________________
२५८
सटीकजैनतर्कभाषायां
दीक्षां प्राप्य सुतोऽस्य सम्प्रति गुरोः सोमस्य पार्श्वे स्थितो, मोक्षानन्दमुनिः तथाऽस्य भगिनी साध्वी सुचारित्रिणी ॥७॥ श्रीमान् त्रिकमलाल आत्तविभवः श्रीनेमिसूरेणुरोत्विाऽसारमशेषमेव भवजं दीक्षां सभार्योऽगृहीत् । सोऽयं रत्नप्रभाभिधो मुनिवरः चारित्रचूडामणिः, ... .. सा चाऽपि प्रमदा समस्ति विदिता साध्वी विमुक्त्यर्थिनी ॥८॥ श्रीवीरस्य प्रभोश्चरित्रममलं तद्ध्यानलीनात्मना, कृत्वा चाऽऽङ्ग्लजभाषया सुविशदं तद्भावितार्थस्पृहः । मां जैनागममान्यमानप्रभृतेः संक्षिप्ततो ज्ञप्तये, भूयोऽभ्यर्थितवान् स शास्त्ररचने सुस्पष्टबोध्यार्थके ॥९॥ किश्चाऽस्याऽध्ययने भवेद् नु सुगमो यावद् विचारोद्गमः, तावद् दृष्टिमुपागता कृतिरियं श्रीतर्कभाषाभिधा । श्रीमद्वाचकपुङ्गवस्य यशसो वृद्धोक्तिसंवादिता, तट्टीकोदयसूरिणा विरचिता रत्नप्रभाख्या मया ॥१०॥ श्रीमन्नेम्यभिधावतः सुमहतः श्रीसूरिचूडामणेः, तीर्थोद्धारपरायणस्य कृतिनो विज्ञातशास्त्राम्बुधेः । । सम्मत्यादिकवृत्तिगुम्फनपटोहेमप्रभादिप्रभानल्पोद्भावनतत्परस्य सुगुरोभक्त्या कृतैषा प्रभा ॥११॥ श्रीसिद्धाचलतुल्यगौरवभृति श्रीमत्कदम्बाचले, पूर्णा व्योमखखद्वि (२०००) सम्मिततमेऽब्दे वैक्रमीये शुभे । माघे नागतिथौ सिते रविदिने रत्नप्रभेयं सतां, सम्मोदाय विचार्यमाणहृदयाऽस्त्वापुष्पदन्तोदयम् ॥१२॥ टीकामेतां स्वगुरुरचितां साभिधेयां समग्रां, शुद्धीकृत्य प्रमुदितमना नन्दनाख्योऽपि सूरिः । आशास्तेऽसौ जिनवरमतात् क्षुण्णमत्राऽस्ति यत् तत्, क्षन्तव्यं स्तात् सकरुणमनस्सूरिवर्यैः समस्तम् ॥१३।। (मन्दाक्रान्ता)