजयोदयसूरीश्वर-विरचिता पद्यकदम्बात्मिका विषयानुक्रमणिका ग्रन्थेऽस्मिन् मानचर्चा प्रथममनु ततो नीतिचर्चा ततोऽन्ते, निक्षेपाणां विचारो जिनसमयसमालोचना तत्र कान्ता । सिद्धान्तेऽस्मिन् प्रमाणं स्वपरविषयकं ज्ञानमारोपभिन्नं, नाऽबोधो दर्शनं नो न च निजपरयोरेकभास्येव चाऽसौ ॥ 1 ॥ स्वांशे निर्णीतिरूपं भवति ननु फलं तत् प्रमाणं परत्र, एकस्मिन् नो विरुद्धमिति फलकरणे योजिते ते कथञ्चित् । तन्मानं स्याद् द्विद्भेदं जिनमतप्रथितं स्पष्टमध्यक्षमाद्यं, स्यादस्पष्टं परोक्षं न परविभजना युज्यते काऽपि तस्य ॥ 2 ॥ तत्र स्पष्टं द्विभेदं व्यवहृतिफलकं वस्तुगत्या परोक्षं, मुख्यं स्पष्टं द्वितीयं प्रथममिह भवेदिन्द्रियानिन्द्रियाभ्याम् । द्वेधा तस्याऽपि भेदः श्रुतमतिविधया तत्प्रभेदोऽप्यनेको, विस्तीर्णाऽवग्रहादेरपि मननभिदा स्याच्चतुर्द्धा तु तत्र ॥3॥ सम्बन्धश्चेन्द्रियार्थोभयनियत इह व्यञ्जनावग्रहोऽयं, मुक्त्वा चक्षुर्मनोऽपि प्रभवति च ततस्स्याच्चतुस्सङ्ख्यकोऽसौ । ज्ञानोपादानभावाद्भवति पुनरयं ज्ञानमव्यक्तरूपं, नो पूर्वे नाऽपि पश्चात्कथमपि च भवेद् दर्शनं तन्न मान्यम् ॥ 4 ॥ तत्पश्चादर्थबोधो भवति समतया नो विशेषेण योऽसौ, . सर्वैरप्यक्षवगैर्भवति च मनसा षड्विधोऽवग्रहोऽयम् । स द्वेधा निश्चयोत्थो व्यवहृतिनिपुणश्चेति भेदेन भाव्यः, ___ सत्सामान्यैकबोधः प्रथम इह परस्तद्विशेषावगाही ॥ 5 ॥ ईहा सम्भावनाख्या तदनु भवति सा तद्विशेषोन्मुखाऽस्याः, प्रायश्शब्देन भाव्यं तदनु गतिवशादेवमुल्लेखरीतिः ।
Page #317
--------------------------------------------------------------------------
________________ 286 परिशिष्ट-2 एषा स्यान्निश्चयोत्था व्यवहृतिप्रभवा या तु तस्याः स्वरूपं, प्रायः शाङ्ग्रेन भाव्यं मधुरगुणबलादेवमग्रेऽपि भेदः ॥ 6 ॥ शब्दोऽयं शाङ्ख एवाऽयमिति च तदनु स्यादवायस्स एव, किञ्चित्कालस्थितत्वाद् दृढतम उदितो धारणाख्यश्चतुर्थः । त्रेधाऽऽद्याऽविच्युतिः सा स्मृतिरपि च परा मध्यमा वासनाऽन्या, एवं सिद्धान्तगत्या मतिरिह विबुधैर्भावनीया चतुर्धा ॥ 7 ॥ एवं सिद्धान्तमान्यं श्रुतमपि गदितं त्वक्षरानक्षराद्यै भैदैभिन्नं कथञ्चिन्मनुप्रमितमिदं द्रव्यतो भावतश्च । एवं प्रत्यक्षतायां श्रुतमतिभजना स्यात्परोक्षेऽपि तेन, ज्ञाने नाऽऽधिक्यशङ्का प्रभवति बुधगा पञ्चभेदात्परोक्षे ॥ 8 ॥ आत्मव्यापारमात्रप्रभवमनुमतं मुख्यमस्पष्टभिन्नं, स्पष्टं तच्च द्विभेदं विकलसकलनायोगतस्तत्र चाऽऽद्यम् । द्वेधा स्यादादिमो योऽवधिरिति प्रथितोऽशेषरूप्येकबोधः, ___षोढा ज्ञेयोऽनुगामिप्रभृतिनिजभिदाभाजनो मानविद्भिः ॥ 9 ॥ अन्त्यो बोधो मनःपर्यव इति प्रथितः स्वान्तपर्यायमात्र ग्राही साक्षात्स चिन्ताविषयमनुमया वेत्ति नो तं तु साक्षात् । द्वौ भेदौ तस्य चोक्तौ ऋजुविपुलमती यस्य मेयो विशेषः, स्वल्पः पूर्वस्स मान्यस्तदधिकविषयो भावनीयो द्वितीयः ॥ 10 ॥ यो द्रव्यं पर्यवञ्चाऽखिलमपि विषयं वेत्ति साक्षात्स पूर्णो, बोधो ज्ञेयो जिनानां भवति च सकलो नाऽस्य भेदप्रभेदौ । तद्वान् स्यात्केवली यो भवति कवलभुग नाऽन्यथौदारिकस्य, देहस्य स्यात्स्थितिर्यद्विवसनमननं युक्त्यपेतं न मान्यम् ॥ 11 ॥ स्वाभाव्यात्केवलं तत्सकलविषयकं स्वावृतेरेव नाशात्, नेदं योगोत्थधर्मात्प्रभवति मनसाऽगोचरे भावसार्थे । किन्तु स्वाशेषकर्मावरणविगमतो जायमानस्य चाऽस्य, स्वग्राह्येऽशेषभावे किमपि विषयतारोधकं यन्न चाऽस्ति ॥ 12 ॥ अस्पष्टं यत्परोक्षं भवति ननु भिदा पञ्चधा तस्य तत्र, याऽसौ पूर्वानुभूतार्थविषयनियता साऽनुभूत्येकजन्या । मानं स्मृत्याख्यमिष्टं न च निजविषये साऽन्यतन्त्रानुभावात्, न प्रामाण्ये तथा साऽनुभवनियतता जन्ममात्रे तु तस्याः ॥ 13 ॥ मानं स्यात्प्रत्यभिज्ञा स्मृतिसहकृतया जायते साऽनुभूत्या, तिर्यक्सामान्यमुख्यान् बहुविधविषयान् भासयत्यत्र यस्मात् ।
Page #318
--------------------------------------------------------------------------
________________ 287 विषयानुक्रमणिका सादृश्यायूचंताद्यान् घटयति परतो दूरतादींस्तथैव, यस्मात्तस्मात्परा सा समनुगमपरा यत्र तत्रैकरूपा ॥ 14 ॥ पूर्वस्मादुत्तरस्मिन् घटयति च यतश्चैकतां तद्विशिष्टा र्थे द्रव्ये मेयमस्यास्सुगतसुत ततो नाऽपनेयान्वयेयम् । न स्पष्टैकस्वरूपा भवतु कथमियं न्यायमान्यस्वरूपा, भट्टाद्युक्तोपमानं त्विह विशति यतो नाऽधिकं तत्प्रमाणम् ॥ 15 ॥ साकं साध्येन हेतोः समसमयदिशादेशर्मिस्वभावे, व्याप्ति गृह्णाति बोधोऽव्यभिचरितमयी भाविकां तर्क एषः । वाच्यैस्साकं गिरां वाऽवगमननिपुणो वाच्यतादिरशेषा वच्छेदेनैव सोऽयं नियममतितयोहापराख्यः प्रमाणम् ॥ 16 ॥ साध्ये सत्येव हेतुस्सकल इह भवेन्नो विना तं च कोऽपि, एवं स्यात्कुम्भशब्दः सकल इह भवेद्वाचकः कुम्भभावे । इत्याद्याकारकस्सः प्रभवति च दृशेः प्रत्यभिज्ञास्मृतिभ्यां, साध्यादिस्तेन साध्यानुमितिरधिगतिश्चाऽभिधेयस्य शब्दात् ॥ 17 ॥ प्रामाण्यं तस्य बौद्धैरपहतमुचितं तन्न प्रत्यक्षपश्चा- " द्भावेऽपि स्यात्प्रमाणं भवति ननु यतोऽत्रापि वस्तुप्रबन्धः । प्रामाण्यं मान्यमेतद्व्यवहतिबलतो नाविनाभावबोधः, प्रत्यक्षात्पञ्चकाद्यत् सुगतसुतमता प्रक्रिया यत्र मिथ्या ॥ 18 ॥ आहार्यारोपरूपोऽक्षिचरणतनयैः कल्पितो यस्तु तर्कः, शङ्कामात्रव्यवच्छेदनफलकतया न प्रमाणं स्वतः सः । युक्तं नैतन्मतं यत् नियममतितयैवाऽऽदृतोऽयं प्रमाणं, तर्को न्यायाधभीष्टोऽपि भवति फलवान्संशयोच्छेदकत्वात् ॥ 19 ॥ हेतोस्साध्यस्य बोधो नियममतिभवत्सोऽनुमानं प्रमाणं, द्वधा स्वार्थं परार्थं प्रथममिह मतं लिङ्गबोधात्समुत्थं । व्याप्तिस्मृत्याऽपि जन्यं न तु भवति परामर्शबोधोऽत्र हेतु यस्मान्नो पक्षधर्मत्वमपि गमकताङ्गं मतं साधनस्य ॥ 20 ॥ पित्रोर्ब्राह्मण्यतोऽत्राऽनुमितिसमुदयोऽपक्षधर्मात्सुतस्य, ब्राह्मण्ये दृष्ट इत्थं नभसि शशिमतिर्जायते नीरचन्द्रात् । हेतुज्ञानाश्रयत्वात्क्वचिदथ नियमोपस्करत्वात्क्वचिच्च, भानं पक्षस्य साध्यानुमितिगतमतो युज्यते व्याप्तितोऽपि ॥ 21 ॥ अन्तर्व्याप्त्या च पक्षे नियममतिबलात्पक्षभानप्रक्तृप्ति ! युक्ता व्याप्तिभेदो न विषयनियतः किन्त्वभीष्टः स्वतः san ।
Page #319
--------------------------------------------------------------------------
________________ 288 परिशिष्ट-2 त्रैलक्षण्यादि नैवं परमतप्रथितं लक्षणं साधनस्य, किन्त्वेकं साध्यभावे भवनमपरथाऽभाव इत्येव जैनम् ॥ 22 ॥ पूर्वं यन्न प्रतीतं न च परमितितो बाधितं वाद्यभीष्टं, साध्यं ज्ञेयं तथा तन्नियममतिकलापेक्षया धर्मरूपम् । तद्वान्धर्मी च साध्यं त्वनुमितिसमयापेक्षया धर्मिसिद्धिः, स्यान्मानाद्वा विकल्पादथ तदुभयतो दर्शिता चाऽत्र युक्तिः ॥ 23 ॥ हेतोः पक्षस्य यत्स्याद्वचनमिह भवेत्तत्परार्थानुमानं, नोदाहृत्यादिवाचां परमतगदितो युज्यतेऽत्र प्रयोगः । वादीन्मन्दादिबुद्धीन् परमिह तु समाश्रित्य न्यायप्रयोगे,. . पक्षादेः शुद्धिवाक्यान्यपि जिनसमये सम्मतान्येवं तत्र ॥ 24 ॥ सोऽयं हेतुर्द्विभेदः प्रथम इह विधिस्स्यादभावो द्वितीयः,.. तत्राद्यस्स्याद् द्विभेदो विधिमितिनिपुणोऽन्यो निषेधे समर्थः । षोढाऽऽद्यो व्याप्यकार्यप्रतितिजनकपूर्वोत्तरात्मक्षणैक सम्यक्चारिस्वरूपैरपर इह विरुद्धोपलब्ध्याख्य इष्टः ॥ 25 ॥ " सोऽयं सप्तप्रकारो भवति स च निषिध्यस्वभावो द्विधा स्यात्, भिन्नार्थ्व्याप्य्कार्य्विक्ल्ज्ञ्क्पूर्वोत्त्रात्म्प्र्कारैः। अन्त्योऽपि स्याद् द्विभेदो विधिरिव गदितो पञ्चधाऽऽद्यो विरुद्ध स्यैव स्यात्कार्यहेत्वात्मरतसहचरव्यापकाभावभेदे ॥ 26 ॥ अन्त्यस्सप्तप्रकारो भवति स च निषेध्याविरुद्धस्वभावा__भावाद्यैरेव भेदैस्तदनुगमचय(?)दर्शितोदाहृता c। हेत्वाभासस्ततोऽन्यस्त्रिविध इहमतोऽसिद्ध एवं विरुद्धो' नैकान्तश्चेति भेदादपरमतभिदा खण्डिता युक्तिभिस्तु ॥ 27 ॥ आविर्भूतं यदाप्तोक्तवचनत इदं त्वागमाख्यं प्रमाणं, व्याप्तिज्ञानं विनापि प्रभवति हि ततो नाऽनुमाने निविष्टम् । सत्यार्थज्ञानपूर्वं ह्युपदिशति हितं यः स आप्तस्तदीयं, वाक्यं वर्णादिरूपं वचनमनुमतं पुद्गलेनैव जातम् ॥ 28 ॥ वर्णोऽकारादिरिष्टो भवति ननु पदं यच्च सङ्केतवत्तत्, ' __ अन्योन्यापेक्षितानां समुदितमुदितं वाक्यमेतत्पदानाम् । तत्सर्वत्र स्ववाच्येऽनुसरति नियमात्सप्तभङ्गी तथैव, . स्यात्पूर्णार्थावबोधो भवति ननु तदा मानभास्योऽन्यथा नो ॥ 29 ॥ एकत्रार्थे तु प्रश्नानुगमनवशतस्सप्तधर्मप्रवृत्त्या, भङ्गाः प्रत्येकधर्म विधितदपहतिभ्यां भवन्तीह सप्त ।
Page #320
--------------------------------------------------------------------------
________________ विषयानुक्रमणिका ते स्यात्काराङ्कितास्स्युस्त्वर्णति नियता: (?) सप्तभङ्गीः, ह्यन्योन्यापेक्षभावान्ननु दधति महावाक्यतां स्यात एव निष्ठाम् (?) ॥30॥ सत्त्वादिभाववर्गो भवति ननु विधिस्तन्निषेधस्वभावो, द्वौ धर्मों व्यस्तभावे तदुभयघटनामात्रतः पञ्च चान्ये । एवं स्युस्सप्तधर्माविषयकृतभिदास्संशयास्तेन सप्त, जिज्ञासास्सप्त तेभ्योऽभ्युदयमधिगतास्सप्तप्रश्नाश्च ताभ्यः ॥ 31 ॥ स्यादस्त्येवेह सर्वं भवति स प्रथमो भङ्ग एवं द्वितीयः, स्यान्नास्त्येवेह सर्वं क्रमिकतदुभयावैदकौ योजितौ तौ । ज्ञेयो भङ्गस्तृतीयोऽथ युगपदुभयावेदकस्स्यात्तुरीयो ऽवक्तव्यं स्यात्ततोऽन्ये त्रय इह मीलनात्सम्भवन्तीह भङ्गीः ॥32॥ धर्माणां भिन्नतायां भवति हि विकलादेशता भङ्गमात्रे, तेषाञ्चाऽभिन्नतायां भवति तु सकलादेशता भङ्गमात्रे । अष्टौ कालादयस्तां विदधति नयतो गौणप्राधान्यभावादेवं स्यात्सप्तभङ्गी जिनसमयगता द्विस्वभावा प्रमाणम् ॥ 33 ॥ एतद्वार्त्ताऽवसाने प्रथम इह परिच्छेद उक्तः प्रमाणे, पूर्णार्था मानवाक्यं तत इह सकलादेशतस्सप्तभङ्गी । सैव स्यान्नीतिवाक्यं ननु यदि विकलादेशतामेति तस्मा दन्यतीर्थान्तरीयं वचनमुभयतो भ्रष्टमेकान्ततायाम् ॥ 34 ॥ वस्त्वंशस्यैव बोधो नय इह गदितो नाऽप्रमाणं न मानं, नेवासम्भाव्यमम्भोनिधिमितसकलं नासमुद्रोऽम्बुधिर्नो । द्रव्यार्थः पर्यवार्थस्त्विति भवति भिदा तस्य तत्राऽऽद्य इष्टः, प्राधान्याद् द्रव्यभावाकलनमतिरसौ पर्यवेष्वेत्युपेक्षाम् ॥ 35 ॥ अन्त्यः पर्यायमात्रं कलयति सकलं द्रव्यसाम्मुख्यशून्यो, द्रव्यं सामान्यमन्यद्भवति ननु विशेषाभिधानं विवर्त्तम् । द्रव्यार्थस्तत्र मान्यस्त्रिविध इह नयो नैगमस्संग्रहश्च, ताभ्यामन्यस्तृतीयो व्यवहृतिनिपुणः पर्यवस्स्याच्चतुर्धा ॥36॥ आद्यस्तत्रर्जुसूत्रः क्षणिकमिह जगत् शब्दनामा द्वितीयः, कालदेरर्थभेदस्त्विह तु समभिरूढाभिधानस्तृतीयः । भेदः पर्यायभेदादिह भवति ततः शब्दभेदेऽर्थभेदः, स्यादेवम्भूतनामा चरम इह मते नाऽक्रियार्थस्तु शब्दः ॥37॥ एवं स्युस्सप्त एते उभयगणनया तेषु चाऽऽद्या नयास्स्युश्चत्वारोऽर्थप्रधानास्त्रय इह तु परे शब्दनाम्नाऽभिधेयाः । 289
Page #321
--------------------------------------------------------------------------
________________ 290 एवं द्वावर्पितानर्पितनयवचनौ पर्यवद्रव्यबोधौ, एवं द्वौ निश्चयानिश्चयनयवचनौ लोकसिद्धार्थकोऽन्त्यः ॥38॥ आद्यस्तत्त्वार्थबोधः सकलनयमतस्वार्थकोऽन्त्यो नयैकार्थग्राही चैवमेवापरनयभजनाज्ञानतोऽर्थक्रियातः । ज्ञानन्त्वेकं प्रधानं कलयति प्रथमश्चान्त्य आह क्रियां तु, सम्यक्त्वं ज्ञानमेवं चरणमिति समं मोक्षमार्गस्तु जैनः ॥39॥ पूर्वः पूर्वो नयस्स्यान्ननु बहुविषयश्चोत्तरोऽल्पार्थ एषु, सप्तस्यैव विवेको गदितनयभिदाऽऽभासतायाञ्च बोध्या । एकान्तावेशतस्ते परमिह गदिता दुर्नया गौतमीया दीनां दृष्टान्तगत्या कतिपय इह ते दर्शिता भाविताश्च ॥ 40 ॥ एवं पूर्णो द्वितीयो भवति नयपरिच्छेद नामाऽत्र पूज्यै द्रव्यार्थश्चर्जुसूत्रोऽनुमत इह ततः पर्यवार्थस्त्रिधैव । नो भिन्नो नैगमोऽन्तर्भवति स तु परं संग्रहे सिद्धसेनोऽशुद्धद्रव्येऽथवाऽयं व्यवहृतिनिपुणे वक्ति चैवं विवेकः ॥ 41 ॥ निक्षेपाश्चार्थशब्दान्यतरविरचनास्ते चतुर्धा निरुक्ताः, तत्राऽऽद्यो नामनामा क्वचिदपि च निजार्थानपेक्षोऽभिषिक्तः । नामेन्द्रो गोपपुत्रोऽपरमपि च तथा डित्थनामाभिलाप्यं, यावद्द्रव्यं तथाऽन्यद् द्विविधमिदमथापेक्षयार्थस्य भाव्यम् ॥ 42 ॥ चित्रादौ स्थाप्यते यत्त्वभिमतगतये शून्यमर्थेन तुल्या कारं वाऽऽकारहीनं तदिह ननु मतं स्थापनाख्यं द्वितीयम् । द्वेधाऽप्येतच्च यावत्कथिकमथ भवेदित्वरं स्थापनेन्द्रः, शक्राकारेण तुल्योपरचितप्रतिमा स्थापिताश्चान्यथाऽपि ॥43॥ हेतुर्निक्षिप्यते यः स तु जिनसमये द्रव्यनामा तृतीयः, कार्यो भावोऽत्र भूतो भवतु भवतु वाऽनागतो नाऽग्रहोऽत्र । द्रव्येन्द्रो भूतशक्रोऽभिमत इह तथा भाविशक्रोऽपि साधु प्राधान्येऽपि सस्यादथ तदनुपयोगेऽपि संयोजितोऽसौ ॥ 44 ॥ भावो भावेऽभिषिक्तोऽनुपचरिततया स्वस्वरूपे चतुर्थो, भावेन्द्रश्शक्रभावी भवति सुरपतिर्मुख्य एवार्थकारी । नामादीनां त्रयाणामपि प्रतिनियतास्सन्ति केचिद्विशेषा, भावाभावाविशेषे भवति ननु ततो भिन्नताऽन्योन्यमेषाम् ॥ 45 ॥ भावत्वातिक्रमो नो यत इह निखिले वस्तुपर्यायभावो, नामादाविन्द्रशब्दे कथित इह भवेत् केवले सर्वबोधः । परिशिष्ट - 2
Page #322
--------------------------------------------------------------------------
________________ 291 विषयानुक्रमणिका किन्तु प्रत्येकबोधः प्रकरणप्रभृतेर्जायते तेन सर्वे, भावाङ्गत्वाच्च नान्या भवति परमसौ भावप्राधान्यमेषु ॥ 46 ॥ एतच्चोक्तं विभिन्नार्थगतमननयाऽभिन्नवस्तुस्वरूपे' प्यस्त्वेवैषां प्रवृत्तिः सकलमपि निजैर्वस्तुनामादिभिर्यत् । भावव्याप्तैर्विशिष्टं समधिगतमयं स्याच्च सिद्धान्तवादः, सर्वेषामेव तेषां प्रतिविषयमतस्स्वस्वनीतिप्रकाशः ॥ 47 ॥ योज्या एते नयैस्स्युनियमितगतये सिद्धसेनस्य पक्षे, नामाद्याश्चन्द्रयस्स्युस्त्वनुमतिविषया द्रव्यनीतेर्न भावः । भाव: पर्यायनीतेरनुमतिपदवीं याति नामादिको नो, द्वौ भेदौ द्रव्यनीतेः ऋजुप्रभृतिनयाः पर्यवार्थस्य मान्याः ॥ 48 ॥ इत्थं पूज्यैर्निरुक्तं निजमतविषयास्सर्व एवाद्यमान्या, निक्षेपो पर्ययस्यानुमतिविषयता याति भावो न चान्यः । द्रव्ये चैवर्जुसूत्रो विशति ननु यतस्सोऽप्यशुद्धस्तु शुद्धाः, शब्दाद्याश्च त्रयोऽन्ये भवनपरिगतास्तन्मते पर्यवार्थाः ॥ 49 ॥ युक्त्या चैवर्जुसूत्रे सकलविषयतां स्थापयित्वा परस्य, मान्यं यन्नामभावौ कलयति न परं खण्डितं सूत्रतोऽपि । त्रीनेव स्थापनान्यान्व्यवहृतिनिपुणस्सङ्ग्रहश्चैच्छतस्त न्मन्तव्यं युक्तिजालैरपहृतमुदिता नैगमस्यापि भेदाः ॥ 50 ॥ निक्षेप्यास्सर्व एतैर्न हि भवति परं द्रव्यनिक्षेप एको, जीवे तत्रापि मार्गो बहुविध उदितः खण्डितः स्थापितश्च । इत्थं पूर्णस्तृतीयो भवति ननु परिच्छेद एषो यथार्थः, पूर्णो ग्रन्थोऽपि चैवं विषयपरिचयस्तत्र कार्यः सुधीभिः ॥ 51 ॥
Page #323
--------------------------------------------------------------------------
________________ परिशिष्ट-3 जैनतर्कभाषामूल-रत्नप्रभाटीकयोः उद्धृतानि श्लोक-सूत्राणि --- कुसुमाञ्जलिः-3.7 व्याख्या 111 - लघीयस्त्रयस्वविवृतिः-7.2 228 - तत्त्वार्थाधिगमभाष्यकारिका-8 237 - कुसुमाञ्जलिः-4.4 - कुसुमाञ्जलिः-4.1 - विशेषावश्यक-1574 142 - साङ्ख्यकारिका-9 219 56 - विशेषावश्यक-60 255 201 अन्ये परप्रयुक्तानाम्... अप्रस्तुतार्थापाकरणात् प्रस्तुतार्थव्याकरणाच्च निक्षेपः फलवान् । (मूल) अभ्यर्चनादर्हता... अर्थेनैव विशेषो हि निराकारतया धियाम् । अव्याप्तेरधिकव्याप्ते... असतो नत्थि निसेहो... (मूल) असदकरणादुपादान... अस्ति ह्यालोचनाज्ञानम्... अहवा वत्थूभिहाणं... (मूल) आदावन्ते च यन्नास्ति, वर्तमानेऽपि तत्तथा । आश्रयत्वविषयत्वभागिनी... इच्छइ विसेसियतरं, पच्चुप्पन्ननओ सद्दो... इन्द्रियार्थसन्निकर्षोत्पन्नं... उज्जुसुअस्स एगे अणुवउत्ते... (मूल) ऋते ज्ञानान्न मुक्तिः। एको भावः सर्वथा येन दृष्टः... एतावानेव लोकोऽयम्... कालात्मरूपसम्बन्धा... चित्तमेव हि संसारो... च्यवमानो न जानाति । ज्ञानस्याऽथ प्रमाणत्वे... ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबन्धरि । तं चिय रिजुसुत्तमयं... ततोऽर्थग्रहणाकारा... (मूल) तस्माद् यत् स्मर्यते तत् स्यात्... (मूल) दव्वट्ठियनयपयडी... धूमाधीर्वह्निविज्ञानम्... (मूल) न ह्येकचक्रो हि रथः प्रयाति । -संक्षेपशारीरक - नियुक्तिः - न्यायसूत्र-1-1-4 - अनुयोगद्वार सूत्र-14 217 214 232 245 210 184 - षड्दर्शनसमुच्चय-80 221 190 222 - स्याद्वादरत्नाकर-पृष्ठ 52 0 oC -विशेषावश्यकभाष्य-228 214 - तत्त्वार्थश्लोकवार्तिकम् 1.1.22 16 - श्लोकवार्तिक 37-38 -सम्मतितर्क 1-4 119 210 106 243
Page #324
--------------------------------------------------------------------------
________________ 293 244 - सम्मतितर्क 1-6 - विशेषावश्यक 75 244 220 197 197 - प्रमाणवार्तिक-1.192 141 - प्रमाणनयतत्त्वालोकालङ्कार-3.38 127 - विशेषावश्यक 25 231 219 180 216 उद्धृतानि श्लोकसूत्राणि नामं ठवणा दविएत्ति... नामाइतियं दव्वट्ठियस्स... (मूल) नाऽन्यदृष्टं स्मरत्यन्यो... नाऽप्रमाणं प्रमाणं वा... नाऽयं वस्तु न चाऽवस्तु... नाऽसिद्धे भावधर्मोऽस्ति... (मूल) पक्षीकृत एव विषये साधनस्य... (मूल) पज्जायाणभिधेयं... पञ्चविंशतितत्त्वज्ञो... पयोम्बुभेदी हंसः स्यात् । (मूल) परस्परविरोधे हि न प्रकारान्तरस्थितिः । पित्रोश्च ब्राह्मणत्वेन... पुरिसजातं तु पडुच्च... प्रकृतेर्महांस्ततोऽहङ्कार... प्रमाणप्रमेयसंशय... प्रमेयसिद्धिः प्रमाणाद् हि। प्राकारत्रयतुङ्गतोरण... बहु निगद्य किमत्र वदाम्यहम्... भागे सिंहो नरो भागे... भावं चिय सद्दणया, सेसा इच्छंति सव्वणिक्खेवे । (मूल) मितिः सम्यक् परिच्छित्तिः... माया सती चेद् द्वयतत्त्वसिद्धिः... मूलणिमेणं पज्जवणयस्स... मूलप्रकृतिरविकृतिः... य एकं जानाति स सर्वं जानाति । / यत्रैव जनयेदेनां, तत्रैवाऽस्य प्रमाणता । यत्रोभयोः समो दोषः... यदेव दधि तत् क्षीरम्... यावज्जीवेत् सुखं जीवेद्... यावन्तो वचनवादाः तावन्तो नयाः । वक्षोजपानकृत् ! काण!... विकल्पसिद्धे तस्मिन् सत्तेतरे साध्ये । (मूल) विशेषिततरः शब्दो... शक्तिनिपुणता लोक... 109 - कुसुमाञ्जलिः -3.8 196 - श्लोकवार्तिक 125 - सम्मतितर्क 1-54 - साङ्ख्यकारिका-22 / - न्यायसूत्र 1-1-1 142 - विशेषा. बृहद्वृत्तिः-226 - संक्षेपशारीरक 217 185 - विशेषावश्यक-2857 244 - कुसुमाञ्जलिः-4.5 - अन्ययोगव्यवच्छेदद्वात्रिंशिका-13 218 - सम्मतितर्क 1-5 244 - साङ्ख्यकारिका-3 219 184 16 223 143 219 221 - पक्षधरमिश्र - परीक्षामुखसूत्रम्-3.23 195 114 140 214 212
Page #325
--------------------------------------------------------------------------
________________ 294 परिशिष्ट-4 108 211 सम्बन्धस्य परिच्छित्तिः... सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः । साधर्म्यमिव वैधर्म्यम्... से जहानामए केइ पुरिसे अव्वत्तं सदं सुणेज्जत्ति... स्याद्वादकेवलज्ञाने सकलार्थविभासने । स्वप्ने दृष्टो मयाऽद्य... - कुसुमाञ्जलिः-3.10 - तत्त्वार्थ-1.1 - कुसुमाञ्जलिः-3.9 - नन्दीसूत्र 58-2 - विशेषा. बृहद्वृत्तिः-226 परिशिष्ट-4 सटीकजैनतर्कभाषायां प्रतिक्षिप्तान्युल्लिखितानि वा मतानि स्वलक्षणमात्रगोचरं निर्विकल्पकप्रत्यक्षं प्रमाणम् |-बौद्धाः ज्ञानदर्शनयोरैक्यम् |-न्व्याः दर्शनं ज्ञानात् पृथगेव । देवसूरिप्रभृतयः ज्ञानमात्रमतीन्द्रियं स्वजन्यज्ञाततालिङ्गकानुमानग्राह्यं च |-कुमारिल्भ्त्त्त्त्ः ज्ञानं स्वसमानाधिकरणसमनन्तरप्रत्ययवेद्यम् |-नैयायिकाः, वैशेषिकाः ज्ञानाभिन्नो ज्ञानाकार एव ज्ञानविषयः |-ज्ञ्यानाद्वैत्वादिन्ः, योगाचाराः करणज्ञानस्य परोक्षत्वं, फलज्ञानस्य च प्रत्यक्षत्वम् |-प्राभाक्राः saamaanyvishessgrhnnmpyrthaavgrhH| परिचितविषयस्याऽऽद्यसमये एव विशेषग्रहणम् । आलोच्न्पूर्व्कोऽर्थाव्ग्र्ह्ः। असद्भूतार्थविशेषव्यतिरेकावधारणमपायः, सद्भूतार्थविशेषावधारणं च धारणा । योगजधर्मानुगृहीतमनोजन्यं केवलज्ञानम् । वैशेषिकादयः कवलभोजिनः कैवल्यं न घटते |-दिग्म्ब्राः अगृहीतग्राहित्वाभावेन स्मृतेर्न प्रामाण्यम् |-मीमाण्स्काः विकल्परूपत्वात् स्मृतेर्न प्रामाण्यम् |-बौद्धाः स्मृत्याः स्वप्रामाण्येऽनुभवप्रामाण्यापेक्षणात् स्वातन्त्र्याभावेन न प्रामाण्यम् |-नैयायिकाः, वैशेषिकाः स्मृतेरतीततत्तांशे वर्तमानत्वविषयत्वादप्रामाण्यम् । गङ्गेशोपाध्यायः तत्तेदन्तारूपस्पष्टास्पष्टाकारभेदाद् नैकं प्रत्यभिज्ञानस्वरूपमस्ति |-बौद्धाः अगृहीतासंसर्गकमनुभवस्मृतिरूपं ज्ञानद्वयमेव प्रत्यभिज्ञानम् |-प्र्भाक्र्ः
Page #326
--------------------------------------------------------------------------
________________ मतानि 295 103 106 119 125 .127 130 प्रत्यभिज्ञानं प्रत्यक्षमेव । नैयायिकाः विशेष्येन्द्रियसन्निकर्षाद् विशेषणज्ञाने सति विशिष्टप्रत्यक्षरूपं प्रत्यभिज्ञानम् |-नैयायिकाः 105 सादृश्यज्ञानमुपमानमेव । भाट्टः अतिदेशवाक्यार्थज्ञानकरणकं स्न्य्ज्ञ्यास्झिस्म्ब्न्ध्ज्ञ्यान्मुप्मितिः|-नैयायिकाः 108 'gosadRzo'ya'miti ज्ञानमुपमितौ करणम् । कतिपयनैयायिकाः 108 भूयोदर्शनव्यभिचारादर्शनसहकृतेन्द्रियेण व्याप्तिग्रहः |-नैयायिकाः तर्कस्य विकल्परूपत्वान्न प्रमाणत्वम् । बौद्धाः 117 प्रत्यक्षानुपलम्भपञ्चकाद् व्याप्तिग्रहः । बौद्धाः व्याप्यस्याऽऽरोपेण व्यापकस्याऽऽरोपस्तर्कः |-नैयायिकाः 119 तर्को न स्वतः प्रमाणम् |-नैयायिकाः 120 अज्ञाननिवर्तकत्वेन तर्कस्य प्रामाण्यम् |-ध्र्म्भूस्स्न्न्ः 122 पक्षसत्त्व-सपक्षसत्त्व-विपक्षासत्त्वरूपत्रिलक्षणो हेतुः |-बौद्धाः 124 पक्षधर्मत्वं न हेतोर्लक्षणम् |-कुमारिल्भ्त्त्त्त्ः अवश्यं पक्षमन्तर्भावितवती अन्तर्व्याप्तिरेवाऽनुमितिप्रयोजिका, व्याप्तिज्ञानीया धर्मिविषयतैवाऽनुमितिधर्मिविषयतायां तन्त्रम् । पाञ्चरूप्यं हेतुलक्षणम् |-नैयायिकाः साध्याभावव्याप्यवान् पक्षः सत्प्रतिपक्षः |-न्व्य्नैयायिकाः स्वसाध्यविरुद्धसाध्याभावसाधक-साध्याभावव्याप्यवत्तापरामर्शकालीन___ साध्यव्याप्यवत्तापरामर्शविषयः प्रकृतहेतुः सत्प्रतिपक्षः । प्राचीननैयायिकाः 130 कथायां शङ्कितस्यैव साध्यस्य साधनं युक्तम् । 134 विकल्पसिद्ध धर्मिणि न सत्ता साध्या । बौद्धाः 140 विकल्पस्याऽप्रमाणत्वाद् विकल्पसिद्धो धर्मी नाऽस्त्येव |-नैयायिकाः 142 परोक्षप्रमाणानां निश्चयमात्रजनकत्वस्वभावः । प्राचीननैयायिकाः 146 सत्प्रतिपक्षस्थले sNshyaakaaraanumitiH|-सौन्द्द्दोपाध्याय् ... 146 प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्च न्यायावयवाः परार्थानुमानम् |-नैयायिकाः 148 हेतुमत्तया पक्षस्य वचनमुपनयः । प्राचीननैयायिकाः 148 साध्यव्याप्तिविशिष्टहेतुमत्तया पक्षवचनमुपनयः |-न्व्य्नैयायिकाः प्रतिज्ञाहेतूदाहरणानि दृष्टान्तोपनयनिगमनानि वा त्रीणि परार्थानुमाने प्रयोक्तव्यानि |-मीमाण्स्काद्य्ः उदाहरणोपनयौ द्वावेवाऽवयवौ परार्थानुमाने प्रयोक्तव्यौ । बौद्धाः 149 पक्षस्य विवादादेव गम्यमानत्वादप्रयोगः |-बौद्धाः 149 आगमात् परेणैव ज्ञातस्य वचनं परार्थानुमानम् । 152 अकिञ्चित्कराख्योऽपि हेत्वाभासः |-ध्र्म्भूस्स्न्न्ः 130 148 175
Page #327
--------------------------------------------------------------------------
________________ 296 परिशिष्ट-4 177 178 178 179 179 179 184 192 198 198 216 216 217 शब्दो विकल्पाज्जायते, विकल्पं चोत्पादयति |-बौद्धाः अपौरुषेयो वेदः प्रमाणम् |-मीमाण्स्काः आगमप्रमाणस्याऽनुमानप्रमाणेऽन्तर्भावः |-vaishessikaaH वर्ण आकाशगुणः |-नैयायिकाः वर्णो नित्यव्यापकद्रव्यरूप: |-मीमाण्स्काः वर्ण आहङ्कारिकः । साङ्ख्याः । पररूपेणाऽसत्त्वं विषयाभावात् काल्पनिकम् |-बौद्धाः एकस्मिन् आश्रये एक एव गुणः |-प्र्यायार्थिक्न्य्ः ऋजुसूत्रो द्रव्यार्थिकस्य भेदः |-jinbhdrgnnikssmaashrmnnH ऋजुसूत्रः पर्यायार्थिकस्य भेदः |-आचार्य्सिद्ध्सेन्ः नैयायिकदर्शनम् । वैशेषिकदर्शनम् । वेदान्तदर्शनम् । अविद्या ब्रह्माश्रिता ब्रह्मविषयिणी । वेदान्तिविशेषाः अविद्या जीवाश्रिता ब्रह्मविषयिणी |-vedaantvaadyekdeshinH saangkhydrshnm| साङ्ख्यदर्शनस्य सङ्ग्रहाभासत्वम् । साङ्ख्यदर्शनस्य व्यवहाराभासत्वम् । चार्वाकमतम् । ताथागतमतम् । नैगमस्य सङ्ग्रहव्यवहारयोरेवाऽन्तर्भावः |-आचार्य्सिद्ध्सेन्ः द्रव्यार्थिका नाम-स्थापना-द्रव्यनिक्षेपानेवेच्छन्ति |-आचार्य्सिद्ध्सेन्ः द्रव्यार्थिकानां चत्वारोऽपि निक्षेपाः सम्मताः |-jinbhdrgnnikssmaashrmnnH ऋजुसूत्रो नामभावनिक्षेपावेवेच्छति । सङ्ग्रहव्यवहारौ स्थापनावर्जान् त्रीन् निक्षेपानिच्छतः । गुणपर्यायवियुक्तत्वेन बुद्ध्या कल्पितोऽनादिपारिणामिकभावयुक्तो द्रव्यजीवः । जीवशब्दार्थज्ञस्तत्राऽनुपयुक्तो द्र्व्य्जीव्ः। भविष्यद्देवजीवकारणत्वेन मनुष्यजीवस्य द्रव्यजीवत्वम् । 217 217 218 218 219 220 222 243 244 244 245 247 252 254 254
Page #328
--------------------------------------------------------------------------
________________ 86ंंम् परिशिष्ट-5 रत्नप्रभायामुल्लिखिताः नियमाः उद्देश्यतावच्छेदक-विधेयतावच्छेदकयोरैक्ये शाब्दबोधानुपपत्तिः / सम्भवे व्यभिचारे च विशेषणमर्थवद् / व्यापारमन्तरेण कर्तुः क्रियाकारकत्वासम्भवः / अभावाभावस्य प्रतियोगिरूपत्वम् / यद् अव्यवधानेन करणं तदेव साधकतमत्वात् प्रमाणम् / सामान्यावान्तरधर्मेण धर्मिजिज्ञासायां सामान्यधर्मप्रकारकज्ञानस्य हेतुत्वम् / विशेषधर्मग्रहणे सामान्यधर्मिग्रहणस्य कारणत्वम् / परिभाषाया अपर्यनयोज्यत्वम / कारणभेदाभावे कार्यभेदासम्भवः / यो यस्य विषयस्तज्ज्ञानमेव तेन जन्यते / सहकारिकारणं स्वविषये एव करणस्य बलमादधाति, न तु स्वाविषये करणप्रवृत्तिमाधातुमलम् / अनुभवे प्रमाणे सत्येव तज्जन्या स्मृतिः प्रमाणा / यो यज्ज्ञानस्य विषयः, तत्रैव तज्ज्ञानस्य प्रवृत्तिः / या यद्विषयका प्रवृत्तिः, सा तद्विशेष्यकेष्टसाधनत्वप्रकारकज्ञानसाध्या / बिम्बमन्तरेण प्रतिबिम्बस्याऽनुपपत्तिः / विकल्पसिद्ध धर्मिणि सत्तासत्तयोरेव साध्यत्वम् / अभावस्य प्रतियोगिनिरूप्यत्वात् प्रसिद्धस्यैव प्रतिषेधो भवति / यत्राऽनेकवृत्तित्वं तत्राऽनेकत्वम् / / कथायां प्रयुक्तमेव प्रमाणं प्रमाणतां भजते / न तत्स्वरूपमविज्ञायैव तत्र सङ्केतकरणम् / तदभिन्नाभिन्नस्य तदभिन्नत्वम् / तत्सम्बन्धिन एव तन्निष्ठधर्मावच्छेदकत्वम् / सर्वे सर्वार्थवाचकाः / विभिन्नधर्माध्यासस्य भेदकत्वम् / .. परस्परविरोधे हि.न प्रकारान्तरस्थितिः / अर्थक्रियास्वरूपयोग्यता सहकार्यन्तरविरहात् कार्याजननेऽपि न व्यावर्त्तते / समवायेनाऽऽधेयत्वमपि समवाय एव / 98 112 115 125 140 142 156 171 177 183 190 191 192 196 199 206
Page #329
--------------------------------------------------------------------------
________________ 211 298 परिशिष्ट-6 विशेषणवाचकपदस्य विशेष्यवाचकपदोत्तरविभक्ति तात्पर्यविषयसङ्ख्या-विरुद्धसङ्ख्या-विवक्षाविषयत्वाभाववद्विभक्तिकत्वम् । अन्यदृष्टस्याऽन्येन स्मरणं न भवति । कर्तृप्रत्ययस्थले आख्यातार्थस्य कृतेर्धात्वर्थविशेष्यतया भानम्, कर्मप्रत्ययस्थले .. तु धात्वर्थविशेषणतया । 227 अणुरपि विशेषो भेदप्रतिपत्तिकरः । कथञ्चित्तादात्म्यं सर्वसम्बन्धव्यापकम् । न हि दृष्टेऽनुपपन्नं नाम । 246 न खलु ज्ञानायत्ताऽर्थपरिणतिः, किन्त्वर्थो यथा यथा विपरिणमते तथा तथा ज्ञानं प्रादुरस्ति । / शून्यत्वं ह्यसम्भवदर्थकत्वे सत्त्वेन वचनात्मकभङ्गस्य घटते, नाऽन्यथा । 236 239 253 253 259, 279 260 परिशिष्ट-6 जैनतर्कभाषान्तर्गत-विशेषनाम्नां सूची* अङ्गारमर्दक 280 | नयविजय 283 अद्वैतवादी नैयायिक 267, 268, 269, 270, 279 चार्वाक 279 पद्मविजय 283 जिनभद्रगणी (भाष्यकार) 276, 281, 283 प्राभाकर . जीतविजय भाट्ट जैन 274 विशेषावश्यक (भाष्य) 281 तत्त्वार्थटीकाकृत् 282 मीमांसक 259 बौद्ध(ताथागत, सौगत, शाक्य) 266, 267, 268, यशोविजय 269, 270, 271, 279 | विजयदेव दिक्पट विजयसिंह दृष्टिवाद 264 | वैशेषिक धर्मभूषण 268, 274 साङ्ख्य 269, 271, 274, 279 नयरहस्य 283 | सिद्धसेन 281 283 266 283 283 म 279 नाम्नां पर्यायाः ( ) इति चिह्नमध्ये उल्लेखिताः ।
Page #330
--------------------------------------------------------------------------
________________ 80, 81 परिशिष्ट-7 टीकाद्वयान्तर्गत-ग्रन्थविशेषनाम्नां सूची* अनुयोगद्वार . 245 / न्यायसूत्र (गौतमसूत्र) 216, 232 न्यायालोक आचाराङ्ग (आचार) प्रमाणनयतत्त्वालोक 127 आवश्यक 80, 81, 83 प्रमेयकमलमार्तण्ड कुसुमाञ्जलि 16, 97 171 चिन्तामणि महाभारत (भारत) 80, 81 तत्त्वार्थटीका विशेषावश्यकभाष्यम् (भाष्य) 146, 209, 213, तत्त्वार्थश्लोकवार्तिक 214, 231, 234, 242, 246, 249 तत्त्वार्थसूत्र (तत्त्वार्थ) 58, 59, 211, 251 सम्मतिटीका 8 तत्त्वार्थाधिगमभाष्यकारिका 237 सम्मतितर्क (सम्मति) 180, 243, 244 दृष्टिवाद संक्षेपशारीरक सामान्यलक्षणा 114 48, 49, 52, 53 सिद्धहेमशब्दानुशासन (हैमव्याकृति) नयरहस्य 256 नियुक्ति स्याद्वादरत्नाकर (रत्नाकर) 11, 14, 128, 135, न्यायदीपिका 122| 158, 159, 162, 171 नाम्नां पर्यायाः ( ) इति चिह्ने निर्दिष्टाः । 217 82 नन्दी 214 परिशिष्ट-8 टीकाद्वयान्तर्गत-व्यक्तिविशेषनाम्नां सूची* 217 196 पृस्स्त्थान्ग्क्ः। गदाधर 196 अद्वैतवादी गौतम अभयदेवसूरि ___8 चार्वाक (लोकायतिक) 19, 220 ईश्वरकृष्ण 219 जगदीश उदयनाचार्य 16, 97, 98, 107, 108 | जिनभद्रगणिक्षमाश्रमण (भाष्यकार, ऋषभजिन विशेषावश्यककार, पूज्यपाद) 198, कपिल---- 214, 239, 243, 244, 254 कुमारलभट्ट (भट्ट) 9, 10, 106, 125 | ज्ञानाद्वैतवादी गङ्गेशोपाध्याय (चिन्तामणिकार) 96, 97, 114 | तत्त्वार्थटीकाकृत् नाम्नां पर्यायाः ( ) इति चिह्नमध्ये निर्दिष्टाः । 133
Page #331
--------------------------------------------------------------------------
________________ 223 300 परिशिष्ट-8 दिगम्बर (दिक्पट) __92 | मीमांसादर्शन देवसूरि (सूरि, रत्नाकरकार)5, 8, 11, 16, 128, | यशोविजयोपाध्याय (उपाध्यायवर्य) 1, 3, 4, 7, 135, 158, 188 8, 11, 195 धर्मभूषण 122, 175 | योगदर्शन नव्यनैयायिक (नव्य) 130, 148, 149 / योगाचार (बौद्धविशेष) नेमिसूरीश्वर । रघुनाथशिरोमणि (दीधितिकार) नैयायिक (गौतमीय, यौग) 8, 9, 13, 15, 19, | रत्नप्रभ 20, 95, 103, 104, 105, 106, | विज्ञानवाद 107, 108, 109, 110, 111, 112, | विद्यानन्द 113, 114, 115, 117, 119, 120, विन्ध्यवासी 121, 122, 130, 131, 139, 142, | वेदान्तदर्शनम् 217, 218 143, 148, 149, 153, 154, 155, | वेदान्ती 156, 157, 159, 162, 170, 176, वैशेषिक 8, 9, 10, 15, 19, 91, 92, 95, 96, 177, 179, 196, 212, 216, 217, 178, 216, 217 व्यास न्यायमत (गौतममत) 16, 66, 96, 122, 156, श्वेताम्बर 92 __196, 223 ॥ साङ्ख्य 19, 96, 133, 135, 152, 153, पक्षधरमिश्र (आलोककृत्) 114 154, 157, 158, 159, 171, 179, प्रभाकर 17, 18, 19, 102 217, 218, 219 प्राचीननैयायिक (प्राचीन)131, 146, 148, 149 | सिद्धसेनसूरि (महावादी)180, 188, 198, 217, बौद्ध (सौगत, शाक्य, ताथागत)8, 19, 95, 96, 242, 243, 244 101, 102, 106, 117, 118, 119, सौन्दडोपाध्याय 146 124, 125, 130, 133, 135, 140, स्याद्वाद (जैनमत)6, 8, 10, 11, 16, 94, 115, 141, 149, 150, 151, 152, 154, 157, 158, 159, 171, 177, 184, 123, 137, 143, 144, 147, 156, 166, 196, 212 222, 223 ब्रह्माद्वैतवाद स्याद्वादी (जैन)6, 8, 11, 12, 13, 17, 18, 89, 95, 106, 112, 122, 132, 133, भाट्ट 19, 106 139, 144, 147, 155, 157, 159, महावीर 160, 170, 171, 173, 175 माणिक्यनन्दी । हेमचन्द्राचार्य 1, 218 मीमांसक 10, 95, 97, 106, 107, 108, 112, 139, 149, 159, 175, 178, 179
Page #332
--------------------------------------------------------------------------
________________ अकिञ्चित्कर अक्ष (इन्द्रिय) अक्ष (जीव) अक्षर (श्रुतज्ञान) अगमिक अजीव अज्ञान 0 निवर्तक अतिदेशवाक्य अध्यवसाय अनक्षर (श्रुतज्ञान) अनङ्गप्रविष्ट अनध्यवसाय अध्यवसि अनन्तधर्मात्मक अनन्तवीर्यत्व अनन्वय 0दोष परिशिष्ट - 9 जैनतर्कभाषागतानां पारिभाषिकशब्दानां सूची । अनभिमत अनभ्युपगत अनर्पितनय अर्पिताभास अनाकारोपयोग अनादि (श्रुतज्ञान) अनादिनिधन अनानुगामिक ( अवधिज्ञान) अनिग्रह पृष्ठाङ्कः* | अनिन्द्रियज (सांव्यवहारिक) 274 | अनिराकृत 260 अनिश्रित (मतिज्ञान) 260 अनुगामिन् (अवधिज्ञान) 264 अनुपयुक्त 264 अनुपयोग 282 अनुपलम्भ 273 अनुभव 268 अनुभूत 267 अनुमान 262, 276 264 अनुमिति 264 अनुवृत्ति 267 265, 266, 268, 269, 270, 271, 274 266, 268, 271 269 263 273, 274 268 260 263 269 273 265, 264, 269, 271, 272, 273, 274 266, 267 262, 263 277 264 260, 262, 263 260 269 अनुसन्धान 269 अनैकान्तिक ( हेत्वाभास) 275, 276 | अनैकान्तिकत्व 265 अन्तर्जल्प 270 अन्तर्मुहूर्त्त 269 | अन्तर्व्याप्ति 269 अन्यतरसिद्ध ( हेत्वाभास) 273 | अन्यथानुपपत्ति 278 279 अन्वय 262 0धर्म 264 अपर (संग्रहनय) 282 अपर्यवसित ( श्रुतज्ञान) 260 269 263 264 280 280 267, 268 266 264 अपाय 273 | अपारमार्थिक पृष्ठे शब्द एकाधिकवारमपि भवेत् । पृष्ठाङ्कः 'परिशिष्ट - 1' मूल- जैनतर्कभाषापाठस्थोऽस्ति ।
Page #333
--------------------------------------------------------------------------
________________ 302 अप्रतिपातिन् (अवधिज्ञान) अप्रतीत अप्रधानाचार्य अप्रमाणत्व अप्रमात्व अप्रयोजक अप्राप्यकारित्व अबाधित अबाधितविषयत्व अभीप्सित अभेदवृत्ति अभेदोपचार अभ्यस्त अभ्यूहन अर्थ (कालादिगत) अर्थक्रिया अर्थक्रियासमर्थ अर्थनय अर्थनयाभास अर्थपर्याय अर्थप्रतिपादक अर्थप्रापकत्व अवक्तव्य अवग्रह (मतिज्ञान) अवधि (ज्ञान) 265 अवहरण 269 अवान्तरसामान्य 280 अवाय ( मतिज्ञान) अवयव अवसर्पिणी वस्तुनिर्भा 270 अविच्युति 266 | अविरुद्धानुपलब्धि (हेतु) 274 | अविरुद्धोपलब्धि (हेतु) 261 अविष्वग्भाव 269 अविसंवादकत्व 269 अव्यक्त 269, 270 275 अश्व 275, 276 | असंग्रहिक ( नैगमनय ) 263 असत्ख्याति अव्यक्ताक्षर अर्थसंवेदन अर्थावग्रह (मतिज्ञान ) 260, 261, 262, 263 अर्पितनय अर्पितनयाभा 272 असत्त्व 275 असत्प्रतिपक्षत्व 271, 276 | असातवेदनीय 271 असिद्ध 278 | असिद्ध ( हेत्वाभास) 279 असिद्धता 277 असिद्धत्व 274 असिद्धि 274 अस्तित्व 274 अस्पष्ट आगम 278 आत्मरूप (कालादिगत) परिशिष्ट- 9 277 277 263 263 273 272 275 266 262 264 278 282 270 275 269 265 270 273, 274 273 268 270 271 260 265, 271, 274, 282 275 259 269 264 270 262 274 274 279 आत्मन् 275 | आत्मार्थत्व 260, 262, 263 | आनुगामिक ( अवधिज्ञान) 260, 264 आनुमानिक 272 | आन्तर्मुहूर्तिक 264 आप्त 267 आप्तवचन
Page #334
--------------------------------------------------------------------------
________________ पारिभाषिकशब्दाः 303 270 273 260 267 266 267 265 279 ईहा 264 279 आलोचन 262 | उभयसिद्ध आवरण 264, 265 / उभयासिद्ध (हेत्वाभास) आवरणक्षय 265 उल्लेख आवापोद्वाप ऊर्ध्वतासामान्य आहारपर्याप्ति 265 | ऊह (प्रमाण) आहार्यारोप 268, 271 ऋजु 277 आहार्यप्रसञ्जन 268 ऋजुमति इदन्तोल्लेख 266 | ऋजुसूत्र (नय) 276, 277, 278, 281 इन्द्रस्थापना ऋजुसूत्राभास इन्द्रिय 260 / एकत्वज्ञान 266 इन्द्रियज (सांव्यवहारिक) 260 एकान्तनित्य 271 260 | एकार्थसमवायिन् 260 उच्छ्वास एकेन्द्रिय उत्क्रम 263 एवम्भूत (नय) 276, 277, 278 उत्तरचर (हेतु) 272, 273 एवम्भूताभास उत्तरचरानुपलब्धि (हेतु) औदारिकशरीर 265 उत्पलपत्रशतव्यतिभेद 263 औपशमिक उत्सर्पिणी कथा 269 उपकरणेन्द्रिय करणोल्लेख 260 उपकार (कालादिगत) 275, 276 | कर्मन् 265 उपकारिन् कारक 277 उपचार 264, 271 कारण 273 उपनय कारण (हेतु) 272 उपपत्ति कारणत्व 268 उपमान (प्रमाण) 266, 267 कारणानुपलब्धि उपयोग 260, 261, 263, 264, कारणान्तरसाकल्य उपयोगेन्द्रिय । कार्य (हेतु) 272 उपलम्भ 268 कार्य 273 उपसंहारवचन 271 | | कार्यानुपलब्धि उपसर्ग 277 कार्षापण 274 उपाङ्ग 260 काल 279 उभयसम्बन्ध (व्यञ्जन) 261 / काल (द्रव्यादिगत) 264, 274, 275 273 282 264 260 273 272 259 273
Page #335
--------------------------------------------------------------------------
________________ 277 269 | जिननाम -- - - 277 जीव 282 304 परिशिष्ट-9 काल (कालादिगत) 275, 276 / छद्मस्थ 261, 265 काल (कालकारकादिगत) 277, 278 | जाति (कल्पना) 261 कालात्ययापदिष्ट 274 जातिशब्द कालिकश्रुत 264 जिगीषुकथा केवल (ज्ञान) 264, जिज्ञासा 274 कैवल्य 281 क्रम 277 जिनस्थापना 281 क्रमभावी 260, 281, 279, 282 क्रमयोगपद्य 271 | जीवत्व क्रिया (कल्पना) 261 | ज्ञान 259 क्रियाशब्द 277, 278 ज्ञाननय 278 क्रियानय 278 ज्ञाननयाभास 279 क्रियानयाभास 279 | तर्क 265, 267, 268, 272 क्षयोपशम 261, 263, 264, 267, 272 तिर्यग्सामान्य 266 क्षिप्र (मतिज्ञान) 262, 263 त्रिलक्षण 268 क्षेत्र 264, 274 | त्रैरूप्य 275 गजनिमीलिका दण्डिन् 278 गणधर 264 | दर्शन 259, 263, 266, 267 गमिक (श्रुत) दार्टान्तिक - 272 282 | दृष्ट गुण (कल्पना) | दृष्टान्त गुणशब्द दृष्टान्तदोष गुणिदेश (कालादिगत) 275, 276 देवजीव 282 278 | द्रव्य 260, 264, 265, 266, 274, 276, ग्रहण 261, 268 277, 279, 281 ग्राह्य द्रव्य (निक्षेप) 280, 281, 282 घटनाम द्रव्यकल्पना 261 घातिकर्मन् द्रव्यक्रिया 280 चक्षुरादिजनित । द्रव्यजीव 282 चारित्र 278 | द्रव्यजीवत्व चित्रज्ञान द्रव्यत्व 277, 282 च्यवमान 261 / द्रव्यदेव गुण 266 261 272 274 283 282
Page #336
--------------------------------------------------------------------------
________________ पारिभाषिकशब्दाः द्रव्यनिकुरुम्ब द्रव्यमन द्रव्याचार्य द्रव्यात्मक द्रव्यार्थ द्रव्यार्थि द्रव्यार्थिक द्रव्यार्थिकाभा द्रव्यास्तिकनय द्रव्येन्द्र धर्म धर्मिन् धारणा ध्रुव ( मतिज्ञान) ध्वनि नमस्कारनिक्षेप 260 निग्रहाधिकरण 261 निराकृत 280 निरुक्ति 281 निर्णीतविपक्षवृत्तिक 260 निर्वृत्तीन्द्रिय 276, 282 निश्चय (नय) 275 निश्चयाभास 279 निश्चित ( मतिज्ञान) 281 निषेध नय नयन नयवाक्य नयाभास नाम (निक्षेप) नाम (कल्पना) नामजीव नामात्मक 280 निषेधकल्पना 270, 279 | निषेधसाधक (हेतु) 270, 279 नील 260, 263 | नैगम (नय) 263 | नैगमाभास 277 नैश्चयिक 281 पक्ष 259, 275, 276, 278, 279, 281 पक्षदोष 261 | पक्षधर्मता 279 |पक्षधर्मत्व 279 पक्षभान 280, 281, 282 पक्षवचन 261 पक्षशुद्धि 282 पक्षसाध्यसंसर्ग 281 पक्षीयसाध्यसाधनसम्बन्ध नामादिनयसमुदयवाद नामादिनिक्षेप नामेन्द्र नास्तित्व निःक्षेप (निक्षेप) 259, 279, 280, 281, 282 निगमन निगृहीत निग्रह 281 पद 282 पदार्थप्रतिबन्ध 280 | पर (सङ्ग्रहनय ) 271 परप्रतिपत्ति परसमय 272 परामर्श 273 परार्थ (अनुमान) 273 परार्थ 305 274 274 277 274 260 278 279 263 274 275 272 278 276, 277, 278, 281, 282 279 262 270, 271, 272 274 268 268, 269 268 271 272 269 269 274, 275 267 277 272 271 277 268, 270, 271 269
Page #337
--------------------------------------------------------------------------
________________ 306 परिपूर्ण (नैगम) परोक्ष पर्याय (शब्द) पर्याय पर्यायार्थिक पर्यायार्थिकाभास पर्यायास्तिकनय पाञ्चरूप्य पारमार्थिक (प्रत्यक्ष) पार्थ्य पारिणामिक (भाव) पुरुष पुरुषवेद पूर्वचर (हेतु) पूर्वरानुपलब्धि पौद्गलिक प्रकरणसम (हेत्वाभास) प्रतिज्ञा प्रतिपत्ति प्रतिपातिन् (अवधि) प्रतिबन्ध प्रतिवादिन् प्रतिषेध 282 प्रत्यभिज्ञानता 260, 265, 276 प्रत्यभिज्ञानत्व प्रमाण 277, 279 265, 276, 277, 279, 282 प्रतिषेधरूप (हेतु) प्रतिषेधसाधक (हेतु) प्रतीत प्रत्यक्ष प्रत्यक्षगम्य प्रत्यक्षविरुद्ध प्रत्यभिज्ञा प्रत्यभिज्ञान 275, 276 प्रमाणत्व 279 प्रमाणप्रसिद्धत्व 281 प्रमाणविकल्पप्रसिद्धत्व 269 प्रमाणविकल्पसिद्ध 260, 264 प्रमाणसिद्ध 269 प्रमाणवाक्य 282 | प्रमाणैकदेशत्व 277 प्रमात्व 265 प्रमेय 272, 273 | प्रयोजकवृद्ध 273 | प्रयोज्यवृद्ध 274 | प्रवृत्तिनिमित्त 274 प्रश्न 271 प्रश्नादेश 270, 271, 272 | प्रसङ्गविपर्यय 264, 265 प्रसिद्ध 272 प्रसिद्धि 269, 271, 273 प्रातिस्विक 274, 279 प्राप्यकारिता 272, 273 | प्राप्यकारित्व 272, 273 प्रामाण्य 274 प्राश्निक 260, 264, 265, 266, 267, 268, 270, 274 फल बहिर्व्याप्ति 270 बहु ( मतिज्ञान) 269 | बहुविध (मतिज्ञान) बाधितविषय बोध 266, 267 265, 266, 267 परिशिष्ट- 9 266 267 259, 266, 267, 268, 270, 272, 276 277, 278 270 270 270 270 279 276 266 266 267 267 260 274 264, 265 271 270 270 275 261 261 268, 274, 277 273 268 269 263 263 269, 274 262
Page #338
--------------------------------------------------------------------------
________________ 307 264 पारिभाषिकशब्दाः भङ्ग 274, 275 | लब्ध्यक्षर भजना लिङ्ग भाव 264, 274, 275, 280, 281, 282 | लौकिक भावजीव । वचन 277 264 274 भावत्व वर्ण 264 भावश्रुत भावात्मक भावोल्लास भाषा भूतचतुष्टय भेदविवक्षा भेदवृत्ति 274 264, 265 277 274 274 267, 282 271, 273 269, 271, 273 भेदोपचार 263 265 मति (ज्ञान) मनस् मनःपर्यय (ज्ञान) मनःपर्यव (ज्ञान) मनःपर्याय मनःपर्यायदर्शन मनोजन्म मनोजन्य मनोद्रव्य मानसत्व मिथ्या (श्रुत) मिथ्यादृष्टि मोक्ष मौलहेतु यहच्छाशब्द योगपद्य लब्धि (अक्षरश्रुत) लब्धि (इन्द्रिय) वर्धमान (अवधि) वस्तु वाक्प्रयोग वाक्य वाच्यवाचकभाव वाद 275, 276 | वादिन् 275, 276 | वासना .260, 261, 263, 264 | विकलप्रत्यक्ष 260, 261, 263, 264, | विकलादेश 265, 266 | विकल्प विकल्पगम्य 265 / विकल्पप्रसिद्धत्व 265 | विकल्पसिद्ध विकल्पात्मिका विजिगीषु विधि विधिकल्पना विधिरूप (हेतु) विधिसाधक (हेतु) विपक्ष । विपक्षबाधकप्रमाण विपक्षासत्त्व ra78 विपरीत विपरीतारोप । विपर्यय । विपुलमति 275, 279 262, 267, 270 270 270 270 271 271 274, 279 . 274, 275 272 272, 273 268 278 271 275 269 275 271 264 269, 273 265
Page #339
--------------------------------------------------------------------------
________________ 308 विरुद्ध विरुद्ध ( हेत्वाभास) विरुद्धकारणानुपलम्भ विरुद्धकार्यानुपलम्भ विरुद्धत्व विरुद्धधर्माध्यास विरुद्धव्यापकानुपलम्भ विरुद्धसहचरानुपलम्भ विरुद्धस्वभावानुपलम्भ विरुद्धानुपलब्धि विरुद्धोपलब्धि विरोध विरोधिशङ्का विवर्त विशिष्टप्रत्यक्ष विशेषदर्शन विशेषावमर्श विषाणी विसदृश वेद व्यञ्जन (अक्षरश्रुत) व्यञ्जन व्यञ्जनपर्याय व्यञ्जनाक्षर (श्रुत) व्यञ्जनावग्रह (मति) व्यतिक्रम व्यतिरेक व्यतिरेकधर्म व्यभिचार व्यभिचारिन् व्यवसायिन् 270, 273 व्यवहार 273, 274 273 | व्यापक 273 | व्यापकानुपलब्धि 268 व्याप्ति 271, 280 व्यवहाराभास 273 | व्याप्तिग्रह 273 व्याप्तिग्रहण 273 व्याप्तिज्ञान 273 व्याप्य 272 | व्याप्य (हेतु) 270 व्याप्योपलब्धि 268 | व्यावहारिक 277 | व्युत्पत्तिनिमित्त 266 शङ्कामात्रविघटक 268 शङ्कित 271 शतृशानश् 278 शब्द 266 | शब्द (कालादिगत) 265 शब्द (नय) 264 शब्दनयाभास 260, 261, 262 | शब्दाद्युल्लेख 276 शब्दाभास 264 शब्दोल्लेख 260, 261, 262, 263 शास्त्र 263 शुक्ल 266, 267 शुद्धद्रव्य 262 श्रुत 270 श्रुतनिश्रित 270 श्रुताननुसारिन् 259 श्रुतानुसरण व्यवहार (नय) 276, 277, 278, 281, 282 श्रुतानुसारित्व परिशिष्ट - 9 278 279 267, 268 273 266, 267, 268, 269, 270, 271, 274 274 274 265, 266 268, 273 272 272 262 260 268 269 275 277 275, 276 276, 277, 278, 281 279 262 279 260, 262 271 278 277 260, 264, 278 260 260 260 260
Page #340
--------------------------------------------------------------------------
________________ 278 282 264 278 276 276 278 पारिभाषिकशब्दाः 309 श्रुतानुसारिन् 260 | सन्निकर्ष 266 श्रुतोपयोग 264 सपक्ष 268 श्रोत्र 261, 262| सपर्यवसित (श्रुतज्ञान) 264 संग्रह (नय) 276, 277, 278, 281, सप्तभङ्ग संग्रहाभास 279 | सप्तभङ्गी 274, 275, 279 संग्रहिक (नैगम) समनस्क संपूर्णनैगम 282 समभिरूढ (नय) 276, 277 संबन्ध 268 समभिरूढाभास 279 संबन्ध (कालादिगत) 275, 276 समवायिद्रव्यशब्द 278 संबन्धिन् 275 समर्थन 271, 272 संयोगिद्रव्यशब्द 278 | समर्थनन्याय 273 संव्यवहार समुदयवाद संशय 263, | समुदित 268 संसर्ग (कालादिगत) सम्यक् (श्रुतज्ञान) 264 संसर्गिन् । सम्यक्त्व संसारिजीव सम्यग्ज्ञान 259 संस्कार सम्यग्दर्शन 265 संस्कारप्रबोध सम्यग्दृष्टि 264 संहतपरार्थत्व सहचर (हेतु) 272, 273 सकलप्रत्यक्ष सहचरानुपलब्धि 273 सकलादेश सहचार 269 सङ्कलन 266 सहभाविन् 277 सङ्कलनात्मक सांव्यवहारिक 260, 264 सङ्ख्या साकार सञ्ज्ञा (अक्षरश्रुत) सादि (श्रुतज्ञान) 264 सञ्ज्ञासञ्जिसम्बन्ध सादृश्य 266, 267 सज्ञिन् (श्रुतज्ञान) 264 | सादृश्यज्ञान सत्ताद्वैत । साधन 267, 268, 269, 270, सत्प्रतिपक्ष साध्य 267, 268, 269, 270, सदृश 266, 267 | | साध्यधर्मविशिष्ट 270 सन्दिग्धविपक्षवृत्तिक (हेत्वाभास) 274 साध्यधर्माधार सन्देह 274 | साध्यसाधनभाव 273 282 269 266.267 281 266 270
Page #341
--------------------------------------------------------------------------
________________ 310 272 67 271 273 3 278 273 264 260 परिशिष्ट-9 सामर्थ्याप्रतिबन्ध । स्यात्कार 274 सामानाधिकरण्य स्वपरव्यवसायित्व 268 सामान्य स्वपरव्यवसायिन् 259 सामान्यलक्षणप्रत्यासत्ति स्वभावविरुद्ध .... . 272 सावरणत्व स्वभावानुपलब्धि सिद्ध स्वरूप (कल्पना) 261 सिद्ध (भगवान्) स्वरूपप्रयुक्ताव्यभिचार 267, 269 सिद्धसाधन 274 स्वरूपविशेषण 259 स्त्यानद्धिनिद्रा 261 स्वरूपाप्रतीति स्थविर स्वसंविदितत्व स्थापना 280, 281, स्वसमय 271 स्थापनाजिन स्वानुरक्तत्वकरण स्थापनाजीव स्वामित्व 264 स्थापनेन्द्र । स्वार्थ (अनुमान) 268, 270 स्थितपक्षत्व 278 | स्वार्थव्यवसिति स्पष्ट 266 267 स्पष्टता 260 | हीयमान (अवधिज्ञान) 265 स्मरण 265, 266, 267, 268, 272 268, 269, 270, 271, 266 272, 273, 274, 275 स्मृति 263, 266 | हेतुदोष 274 स्मृतिज्ञानावरण 263 | हेतुसमर्थन स्यात् 274 | हेत्वाभास 269, 273, 274 275 259 स्मृत 273
Page #342
--------------------------------------------------------------------------
_